SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ श्रीपञ्च- वस्तुके. प्रव्रज्याविधानं द्वारम् . KA4%3A%%% कर्मरोगनाशनाय 'तस्यापि' धर्मवैद्यस्य 'उपमा' इयमेव, आत्मानं तांश्च क्लेशे पातयति । इति गाथार्थः ॥४८॥ चोदक आह-जिनक्रियाया असाध्या नाम न सन्ति; सत्यमित्याहजिणकिरिआए असज्झा ण इत्थ लोगम्मि केइ विजंति।जे तप्पओगजोगा तेसज्झा एस परमत्थो ४९ | जिनानां सम्बन्धिनी क्रिया तत्प्रणेतृत्वेन 'जिनक्रिया' तस्या 'असाध्या' अचिकित्स्याः 'नात्र लोके' प्राणिलोके 'केचन' प्राणिनो 'विद्यन्ते' । किन्तु 'ये तत्प्रयोगायोग्या' जिनक्रियायामनुचिताः 'तेऽसाध्याः', कर्मव्याधिमाश्रित्य 'एष परमार्थः', इदमत्र हृदयम् । इति गाथार्थः॥४९॥ एएसि वयपमाणं अट्टसमाउत्ति वीअरागेहिं । भणियं जहन्नयं खलु उक्कोसं अणवगल्लोत्ति ॥ ५० ॥ | एतेषां प्रत्रज्यायोग्यानां 'वयःप्रमाणं' शरीरावस्थाप्रमाणम् 'अष्टौ समा इति' अष्टवर्षाणि 'वीतरागैः' जिनैः 'भणितं' प्रतिपादित, 'जघन्यकं खलु सर्वस्तोकमेतदेव द्रव्यलिङ्गप्रतिपत्तेरिति, 'उत्कृष्टं' वयाप्रमाणं 'अनवगल्ल इति' अनत्यन्तवृद्धः । इति गाथार्थः ॥ ५० ॥ अधः को दोष ? इति चेत्, उच्यतेतदहो परिभवखित्तं ण चरणभावो वि पायमेएसिं । आहच्चभावकहगं सुत्तं पुण होइ नायव्वं ॥ ५१ ॥ 'तदधः परिभवक्षेत्रम्' इत्यष्टभ्यो वर्षेभ्य आरादसौ परिभवभाजनं भवति 'न चरणपरिणामो(भावो)ऽपि न चारित्रपरिणामोऽपि 'प्रायों बाहुल्येन 'एतेषां' तदधोवर्तिनां वालानामिति; आह-एवंसति सूत्रविरोधः, "छम्मासियं छसु +RNA ॥१०॥ * Jain Education Inter For Private & Personal Use Only Daw.jainelibrary.org
SR No.600005
Book TitlePanchvastukgranth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages634
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy