________________
श्रीपञ्चव. ३ गणागुण्णा
॥ २८९ ॥
Jain Education Inter
तप्तो अ आगमो जो विणेअसत्ताण सोऽवि एमेव । तस्स पओगो चेवं अणिवारणगं च णिअमेणं ॥ १२९० ॥ वं परंपरा माणं एत्थ गुरुसंपयाओऽवि । रूवविसेसहवणे जह जबंधाण ससिं ॥ १२९१ ॥ भवओऽवि अ सघण्णू सङ्घो आगमपुरस्सरो जेणं । ता सो अपोरुसेओ इअरो वाऽणागमा जो उ ॥ १२९२ ॥ नोभयमवि जमणाई बीअंकुरजीवकम्मजोगसमं । अहवऽस्थतो उ एवं ण वयणउ वत्तहीणं तं ॥ १२९३ ॥ draणम्मि सवं णाणासंभवंतरूवं जं । ता इअरवयणसिद्धं वत्थू कह सिज्झई तत्तो ? ॥ १२९४ ॥
हिरणगुणाsरयणे कदाचिदवि होंति उवलसाधम्मा। एवं वयणंतरगुणा ण होंति सामण्णवयणम्मि ॥१२९५ ता एवं सण्णाओ ण बुहेणऽट्ठाणठावणाए उ । सह लहुओ कायचो चासरपंचासणाएणं ॥ १२९६ ॥ तह वे चिअ भणिअं सामण्णेणं जहा ण हिंसिजा । भूआणि फलुद्देसा पुणो अ हिंसिज्ज तत्थेव ॥ १२९७ ॥ ता तस्स पमाणन्तेऽवि एत्थ णिअमेण होइ दोसोति । फलसिद्धीएवि सामण्णदोसाविणिवारणाभावा ॥। १२९८ ।। जह विजगम्मि दाहं ओहेण निसेहिउं पुणो भणिअं । गंडाइखयनिमित्तं करिज्ज विहिणा तयं चैव ॥ १२९९ ॥ ततोsवि कीरमाणे ओहणिसेहुन्भवो तहिं दोसो । जायइ फलसिद्धीअवि एअं इत्थंपि विष्णेअं ॥ १३०० ॥ कयमित्थ पसंगेणं जहोचिआवेव दवभावथया । अण्णोऽण्णसमणुविद्धा निअमेणं होंति नायवा ॥। १३०९ ॥ referrer पढमो सहकारिविसेसभूअमो सेओ । इअरस्स बज्झचाया इअरोचिअ एस परमत्थो । १३०२ ॥ दवत्यपि कार्ड ण तरह जो अप्पवीरिअत्तेणं । परिसुद्धं भावधयं काही सोऽसंभवो एस | १३०३ ॥
For Private & Personal Use Only
वेदप्रामाण्यनिरासः
॥ २८९ ॥
ww.jainelibrary.org