________________
पाव. २६
Jain Education Intern
| मज्जण निसिज्ज अक्खा किइकम्मुस्सग्ग वंदणं जिट्टे । भासतो होइ जिट्टो न उ पज्जाएण तो वंदे ॥१००१॥ ठाणं पमज्जिऊणं दोन्नि निसिज्जाउ होंति कायद्वा ।
एक्का गुरुणो भणिआ बीआ पुण होइ अक्खाणं ॥ १००२ ॥
| दो चैव मत्तगाईं खेले काइअ सदोसगस्सुचिए। एवंविहोऽवि णिचं वक्खाणिजत्ति भावत्थो ॥१००३॥ जावइआ उ सुणिती सवेवि हु ते तओ अ उवउत्ता । पडिलेहिऊण पोत्तिं जुगवं वंदति भावणया ॥ १००४॥ | सवेऽवि उ उस्सग्गं करिंति सच्चे पुणोऽवि वंदंति । नासन्ने नाइदूरे गुरुवयणपडिच्छगा होंति ॥१००५॥
मार्जनं व्याख्यास्थानस्य, निषद्या गुर्वादेः, अक्षाः - चन्दनका उपनीयन्ते, 'कृतिकर्म्म' वन्दनमाचार्यांय, कायोत्सर्गेऽनुयोगार्थ, वन्दनं ज्येष्ठविषयम्, इह भाषमाणो भवति ज्येष्ठः नतु पर्यायेण ततो वन्देत तमेवेति गाथार्थः ॥ १ ॥ व्या|सार्थ त्वाह-स्थानं प्रमृज्य, व्याख्यास्थानं, द्वे निषद्ये भवतः कर्त्तव्ये सम्यगुचितकल्पैः, तत्रैका गुरोर्भणिता निषीदननिमित्तं द्वितीया पुनर्भवति मनागुच्चतरा अक्षाणां समवसरणोपलक्षणमेतदिति गाथार्थः ॥ २ ॥ विधिविशेषमाहद्वे एव मात्रके भवतः - श्लेषमात्रकं कायिकमात्रकं च, सदोषकस्य गुरोः, न सर्वस्य, उचिते भूभागे भवतः, ऐदंपर्यमाह-एवंविधोऽपि सदोषः सन् नित्यं व्याख्यानयेदिति प्रस्तुतभावार्थ इति गाथार्थः ॥ ३ ॥ यावन्तः शृण्वन्ति व्याख्यानं सर्वेऽपि
For Private & Personal Use Only
www.jainelibrary.org