________________
श्रीपञ्चवस्तुके.
| भत्तिबहुमाणसद्धा थिरया चरणम्मि होइ सेहाणं। एआरिसम्मिनिअमा गुरुम्मि गुणरयणजलहिम्मि॥प्रज्या 'भक्तिबहुमानौ' इति भक्तिर्बाह्यविनयरूपा बहुमानो भावप्रतिबन्धः एतौ भवतः शिक्षकाणामभिनवप्रवजिताना
विधान मिति योगः, क्वेत्याह 'ईदृशि' एवंभूते 'गुरौ' आचार्ये 'नियमात्' नियमेन पुनरपि स एव विशिष्यते-'गुणरत्नजलधौ'
१द्वारम्. गुणरत्नसमुद्र इति । ततः 'श्रद्धा स्थिरता' च 'चरणे भवति' इति; तथाहि-गुरुभक्तिबहुमानभावत एव चारित्रे श्रद्धास्थैर्य च भवति नान्यथा । इति गाथार्थः ॥ १५॥ गुणान्तरमाह| अणुवत्तगो अ एसो हवइ दढं जाणई जओ सत्ते। चित्ते चित्तसहावे अणुवत्ते तह उवायं च ॥१६॥
'अनुवर्तकश्च एषो' ऽनन्तरोदितो गुरुर्भवति, 'दृढं' अत्यर्थ, कुत इत्याह-'जानाति यतः सत्त्वान्' प्राणिनः 'चित्रान्' अनेकरूपान् 'चित्रस्वभावान्' नानास्वभावान् 'अनुवान्' इत्यनुवर्तनीयान् 'तथोपायं च' अनुवर्तनोपायं च जानाति । इति गाथार्थः ॥ १६ ॥ अनुवर्तनागुणमाह___ अणुवत्तणाए सेहा पायं पावंति जोग्गयं परमं । रयणंपि गुणकरिसं, उवेइ सोहम्मणगुणेण ॥१७॥
'अनुवर्तनया'-करणभूतया 'शिक्षकाः' 'प्रायो' बाहल्येन कांकककल्पं विहाय 'प्रामुवन्ति योग्यताम्' अपवर्ग प्रति 'परमां' प्रधानां, स्यादेतत् योग्य एव प्रव्रज्याई इति किं गुरुणेत्येतदाशङ्कयाह-रत्नमपि' पद्मरागादि 'गुणोत्कर्ष'
१ दुःखाङ्कसत्वम् , इत्यपि पाठः ।
Jain Education in
For Private & Personal Use Only
Paliww.jainelibrary.org