Book Title: Dharmsangraha
Author(s): Manvijayji, Yashovijay Upadhyay, Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
Catalog link: https://jainqq.org/explore/600095/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ iryaayvyaaytukyaay श्रेष्ठि देवचन्द्र लालभाई-जैनपुस्तकोद्धारे-ग्रन्थाङ्क: 26. उपाध्यायश्रीमन्मानविजयप्रणीतः न्यायविशारदन्यायाचार्यश्रीयशोविजयमहोपाध्यायसंस्कृतः shriidhrmsnggrhH| laillaillailai (पूर्वभागः) संशोधकः-पन्न्यासश्रीआनन्दसागरः प्रसिद्धिकारकः-शाह नगीनभाई घेलाभाई-जव्हेरी, अस्यैकः कार्य्वाह्क्ः। इदं पुस्तकं मुम्बय्यां शाह नगीनभाई घेलाभाई 426 जव्हेरी बाजार इत्यनेन 'निर्णयसागर' मुद्रणास्पदे कोलभाटवीथ्यां 23 तमे मन्दिरे रामचन्द्र येसु शेडगेद्वारा मुद्रापितं प्रकाशितं च. वीरसंवत् 2441. विक्रमसंवत् 1971. काईष्टस्य सन् 1915. prathamasa~skAre प्रतयः 500 / पण्यं रूप्यक एक्ः। मोहमयीपत्तने । in Education Intemanal For Private Personal Use Only Page #2 -------------------------------------------------------------------------- ________________ Jain Educational asya पुनर्मुद्रणायाः सर्वेऽधिकारा एतद्भाण्डागार कार्यवाहकाणामायत्ताः स्थापिताः । All rights reserved by the, trustees of the Fund. Published by Naginbhai Ghelabhai Javeri, for Sheth Devohand Lalbhai Jain Pustakoddhar fund, at the Office of Sheth Devchand Lalbhai Jain P. fund, 426 Javeri Bazar Bombay. Printed by Ramchandra Yesu Shedge, at the Nirnaya-sagar Press, 23 Kolbhat Lane, Bombay. 144-4 Page #3 -------------------------------------------------------------------------- ________________ श्रेष्ठिदेवचन्द्रलालभाई - जैन- पुस्तकोद्धार - ग्रन्थाङ्के-- श्रीमन्मानविजयमहोपाध्यायप्रणीतः धर्मसंग्रहः ॥ न्यायविशारदन्यायाचार्यश्रीमद्यशोविजयप्रणीतान्तर्गतटिप्पणीसमेतः ॥ ऐं नमः प्रणम्य विश्वेश्वरवीरदेवं, विश्वातिशायिप्रथितप्रभावम् । शास्त्रानुसृत्या किल धर्मसङ्घहं, सुखावबुद्ध्यै विवृणोमि लेशतः ॥ 1 ॥ अत्र ग्रन्थकृत् प्रथमं श्लोकद्वयेन मङ्गलं समाचरन् श्रोतृप्रवृत्तये खाभिप्रायं प्रतिजानीतेप्रणम्य प्रणताशेषसुरासुरनरेश्वरम् । तत्त्वज्ञं तत्त्वदेष्टारं, महावीरं जिनोत्तमम् ॥ 1 ॥ श्रुताब्धेः सम्प्रदायाच्च, ज्ञात्वा स्वानुभवादपि । सिद्धान्तसारं यनामि, धर्मसङ्ग्रहमुत्तमम् ॥ 2 ॥ युग्मम् ॥ 1 सर्वजातीनामपीति वृद्धा:' इति वचनादेवोपजातिः । Page #4 -------------------------------------------------------------------------- ________________ धर्म संग्रह अहं श्रुताब्धेः सकाशात्, तथा सम्प्रदायाद्गुरुपारम्पर्यात्, तथा खानुभवाच खकीयश्रुतचिन्तोत्तरोत्पन्नदभावनाज्ञानाच, ज्ञात्वा निर्णीय, धर्ममिति शेषः । सिद्धान्तसारं आगमस्य सारभूतं, उत्तमं च लोकोत्तरधर्म निरूपकत्वात्, धर्मसंग्रहं धर्मसंग्रहनामकं शास्त्रं, तत्र संगृह्यतेऽनेनेति संग्रहः "पुंनान्नि" (5-3-130) इति करणे घा, धर्मस्य वक्ष्यमाणलक्षणस्य संग्रहो धर्मसंग्रह इति, यद्वा धर्मस्य संग्रहो यत्र स धर्मसंग्रह इति व्युत्पत्तिस्तं अनामि रचयामीति क्रियाकार्क्स्न्न्त्त्न्ग्क्ः। किं कृत्वा? विशेषेण ईरयति क्षिपति तत्तत्कआणीति वीरः, "विदारयति यत्कर्म, तपसा च विराजते । तपोवीर्येण युक्तश्च, तस्माद्वीर इति स्मृतः" इतिलक्षणनिरुक्ताबा वीरः, mahA~zcAsAvitaravIrApekSayA वीरश्च महावीरः, वीरत्वं च दानयुद्धधर्मभेदात्रिधा, यदाहुः कृत्वा हाटककोटिभिर्जगदसदारिद्यमुद्राकथं, हत्वा गर्भशयानपि स्फुरदरीन् मोहादिवंशोद्भवान् । तप्त्वा दुस्तपमस्पृहेण मनसा कैवल्यहेतुं तपस्त्रेधा वीरयशो दधद्विजयतां वीरस्त्रिलोकीगुरुः ॥ 