________________
*
*
*
श्रीपञ्चव. देइ तओ मुट्ठीओ अक्खाणं सुरभिगंधसहिआणं ।
अनुयोगाअनुयोगा
नुज्ञाविधिः वडंतिआओ सोऽवि अ उवउत्तो गिण्हई विहिणा ॥ ९६३ ॥ नुज्ञा ४
उद्वेति निसिज्जाओ आयरिओ तत्थ उवविसइ सीसो।तो वंदई गुरू तं सहिओ सेसेहिँ साहूहि ॥९६४॥ ॥१४५॥
६ भणइ अ कुण वक्खाणं तत्थ ठिओ चेव तो तओ कुणइ।णंदाइ जहासत्ती परिसं नाऊण वा जोग्गं ९६५/
आयरियनिसिज्जाए उवविसणं वंदणं च तह गुरुणो । तुल्लगुणखावणट्टा न तया दुटुं दुविण्हंपि ॥९६६ ॥ वंदति तओ साहू उठुइ अतओ पुणो णिसिजाओ। तत्थ निसीअई गुरू उववूहण पढममन्ने उ॥९६७॥ | प्रत्युपेक्षते तदनन्तरं मुखवस्त्रिका द्वावपि, तथा च मुखवस्त्रिया सशिरः पुनः कार्य प्रत्युपेक्षते इति, ततः शिष्यः
द्वादशावर्त्तवन्दनपुरस्सरमाह-सन्दिशत यूयं स्वाध्याय 'प्रस्थापयामः' प्रकर्षेण वर्त्तयाम इति गाथार्थः॥५३ ॥ प्रस्थाटूपय इत्यनुज्ञाते सति गुरुणा ततो 'द्वावपि' गुरुशिष्यौ प्रस्थापयत इति, 'ततः' तदनन्तरं गुरुर्निषीदति स्वनिषद्यायां,18 'इतरोऽपि' शिष्यः निवेदयति तं स्वाध्यायमिति गाथार्थः॥५४॥ ततश्च'द्वावपि' गुरुशिष्यो विधिना प्रवचनों-1
॥१४५॥ केन अनुयोगं प्रस्थापयतः उपयुक्तौ सन्तौ, वन्दित्वा 'ततः' तदनन्तरं शिष्यः, किमित्याह-अनुज्ञापयत्यनुयोगं गुरु-18 |णेति गाथाथेः॥ ५५ ॥ अभिमन्य चाचार्यमन्त्रेणाक्षान्-चन्दनकान् वन्दते 'देवान् ' चैत्यानि ततो गुरुविधिना प्रवच
RASEX
Jan Education Inter
For Private & Personal Use Only
| www.jainelibrary.org