________________
श्रीपञ्चव. प्रतिदिन - क्रिया २
॥ ४६ ॥
Jain Education Inter
पात्रस्थापनं भित्त्वा प्रविशेत्, स्थापनग्रहणं पात्रबन्धाद्युपलक्षणं, स ऊर्ध्वगामी उदकबिन्दुर्हरतनुरभिधीयत इति गाथार्थः ॥ ७३ ॥ मृद्द्द्वारमाह
कोत्थलगारी घरगं घणसंताणाइया य लग्गिज्जा ।
hi सट्टा हर चिट्टिज्ज जा सुक्को ॥ २७४ ॥
'कोत्थलकारी गृहक' मिति वन्नकारिकाए घरं कथं, आणित्ता किमिए छुहइ, द्वारं ॥ इदानीं त्रससाम्याद् घनसन्तान| द्वारमाह-घनसन्तानादयो वा लगेयुः, घगसंताणओ णाम कोलियओ, सो पुण पात्रे वा भायणे वा लगेज्जा, अत्र य| तनाविधेयमाह-उक्केरं स्वस्थान इति, 'जाहे सचित्तरओ भवति ताहे तस्स चैव उवरि पमज्जेइ, हरतनौ तिष्ठेद् यावच्छुष्क इति, ' जत्थ हरतणुओ भवति तत्थ ताव अच्छिजइ जाव विद्धत्थो'त्ति गाथार्थः ॥ ७४ ॥
इअरेसु पोरिसितिगं संचिक्खावित्तु तत्तिअं छिंदे | naasaari पोराणं महिअं खिप्पं ॥ २७५ ॥
'इतरेषु' घनसन्तानादिषु पौरुषीत्रयं संस्थाप्य अन्याभावे सति कार्ये तावन्मात्रं छिन्द्याद्, असति कार्ये सर्व वापि 'विगिंचे 'ति जह्यात्, परित्यजेदित्यर्थः, पुराणमृदं क्षिप्रं परित्यजेदिति वर्त्तते, पुराणमृद्ग्रहणात् कोत्थलकारीमृदो व्यव
For Private & Personal Use Only
| उत्करादि
षु विधिः
॥ ४६ ॥
www.jainelibrary.org