________________
Jain Education Interr
आहाकम्मुद्देसिअ पूईकम्मे अ मीसजाए अ । ठवणा पाहुडिआए पाउअरण कीअ पामिच्चे ॥ ७४१ ॥ परिअट्टिए अभिहडुभिन्ने मालोहडे अ अच्छिज्जे । अणिसिट्टे अज्झोअर सोलस पिंडुग्गमे दोसा ॥७४२ ॥ सच्चित्तं जमचित्तं साहूणऽट्टाइ कीरई जं च । अच्चित्तमेव पच्चइ आहाकम्मं तयं भणिअं ॥ ७४३ ॥ उद्देसिअ साहुमाई उमच्चए भिक्खविअरणं जं च । उद्धरिअं मीसेउं तविअं उद्देसिअं तं तु ॥ ७४४ ॥ कम्मावयवसमेअं संभाविज्जइ जयं तु तं पूई । पढमं चिअ गिहिसंजय मी सुवक्खडाइमीसं तु ॥७४५ ॥ | साहोभासिअखीराइठावणं ठवण साहुणट्टाए। सुहुमेअरमुस्तक्कणमवसक्कणमो य पाहुडिआ ॥७४६॥ नीअदुवारंधारे गवक्खकरणाइ पाउकरणं तु । दबाइएहिं किणणं साहूणट्टाए कीअं तु पामिचं जं साहूणऽट्टा उच्छिदिउं दिआवेइ । पलट्टिउं च गोरसमाई परिअहिअं भणिअं ॥ ७४८ ॥ | सग्गामपरग्गामा जमाणिउं आहडंति तं होइ । छगणाइणोवलित्तं उभिदिअ जं तमुब्भिण्णं ॥ ७४९ ॥ | मालोहडं तु भणिअं जं मालाईहिं देइ घेत्तूणं । अच्छिजं च अछिंदिअ जं सामी भिमाईणं ॥ ७५० ॥ | अणिसिद्धं सामन्नं गोट्ठिअभत्ताइ ददउ एगस्त । सट्टा मूलादहणे अज्झोअर होइ पक्खेवो ॥ ७५१ ॥
७४७ ॥
For Private & Personal Use Only
5432
www.jainelibrary.org