________________
श्रीपञ्चव. २ प्रतिदि नक्रिया
॥ २४९ ॥
Jain Education Inter
मुत्तूण अभयकरणं परोवयारोऽवि नत्थि अण्णोत्ति । दंडिगतेणगणायं न य गिवासे अविगलं तं ॥ २२२ ॥ तेरस वज्झनयणं विद्दाणग रायपन्तिपासणया । निवविन्नवणं कुणिमो उवयारं किंपि एअस्स ॥ २२३ ॥ राणा हवण विलेवणं भूसणं सुहाहारं । अभयं च कथं ताहिं किं लट्ठ १, पुच्छिए अभयं ॥ २२४ ॥ गिहिणो पुण संपजइ भोअणमित्तंपि निअमओ चेव । छज्जीवकायघाएण ता तओ कह णु लट्ठोत्ति ? ॥ २२५ ॥ गुरुवि कह न दोसो तवाइदुक्खं तहा करिंतस्स । सीसाणमेवमाइवि पडिसिद्धं चेव एएणं ॥ २२६ ॥ परमत्थओ न दुक्खं भावंमिवि तं सुहस्स हे उत्ति ।
जह कुसलविज्जकिरिआ एवं एअंपि नायवं ॥ २२७ ॥ ' कहंति दारं गये ' ॥ सम्मत्तं पढमवत्युं ॥ १ ॥ arry विहाणं एमेअं वण्णिअं समासेणं । एतो पइदिणकिरियं साहूणं चेव वोच्छामि ॥ २२८ ॥ पइअगो जओ इह पइदिणकिरियं करेड़ जो नियमा । सुत्तविहिणाऽपमन्तो सफला खलु तस्स पञ्चज्जा ॥ २२९ ॥ पडिलेहणा १ पमज्जण २ भिक्ख ३ रिआ ४ ssलोअ ५ भुंजणा ६ चैव ।
पत्तधुवण ७ विआरा ८ थंडिल ९ मावस्सगाईआ १० ॥ २३० ॥ मूलदारगाहा ॥ वरणगोरा पुण इत्थं पडिलेहणा मुणेअड्वा । अप्पडिलेहिअ दोसा विष्णेया पाणिघायाई ॥ २३१ ॥ उवगरण वत्थपत्ते वत्थे पडिलेहणं तु वच्छामि । पुण्हे अवरण्हे मुहपत्तिअमाइपडिलेहा ॥ २३२ ॥
For Private & Personal Use Only
अभयस्य
मुख्यता प्रतिलेखना
॥२४९॥
www.jainelibrary.org