________________
श्रीपञ्चव. अनुयोगानुज्ञा ४
॥ १५१ ॥
Jain Education Inter
3
साधवः ते ' ततश्च तदनन्तरमुपयुक्ताः सन्तः प्रत्युपेक्ष्य पोर्त्ति तथा कार्य च युगपद्वन्दन्ते गुरुं न विषमं, भावनताः सन्त इति गाथार्थः ॥ ४ ॥ सर्वेऽपि च भूयः कायोत्सर्गं कुर्वन्ति अनुयोगप्रारम्भार्थं, तत्समाप्तौ च सर्वे पुनरपि वन्दन्ते गुरुमेव, ज्येष्ठार्यमित्यन्ये, तदनु नासन्ने नातिदूरे गुर्ववग्रहं विहाय गुरुवचनप्रतीच्छका भवन्त्युपयुक्ता इति गाथार्थः ॥ ॥ ५ ॥ श्रवणविधिमाह -
निद्दाविगहापरिवज्जिएहिं गुत्तेहिं पंजलिउडेहिं । भत्तिबहुमाणपुवं उवउत्तेहिं सुणेअवं ॥१००६ ॥ अहिकखंतेहिं सुभासिआई वयणाई अत्थमहुराई । विम्हिअमुहेहिं हरिसाग एहिं हरिसं जणं तेहिं ॥ १००७॥ गुरुपरिओसगएणं गुरुभत्तीए तहेव विणएणं । इच्छिअसुत्तत्थाणं खिप्पं पारं समुवयंति ॥ १००८ ॥
निद्राविकथापरिवर्जितैः सद्भिः बाह्यचेष्टया, तथा गुप्तैः - संवृतैः बाह्य चेष्टयैव, कृतप्राञ्जलिभिः, अनेन प्रकारेण भक्तिबहुमानपूर्व गुरौ उपयुक्तैः सूत्रार्थे श्रोतव्यमिति गाथार्थः ॥ ६ ॥ तथा-अभिकाङ्क्षद्भिः - अभिलषद्भिः सुभाषितानि गुरोः सम्बन्धीनि वचनानि ' अर्थमधुराणि परलोकानुगुणार्थानि विस्मितमुखैः शोभनार्थोपलब्ध्यागतहर्षैः रोमोद्गमादिना हर्ष जनयद्भिरुपयुक्ततया गुरोरिति गाथार्थः ॥ ७ ॥ अत्र फलमाह - गुरुपरितोषगतेन, गुरौ परितोषजातेनेत्यर्थः, गुरुभक्त्या तथैव विनयेन, भक्तिः - उपचारः विनयो-भावप्रतिबन्धः, ईप्सितसूत्रार्थानां विचित्राणां क्षिप्रं पारं समुपयान्ति, अनेनैव विधिना कर्म्मक्षयोपपत्तेरिति गाथार्थः ॥ ८ ॥
For Private & Personal Use Only
व्याख्या
नस्य श्रवणस्य च विधिः गा. | १००१-८
॥ १५१ ॥
www.jainelibrary.org