SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ - C AC-10--- श्रीपञ्च 'विधिनानुवर्तिताः पुनः कथञ्चित्' कर्मपरिणामतः 'सेवन्ते यद्यपि प्रतिषिद्धं' सूत्रे 'आज्ञाकारीति गुरुन दोषवान ज्यावस्तके.I४ भवत्यसो तथापि' भगवदाज्ञानुवर्तनासम्पादनात् । इति गाथार्थः ॥ २७ ॥ विधानं आहएणसेवणाए गुरुस्स पावंति नायवजमिणं। आणाभंगाउ तयं नय सो अण्णम्मि कह वज्झं॥२८॥ १द्वारम् , ॥७॥ 'आह' परः-'अन्यसेवनया' अनुवर्तितशिष्यापराधसेवनया 'गुरोः पापमिति न्यायवाह्यमिदं', ततश्च स खलु। तत्प्रत्ययः सर्व इत्याद्ययुक्तमित्यत्रोत्तरमाह-'आज्ञाभङ्गात् तद् भगवदाज्ञाभङ्गेन पापं, 'न चासावन्यस्मिन्' किन्तु गुरोरेव 'कथं बाह्य'? नैव न्यायबाह्यम् । इति गाथार्थः ॥ २८ ॥ तम्हाणुवत्तियवा सेहा गुरुणा उ सो अगुणजुत्तो। अणुवत्तणासमत्थो जत्तो एआरिसेणेव ॥ २९॥ .. यस्मादेवं 'तस्मादनुवर्तितव्याः शिष्या गुरुणैव स च गुणयुक्तः' सन् 'अनुवर्त्तनासमर्थो, यत् यस्मात्तत्तस्मात्-ई-21 शेनैव' गुरुणा प्रव्रज्या दातव्या । इति गाथार्थः ॥ २९ ॥ अपवादमाह___ कालपरिहाणिदोसा इत्तो एकाइगुणविहीणेणं। अन्नेण वि पवजा दायवा सीलवंतेण ॥३०॥ 'कालपरिहाणिदोषात् अतोऽ'-नन्तरोदितगुणगणगणोपेताद गुरोः 'एकादिगुणविहीनेनान्येनापि प्रव्रज्या दातव्या, पशीलवता' शीलयुक्तेन । इति गाथार्थः ॥ ३०॥ विशेषतः कालोचितं गुरुमाह गीतत्थो कडजोगी चारित्ती तहय गाहणाकुसलो।अणुवत्तगो विसाई बीओ पवावणायरिओ ॥३१॥ Ema ॥ ७ ॥ -ALIGAR Jain Education a l For Private & Personal Use Only Dilwww.jainelibrary.org
SR No.600005
Book TitlePanchvastukgranth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages634
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy