SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ श्रीपञ्चव. प्रतिदिनक्रिया २ प्रतिलेखनाद्वारम् ॥४०॥ तत्क्षणप्रमार्जिताया एवं पूर्व तद्भूमेः-प्रत्युपेक्षणपृथिव्याः अभोगाद् , भूयः प्रत्युपेक्षणादिविरहेणेति ? [आगमे एवं भण्यते | यदुत यस्यां प्रत्युपेक्षणा क्रियते सा यद्यपि प्रत्युपेक्षणतः पूर्व प्रमार्जिता तहावि पडिलेहणं काउं पुणो जाव न पमजिया है ताव न भोत्तबा, एसा आगमियजुत्ती, न उण प्रमाणमङ्गीक्रियते इति (क्वचिदधिकमिदम् ] गाथार्थः॥४३॥ | विहिपाहण्णेणेवं भणिअं (उ) पडिलेहणं अओ उ8। एअंचेवाह गुरू पडिसेहपहाणओ नवरं ॥२४॥ विधिप्राधान्येनैवम्-ऊर्ध्वादिप्रकारेण भणितुम्-अभिधाय प्रत्युपेक्षणां प्रक्रान्तामत ऊर्ध्वमेनामेव-प्रत्युपेक्षणामाह गुरु:-नियुक्तिकारः प्रतिषेधप्राधान्येन प्रकारान्तरेण नवरं, विधिप्रतिषेधविषयत्वाद्धर्मस्येति गाथार्थः॥४४॥ आरभडा सम्मदा वजेयवा अठाणठवणा य । पप्फोडणा चउत्थी विक्खित्ता वेइआ छटी ॥२४५|| पडिदारगाहा ॥ 4 आरभडा प्रत्युपेक्षणेति अविधिक्रिया, तथा सम्मा-वक्ष्यमाणलक्षणा वर्जयितव्या, अस्थानस्थापना च-वक्ष्यमाणरूपा प्रस्फोटना चतुर्थी-वक्ष्यमाणलक्षणा विक्षिप्ता-पञ्चमी वक्ष्यमाणलक्षणैव वेदिका षष्ठी-वक्ष्यमाणस्वरूपैवेति गाथार्थः ॥ ४५ ॥ अवयवार्थ स्वाह वितहकरणंमि तुरिअं अण्णं अण्णं व गिण्ह आरभडा। दारं । अंतो उ होज कोणा णिसिअण तत्थेव सम्मदा ॥ २४६ ॥ दारं ॥ ॥४०॥ Jain Education in For Private & Personal Use Only www.jainelibrary.org
SR No.600005
Book TitlePanchvastukgranth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages634
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy