SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ GANGANAG श्रीपञ्चव. 'तस्य' भव्यत्वस्य 'तत्स्वभावत्वम्' अनुपक्रमणादिखभावत्वम् , अत्राह-एवं चार्थतोऽनूपक्रमणादिरूपत्वाभ्युपगमात्र आक्षेपादि अनुयोगा- इष्ट एव-अभ्युपगत एव मदीयः पक्ष इति गाथार्थः॥ ५८॥ ततश्च एतदेव भावयति-यत्तद्भव्यत्वमनादिस्वरूप | समुदायनुज्ञा ४ वर्तते, एकमपि च तद्, अनादिमये च न तु प्रकारवद्, अतः स 'तस्य' भव्यत्वस्य तथाभावोऽपि न्यायसाधित उपक्र- साध्यता मणादिरूपः आत्मभूतः, स्वो भावः स्वभाव इतिकृत्वेष्ट एव मदीयः पक्ष इति गाथार्थः ॥ ५९॥ स्वभाववाद एव तर्हि ॥१५८॥ तत्त्ववादः, अनङ्गं शेषाः कादय इत्याशङ्याहणय सेसाणवि एवं कम्माईणं अणंगया एत्थं। तं चिअ तहासहावं जं तेऽवि अविक्खइ तहेव ॥१०६०॥ तस्समुदायाओ चिअ तत्तेण तहा विचित्तरूवाओ। इअसो सिअवाएणंतहाविहं वीरिअंलहइ॥ १०६१॥ | न च शेषाणामप्येवं-स्वभावस्थापने कर्मादीनामनङ्गताऽत्र-विचारे, कुत इत्याह-तदेव-भव्यत्वं तथास्वभावं यत् दूतानपि-कर्मादीनपेक्षते जीववीर्योल्लसनं प्रति, तथैव चित्रतया भवतीति गाथार्थः ॥ ६०॥ ततश्च-तत्समुदायादेव स्वभावादिसमुदायादेव 'तत्त्वेन' परमार्थेन 'तथा' तेन प्रकारेण विचित्ररूपात् समुदायात् 'इय' एवं स प्रक्रान्तो जीवः 'स्याद्वादेन' अन्योऽन्यापेक्षया तथाविधं वीर्य लभते, यत उल्लसत्यपूर्वकरणेनेति गाथार्थः॥ ६१ ॥ तत्तो अदवसम्मं तओ अ से होइ भावसम्मं तु । तत्तो चरण कमेणं केवलनाणाइसंपत्ती ॥ १०६२ ॥8॥१५८॥ जिणवयणमेव तत्तं एत्थ रुई होइ दवसम्मत्तं । जहभावा णाणसद्धा परिसुद्धं तस्स सम्मत्तं ॥ १०६३ ॥ - A R an Education inte For Private & Personal use only Sawainelibrary.org
SR No.600005
Book TitlePanchvastukgranth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages634
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy