SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ 44 जस्सिच्छाए जायइ संपत्ती तं पडुच्चिमं भणि।मुत्ती पुण तदभावे जमणिच्छा केवली भणिया॥१९८॥ यस्यार्थस्येच्छया प्रवृत्तिनिमित्तभूतया जायते सम्प्राप्तिस्तम्-अर्थ विलयादिकं प्रतीत्येदं भणितं 'कास यत' इत्यादि, मुक्तिः | पुनस्तदभावे-इच्छाऽभावे जायते, कुत इत्याह-यद्-यस्मादनिच्छाः केवलिनो भणिताः, 'अमनस्काः केवलिन' इति वचनादिति गाथार्थः॥९८ ॥ एवं तर्हि प्रथममपि प्रवज्यादौ तदिच्छाऽशोभना प्राप्नोतीत्येतदाशझ्याहपढमंपिजा इहेच्छा सावि पसत्थत्ति नो पडिकुटा। सा चेव तहा हेऊ जायइ जमणिच्छभावस्स ॥१९९॥ प्रथममपि-प्रत्रज्यादिकाले या इहेच्छा मुक्तिविषया सापि तस्यामवस्थायां प्रशस्तेतिकृत्वा नो प्रतिकुष्टा-न प्रतिषिद्धा, किमित्यत आह-सैवेच्छा तथा-तेन प्रकारेण-सामायिकसंयताद्यनुष्ठानरूपेणाभ्यस्यमाना हेतुर्जायते यद्-यस्माद निच्छभावस्य केवलित्वस्येति गाथार्थः ॥ ९९ ॥ इनश्च प्रव्रजितस्यैव सुखमित्यावेदयन्नाहभणिअंच परममुणिहिं(महासमणो)मासाइदुवालसप्परीआए।वय(ण)मायणुत्तराणं विइवयई तेअलेसंति | भणितं च परम मुनिभिः, किमित्यत्राह-महाश्रमणो-महातपस्वी 'मासादिद्वादशपर्याय' इति मासमादिकं कृत्वा द्वादशमासपर्याय इत्यर्थः, व्यन्तराद्यनुत्तराणामिति-व्यन्तरादीनामनुत्तरोपपातिकपर्यन्तानां व्यतिक्रामति तेजोलेश्यांसुखप्रभावलक्षणामनुक्रमेणेति, गौतमपृष्टेन यथोक्तं भगवता-"जे इमे अजत्ताए समणा निग्गंथा विहरति एए णं कस्स तेयलेस्स वीईवयंति ?, मासपरियाए समणे निग्गंथे वाणमंतराणं देवाणं तेयलेस्स वीईवयंति, एवं दुमासपरियाए असु Jain Education Ional For Private & Personal use only www.jainelibrary.org
SR No.600005
Book TitlePanchvastukgranth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages634
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy