________________
वत्थे अप्पाणंमि अ चउह अणञ्चाविअं अवलिअंच। अणुबंधि निरंतरया तिरिउड्डाहघट्टणा मुसली २४० 8 वस्त्रे-वस्त्रविषयमात्मनि-आत्मविषयं च, वस्त्रमात्मानं चाधिकृत्येत्यर्थः, चतुर्द्धा भङ्गसम्भव इति वाक्यशेषः, वस्त्रं 3 नर्तयति आत्मानं च, इत्थं वस्त्रं वलितमात्मा चेत्यादि, अत्रोभयमाश्रित्यानर्तितमवलितं च गृह्यते, अनुबन्धि किमुच्यत इत्याह-निरन्तरता-नैरन्तर्यप्रत्युपेक्षणमिति भावः, तिर्यगूलमधोघट्टनान्मोपलिः ॥ ४० ॥ | तिरि उडू अहे मुसली घट्टण कुड़े अमाल भूमीए। एअंतु मोसलीए फुडमेव लक्खणं भाणअ॥२४१।। 7 तिर्यक् कुड्यादौ ऊर्ध्वं मालादौ अधो भूम्यादौ घट्टनं च-लगनमिति गाथार्थः ॥४१॥ . छप्पुरिमा तिरिअकए नव खोडा तिन्नि तिन्नि अंतरिआ। ते उण विआणियवा हत्थंमि पमजणतिएणं २४२
पटपूर्वाः, पूर्वा इति प्रथमाः क्रियाविशेषाः, तिर्यकृत इति च-तिर्यककृते वस्त्रे उभयतो निरीक्षणविधिना क्रियन्ते, नव प्रस्फोटास्त्रयस्त्रयोऽन्तरिता-व्यवहिताः, व पुनस्त इत्याह-ते पुनर्विज्ञातव्याः हस्ते-आधारे, केनान्तरिताः-11 प्रमार्जनत्रिकेण-सुप्रसिद्धप्रमार्जनत्रितयेनेति गाथार्थः ॥४२॥ ऊर्ध्वमित्यादिमूलद्वारगाथायाः अधिकृतप्रतिद्वारगाथायाश्च चरमद्वारव्याचिख्यासयाऽऽह
तइअं पमजणमिणं तवण्णऽदिस्ससत्तरक्खट्ठा। तक्खणपमजिआए तब्भूमीए अभोगाओ ॥२४३॥3 तृतीयं प्रमार्जनमिति द्वारपरामर्शः, इदं तद्वर्ण(हस्तवर्ण)अदृश्यसत्त्वरक्षार्थमिति फलं, सम्भवमानित्यात्र समययुक्तिः
Jan Education inte
For Private & Personal Use Only
www.jainelibrary.org