________________
श्रीपञ्चव. ३ गणागुण्णा
॥२८६॥
MSROGRAOCOMSACROCCALCUSA
आराहगो अ जीवो सत्तट्ठभवेहिँ सिज्झई णिअमा। संपाविऊण परमं हंदि अहक्खायचारित्तं ॥ १२०८ ॥ साधोः स. दवत्थयभावत्थयरूवं एअम्मि (एअमिह) होइ दवं।
४ वर्णोपमाअण्णोण्णसमणुविद्धं णिच्छयओ भणियविसयं तु ॥ १२०९॥
द्रव्यस्तव जइणोऽवि हु दवत्थयभेओ अणुमोअणेण अस्थित्ति । एअंच इत्थ णेअं इय सिद्धं तंतजुत्तीए ॥ १२१०॥ कारणादि तंतम्मि वंदणाए पूअणसक्कारहेउमुस्सग्गो। जइणोऽवि हु निद्दिट्टो ते पुण दवत्थयसरूवे ॥१२११॥ मल्लाइएहिं पूआ सकारो पवरवत्थमाईहिं । अण्णे विवजओ इह दुहावि दवत्थओ एत्थ ॥१२१२॥ ओसरणे बलिमाई ण वेह जं भगवयाऽवि पडिसिद्धं । ता एस अणुण्णाओ उचिआणं गम्मई तेण ॥१२१३॥
ण य भयवं अणुजाणइ जोगं मोक्खविगुणं कयाइ (ई) वि [पणेअं]।
तयणुगुणोऽवि अ जोगो ण बहुमओ होइ अण्णेसिं ॥१२१४ ॥ . जो चेव भावलेसो सो चेव य भगवओ बहुमओउन तओ विणेअरेणंति अत्थओ सोऽवि एमेव ॥१२१५॥ कजं इच्छंतेणं अणंतरं कारणंपि इ8 तु । जह आहारजतत्तिं इच्छंतेणेह आहारो॥१२१६॥ जिणभवणकारणादिवि भरहाईणं न वारिअं तेणं । जह तेसिं चिअ कामा सल्लविसाईहिं वयणेहिं ॥१२१७॥1 ॥२८६ तातंपि अणुमयं चिअ अप्पडिसेहाओं तंतजुत्तीए। इअ सेसाणवि एत्थं अणुमोअणमाइ अविरुद्धं ॥१२१८॥ जंच चउद्धा भणिओ विणओ उवयारिओउ जोतत्थ । सो तित्थयरे निअमाण होइ दवत्थया अन्नो॥१२१९॥
GANGACANA
Jan Education Inter
For Private & Personal Use Only
Hiiww.jainelibrary.org