SearchBrowseAboutContactDonate
Page Preview
Page 397
Loading...
Download File
Download File
Page Text
________________ Jain Education गाथार्थः ॥ ९ ॥ अनयोरेव तु गुरुलाघवविधिमाह - आरम्भत्यागेन हेतुना ज्ञानादिगुणेषु वर्द्धमानेषु सत्सु द्रव्यस्तवहानिरपि तत्कर्त्तुर्न भवति दोषाय 'परिशुद्धा' सानुबन्धेति गाथार्थः ॥ ६ ॥ इहैव तन्त्रयुक्तिमाह तोचि णिदिट्ठो धम्मम्मि चउविहम्मिवि कमोऽअं । इह दाणसी तव भावणामए अण्णहाऽजोगा || १३०७ ॥ संतं वज्झमणिच्चं थाणे दाणंपि जो ण विअरेइ । इय खुड्डगो कहं सो सीलं अइदुद्धरं धरइ ? ॥। १३०८ ॥ अस्सीलो अ ण जायइ सुद्धस्स तवस्स हंदि विसओऽवि । जहसत्तीऍवस्सी भावइ कह भावणाजालं ? ॥ १३०९ ॥ इत्थं च दाणधम्मो दद्वत्थयरूवमो गहेअवो । सेसा उ सुपरिसुद्धा णेआ भावत्थय सरूवा ॥ १३१० ॥ 'अत एव ' द्रव्यस्तवादिभावात् निर्दिष्टो भगवद्भिः धर्मे चतुर्विधेऽपि क्रमोऽयं वक्ष्यमाणः 'इह' प्रवचने दानशीलतपोभावनामये धर्मे, अन्यथाऽयोगादस्य धर्मस्येति गाथार्थः ॥ ७ ॥ एतदेवाह - 'सद्' विद्यमानं 'बाह्यम्' आत्मनो भिन्नम् 'अनित्यम्' अशाश्वतं 'स्थाने' पात्रादौ 'दानमपि' पिण्डादि यो 'न वितरति' न ददाति क्षौद्यात्, 'इय' एवं क्षुद्रकोवराकः कथमसौ शीलं महापुरुषसेवितमतिदुर्द्धरं धारयति १, नैवेति गाथार्थः ॥ ८ ॥ अशीलश्च न जायते नियमत एव For Private & Personal Use Only www.jainelibrary.org
SR No.600005
Book TitlePanchvastukgranth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages634
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy