________________
984
श्रीपञ्चव. याद्यनेकनयार्थप्रधानमिति गाथार्थः ॥ ९५॥ भगवति सर्वज्ञे तत्प्रत्ययकारिता-सर्वज्ञ एवमाहेत्येव, गम्भीरसारअनुयोगा- भणितिभिः, न तुच्छग्राम्योक्तिभिरिति, संवेगकरं नियमाच्छोतृणामौचित्येन व्याख्यानं भवति कर्त्तव्यं, नान्यथेति । विधिनुज्ञा ४
गाथार्थः॥ ९६ ॥ एतदेवाह-भवन्ति तु 'विपर्यये' अन्यथाकरणे दोषा अत्र, कुत इत्याह-एतद्विपर्ययादेव कारणात् , रपवादा॥१५॥
भावश्च 'तत्' तस्मादुपसम्पन्नानां सतां शिष्याणामेव यथोक्तबुद्धिमान् कुर्यात् व्याख्यानमिति गाथार्थः ॥ ९७ ॥ कालादन्यथाकरणे अदोषाशङ्कां परिहरन्नाहकालोऽवि वितहकरणे णेगंतेणेह होइ सरणं तु।णहि एअम्मिवि काले विसाइ सुहयं अमंतजु॥९९८॥ | एत्थं च वितहकरणं नेअं आउहिआउ सव्वंपि । पावं विसाइतुलं आणाजोगोअ मंतसमो ॥९९९ ॥ |ता एअम्मिवि काले आणाकरणे अमूढलक्खेहिं । सत्तीए जइअव्वं एत्थ विही हंदि एसो ॥१०००॥ ___ कालोऽपि 'वितथकरणे' विपरीतकरणे नैकान्तेनेह-प्रक्रमे भवति शरणमेव, कुत इत्याह-नह्येतस्मिन्नपि काले-दुष्षमा-18
लक्षणे विषादि प्रकृतिदुष्टं सत् सुखदममन्त्रयुतं तु भवतीति गाथार्थः॥ ९८ ॥ अत्र च प्रक्रमे वितथकरणं ज्ञेयं आकु४ट्टिकया-उपत्यकरणेन सर्वमपि 'पाप' निन्द्यं विषादितुल्यं, विपाकदारुणत्वाद्, 'आज्ञायोगश्च' सूत्रव्यापारश्च अत्र |
॥१५ ॥ मन्त्रसमः,तद्दोषापयनादिति सूत्रार्थः ॥ ९९ ॥ उपसंहरन्नाह-यस्मादेवं तस्मादेतस्मिन्नपि काले-दुष्षमारूपे 'आज्ञाकरणे' सौत्रविधिसम्पादने अमूढलक्षैः सद्भिः शक्त्या यतितव्यमुपसम्पदादौ, अत्र विधिरेष व्याख्यानकरणे, हन्दीत्युपदर्शने, एप च वक्ष्यमाणलक्षण इति गाथार्थः ॥ १०.०॥
Jain Education inte
For Private & Personal Use Only
www.jainelibrary.org