________________
वस्तुके.
***
ॐ
श्रीपञ्च-16 एवंविहा उ अह ते सिट्टत्तिन तत्थ होइ दोसो उ।इअ सिट्टिवायपक्खे तच्चाए णणु कहं दोसो ? ॥८॥ स्वजनयू
क्तस्यापि एवंविधा एव-तथामरणधर्माणः अथ ते-जलकाष्ठादिगताः प्राणिनः सृष्टा इति न तत्र-स्वजनभरणार्थ तजिघां
दीक्षा गा. ॥१६॥
ससने भवति दोषस्तु, अत्रोत्तरमाह-'इति' एवं सृष्टिवादपक्षेऽङ्गीक्रियमाणे 'तत्त्यागे' स्वजनत्यागे ननु कथं दोषः ?, नैव ४ | ८७-९०
दोष इति, यतोऽसौ स्वजनस्तथाविध एव सृष्टः येन त्यज्यते इति गाथार्थः ॥ ८७ ॥ यतश्चैतदित्थं न घटतेतो पाणवहाईआ गुरुतरया पावहेउणो नेआ।सयणस्स पालणमि अनियमा एइत्ति भणियमिणं ॥८॥ ___ यस्मादेवं तस्मात्प्राणिवधाद्या गुरुतराः पापहेतवो ज्ञेयाः स्वजनत्यागात् सकाशात् , ततः किमिति चेत् उच्यते-स्वजनस्य पालने च नियमादेते-प्राणिवधाद्या इति भणितमिदं पूर्व इति गाथार्थः॥ ८८ ॥ अत्राह
एवंपि पावहेऊ अप्पयरो णवर तस्स चाउत्ति । सो कह ण होइ तस्सा धम्मत्थं उज्जयमइस्स? ॥८९॥ AL एवमपि पापहेतुरेव अल्पतरो नवरं तस्य-स्वजनस्य त्याग इति 'स' पापहेतुः कथं न भवति 'तस्य' प्रविब्रजिषोः धर्मार्थमुद्यतमतेः?, भवत्येव इति गाथार्थः ॥ ८९ ॥ अत्रोत्तरमाहअब्भुवगमेण भणिअंणउ विहिचाओऽवि तस्स हेउत्ति।सोगाइंमिवितेसि मरणे व विसुद्धचित्तस्स ॥९॥ ॥१६॥
अभ्युपगमेन भणितं 'अन्यच्च तस्य त्याग' ( ८३ ) इत्यादौ, न त विधित्यागोऽपि स्वजनस्येति गम्यते 'तस्य हेतुरिति, तस्येति-पापस्य न हेतुः, विधित्यागस्तु कथनादिना अन्यत्र निम्मर्मस्य, शोकादावपि तेषां स्वजनानां, 'मरण इव
ॐॐॐब
Jain Education inte
For Private & Personal Use Only
www.jainelibrary.org