________________
प्रधानं स्त्रियस्तेषां-विषयाणामित्यनेन हेतुना 'विशेषतो' विशेषेण उपदेशः स्त्रीविषय इति गाथार्थः ॥ ९३ ॥ प्रतिपक्षमा वनागुणमाह
जह चेव असुहपरिणामओ य दढ बंधओ हवइ जीवो।
तह चेव विवक्खमी खवओ कम्माण विन्नेओ ॥ ८९४ ॥ दारं यथैव तावदशुभपरिणामतः सकाशात् तत्स्वाभाव्येन 'दृढम्' अत्यर्थ बन्धको भवति जीवः, कर्मणामिति योगः, 'तथैव' तेनैव प्रकारेण 'विपक्षे शुभपरिणामे सति क्षपकः कर्मणां विज्ञेयः, तत्स्वाभाव्यादेवेति गाथार्थः॥ ९४ ॥ व्याख्यातं भावनाद्वारम् , अधुना विहारद्वारव्याचिख्यासयाऽऽहअप्पडिबद्धो असया गुरूवएसेण सवभावसु । मासाइविहारेणं विहरिज जहोचिअं नियमा ॥ ८९५॥ मोत्तूण मासकप्पं अन्नो सुत्तम्मि नत्थि उ विहारो। ता कहमाइग्गहणं? कज्जे ऊणाइभावाओ॥८९६॥ एअंपि गुरुविहाराओं विहारो सिद्ध एव एअस्स।भेएण कीस भणिओ ? मोहजयट्ठा धुवो जेणं ॥८९७॥18 इयरेसि कारणेणं नीआवासोऽवि दवओ हुज्जा।भावेण उ गीआणं न कयाइ तओ विहिपराणं॥८९८॥ गोअरमाईआणं एत्थं परिअत्तणं तु मासाओ। जहसंभवं निओगो संथारम्मी विही भणिओ॥८९९॥
Jain Education inte
For Private & Personal use only
www.jainelibrary.org