1 ॥ तं प्रणम्य प्रकर्षेण भावपूर्वकं मनोवाकायैर्नवेति सम्बन्धः, शेषाणि महावीरपदविशेषणानि, तैस्तु सद्भूतार्थप्रतिपादनपरैश्चत्वारो भगवदतिशयाः प्रकाश्यन्ते, तत्र पूर्वार्धन पूजातिशयः, तत्त्वज्ञमित्यन्येन ज्ञानातिशयः; तत्त्वं सकलपर्यायोपेतसकलवस्तुखरूपं जानातीति व्युत्पत्तेः, तत्त्वदेष्टारमित्यनेन तु वचनातिशयः; तत्त्वं दिशतीति व्युत्पत्तिसिद्धेः, जिनोत्तममित्यनेन तु अपायापगमातिशयः; अपायभूता हि रागादयस्तदपगमेन भगवतः खरूपलाभः, स च जयति रागद्वेषमोहरूपान्तरङ्गान् रिपूनिति shbdaarthaatsiddhH| तदेवं चतुरतिशयप्र CREAsala Jain Education in For Private & Personel Use Only Wjainelibrary.org Page #5 -------------------------------------------------------------------------- ________________ SHASSAGARLS तिपादनबारेण भगवतो महावीरस्य पारमार्थिकी स्तुतिरभिहितेति भाव इति श्लोकयुग्मार्थः ॥ 1 ॥ 2 ॥ अथ धर्मपदवाच्यमाह वचनादविरुद्धाद्यदनुष्ठानं यथोदितम् । मैत्र्यादिभावसम्मिश्रं, तद्धर्म इति कीर्त्यते ॥ 3 ॥ . . उच्यते इति वचनमागमस्तस्माद्वचनमनुमृत्येत्यर्थः, यत् अनुष्ठानं इहलोकपरलोकावपेक्ष्य हेयोपादेययोरर्थयोरिहैव शास्त्रे वक्ष्यमाणलक्षणयोर्हानोपादानलक्षणा प्रवृत्तिरिति, तद्धर्म इति कीर्त्यते इत्युत्तरेण योगः, कीदृशावचनादित्याह-अविरुद्धात् कषच्छेदतापेषु अविघटमानात्, तत्र विधिप्रतिषेधयोर्बाहुल्येनोपवर्णनं कषशुद्धिः, पदे पदे तद्योगक्षेमकारिक्रियोपदर्शनं छेदशुद्धिः, विधिप्रतिषेधतद्विषयाणां जीवादिपदार्थानां च स्याद्वादपरीक्षया याथात्म्येन समर्थनं तापशुद्धिः, तदुक्तं धर्मबिन्दौ-"विधिप्रतिषेधौ कषः । तत्सम्भवपालनाचेष्टोक्तिश्छेदः । उभयनिबन्धनभाववादस्ताप" इति । तच्चाविरुद्धं वचनं जिनप्रणीतमेव, निमित्तशुद्धः; वचनस्य हि वक्ता निमित्तमन्तरङ्ग, तस्य च रागद्वेषमोहपारतच्यमशुद्धिस्तेभ्यो वितथवचनप्रवृत्तेः, न चैषास्शुद्धिर्जिने भगवति, जिनत्वविरोधात्, जयति रागद्वेषमोहरूपान्तरङ्गान् रिपूनितिशब्दार्थानुपपत्तेः, तपनदहनादिशब्दवदन्वर्थतया चास्याभ्युपगमादू, निमित्तशुद्ध्यभावान्नाजिनप्रणीतवचनमविरुद्धं, यतः कारणख रूपानुविधायि कार्य, तन्न दुष्टकारणारब्धं कार्यमदुष्ट भवितुमर्हति निम्बबीजादिवेक्षुयष्टिरिति, अन्यथा कारहणव्यवस्थोपरमप्रसङ्गात्, यच्च यदृच्छाप्रणयनप्रवृत्तेषु तीर्थान्तरीयेषु रागादिमत्स्वपि घुणाक्षरोत्किरणव्यवहारेण Jain Education In t el For Private & Personel Use Only tohdjainelibrary.org jA Page #6 -------------------------------------------------------------------------- ________________ dharma संग्रह. ॥ 2 ॥ कचित्किञ्चिदविरुद्धमपि वचनमुपलभ्यते, मार्गानुसारिबुद्धौ वा प्राणिनि कचित्, तदपि जिनप्रणीतमेव, त-हा न्मूलस्वात्तस्य, तदुक्तमुपदेशपदे-"सव्वप्पवायमूलं, दुवालसंगं जओ जिणक्खायं । रयणागरतुल्लं खल, तो सव्वं सुंदरं तम्मित्ति" कीदृशमनुष्ठानं धर्म इत्याह 'यथोदितं' यथा येन प्रकारेण कालाद्याराधनानुसाररूपेण उदितं प्रतिपादितं, तत्रैवाविरुद्ध वचने इति गम्यम्, अन्यथाप्रवृत्तौ तु तद्वेषित्वमेवापद्यते नतु। धर्मः, यथोक्तं-"तत्कारी स्यात् स नियमात्, तद्वेषी चेति यो ज्द्द्ः। आगमार्थे तमुल्लङ्य, तत एव प्रवतते" इति । धर्मदासक्षमाश्रमणैरप्युक्तं-"जो जहवायं न कुणै, मिच्छादिही तओ उ को अन्नो । वड्ढेई4 मिच्छत्तं, परस्स संकं जणेमाणोत्ति" पुनरपि कीदृशमित्याह-'मैत्र्यादिभावसंमिश्रं' मैत्र्यादयः मैत्रीमुदिताकरुणामाध्यस्थ्यलक्षणा ये भावा अन्तःकरणपरिणामाः तत्पूर्वकाश्च बाह्यचेष्टाविशेषाः सत्त्वगुणाऽधिकक्लिश्यमानाविनेयेषु तैः संमिश्रं संयुक्तं, मैत्र्यादिभावानां निःश्रेयसाभ्युदयफलधर्मकल्पद्रुममूलत्वेन शास्त्रान्तरेषु प्रतिपादनात्, तत्र समस्तसत्त्वविषयः स्नेहपरिणामो मैत्री 1 नमनप्रसादादिभिर्गुणाधिकेष्वभिव्यज्यमानान्तर्भक्तिरनुरागः प्रमोदः 2 / दीनादिष्वनुकम्पा क्रुन्ना3| अरागद्वेषभावो माध्यस्थ्यमिति 4 / ] तदेवंविधमनुष्टानं 'धर्म इति' दुर्गतिपतजन्तुजातधारणात्वर्गादिसुगतौ धानाच्च धर्म इत्येवंरूपत्वेन 'कीर्त्यते' शब्द्यते सकलाऽकल्पितभावकल्पनाकल्पनकुशलैः सुधीभिरिति । [नन्वेवं वचनानुष्ठानं धर्म इति । 1 काशीविबुधविजयावाप्तन्यायविशारदपदग्रन्थशतग्रथनवितीर्णन्यायाचार्यपदाचार्यप्रवरप्रसादप्राप्तोपाध्यायपदश्रीमद्यशोविजयप्रणीतटीप्पणीस्थानोपलक्षणमिदम् । -450955555551ERA // 2 // in Education C la For Private & Personel Use Only IN w.jainelibrary.org Page #7 -------------------------------------------------------------------------- ________________ प्राप्त, तथा च प्रीतिभक्त्यसङ्गानुष्ठानेष्वव्याप्तिरिति चेन, वचनव्यवहारक्रियारूपधर्मस्यैवात्र लक्ष्यत्वेनाव्यास्यभावादिति । वस्तुतः प्रीतिभक्तित्वे इच्छागतजातिविशेषौ, तबज्जन्यत्वेन प्रीतिभत्त्यनुष्ठानयोर्भेदः, वचनानुष्ठानत्वं वचनस्सरणनियतप्रवृत्तिकत्वम्, एतत्रितयभिन्नानुष्ठानत्वम् असङ्गानुष्ठानत्वं निर्विकल्पस्वरसवाहिप्रवृत्तिकत्वं वा । इह तु वचनादित्यत्र वेदात्प्रवृत्तिरित्यत्रेव प्रयोज्यत्वार्थिका पञ्चमी, तथा च-वचनप्रयोज्यप्रवृत्तिकत्वं लक्षणमिति न कुत्राप्यव्याप्तिदोषावकाशः, प्रीतिभक्त्यसङ्गानुष्ठानानामपि वचनप्रयोज्यत्वानपायात्. "धर्मश्चित्तप्रभवो, यतः क्रियाधिकरणाश्रयं कार्यम् । मलविगमेनैतत् खलु, पुष्ट्यादिमदेष विज्ञ्येय्ः।1।रागाद्यो मलाः खल्वागमसद्योगतो विगम एषाम् । तदयं क्रियात एव हि, पुष्टिश्चित्तस्य शुद्धस्यः (शुद्धिश्च चित्त्स्य्)।2। पुष्टिः पुण्योपचयः, शुद्धिः पापक्षयेण निर्म्ल्ता। अनुबन्धिनि दयेऽस्मिन् , क्रमेण मुक्तिः परा ज्ञ्येया।3।" इत्यादि षोडशकग्रन्थानुसारेण तु पुष्टिशुद्धिमच्चित्तं भावधर्मस्य लक्षणम्, तदनुगता क्रिया च व्यवहारधर्मस्येति पर्यवसन्नम् । प्रतिपादितं चेत्थमेव महोपाध्यायश्रीयशोविजयगणिभिरपि वकृतद्वात्रिंशिकायाम् । इत्थं च शुद्धानुष्ठानजन्या कर्ममलापगमलक्षणा सम्यग्दर्शनादिनिर्वाणवीजलाभफला जीवशुडिरेव धर्मः । यच्चेहाविरुद्धवचनादनुष्ठानं धर्म इत्युच्यते तत्तूपचारात, यथानङ्गलोदकं पाद्रोग्ः। एतेन व्यवहारभावधर्मयोरुभयोरपि लक्षणे उपपादिते भवतः, भावलक्षणस्य Page #8 -------------------------------------------------------------------------- ________________ संग्रह. द्रव्ये उपचारेणैव संभवात्, अन्योन्यानुगतत्वं च तयोस्तत्र तत्र प्रसिद्धमिति ? ], ॥ 3 ॥ प्रदर्शितं धर्मलक्षणम् अथामुमेव धर्म भेदतः प्रभेदतश्च बिभणिषुराह स द्विधा स्यादनुष्ठातृगृहिव्रतिविभागतः । सामान्यतो विशेषाच्च, गृहिधर्मोऽप्ययं द्विधा ॥ 4 ॥ | 'सः' यः पूर्व प्रवक्तमिष्टो धर्मो 'द्विधा' द्वाभ्यां प्रकाराभ्यां 'स्याद्' भवेत्. कुत इत्याह-अनुष्ठातृगृहिबतिविभागतः' इति अनुष्ठातारौ धर्मानुष्ठायको यौ गृहिवतिनौ तयोविभागतो विशेषात्, गृहस्थधर्मो यतिधर्मश्चेति भावः । तत्र गृहमस्यास्तीति गृही तद्धर्मश्च नित्यनैमित्तिकानुष्ठानरूपः, व्रतानि महाव्रतानि विद्यन्ते यस्मिन् स व्रती, तद्धर्मश्च चरणकरणरूपः । तत्र च गृहिधर्म विशिनष्टि-'गृहिधर्मोऽपीति' |"अयं' साक्षादेव हृदि वर्तमानतया प्रत्यक्षो गृहिधर्म उक्तलक्षणः, किं पुनः सामान्यधर्म: ? इत्यपिशब्दार्थः 'द्विधा' विभेदः, दैविध्यं दर्शयति-"सामान्यतो विशेषाच' इति तत्र सामान्यतो नाम सर्वविशिष्टजनसाधारणानुष्ठानरूपः, विशेषात् सम्यग्दर्शनाणुव्रतादिप्रतिपत्तिरूपः, चकार उक्तसमुच्चय इति ॥ 3 ॥ तत्राद्यं भेदं दशभिः श्लोकैदर्शयति तत्र सामान्यतो गेहिधर्मो न्यायार्जितं धनम् । वैवाह्यमन्यगोत्रीयैः, कुलशीलसमैः समइम् ॥ 5 ॥ ziSTAcAraprazaMsAriSaDvargatyaja'naM तथा । इन्द्रियाणां जयं उपप्लुतस्थानविवर्जनम् ॥ 6 ॥ Jain Education Intal For Private & Personel Use Only ww.jainelibrary.org Page #9 -------------------------------------------------------------------------- ________________ सुप्रातिवेश्मिके स्थानेऽनतिप्रकटगुप्तके । अनैकनिर्गमद्वारं, गृहस्य विनिवेशनम् ॥ 7 ॥ पापभीरुका ख्यातदेशाचारप्रपालनम् । सर्वेष्वनपवादित्वं, नृपादिषु विशेषतः ॥ 8 ॥ आयोचितव्ययो वेषो, विभवाद्यनुसारतः । मातापित्रर्चनं सङ्गः, सदाचारैः कृतज्ञतौ ॥ 9 ॥ अजीर्णेऽभोजनं काले, भुक्तिः सात्म्यादलोल्यतः । वृत्तस्थज्ञानवृद्धार्हा, गर्हितेष्वप्रवर्त्तनमें ॥ 10 ॥ भर्त्तव्यभरणं दीर्घदृष्टिर्द्धर्मश्रुतिर्दया । अष्टबुद्धिगुणैर्योगः, पक्षपातो गुणेषु च ॥ 11 ॥ सदाऽनभिनिवेशश्च, विशेषज्ञानमन्वहम् । यथार्हमतिथौ साधौ, दीने च प्रतिपन्न ॥ 12 ॥ अन्योऽन्यानुपघातेन, त्रिवर्गस्यापि साधन । अदेशाकालाऽचरणं, बलाबलविचारणमे ॥ 13 ॥ | यथार्ह लोकयात्रा चे, परोपकृतिपाटवम् । हीः सौम्यतों चेति जिनैः, प्रज्ञप्तो हित्कारिभिः॥14॥ दशभिः कुलकम् 'तत्र' तयोः सामान्यविशेषरूपयोः गृहस्थधर्मयोर्वक्तुमुपक्रान्तयोर्मध्ये 'सामान्यतो गेहिधर्मः' इति अमुना प्रकारेण 'हितकारिभिः' परोपकरणशीलैर्जिनरहद्भिः 'प्रज्ञप्त' प्ररूपित इत्यन्तेन संबन्धः । sa ca in Education a l For Private & Personel Use Only C M jainelibrary.org Page #10 -------------------------------------------------------------------------- ________________ CA5 dharma संग्रह. ॥ 4 ॥ कृपया लिगर्विताः । स्वामित्रखजनादितं धनम्, गर्वार्थोपार्जनप-/ परलोकहितायतात्मानः, पापा मागकरणाचेहलोका न्या यथा-न्यायार्जितं धनमित्यादि । तत्र खामिद्रोहमित्रद्रोहविश्वसितवञ्चनचौर्यादिगार्थोपार्जनपरिहारेणार्थोपार्जनोपायभूतः खखवर्णानुरूपः सदाचारो न्यायस्तेनार्जितं संपादितं धनम्, अयमेव धर्मः, न्यायार्जितं हि धनं अशङ्कनीयतया खशरीरेण तत्फलभोगामित्रखजनादौ संविभागकरणाचेहलोकहिताय यदाह-"सर्वत्र शुचयो धीराः, खकर्मबलगर्विताः । खकर्मनिन्दितात्मानः, पापाः सर्वत्र shngkitaaH॥