________________
गुरुगच्छवसहिसंसग्गिभत्तउवगरणतवविआरेसुं। भावणविआरजइकहठाणेसु जइज एसोऽवि ॥ ६७८ ॥ जह पाविअंपि वित्तं विउलंपिकहिंचि देवजोगेणं । सुस्सामिअविरहाओ किलिङ्कजणमझवासाओ॥६७९॥ तय अलक्खणगिहवासजोगओ दुट्ठसंगयाओ अ । तह चेव ठिइनिबंधणविरुद्धभत्तोवभोगाओ ॥ ६८०॥ जोगिअवस्थाईओ अजिन्नभोगाओ कुविआराओ। असुहज्झवसाणाओ अजोग्गठाणे विहाराओ॥६८१॥ तय विरुद्धकहाओ पयडं वित्तवइणोवि लोगम्मि । पाति वित्तणासं तहा तहाऽकुसलजोएणं ॥ ६८२॥ सुस्सामिगाइओ पुण तहा तहा तप्पभावजोएणं । वडिंति वित्तमणहं सुहावहं उभयलोगम्मि ॥ ६८३॥ एमेव भाववित्तं हंदि चरित्तंपि निअमओ अं। इत्थं सुसामिजणगेहमाइतुल्ला उ गुरुमाई ॥ ६८४ ॥ एएसि पभावेणं विसुद्धठाणाण चरणहेऊणं । निअमादेव चरित्तं बहुइ विहिठा (से) वणपराणं ॥ ६८५॥ वित्तंमि सामिगाईसु नवर विभासावि दिवजोएण । आणाविराहणाओ आराहणाओं ण उ एत्थ ॥ ६८६॥ गुरुमाइसु जइअचं एसा आणत्ति भगवओ जेणं । तब्भंगे खलु दोसा इअरंमि गुणो उ नियमेण ॥ ६८७॥ तम्हा तित्थयराणं आराहतो विसुद्धपरिणामो । गुरुमाइएसु विहिणा जइज्ज चरणहिओ साहू ॥ ६८८॥ गुरुगुणजुत्तं तु गुरुं इन्भो सुस्सामिअंव ण मुएज्जा । चरणधणफलनिमित्तं पइदिणगुणभावजोएण ॥ ६८९॥ गुरुदंसणं पसत्थं विणओ य तहा महाणुभावस्स । अन्नेसि मग्गदसण निवेअणा पालणं चेव ॥ ६९० ॥ वेयावचं परमं बहमाणो तह य गोअमाईसु । तित्थयराणाकरणं सुद्धो नाणाइलंभो अ॥ ६९१ ॥
CAMACOCALCCANAKANGACADAS
Jain Education Inter
For Private & Personal Use Only
w.jainelibrary.org