________________
वत्थे काउझुमि अ परवयण ठिओ गहाय दसिअंते। तं न भवइ उक्कुडुओ तिरिअं पेहे जह विलित्तो॥२३॥
'वस्त्र' इति वस्त्रोद्ये कायोर्ध्वं च निरूप्यमाणे 'परवचन मिति चोदक आह-'स्थितो गृहीत्वा दशान्त' इति स्थितः। ऊर्ध्वस्थानेन इत्यनेन कायोर्ध्वस्वरूपं गृहीत्वा दशापर्यन्त इत्यनेन तु वस्त्रोर्ध्वस्वरूपमाह, अत्रोत्तरम्-तन्न भवति-यदेतदुक्तं परेण एतदित्थं न, किमत्र तत्त्वमित्याह-तिर्यक प्रेक्षेत-प्रत्युपेक्षेत, अनेन वस्त्रोर्ध्वमाह, उत्कुटुको यथा विलिप्तःसमारब्धश्चन्दनादिनेति, अनेन तु कायोर्व, तिर्यग्व्यवस्थितं वस्त्रं भूमावलोलयन् विलिप्त इव कायेन-गात्रसंस्पर्शमकुर्वनिति गाथार्थः ॥ ३४ ॥ व्याख्यातमूलद्वारम् , अधुना स्थिरद्वारं व्याचिख्यासुराह
अंगुटुअंगुलीहिं घित्तुं वत्थं तिभागबुद्धीए । तत्तो अ असंभंतो थिरंति थिरचक्खुवावारं॥ २३५॥
अङ्गुष्ठाङ्गलीभ्यां करणभूताभ्यां गृहीत्वा वस्त्रं प्रत्युपेक्षणीयं त्रिभागबुध्येति-बुम्या परिकल्प्य त्रिभागे, ततश्च-तदनन्तरमसम्भ्रान्तः-अनाकुलः सन् , स्थिरमिति द्वारपरामर्शः, अस्यार्थः स्थिरचक्षुर्व्यापारं च प्रत्युपेक्षतेति गाथार्थः ॥३५॥ गतं स्थिरद्वार, साम्प्रतमत्वरितद्वारमधिकृत्याहपरिवत्तिअंच सम्मं अतुरिअमिइ अदुयं पयत्तेणं।वाउजयणानिमित्तंइहरा तक्खोभमाईआ ॥२३६॥ दार। परावर्तितं च सम्यग् द्वितीयपार्थेन, अत्वरितमिति द्वारसंस्पर्शः, किमुक्तं भवति ?-अद्भुतं प्रयत्नेन परावर्तितं प्रत्युपेक्षेत,
Jain Education
a
l
For Private & Personal Use Only
www.jainelibrary.org