________________
श्रीपञ्चव. उपस्थाप. नावस्तु ३
॥१०७॥
। अभिगतं ज्ञात्वा शिष्यं कायोत्सर्ग कुर्वन्ति गुरवः वामपाचे शिष्यं स्थापयित्वा, व्रतं त्रीन् वारानेकैकं पठन्ति, पुनः
उपस्थापप्रादक्षिण्यं नमस्कारपाठेन, निवेदनं-'युष्माभिरपि महाव्रतान्यारोपितानि इच्छामोऽनुशास्ति'मित्यादिलक्षणं, 'गुरुगुण'
नाविधिः इति 'गुरुगुणैर्वर्द्धस्व' इत्याचार्यवचनं, दिग् द्विविधा त्रिविधा वा भवति साधुसाध्वीभेदेनेति गाथासमासार्थः ॥ ६७॥ | व्यासार्थमाह
उदउल्लाइपरिच्छा अभिगय नाऊण तो वए दिति । चिइवंदणाइ काउं तत्थवि अ करिति उस्सग्गं ॥६६८॥ * | गुरवो वामगपासे सेहं ठावित्तु अह वए दिति । एकिकं तिक्खुत्तो इमेण ठाणेणमुवउत्ता ॥ ६६९ ॥ कोप्परपट्टगगहणं वामकरानामिआय मुहपोत्तिं । रयहरण हत्थिदंतुल्लएहिं हत्थेहुवट्ठावे ॥ ६७० ॥
पायाहिणं निवेअण करिंति सिस्सा तओ गुरू भणइ।
वड्ढाहि गुरुगुणेहिं एत्थ परिच्छा इमा वऽण्णा ॥ ६७१ ॥ ईसिं अवणयगत्ता भमंति सुविसुद्धभावणाजुत्ता।अहिसरणम्मि अवुड्डी ओसरणे सो व अन्नो वा॥६७२॥8॥१७॥ दुविहा साहूण दिसा तिविहा पुण साहुणीणविणेआ। होइ ससत्तीऍ तवो आयंबिलनिविगाईआ॥६७३॥ तत्तो अकारविज्जइ त(ज)हाणुरूवं तवोवहाणं तु।आयंविलाणि सत्त उकिल निअमामंडलिपवेसे ॥६७४॥
Jain Education in
For Private & Personal Use Only
www.jainelibrary.org