SearchBrowseAboutContactDonate
Page Preview
Page 569
Loading...
Download File
Download File
Page Text
________________ मोत्तण मासकप्पं अन्नो सुत्तम्मि नत्थि उ विहारो। ता कहमाइग्गहणं? कज्जे ऊणाइभावाओ॥ ८९६॥ । एअंपि गुरुविहाराओ विहारो सिद्ध एव एअस्स । भेएण कीस भणिओ? मोहजयट्ठा धुवो जेणं ॥ ८९७ ॥ इयरेसि कारणेणं नीआवासोऽवि दवओ हुजा । भावेण उ गीआणं न कयाइ तओ विहिपराणं ॥ ८९८ ॥ गोअरमाईआणं एत्थं परिअत्तणं तुमासाओ। जहसंभवं निओगो संथारम्मी विही भणिओ॥ ८९९॥ | एअस्सवि पडिसेहो निअमेणं दवओवि मोहुदए । जइणो विहारखावणफलमित्थ विहारगहणं तु ॥९००॥ आईओञ्चिअ पडिबंधवाजणत्थं च हंदि सेहाणं । विहिफासणथमहवा सेहविसेसाइविसयं तु ॥९०१॥ दारं सज्झायाईसंतो तित्थयरकुलाणुरूवधम्माणं । कुजा कहं जईणं संवेगविवडगं विहिणा ॥ ९०२॥ जिणधम्मसुहिआगं सुणिज चरिआई पुवसाहूणं । साहिज्जइ अन्नेसिं जहारिहं भावसाराइं॥९०३ ॥ भयवं दसन्नभो सुदंसणो थूलभद्द पहरो अ । सफलोकयगिहचाया साहू एवंविहा होति ॥ ९०४॥ अणुमोएमो तेसिं भगवंताण चरिअं निरआरं । संवेगबहुलयाए एव विसोहिज़ अप्पाणं ॥९०५॥ इअ अप्पणो घिरतं तकुलपत्ती अहंति बहुमाणा । तद्धम्मसमायरणं एवंपि इमं कुसलमेव ॥ ९०६॥ अण्णेसिपि अ एवं थिरत्तमाईणि होति निअमेणं । इह सो संताणो खलु विकहामहणो मुणेअबो॥९०७॥ विस्सोअसियारहिओ एव पयत्तेण चरणपरिणामं । रक्खिज दुल्लहं खलु लद्धमलद्धं व पाविजा ॥९०८॥ णो उघठावणएच्चिअनिअमा चरणंतिदवओ जेण। साऽभवाणवि भणिआ छउमत्थगुरूण सफला य ॥९०९॥18 Jain Education inte For Private & Personal Use Only D ww.jainelibrary.org
SR No.600005
Book TitlePanchvastukgranth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages634
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy