SearchBrowseAboutContactDonate
Page Preview
Page 460
Loading...
Download File
Download File
Page Text
________________ R- 6-9 - श्रीपञ्चय एकिकपडिग्गहगा सप्पाउरणा हवंति थेरा उ । जे पुणऽमी जिणकप्पे भय तेसिं वत्थपायाई॥१५४९॥ यथालन्दि५ संलेखनावस्तुनि। एकैकप्रतिग्रहकाः तथा सप्रावरणा भवन्ति 'स्थविरा' इति भूयः स्थविरकल्पगामिनः, ये पुनरमी जिनकल्पे भवंति कस्वरूपम् अभ्युद्यत- भाज्ये तेषां वस्त्रपात्रे, भाविजिनकल्पापेक्षयेति गाथार्थः ॥४९॥ विहारे गणमाणओ जहण्णा तिणि गणा सयग्गसो अ उक्कोसा। ॥२२॥ पुरिसपमाणं पण्णरस सहस्ससो चेव उक्कोसो ॥ १५५० ॥ 'गणमानतो' गणमानमाश्रित्य जघन्यं त्रयो गणाः भवन्ति, शताग्रशश्चोत्कृष्टं गणमानं, पुरुषप्रमाणं त्वेतेषां पंचदश जघन्यं, सहस्र श एवमुत्कृष्टं पुरुषप्रमाणमिति गाथार्थः ॥ ५० ॥ एतदौधिक मानं, विशिष्टं पुनराह पडिवजमाणगा वा एक्कादि हविज ऊणपक्खेवे । होति जहण्णा एए सयग्गसो चेव उक्कोसा ॥१५५१॥ IM प्रतिपद्यमानका वा एते एकादयो भवेयुन्यूनप्रक्षेपे सति तद्गच्छे, एवं जघन्या एते प्रतिपद्यमानकाः, तथा शता-8॥२२॥ ग्रश एवोत्कृष्टाः प्रतिपद्यमानका एवेति गाथार्थः ॥५१॥ पुवपडिवन्नगाणवि उक्कोस जहण्णओ परीमाणं । कोडिपुहत्तं भणिअंहोइ अहालंदिआणं तु ॥१५५२॥ 29STOCOCC SAUSAS HOSS Jain Education in For Private & Personal Use Only w.jainelibrary.org,
SR No.600005
Book TitlePanchvastukgranth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages634
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy