SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ श्रीपञ्चव. प्रतिदिन - क्रिया २ ॥ ४६ ॥ Jain Education Inter पात्रस्थापनं भित्त्वा प्रविशेत्, स्थापनग्रहणं पात्रबन्धाद्युपलक्षणं, स ऊर्ध्वगामी उदकबिन्दुर्हरतनुरभिधीयत इति गाथार्थः ॥ ७३ ॥ मृद्द्द्वारमाह कोत्थलगारी घरगं घणसंताणाइया य लग्गिज्जा । hi सट्टा हर चिट्टिज्ज जा सुक्को ॥ २७४ ॥ 'कोत्थलकारी गृहक' मिति वन्नकारिकाए घरं कथं, आणित्ता किमिए छुहइ, द्वारं ॥ इदानीं त्रससाम्याद् घनसन्तान| द्वारमाह-घनसन्तानादयो वा लगेयुः, घगसंताणओ णाम कोलियओ, सो पुण पात्रे वा भायणे वा लगेज्जा, अत्र य| तनाविधेयमाह-उक्केरं स्वस्थान इति, 'जाहे सचित्तरओ भवति ताहे तस्स चैव उवरि पमज्जेइ, हरतनौ तिष्ठेद् यावच्छुष्क इति, ' जत्थ हरतणुओ भवति तत्थ ताव अच्छिजइ जाव विद्धत्थो'त्ति गाथार्थः ॥ ७४ ॥ इअरेसु पोरिसितिगं संचिक्खावित्तु तत्तिअं छिंदे | naasaari पोराणं महिअं खिप्पं ॥ २७५ ॥ 'इतरेषु' घनसन्तानादिषु पौरुषीत्रयं संस्थाप्य अन्याभावे सति कार्ये तावन्मात्रं छिन्द्याद्, असति कार्ये सर्व वापि 'विगिंचे 'ति जह्यात्, परित्यजेदित्यर्थः, पुराणमृदं क्षिप्रं परित्यजेदिति वर्त्तते, पुराणमृद्ग्रहणात् कोत्थलकारीमृदो व्यव For Private & Personal Use Only | उत्करादि षु विधिः ॥ ४६ ॥ www.jainelibrary.org
SR No.600005
Book TitlePanchvastukgranth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages634
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy