________________
श्रीपञ्चव. उपस्थापनावस्तु ३
॥ १३६॥
Jain Education Inter
दोसम्म असइ मित्तिं माइताई अ सबजीवाणं । मोहम्मि जहाथूरं वत्थुसहावं सुपणिहाणं ॥ ८९२ ॥
taar 'दोषेण' रागादिना किंभूतेन ? - 'चेतनादिविषयेण' ख्याद्यालम्बनेन, स खलु-भावकः तस्य-रागादेर्विपक्षं तद्विपक्षीयं 'तद्विषयं' चेतनादिविषयमेव 'भावयेत्' चिन्तयेदिति गाथार्थः ॥ ९० ॥ एतदेव लेशतो दर्शयति'अर्थ' इत्यर्थविषये 'रागभावे' रागोत्पादे 'तस्यैव तु' अर्थस्य 'अर्जनादिसङ्केशम्' अर्जनरक्षणक्षयेषु चित्तदौष्ठ्यं ?, धर्म्मार्थः तद्ग्रह इत्याशङ्कयाह - भावयेत् शास्त्रानुसारेण 'धर्महेतुं' धर्मनिबन्धनं 'अभावमो'त्ति अभावमेव तथा च तस्यैव - अर्थस्य, तथा चोक्तमन्यैरपि - “धम्र्म्मार्थं यस्य वित्तेहा, तस्यानीहा गरीयसी । प्रक्षालनाद्धि पङ्कस्य, दूरादस्पर्शनं वरम् ॥ १ ॥” इति गाथार्थः ॥ ९१ ॥ द्वेषे च सति चेतनविषये मैत्रीं भावयेत्, तथा मातृत्वादि च सर्वजी - वानाम् 'उषितश्च गर्भवसतावनेकशस्त्वमिह सर्वसत्त्वाना' मित्यादिना प्रकारेण एतच्चाजीवद्वेषोपलक्षणं, तत्रापि | लोष्ठादौ स्खलनादिभावे कर्म्मविपाकं भावयेत्, तथा मोहे च सति 'यथास्थूरं' प्रतीत्यनुसारेण 'वस्तुस्वभाव' 'चेतनाचेतनधर्मी 'सुप्रणिधानं' चित्तदार्त्स्न्येन भावयेदिति गाथार्थः ॥ ९२ ॥ उक्ताधिकाराभिधाने प्रयोजनमाह
एत्थ उ वयाहिगारा पायं तेसि पडिवक्खमो विसया । थाणं च इत्थिआओ तेसिंति विसेस उवएसो ॥ ८९३ ॥
अत्र तु प्रकृते व्रताधिकारात् कारणात् प्रायस्तेषां व्रतानां 'प्रतिपक्षः' प्रत्यनीका 'विषया एव' शब्दादयः, स्थानं च
For Private & Personal Use Only
बाधकदोपनिकारः
८९०-२
॥ १३६ ॥
www.jainelibrary.org