SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ श्रीपञ्च- वस्तुके. ॥२२॥ स्तुतिवृद्धिरात्मनैवेति-आचार्या एव छन्दःपाठाभ्यां प्रवर्द्धमानाः स्तुतीर्ददतीति गाथार्थः ॥ २६ ॥ वन्दनविधिमाह- चैत्यवन्द नादि गा. पुरओ उ ठंति गुरवो सेसावि जहक्कमंतु सट्टाणे । अक्खलिआइ कमेणं विवजए होइ अविही उ॥१२७॥ १२७-२९ | पुरत एव तिष्ठन्ति गुरवः-आचार्याः 'शेषा अपि' सामान्यसाधवः 'यथाक्रममेव' ज्येष्ठार्यतामङ्गीकृत्य स्वस्थाने तिष्ठन्ति, तत्रास्खलितादि-न स्खलितं न मिलितमित्यादि 'क्रमेण परिपाच्या सूत्रमुच्चारयन्तीति गम्यते, विपर्यये स्थानमुचारणं वा प्रति भवति अविधिरेव बन्दन इति गाथार्थः ॥ २७ ॥ एतदेवाह खलियमिलियवाइद्धं हीणं अञ्चक्खराइदोसजुअं । वंदताणं नेआऽसामायारित्ति सुत्ताणा ॥१२८॥दारं॥ 2 स्खलितम् उपलाकुलायां भूमौ लाङ्गलवत् मिलितं विसदृशधान्यमेलकवत् व्याविद्धं विपर्यस्तरत्नमालावत् हीनं-12 न्यून अत्यक्षरादिदोषयुक्तमिति, अत्यक्षरम्-अधिकाक्षरं, आदिशब्दादप्रतिपूर्णादिग्रहः, इत्थं वन्दमानानां ज्ञेया असामाचारी-अस्थितिरिति 'सूत्राज्ञा' आगमार्थ एवंभूत इति गाथार्थः ॥ २८ ॥ व्याख्यातं चैत्यवन्दनद्वारम् , अधुना रजोहरणद्वारं व्याचिख्यासुराह वंदिय पुणुट्रिआणं गुरूण तो वंदणं समं दाउं । सेहो भणाइ इच्छाकारेणं पव्वयावेह ॥ १२९॥ वन्दित्वा द्वितीयप्रणिपातदण्डकावसानवन्दनेन पुनरुस्थितेभ्यः प्रणिपातान्निषण्णोत्थानेन 'गुरुभ्यः' आचार्येभ्यः ॥२२॥ Jain Education For Private & Personal Use Only | www.jainelibrary.org |
SR No.600005
Book TitlePanchvastukgranth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages634
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy