SearchBrowseAboutContactDonate
Page Preview
Page 446
Loading...
Download File
Download File
Page Text
________________ श्रीपञ्चव. संलेखना - वस्तुनि ५ जिन कल्पः ॥ २१३ ॥ Jain Education Inte कृतकृत्यो वर्त्तत इति गाथार्थः ॥ ९५ ॥ पूर्वाधीतं तु तत् श्रुतं प्रायोऽनुस्मरति नित्यमेवैषः - जिनकल्पिकः एकाग्रमनाः सम्यग् यथोक्तं विश्रोतसिकायाः क्षयहेतुं श्रुतं स्मरतीति गाथार्थः ॥ ९६ ॥ वेदद्वारमधिकृत्याहवेओ पवित्तिकाले इत्थीवज्जोउ होइ एगयरो । पुवपडिवन्नगो पुण होज्ज सवेओ अवेओ वा ॥ १४९७ ॥ उवसम सेढीए खलु वेए उवसामिअंमि उ अवेओ । न उ खविए तजम्मे केवलपडिसेहभावाओ ।। १४९८ ॥ दारं ॥ वेदः प्रवृत्तिकाले तस्य स्त्रीवर्ज एव भवत्येकतरः- पुंवेदो नपुंसक वेदो वा शुद्धः, पूर्वप्रतिपन्नः पुनरध्यवसाय भेदाद्भवेत्सवेदो वा अवेदो वैष इति गाथार्थः ॥ ९७ ॥ उपशमश्रेण्यामेव वेदे उपशमिते सति अवेदो भवति, न तु क्षपिते, कुत इत्याह- तज्जन्मन्यस्य केवलप्रतिषेधभावादिति गाथार्थः ॥ ९८ ॥ कल्पद्वारमधिकृत्याह ठिअमट्टिए अ कप्पे आचेलक्काइएस ठाणेसुं । सवेसु ठिआ पढमो चउ ठिअ छसु अट्ठिआ बिइओ ॥। १४९९ ॥ स्थितेsस्थिते च कल्पे एष भवति, न कश्चिद्विरोधः, अनयोः स्वरूपमाह - आचेलक्यादिषु स्थानेषु वक्ष्यमाणलक्षणेषु सर्वेषुदशस्वपि स्थिताः 'प्रथम' इति स्थितकल्पः, 'चतुर्षु स्थिता' इति शय्यातरराजपिण्डकृतिकर्म्मज्येष्ठपदेषु स्थिताः मध्य मतीर्थकरसाधवोऽपि षट्सु अस्थिताः - आचेलक्यादिष्वनियमवन्त इति द्वितीयः - अस्थितकल्प इति गाथार्थः ॥ ९९ ॥ स्थानान्याह For Private & Personal Use Only पर्यायागमवेदकल्पाः ॥२१३ ॥ www.jainelibrary.org
SR No.600005
Book TitlePanchvastukgranth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages634
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy