SearchBrowseAboutContactDonate
Page Preview
Page 510
Loading...
Download File
Download File
Page Text
________________ श्रीपञ्चव. १ प्रव्रज्या सूत्रे ॥ २४५ ॥ Jain Education Intern दिज्ज णउ भग्गझामि असुसाणमुष्णामण्णुष्णगेहेसु । छारंगारकयारामेज्झाई दवदुद्वे वा ॥ ११० ॥ चाउसिं पण्णरसिं च वज्जए अहमिं च नवमिं च । छद्धिं च चउत्थि बारसिं च सेसासु दिजाहि ॥ १११ ॥ तिसु उत्तरासु तह रोहिणीसु कुज्जा उ सेहनिक्खमणं । गणिवायए अणुण्णा महवयाणं च आरुहणा ॥ ११२ ॥ संझागयं १ रविगयं २ बिड्डेरं ३ सग्गहं ४ विलंबिं च ५ | राहुगयं ६ गहभिन्नं ७ च वज्जए सत्त नक्खत्ते ॥११३॥ एसा जिणाणमाणा खित्ताईआ य कम्मुणो हुंति । उदद्याइकारणं जं तम्हा एएसु जइअवं ॥ ११४ ॥ ४ ॥ पुच्छ गहणा परिच्छा सामाइ अमाइसुत्तदाणं च । चिइवंदणाइआइ विहीऍ सम्मं पयच्छिा ॥ ११५ ॥ धम्मकहाअक्खित्तं पवज्जाअभिमुर्हति पुच्छिज्जा । को कत्थ तुमं सुंदर ! पवयसि च किं निमित्तंति ? ॥ ११६ ॥ कुलपुत्ती तगराए असुहभवक्खयनिमित्तमेवेह | पवामि अहं भंते । इइ गेज्झो भयण सेसेसु ॥ ११६ ॥ साहिजा दुरणुचरं कापुरिसाणं सुसाहुचरिअंति । आरंभनियत्ताण य इहपरभविए सुहविवागे ॥ ११८ ॥ जह चे उ मोक्खफला आणा आराहिआ जिनिंदाणं । संसारदुक्खफलया तह चेव विराहिआ होई ॥ ११९ ॥ जह वाहिओ अकिरियं पवज्जिडं सेवई अपत्थं तु । अपवण्णगाउ अहियं सिग्धं च स पावइ विणासं ॥ १२० ॥ एमेव भावकिरिअं पवजिउँ कम्मवाहिखयहेऊ । पच्छा अपत्थसेवी अहियं कम्मं समज्जिइ ॥ १२१ ॥ अन्भुवगपि संतं पुणो परिक्खिज्ज पवयणविहीए । छम्मासं जाऽऽसज्ज व पत्तं अद्धाऍ अप्पबहुं ॥ १२२ ॥ सोभणदिमि विहिणा दिजा आलावगेण सुविसुद्धं । सामाइ आइसुत्तं पत्तं नाऊण जं जोग्गं ॥। १२३ ।। For Private & Personal Use Only प्रव्रज्यास्थानं ॥ २४५ ॥ ww.jainelibrary.org
SR No.600005
Book TitlePanchvastukgranth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages634
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy