________________
6
R-
श्रीपञ्चव.. उपस्थापनावस्तु ३
॥१३४॥
चाराणां नरकादिषु गुरुकं 'तद्' अशुभफलं, कालाद्यशुभापेक्षया, आदिशब्दात् क्लिष्टतिर्यक्परिग्रहः, इत्थं चैतदङ्गीकतव्यं तद्, अन्यथा कस्तस्य हेतुः?, महातिचारान् मुक्त्वेति गाथार्थः॥७३॥ उपसंहरन्नाह-'एवम्' उक्केन प्रकारेण विचा
भावनाहे
तुःभावना रणायां सत्यां सदा संवेगाद्धेतोः किमित्याह-चरणपरिशुद्धिः, शुद्धिनिकरणतया, 'इतरथा' विचारणामन्तरेण सम्मूच्छेनजप्राणितुल्यता जडतया कारणेन, असावत्यर्थं दोषाय भवति ज्ञातव्या प्रव्रज्यायामपीति गाथार्थः ॥७४॥ उक्तं विचार
R८७५-८९ द्वार, भावनाद्वारमभिधातुमाहएवं पवमाणस्स कम्मदोसा य होज इत्थीसु । रागोऽहवा विणा तं विहिआणुढाणओ चेव ॥८७५॥ | एवमपि प्रवर्तमानस्य गुर्वाद्यपरित्यागेन, किमित्याह-कर्मदोषात कारणाद् भवेत् स्त्रीषु रागः, स्त्रीविषयोऽभिष्वङ्ग
पर्थः, तत्र 'सम्मं भावयबा' इति वक्ष्यति, अथवा विना तं स्त्रीविषयं राग विहितानुष्ठानत एव च कारणाद् यतीनामा-1 चारत्वादेवेति गाथार्थः ॥ ७५ ॥ किमित्याहसम्मं भावेअवाइं असुहमणहत्थिअंकुससमाई । विसयविसागयभूआई णवरं ठाणाई एआई॥ ८७६ ॥ ॥१३४॥ विजणम्मि मसाणाइसु ठिएण गीअत्थसाहुसहिएणं । भावेअवं पढमं अथिरत्तं जीवलोअस्स ॥८७७॥2 जीअं जोवणमिड्डी पिअसंजोगाइ अस्थिरं सवं । विसमखरमारुआहयकुसग्गजलबिंदुणा सरिसं॥८७८॥
Jain Education Inter
For Private & Personal use only
www.jainelibrary.org