SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ श्रीपञ्चव. लङ्कश्चरणपरिणामो भावरूप इत्यर्थः, 'ततः चरणपरिणामात् सकाशाद्दुःखविमोक्षः-घातिकर्मभवोपग्राहिकर्मविमोक्षः । द्रव्यभावअनु योगा- शाश्वतसौख्यस्ततो मोक्ष इति गाथा ६॥ प्रासङ्गिकमभिधाय प्रकृते मीलयति | सम्यक्त्वे नुज्ञा ४ सुअधम्मस्स परिक्खा तओ कसाईहिं होइ कायवा । तत्तो चरित्तधम्मो पायं हेउ (होइ) त्ति काऊणं कषशुद्ध्य शुद्धी ॥१५९॥ 'श्रुतधर्मस्य' चारित्रधर्मव्यवस्थाकारिणः 'परीक्षा' विचारणा ततः 'कषादिभिः' कपच्छेदतापैर्भवति कर्त्तव्या, किमि-IN त्यत्राह-'ततः' श्रुतधर्मात् चरित्रधर्मः 'प्रायो' बाहुल्येन भवतीतिकृत्वा, तस्मिन् परीक्षिते स परीक्षित एवेति गाथार्थः६७ सुहुमो असेसविसओ सावजे जत्थ अत्थि पडिसेहो। रागाइविअडणसहं झाणाइ अ एस कससुद्धो ॥ १०६८ ॥ जह मणवयकाएहि परस्स पीडा दढं न कायवा । झाएअत्वं च सया रागाइविवक्खजालं तु ॥१०६९॥ इथूलो ण सबविसओ सावजे जत्थ होइ पडिसेहो।रागाइविअडणसहं न य झाणाईवि तह(य)सुद्धो१०७०13 जह पंचहिं बहूएहि व एगा हिंसा मुसंविसंवाए। इच्चाओ झाणम्मि अ झाएअवं अगाराई॥१०७१॥ PI 'सूक्ष्मो' निपुणोऽशेषविषयः, व्याप्येत्यर्थः, 'सावधे' सपापे यत्रास्ति प्रतिषेधः श्रतधर्मे, तथा रागादिविकुट्टनसह- ॥१५९॥ |समर्थ ध्यानादि च, एष कषशुद्धः श्रुतधर्म इति गाथार्थः ॥६८॥ इत्थं लक्षणमभिधायोदाहरणमाह-यथा मनोवाकायैः। करणभूतैः परस्य पीडा दृढं न कर्त्तव्या, क्षान्त्यादिभेदेन, तथा ध्यातव्यं च सदा विधिना रागादिविपक्षजालं तु यथो-18 SAMRAGRAMMAX MARACCURACK Jain Education Inter For Private & Personal Use Only Ovw.jainelibrary.org
SR No.600005
Book TitlePanchvastukgranth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages634
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy