________________
Jain Education
कहिऊणं कायवए इअ तेसुं नवरमभिगएसुं तु । गीएण परिच्छिना सम्मं एएसु ठाणेसु ॥ ६६३ ॥ कथयित्वा कात्रतानि 'इय' एवं उत्तेन प्रकारण 'तेषु' कायत्रतेषु नवरमभिगतेष्वेव, नानभिगतेषु, 'गीतेने 'ति गीतार्थेन साधुना परीक्षयेत् 'सम्यग् ' असा भ्रान्तः सन् एतेषु स्थानेषु वक्ष्यमाणेष्विति गाथार्थः ॥ ६३ ॥ | उच्चाराइ अथंडिल वोसिर ठाणाइ वावि पुढवीए। नइमाइ द्गसमीवे सागणि निक्खित्त तेउम्मि ॥६६४ ॥ वियणऽभिधारण वाए हरिए जह पुढविए तसेसुं च । एमेव गोअरगए होइ परिच्छा उ का एहिं ॥ ६६५ ॥
उच्चारादि अस्थण्डिले व्युत्सृजति, तत्परीक्षार्थं गीतार्थः, स्थानादि वा पृथिव्यां करोति, स्थानं - कायोत्सर्गः, आदिशब्दान्निपीदनादिपरिग्रहः, नद्यादावुदकसमीपे उच्चाराद्येव व्युत्सृजति, तथा साग्नौ निक्षिप्ततेजसि स्थण्डिलादौ उच्चाराद्येव करोतीति गाथार्थः ॥ ६४ ॥ तथा व्यञ्जनाभिधारणं वाते करोति, हरिते यथा पृथिव्यां उच्चाराद्येव व्युत्सृजति, त्रसेषु च - द्वीन्द्रियादिषु यथा पृथिव्यामिति, एवमेव यथासम्भवं गोचरगते शिक्षके भवति परीक्षा कायैः, रजः संस्पृष्टग्रहणादिनेति गाथार्थः ॥ ६५॥ जइ परिहरई संमं चोएड़ व घाडिअं तहा (या) जोग्गो । होइ उवठावणाए तीएवि विही इमो होइ ॥ ६६६ ॥
यदि परिहरति सम्यक् स्वतः चोदयति वा 'घाटिकं' द्वितीयं अयुक्तमेतदित्येवं, तथा (दा) योग्यो भवत्युपस्थापनायाः, इतरथा भजना, 'तस्याश्च' उपस्थापनाया विधिरयं भवति - वक्ष्यमाणलक्षण इति गाथार्थः ॥ ६६ ॥ अहिगय णाउस्सग्गं वामगपासम्मि वयतिगेक्वेकं । पायाहिणं निवेअण गुरुगुण दिस दुविह तिविहा वा ॥
For Private & Personal Use Only
अस्थानोच्चारादिना परीक्षा
: www.jainelibrary.org