________________
श्रीपञ्चव उपस्थाप- नावस्तु ३ ॥१२८॥
धिः
८३१-४
AAAAAAAC
तथा 'समवसरणे' व्याख्याने स्नात्रादी चतुर्हस्ता, सा ह्यनिषण्णप्रच्छादनायोपयुज्यते, यतो न तत्र संयतीभिरुपवेष्टव्यं, औधिकोपसा च 'मसृणा' अशुषिरा भवतीति गाथार्थः ॥ ३१॥
ग्रहिकोपखंधेगरणी चउहत्थवित्थडा वायविहुयरक्खट्टा । दारं। खुजकरणीवि कीरइ रूववईए कुडहहेऊ ॥८३२॥ । स्कन्धकरणी चतुर्हस्तविस्तृता भवति, सा च वातविधूतरक्षार्थ, प्रयोजनान्तरमाह-कुजकरण्यपि क्रियते, सा रूप-18 वत्याः संयत्याः कुटुभनिमित्तमिति गाथार्थः ॥ ३२॥
संघाइमे परो वा सवो वेसो समासओ उवही । पासगबद्धमझुसिरो जं वाइण्णं तयं णेअं॥८३३॥ PI सङ्कात्य इतरो वा-एकाङ्गिका यथालाभसम्भवात् सर्वोऽप्येष समासत उपधिः अनन्तरोदितः पाशकबद्धः अझुपिरो
भवति, यद्वाऽऽचरितमत्र विधिसीवनादि तत् ज्ञेयं सुसाध्वाचरणादित एवेति गाथार्थः ॥ ३३ ॥ उक ओघोप-! धिरोपग्रहिकमाहपीढग निसिज्ज दंडग पमजणी घट्टए डगलमाई। पिप्पलग सूई नहरणि सोहणगदुर्गजहण्णो उ॥८३४॥8 वासत्ताणे पणगं चिलिमिणिपणगं दुगं च संथारे । दंडाईपणगं पुण मत्तगतिग पायलेहणिआ॥८३५॥ चम्मतियं पट्टदुगं नायवो मज्झिमो उवहि एसो। अजाण वारओ पुण मज्झिमओ होइ अरित्तो॥८३६॥ अक्खग संथारो वा एगमणेणंगिओ अ उक्कोसो। पोत्थगपणगं फलगं उक्कोसोवग्गहो सबो ॥ ८३७ ॥
VI॥१२८।
lain Education
a
l
For Private & Personal use only
www.jainelibrary.org