SearchBrowseAboutContactDonate
Page Preview
Page 332
Loading...
Download File
Download File
Page Text
________________ श्रीपञ्चव. भनुयोगानुज्ञा ४ श्रुतादीयोल्लास: कालादीनां हेतुता गा. १०४३-५२ ॥१५६॥ R- स्वभावत्वात्, भवत्युल्लसिते च जीववीये 'त'सम्यक्त्वं, 'तदपि च ' जीववीर्योल्लसनं प्रायस्तत एव-श्रुतधर्मा. दिति गाथार्थः॥४२॥ कथमेतदेवमित्याह-यथा 'क्षारादिभ्यः' क्षारमृत्पुटपाकादिभ्यः असकृदपि तथास्वभावतया। |'अप्राप्तवेधपरिणामः' अनासादितशुद्धिपूर्वरूप इत्यर्थः 'जात्यमणिः'पद्मरागादिरिति योगः 'विध्यति' शुद्धिपूर्वरू- पमासादयति ' तेभ्य एव' क्षारमृत्पुटपाकादिभ्यो जात्यमणिः 'शुद्ध्यति' एकान्तनिर्मलीभवति, तत एव-क्षारादेरिति गाथार्थः॥४३॥ दृष्टान्तमभिधाय दार्शन्तिकयोजनामाह-तथा श्रुतधर्मादेव यथोक्तलक्षणात् सकाशाद् असकृदयप्राप्तवीर्यपरिणामः-अनासादिततथाविधकुशलभावः समुल्लसति, स्ववीर्यस्फुरणेन, 'तत एव' स्ववीर्योल्लासात् श्रुतधमाद्वा पारम्पर्येण भव्यो जीवो' विशुद्ध्यति च' सम्यग्दर्शनादिक्रमेण सिद्ध्यतीति गाथार्थः॥४४॥ इहैव भावार्थमाहतस्यैवेष स्वभावो जीवस्य यत्तावत्सु, तस्य यावन्तस्ते, 'तथाऽतीतेषु' तेन प्रकारेण-तदाचार्यसन्निधानादिना व्यपगतेषु दा'श्रुतसंयोगेषु' द्रव्यश्रुतसम्बन्धिषु 'ततः तदनन्तरं ततः स्वभावाद्वा तथाविधं वीर्य लभते, यथाविधेन ग्रन्थि भित्त्वा दर्शनाद्यवाप्य सिद्ध्यतीति गाथार्थः ॥ ४५ ॥ आहेवं परिचत्तो भवया णिअगोऽत्थ कम्मवाओ उ।भणिअपगाराओ खल्लु सहाववायम्भुवगमेणं॥१०४६॥ भण्णइ एगंतेणं अम्हाणं कम्मवाय नो इट्टो।ण यणो सहाववाओ सुअकेवलिणा जओ भणि॥१०४७॥ आयरियसिद्धसेणेण सम्मईए पइटिअजसेणं । दूसमणिसादिवागरकप्पत्तणओ तदक्खणं ॥ १०४८॥ CASEXXX ॥१५६॥ * * Jain Education Inter For Private &Personal use Only R aw.jainelibrary.org
SR No.600005
Book TitlePanchvastukgranth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages634
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy