SearchBrowseAboutContactDonate
Page Preview
Page 461
Loading...
Download File
Download File
Page Text
________________ SA IAL पूर्वप्रतिपन्नानामपि सामान्येन उत्कृष्टजघन्यतः परिमाणं कोटिपृथक्त्वं भणितं भवति, स्वस्थानविशेषवत्, यथाल1]न्दिकानां त्विति गाथार्थः ॥ ५२॥ कयमित्थ पसंगेणं एसो अब्भुजओ इह विहारो । संलेहणासमोखलु सुविसुद्धो होइ णायवो॥१५५३॥ 4 कृतमत्र प्रसङ्गेन-विस्तरेण, एषोऽभ्युद्यत इह विहारः प्रवचने संलेखनासमः खलु, पश्चादासेवनात्, सुविशुद्धो भवति । ज्ञातव्यो यथोदित इति गाथार्थः ॥ ५३ ॥ पारण चरमकाले जमेस भणिओ सयाणमणवजो।भयणाए अण्णया पुण गुरुकज्जाईहिं पडिबद्धा१५५४|| प्रायेण चरमकाले यदेष भणितः सत्रे सतामनवद्यः, भजनयाऽन्यदा पुनः स्याद्वा न वा, गुरुकार्यादिभिः प्रतिबन्धादिति गाथार्थः ॥५४॥ केई भणंति एसो गुरुसंजमजोगओ पहाणोत्ति । थेरविहाराओऽवि हु अञ्चंत अप्पमायाओ ॥१५५५॥ केचन भणन्त्येषः-अभ्युद्यतविहारः गुरुसंयमयोगतः कारणात्प्रधान इति, स्थविरविहारादपि सकाशात् , अत्यन्ताप्रमा18दा तोरिति गाथार्थः ॥ ५५॥ अण्णे परत्थविरहा नेवं एसो अ इह पहाणोत्ति। एअस्सवि तदभावे पडिवत्तिणिसेहओ चेव ॥१५५६॥ SACROSSAMS *******SACRAM Jain Education inte For Private & Personal Use Only www.jainelibrary.org
SR No.600005
Book TitlePanchvastukgranth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages634
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy