________________
आसन्नविलवर्जिते
दवासण्णं भवणाइयाण तहिअंतुसंजमायाए।आयापवयणसंजम दोसा पुण भावआसपणे ॥४२३॥ दारं ___ आसन्नं द्विविधं-द्रव्यासन्नं भावासन्नं च, तत्र द्रव्यासन्नं भवनादीनामासन्नं, आदिग्रहणात् देवकुलादिग्रहः, तत्र तु द्वौ दोषौ-संयमविराधना आत्मविराधना च, 'आत्मप्रवचनसंयमदोषाः पुनर्भावासन्न' इति आत्मोपघातादयो दोषा भावासन्न इति । अत्र वृद्धवाद:-भावासन्नं नाम ताव अच्छइ जाव आगाढं जायं, ताहे धाइडं पवत्तो, अण्णेहिं धिज्जाइएहिं दिट्ठो, ताहे ते हसंति, पुरओ आगया वंदंति धम्मं च पुच्छंति, जदि धरेइ ताहे मरइ, अन्तरा वोसिरइ ताहे उड्डाहो, चउत्थरसियं वा परिमियं नीयं, अहवा जा सा जतणा तं न करेइ, अंतरा अथंडिले वोसिरिजा, एस भावासण्णो, तओ दोसत्ति गाथार्थः॥ २३ ॥ बिलवजियमाह
हुँति विले दो दोसा तसेसु बीएसु वावि ते चेव ।
संजोगओ अ दोसा मूलगमा होति सविसेसा ॥ ४२४ ॥ दारं ॥ भवतो 'पिल' इति विलवति स्थण्डिले द्वौ दोषौ, सर्पोदेरात्मविराधना पिपीलिकादिव्यापत्तितः संयमविराधनेति, तथौघतस्त्रसेषु-कृम्यादिषु बीजेषु चापि-शाल्यादिषु आकीर्णे स्थण्डिले 'त एवं' दोषाः संयमविराधनादयः 'संयोगतश्च' अन्योऽन्यं संगस्तयोगेन दोषा मूलगमात् सकाशाद् भवन्ति सविशेषाः, तदन्यसंयोगिसत्कदोषसद्भावादिति गाथार्थः ॥ २४ ॥ परिशुद्ध स्थण्डिले व्युत्सर्गविधिमाह
44555ऊऊऊ
Jain Education in de
For Private & Personal Use Only
ww.jainelibrary.org