________________
XXXSAKSECORDS
णय अस्थि कोइ अन्नो एत्थं हेऊ अपत्तपुरोत्ति।जमणादौ संसारे केण समंणप्पडि(णं सद्धिंण पडि)जोगो १०३३ पच्छावि तस्स घडणे किं कारणमह अकारणं तं तु । निच्चं तब्भावाई कारणभावे अ णाहेऊ ॥१०३४॥ तस्सवि एवमजोगा कम्मायत्ता य सवसंजोगा। तंपुक्कोसहिईओ गंठिं जाणंतसो पत्तं ॥१०३५ ॥ ण य एयभेयओ तं अन्नं कम्मं अणेण चरियत्थं । सइभावाऽणाइमया कह सम्मं कालभेएणं? ॥ १०३६॥ किं अन्नेण तओ चिअ पायमिअंजं च कालभेएणं । एत्थवि तओऽवि हेऊ नणु सो पत्तो पुरा बहुहा ॥१०३७॥ सबजिआणं चिअर्ज सुते गेविजगेसु उववाओ। भणिओण य सो एअंलिंगं मोत्तुं जओ भणियं ॥१०३८॥ जे दंसणवावना लिंगग्गहणं करिति सामण्णे । तेसिं पिअ उववाओ उक्कोसो जाव गेविजा ॥ १०३९॥ । लिंगे अ जहाजोग्गं होह इमं सुत्तपोरिसाईअंजं तत्थ निचकम्मं पन्नत्तं वीअरागेहिं ॥१०४०॥ एवं पत्तोऽयं खलु न य सम्मत्तं कहं तओ एअं ?। कह सोचिअ एअस्स कालभेएण हेउत्ति ॥ १०४१॥ भण्णइ पत्तो सो ण उ उल्लसिअंजीववीरिअंकहवि। होउल्लसिए अतयं तंपि अ पायं तओ चेव ॥ १०४२॥ जह खाराईहितो असइंपि अपत्तवेहपरिणामो। विज्झइ तेहिंतो चिअ जचमणी सुज्झइ तओ उ ॥१०४३॥
तह सुअधम्माओचिय असइंपि अपत्तविरिअपरिणामो।
उल्लसई तत्तो चिअ भयो जीवो विलुज्झइ अ॥ १०४४ ॥ तस्सेव य (वे) स सहावो जं तावइएसु तह अईएसु । सुअसंजोएसु तओ तहाविहं वीरिअलहइ ॥१०४५॥
Jan Education Interna
For Private & Personal Use Only
ainelibrary.org