________________
श्रीपञ्चव. उपस्थाप
नावस्तु ३
॥ १३३ ॥
Jain Education Inter
| पडिवक्खज्झवसाणं पाएणं तस्स खवणहेऊवि । णालोअणाइमित्तं तेसिं ओघेण तब्भावा ॥ ८६९ ॥ | एव पमत्ताणंपि हु पइअइआरं विवक्खहेऊणं । आसेवणे ण दोसोत्ति धम्मचरणं जहाऽभिहिअं ॥ ८७० ॥ | सम्मं कयपडिआरं बहुअंपि विसं न मारए जहउ | थैवंपि अ विवरीअं मारइ एसोवमा एत्थ ॥ ८७१ ॥ | जे पडिआरविरहिआ पमाइणो तेसि पुण तयं बिंति । दुग्गहिअसराहरणा अणिट्ठफलयंपिमं भणिअं ८७२ खुदइआराणं चिअ मणुआइसु असुहमो फलं नेअं । इअरेसु अ निरयाइसु गुरुअं तं अन्नहा कत्तो ? ॥८७३ ॥ एवं विआरणाए सइ संवेगाओ चरणपरिवुड्डी |
इहरा समुच्छिमपाणितुल्या ( दढं ) होइ दोसा य ॥ ८७४ ॥ दारं
'सम्यकू' सूक्ष्मेण न्यायेन विचारयितव्यमर्थपदं भावनाप्रधानेन सता तस्या एवेह प्रधानत्वात्, तथा विषये च स्थापयितव्यं, तदर्थपदं, कुत इत्याह- बहुश्रुतगुरुसकाशात्, न स्वमनीषिकयेति गाथार्थः ॥ ६५ ॥ एतदेवाह - यथा 'सूक्ष्मातिचाराणां' लघुचारित्रापराधानां किंभूतानामित्याह - ब्राह्मीप्रमुखादिफलनिदानानां - कारणानां प्रमुखशब्दात् सुन्दरीपरिग्रहः, आदिशब्दात्तपस्तपनप्रभृतीनां यद् गुरुफलमुक्तं सूत्रे स्त्रीत्वकिल्बिषकत्वादि एतत् कथं घटते ? युक्त्या, कोऽस्य विषयः ? इति गाथार्थः ॥ ६६ ॥ तथा-- सत्येतस्मिंश्चैव यथार्थ एव, कथं प्रमत्तानामद्यतनसाधूनां धर्म्मचरण
For Private & Personal Use Only
अर्थपदविचार:
८६५-७४
॥ १३३ ॥
www.jainelibrary.org