SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ श्रीपञ्चव. उपस्थापनावस्तु ३ ॥ १३६॥ Jain Education Inter दोसम्म असइ मित्तिं माइताई अ सबजीवाणं । मोहम्मि जहाथूरं वत्थुसहावं सुपणिहाणं ॥ ८९२ ॥ taar 'दोषेण' रागादिना किंभूतेन ? - 'चेतनादिविषयेण' ख्याद्यालम्बनेन, स खलु-भावकः तस्य-रागादेर्विपक्षं तद्विपक्षीयं 'तद्विषयं' चेतनादिविषयमेव 'भावयेत्' चिन्तयेदिति गाथार्थः ॥ ९० ॥ एतदेव लेशतो दर्शयति'अर्थ' इत्यर्थविषये 'रागभावे' रागोत्पादे 'तस्यैव तु' अर्थस्य 'अर्जनादिसङ्केशम्' अर्जनरक्षणक्षयेषु चित्तदौष्ठ्यं ?, धर्म्मार्थः तद्ग्रह इत्याशङ्कयाह - भावयेत् शास्त्रानुसारेण 'धर्महेतुं' धर्मनिबन्धनं 'अभावमो'त्ति अभावमेव तथा च तस्यैव - अर्थस्य, तथा चोक्तमन्यैरपि - “धम्र्म्मार्थं यस्य वित्तेहा, तस्यानीहा गरीयसी । प्रक्षालनाद्धि पङ्कस्य, दूरादस्पर्शनं वरम् ॥ १ ॥” इति गाथार्थः ॥ ९१ ॥ द्वेषे च सति चेतनविषये मैत्रीं भावयेत्, तथा मातृत्वादि च सर्वजी - वानाम् 'उषितश्च गर्भवसतावनेकशस्त्वमिह सर्वसत्त्वाना' मित्यादिना प्रकारेण एतच्चाजीवद्वेषोपलक्षणं, तत्रापि | लोष्ठादौ स्खलनादिभावे कर्म्मविपाकं भावयेत्, तथा मोहे च सति 'यथास्थूरं' प्रतीत्यनुसारेण 'वस्तुस्वभाव' 'चेतनाचेतनधर्मी 'सुप्रणिधानं' चित्तदार्त्स्न्येन भावयेदिति गाथार्थः ॥ ९२ ॥ उक्ताधिकाराभिधाने प्रयोजनमाह एत्थ उ वयाहिगारा पायं तेसि पडिवक्खमो विसया । थाणं च इत्थिआओ तेसिंति विसेस उवएसो ॥ ८९३ ॥ अत्र तु प्रकृते व्रताधिकारात् कारणात् प्रायस्तेषां व्रतानां 'प्रतिपक्षः' प्रत्यनीका 'विषया एव' शब्दादयः, स्थानं च For Private & Personal Use Only बाधकदोपनिकारः ८९०-२ ॥ १३६ ॥ www.jainelibrary.org
SR No.600005
Book TitlePanchvastukgranth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages634
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy