________________
-
C AC-10---
श्रीपञ्च
'विधिनानुवर्तिताः पुनः कथञ्चित्' कर्मपरिणामतः 'सेवन्ते यद्यपि प्रतिषिद्धं' सूत्रे 'आज्ञाकारीति गुरुन दोषवान ज्यावस्तके.I४ भवत्यसो तथापि' भगवदाज्ञानुवर्तनासम्पादनात् । इति गाथार्थः ॥ २७ ॥
विधानं आहएणसेवणाए गुरुस्स पावंति नायवजमिणं। आणाभंगाउ तयं नय सो अण्णम्मि कह वज्झं॥२८॥ १द्वारम् , ॥७॥
'आह' परः-'अन्यसेवनया' अनुवर्तितशिष्यापराधसेवनया 'गुरोः पापमिति न्यायवाह्यमिदं', ततश्च स खलु। तत्प्रत्ययः सर्व इत्याद्ययुक्तमित्यत्रोत्तरमाह-'आज्ञाभङ्गात् तद् भगवदाज्ञाभङ्गेन पापं, 'न चासावन्यस्मिन्' किन्तु गुरोरेव 'कथं बाह्य'? नैव न्यायबाह्यम् । इति गाथार्थः ॥ २८ ॥
तम्हाणुवत्तियवा सेहा गुरुणा उ सो अगुणजुत्तो। अणुवत्तणासमत्थो जत्तो एआरिसेणेव ॥ २९॥ .. यस्मादेवं 'तस्मादनुवर्तितव्याः शिष्या गुरुणैव स च गुणयुक्तः' सन् 'अनुवर्त्तनासमर्थो, यत् यस्मात्तत्तस्मात्-ई-21 शेनैव' गुरुणा प्रव्रज्या दातव्या । इति गाथार्थः ॥ २९ ॥ अपवादमाह___ कालपरिहाणिदोसा इत्तो एकाइगुणविहीणेणं। अन्नेण वि पवजा दायवा सीलवंतेण ॥३०॥
'कालपरिहाणिदोषात् अतोऽ'-नन्तरोदितगुणगणगणोपेताद गुरोः 'एकादिगुणविहीनेनान्येनापि प्रव्रज्या दातव्या, पशीलवता' शीलयुक्तेन । इति गाथार्थः ॥ ३०॥ विशेषतः कालोचितं गुरुमाह
गीतत्थो कडजोगी चारित्ती तहय गाहणाकुसलो।अणुवत्तगो विसाई बीओ पवावणायरिओ ॥३१॥
Ema
॥
७
॥
-ALIGAR
Jain Education
a
l
For Private & Personal Use Only
Dilwww.jainelibrary.org