________________
श्रीपञ्चव. प्रतिदिन
क्रिया २ ॥ ३९ ॥
Jain Education In
किमर्थमित्याह - वायुयतनानिमित्तं वायुसंरक्षणाय, इतरथा - द्रुतपरावर्त्तनेन तत्क्षोभादयो दोषा इति गाथार्थः ॥ ३६ ॥ उक्तमत्वरितद्वारं, सर्व तावदितिद्वारमभिधातुमाह-
इअ दोसुं पासेसुं दंसणओ सव्वगहणभावेणं । सवंति निरवसेसं ता पढमं चक्खुणा पेहे ॥ २३७ ॥ दारं ॥ इति - एवं द्वयोरपि पार्श्वयोर्वस्त्रस्य दर्शनात् सर्वग्रहणभावेन हेतुना सर्वमिति - निरवशेषं वस्त्रं तावत् प्रथमं चक्षुषा प्रत्युपेक्षेत, एष द्वारसंस्पर्श इति गाथार्थः ॥ ३७ ॥ अधिकृतद्वारगाथार्धं व्याख्यातं, शेषार्द्धप्रथमद्वारमाह
असणंमि अ तओ मूइंगलिआइआण जीवाणं । तो बीअं पप्फोडे इहरा संकामणं विहिणा ॥ २३८ ॥ अदर्शने च सति तथा (तो) मूइंगलिकादीनां - पिपीलिकादीनां जीवानां ततो द्वितीयं प्रस्फोटयेत् इति द्वारसंस्पर्शः, इतरथा - दर्शने सति तेषां सङ्क्रमणं विधिना कुर्यादिति गाथार्थः ॥ ३८ ॥ कथं प्रस्फोटयेदित्यत्र प्रतिद्वारगाथामाहअणच्चाविअमवलिअमणाणुवंधिं अमोसलिं चैव ।
छप्पुरिमं नवखोडं पाणी पाणिपमजणं ॥ २३९ ॥ पडिदारगाहा ॥
अनर्त्तितं वस्त्रात्मानर्त्तनेन अवलितं वस्त्रात्मावलनेनैव अननुबन्धि-अनिरन्तरं अमोषलि चैव, तिर्यग्धट्टनादिरहितं चेत्यर्थः, पट्पूर्व-पतिर्यक्कृतवस्त्रप्रस्फोटनोपेतं नवप्रस्फोटनं करतलगतप्रमार्जनान्तरितत्रिक त्रिकन व प्रस्फोटनवत् पाणी प्राणिप्रमार्जनं-हस्ते प्राणिविशोधनमिति गाथार्थः ॥ ३९ ॥ अवयवार्थं वाह
For Private & Personal Use Only
प्रतिलेख
नाद्वारम्
॥ ३९ ॥
www.jainelibrary.org