1॥" सत्पात्रेषु विनियोगात् दीनादौ कृपया वितरणाच्च परलोकहिताय, पठ्यते च धार्मिकस्य धनस्य शास्त्रान्तरे दानस्थानम् यथा "पात्रे दीनादिवर्गे च, दानं विधिवदिष्यते । पोष्यवर्गाविरोधेन, न विरुद्धं स्वतश्च यत् । 1 / " अन्यायोपात्तं तु लोकदयेऽप्यहितायैव, इहलोके विरुद्धकारिणो वधबन्धाद्यो दोषाः, परलोके च नरकादिगमनादयः । यद्यपि कस्यचित्पापानुबन्धिपुण्यानुभावादैहलोकिकी विपन्न दृश्यते तथाप्यायल्यामवश्यंभाविन्येव, यतः "पापेनैवार्थरागान्धः, फलमामोति यत् क्वचित् । बडिशामिषवत्तत्तमविनाश्य न जीर्यति" इति न्याय एव परमार्थतोऽर्थोपार्जनोपायोपनिषत् यदाह-"निपानमिव मण्डूकाः, सरः पूर्न्न्मिवान्न्द्द्जाः। शुभकर्माणमायान्ति, विवशाः स्र्व्स्म्प्द्ः॥1॥" ईदृशं धनं च गार्हस्थ्ये प्रधानकारणत्वेन धर्मतयादौ निर्दिष्टम् , अन्यथा तदभावे निर्वाहविच्छेदेन गृहस्थस्य सर्वश्रुतक्रियोपरमप्रसङ्गाधर्म एव स्यात्, पठ्यते च "वित्तीवोच्छेयमी, गिहिणो सीयंति svvkiriyaau|nirvikkhss u jutto, संपुन्नो संजमो चेव ॥ 1 ॥ " इति । तथा गोत्रं नाम तथाविधैकपुरुषप्रभवो वंशः, अन्यच तद्गोत्रं चान्यगोत्रं, तत्र भवा अन्यगोत्रीयाः, ati ॥ 4 ॥ Jain Education For Private & Personel Use Only M. jainelibrary.org Page #11 -------------------------------------------------------------------------- ________________ --NAC चिरकालव्यवधानवशेन त्रुटितगोत्रसंबन्धास्तेरन्यगोत्रीथैः, कीदृशैस्तैः ? 'कुलशीलसमैः' तत्र कुलं पितृपितामहादिपूर्वपुरुषवंशः, शीलं मद्यमांसनिशाभोजनादिपरिहाररूपो व्यवहारः, ताभ्यां समैस्तुल्यैः 'समं' साई, किमित्याह-'वैवाचं' विवाह एव तत्कर्म वा वैवाचं, सामान्यतो गृहस्थधर्म इति प्रकृतं अग्रेपि सर्वत्र ज्ञेयम् । अत्र लौकिकनीतिशास्त्रमिदम्-द्वादशवर्षा स्त्री, षोडशवर्षः पुमान्, तो विवाहयोग्यौ, विवाहपूर्वो व्यवहारः कुटुम्बोत्पादनपरिपालनारूपश्चतुरो वर्णान् कुलीनान् करोति, युक्तितो वरणविधानम्, अग्निदेवादिसाक्षिकं च पाणिग्रहणं विवाहः, स च लोकेऽष्टविधः, तत्र अलङ्कृत्य कन्यादानं ब्रायो विवाहः 1, विभवविनियोगेन कन्यादानं प्राजापत्यः 2, गोमिथुनदानपूर्वमार्षः 3, त(य)त्र यज्ञार्थमृत्विजः कन्याप्रदानमेव दक्षिणा स दैवः 4, एते धा विवाहाश्चत्वारः, गृहस्थोचितदेवपूजनादिव्यवहाराणामेतदन्तरङ्गकारणत्वात् । मातुः पितुर्बन्धूनां चाप्रामाण्यात्परस्परानुरागेण समवायागान्धर्वः 5, पणबन्धेन कन्याप्रदानमासुरः 6, प्रसह्य कन्याग्रहणादाक्षसः 7, सुप्तप्रमत्तकन्याग्रहणात्पैशाचः 8, एते च चत्वारोऽधयोः । यदि वधूवरयोरनपवादं परस्परं रुचिरस्ति तदा अधा अपि धाः। शुद्धकलत्रलाभफलो विवाहः, तत्फलं पाच सुजातसुतसन्ततिरनुपहता चित्तनिवृतिगृहकृत्यसुविहितत्वमाभिजात्याचारविशुद्धत्वं devAtithivAndhavaxsatkArAnavadyatvaM चेति । कुलवधूरक्षणोपायास्त्वेते गृहकर्मविनियोगः, परिमितोऽर्थसंयोगः, अखातयं, सदा चारमातृतुल्यस्त्रीलोकावरोधनमिति 2 ॥ 5 ॥ तथा शिष्यन्ते स्म शिष्टा वृत्तस्थज्ञानवृद्धसेवोपलब्धविशुद्धशिक्षा ANCHECACAN556 Jain Education Interior POPainelibrary.org Page #12 -------------------------------------------------------------------------- ________________ dharma संग्रह. SOCALAMAUSICALSAX मनुजविशेषास्तेषामाचारश्चरितं यथा-लोकापवादभीरुत्वं दीनाभ्युद्धरणादः । कृतज्ञता सुदाक्षिण्यं, सदाचारः प्र्कीर्तित्ः।1। सर्वत्र निन्दासंत्यागो, वर्णवादश्च साधुषु । आपद्यदैन्यमत्यन्तं, तद्वत्संपदि नम्रता 2 / प्रस्तावे मितभाषित्वमविसंवादनं तथा । प्रतिपन्नक्रिया चेति, कुलधर्मानुपालनम् । 3 / असाय्प्-है। रित्यागः, स्थाने चैव क्रिया सदा । प्रधानकार्ये निर्बन्धः, प्रमादस्य विवर्जनम् । 4 / लोकाचारानुवृत्तिश्च, सर्वत्रोचितपालनम् । प्रवृत्तिर्गर्हिते नेति, प्राणैः कण्ठगतैरपि । 5 / " इत्यादि, तस्य प्रशंसा प्रशंसनं पुरस्कार इत्यर्थः, यथा-गुणेषु यत्नः क्रियतां, किमाटोपैः प्रयोजनम् । विक्रीयन्ते न घण्टाभिः, गावः क्षीरविवर्जिताः । 1 / तथा-शुद्धाः प्रसिद्धिमायान्ति, लघवोऽपीह नेतरे । तमस्यपि विलोक्यन्ते, दन्तिदन्ता न दन्तिनः । 2 / इति । तथा अरयः शत्रवस्तेषां षड्वर्गोऽयुक्तितः प्रयुक्ताः कामक्रोधलोभमानमदहर्षाः, यतस्ते शिष्टगृहस्थानामन्तरङ्गारिकार्यं कुर्वन्ति तत्र-परपरिगृहीताखनूढासु वा स्त्रीषु दुरभिसन्धिः कामः, अविचार्य परस्यात्मनो वापायहेतुर(म)न्तर्बहिर्वा स्फुरणात्मा क्रोधो, दानार्थेषु स्वधनाप्रदानं अकारणपरधनग्रहणं च लोभः, दुरभिनिवेशारोहो युक्तोक्ताग्रहणं वा मानः, कुलबलैश्वर्य विद्यारूपादिभिरहङ्कारकरणं परमधर्षनिवन्धनं वा मदः, निर्निमित्तमन्यस्य दुःखोत्पादनेन स्वस्य द्यूतपापाद्यनर्थसंश्रयेण वा मनाप्रमोदो हर्षः, ततोऽस्यारिषथर्गस्य त्यजनमनासेवनम्, एतेषां च त्यजनीयत्वमपायहेतुत्वात् यदाह-दाण्डक्यो नाम भोजः कामात् ब्राह्मणकन्यामभिमन्यमानः सबन्धुराष्ट्रो विननाश, करालश्च वैदेहः 1, क्रोधाजनमेजयो ब्राह्मणेषु ॥ 5 ॥ Jan Education International For Private Personel Use Only Page #13 -------------------------------------------------------------------------- ________________ NAACROSSAGASCIEAA545 विक्रान्तस्तालजङ्घश्च भृगुषु 2, लोभादैलश्चातुर्वर्ण्यमभ्याहारायमाणः, सौवीरश्चाजबिन्दुः 3, मानाद्रावणः परदारान् प्रार्थयन् , दुर्योधनो राज्याझंशं च 4, मदादम्भोद्भवो भूतावमानी, हैहयश्चार्जुनः 5, हर्षाद्वातापिरगस्त्यमभ्यासादयन् , वृष्णिसङ्घश्च द्वैपायनमिति 6 / 4 (तथा)इन्द्रियाणां श्रोत्रादीन्द्रियाणांजय अत्यन्ताऽऽसक्तिपरिहारेण स्वखविकारनिरोधः, इन्द्रियजयो हि पुरुषाणां परमसम्पदे भवति, यदाह-'आपदांकथितः पन्था, इन्द्रियाणामसंयमः । तजयः सम्पदा मागों, येनेष्टं तेन गम्यताम् । 1 / इन्द्रियाण्येव तत्सर्व, यत्खर्गनरका-15 वुभौ । निगृहीतानि सृष्टानि, वर्गाय नरकाय च । 2 / ' इति सर्वथेन्द्रियजयस्तु यतीनामेव, इह तु सामान्यतो गृहस्थधर्म एवाधिकृतस्तेनैवमुक्तं युक्तमिति 5 / तथा उपप्लुतं वचक्रपरचक्रविक्षोभात् दुर्भिक्षमारीतिजनविरोधादेश्चास्वस्थीभूतं यत् स्थानं ग्रामनगरादि तस्य विवर्जनं परिहरणम्, अत्यज्यमाने हि तस्मिन् धर्मार्थकामानां पूर्वार्जितानां विनाशेन नव्यानां चानुपार्जनेनोभयलोकभ्रंश एव स्यात् 6 ॥ 6 ॥ तथा न विद्यन्ते नैकानि बहूनि निर्गमद्वाराणि निःसरणमार्गा यत्र यथा स्यात्तथा, गृहस्य अगारस्य, विनिवेशनं स्थापनं, बहुषु । हि निर्गमेषु अनुपलक्ष्यमाणनिर्गमप्रवेशानां दुष्टलोकानामापाते स्त्रीद्रविणादिविप्लवः स्यात्, [अत्र चानेक-18 द्वारताया निषेध(धे)नविधिराक्षिप्यते, ततः प्रतिनियतहारसुरक्षितगृहो गृहस्थः स्यादिति लभ्येत] तथाविधमपि गृहं स्थान एव निवेशितुं युक्तं, नास्थाने । स्थानं तु शल्यादिदोषरहितं बहलदूर्वाप्रवालकुशस्तम्बप्रशस्तवर्णगन्धमृत्तिकासुखादुजलोद्गमनिधानादिमच । स्थानगुणदोषपरिज्ञानं च शकुनखमोपश्रुतिप्रभृतिनिमि-18 Jain Education For Private & Personel Use Only T wjainelibrary.org Page #14 -------------------------------------------------------------------------- ________________ dharma संग्रह. / सादिबलेन । स्थानमेव विशिनष्टि 'सुप्रातिवेश्मिके' इति, शोभनाः शीलादिसंपन्नाः प्रतिवेश्मिका यत्र तस्मिन् , कुमातिवेश्मिकत्वे पुनः 'संसर्गजा दोषगुणा भवन्ति' इति वचनात् निश्चितं गुणहानिरुत्पद्यत इति तनिषेधः, दुष्प्रातिवेश्मिकास्त्वेते शास्त्रप्रसिद्धाः "खरिआ तिरिक्खजोणी, तालायरसमणमाहण सुसाणा । वगुरि अहवा गुम्मिअ, हरिएस पुलिंद मच्छिंदा । 1 / पुनः किंभूते स्थाने? 'अनतिप्रकटगुप्तके' अतिप्रकट मसंनिहितगृहान्तरतयाऽतिप्रकाशं, अतिगुप्तं गृहान्तरैरव सर्वतः सन्निहितैरनुपलक्ष्यमाणद्वारादिविभागत4यातीव प्रच्छन्नं, तदेवातिगुप्तकं खार्थिकाकः(कोऽण) नातिप्रकटम् अनतिप्रकटं,नातिगुप्तकमनतिगुप्तकं, ततोऽनति प्रकटं चाऽनतिगुप्तकं चेति द्वन्द्वस्तस्मिन् , अतिप्रकटे स्थाने क्रियमाणं गृहं परिपार्श्वतो निरावरणतया चौराद्यो। निःशङ्कमनसोऽभिभवेयः, अतिगुप्ते च सर्वतो गृहान्तरैर्निरुडत्वान्न खशोभां लभते, प्रदीपनाद्युपद्रवेषु च दुःखनिर्गमप्रवेशं च स्थात् 7 ॥ ॥ 7 ॥ तथा पापानि दृष्टादृष्टापायकारणानि कर्माणि तेभ्यो भीरुकता भयं, तत्र दृष्टापायकारणानि चौर्यपारदारिकत्वद्यूतरमणादीनि इहलोकेऽपि सकललोकसिहविडम्बनानि, अदृष्टापायकारणानि मद्यमांससेवनादीनि शास्त्रनिरूपितनरकादियातनाफलानि भवन्तीति दृष्टादृष्टापायहेतुभ्यो दूरमात्मनो व्यावर्त्तनमिति तात्पर्यम् । 8 / तथा ख्यातस्य प्रसिद्धस्य तथाविधापरशिष्टसंमततया दूरं रूढिमागतस्य देशाचारस्य सकलमण्डलव्यवहाररूपस्य भोजनाच्छादनादिचित्रक्रियात्मकस्य प्रपालनमनुवर्तनं। तदाचारातिलङ्घने तद्देशवासिजनतया सह विरोधसंभवेनाकल्याणलाभः स्यादिति, पठन्ति चात्र लौकिकाः Jain Education Nepal (old.jainelibrary.org Page #15 -------------------------------------------------------------------------- ________________ gha0 saM0 2 Jain Education In - " yadyapi सकलां योगी, छिद्रां पश्यति मेदिनीम् । तथापि लौकिकाचारं, मनसापि न लङ्घयेत् ॥ 1 ॥ " iti9 | तथा सर्वेषु जघन्योत्तममध्यमभेदेषु जन्तुषु अपवादोऽश्लाघा तं करोतीत्येवंशी लोऽपवादी तत्प्रतिषेधादनपवादी तस्य भावस्तत्त्वं अपवादाभाषणमित्यर्थः । परापवादो हि बहुदोषः यदाह वाचकचक्रवर्ती - 'परपरिभवपरिवादादात्मोत्कर्षाच्च बध्यते कर्म । नीचैर्गोत्रं प्रतिभवमनेकभवकोटिदुर्मोचम् । 1 / तदेवं सकलजनगोचरोऽप्यवर्णवादो न श्रेयान् किं पुनः नृपामात्यपुरोहितादिषु बहुजनमान्येषु ? / नृपाद्यवर्णवादात्तु प्राणनाशादिरपि दोषः स्यात्, अत उक्तं 'नृपादिषु विशेषत इति' 10 ॥ 8 ॥ तथा आयस्य वृद्ध्यादिप्रयुक्तधनधान्याद्युपचयरूपस्योचितश्चतुर्भागादितया योग्यो वित्तस्य व्ययो भर्त्तव्य भरणख भोगदेवातिथिपूजनादिषु प्रयोजनेषु विनियोजनम् । तथा च नीतिशास्त्रं - पादमायान्निधिं कुर्यात्, पादं वित्ताय घट्टयेत् । धर्मोपभोगयोः पादं पादं भर्त्तव्यपोषणे ॥ 1 ॥ केचित्त्वाहुः - आयादर्द्ध नियुञ्जीत, धर्मे समधिकं ततः । शेषेण शेषं कुर्वीत, यत्नतस्तुच्छमैहिकम् ॥ 1 ॥ आयानुचितो हि व्ययो रोग इव शरीरे (रं) कृशीकृत्य विभवसारमखिलव्यवहारासमर्थ पुरुषं करोति, पठ्यते च - आयव्ययमनालोच्य, यस्तु वैश्रमणायते । अचिरेणैव कालेन, सोऽत्र वै श्रमणायते । 1 / 11 इति । तथा विभवादीनां वित्तवयोऽवस्थानिवासस्थानादीनामनुसारत आनुरूप्येण वेषो वस्त्राभर णादिभोगः, लोकपरिहासाद्यनास्पदत्तया योग्यो वेषः कार्य इति भावः । यो हि सत्यप्याये कापण्याआयं न करोति, सत्यपि (च) वित्ते कुचेलत्वादिधर्मा भवति, स लोकगर्हितो धर्मेऽप्यनधिकारी स्यात्, प्रसन्नने ainelibrary.org Page #16 -------------------------------------------------------------------------- ________________ +MAR धर्म पमान मङ्गलमूर्तिर्भवति संग्रह । " मूलमित्यनुबन्धयाय, मातुश्शाध्यर्हितत्वात्पवयता" इति पथ्यो हि पुमान् मङ्गलमूर्तिर्भवति मङ्गलाच श्रीसमुत्पत्तियथोक्तं "श्रीर्मङ्गलात्प्रभवति, प्रागल्भ्याच प्र्वीते। दाक्ष्यात्तु कुरुते मूलं, संयमात्प्रतितिष्ठति । 1 / " मूलमित्यनुबन्धं, प्रतितिष्ठतीति प्रतिष्ठां लभत इति 12 ॥ तथा माता च पिता च मातापितरौ "A बन्दे" (3-2-39) इत्यात्त्वं, मातुश्चाभ्यर्हितत्वात्पूर्वनिपातः यन्मनु:-"उपाध्याया दशाचार्य, आचार्याणां शतं पिता। सहस्रं तु पितुर्माता, गौर्व्न्नातिरिच्य्ते|" इति माता जननी पिता जनकस्तयोरर्चनम् पूजनम्, त्रिसन्ध्यं प्रणामकरणेन परलोकहितानुष्ठाननियोजनेन सकलव्यापारेषु तदाज्ञया प्रवृत्त्या वर्णगन्धादिप्रधानस्य पुष्पफलादिवस्तुन उपढौकनेन तद्भोगे भोगेन चान्नादीनां तदीयव्रतविशेषोल्लङ्घनव्यापारादिलक्षणौचित्यातिक्रमवर्जनेनेति 13 ॥ तथा सत् शोभन आचार इहपरलोकहितावहा प्रवृत्तिर्येषां ते सदाचारास्तैः सह सङ्गः संगतिः, असत्सङ्गे हि सपदि शीलं विलीयेत । यदाह-"यदि सत्संगतिरतो, भविष्यसि भविष्यसि । अथासज्जनगोष्ठीषु, पतिष्यसि पतिष्यसि । 1 / " इति । तथा "सङ्गः सर्वात्मना त्याज्यः, स चेत् त्यक्तुं न शक्यते । स सद्भिः सह कर्त्तव्यः, सन्तः सङ्गस्य भेषजम् । 2 / " इति च 14 / तथा कृतस्य ज्ञता ज्ञानं अनिवः, एवं हि तस्य महान् कुशललाभो भवति, अत एव कृतोपकारं शिरसि भारमिव मन्यमानाः कदापि न विस्मरन्ति साधवस्तदुक्तम्-प्रथमवयसि पीतं तोयमल्पं स्मरन्तः, शिरसि निहितभारा नालिकेरा नराणाम् । उदकममृतकल्पं दद्यराजीवितान्तं, नहि कृतमुपकारंसाधवो विस्मरन्ति ।1।इति 15॥9॥त्था अजीर्णेऽजरणे पूर्वभोजनस्य,अथवाऽजीर्णे परिपाकमनागते SUOSISAASTARAARSSOS // 7 // Jain Educaton International For Private & Personel Use Only Page #17 -------------------------------------------------------------------------- ________________ पूर्वभोजनेऽईजीणे इत्यर्थः, अभोजनं भोज्ञ्त्याग्ः। अजीर्णभोजने हि सर्वरोगमूलस्य वृद्धिरेव कृता भभवति । यदाह-"अजीर्णप्रभवा रोगाः' इति । तत्राजीण चतुर्विधम्-आमं, विदग्धं, विष्टब्ध, रसशेषं तथा परम् । आमे तु द्रवगन्धित्वं, विदग्धे धूम्ग्न्धिता। 1 / विष्टब्धे (च) गात्रभङ्गो, रसशेषे तु जाड्यता" द्रवग-18 धित्वमिति द्रवस्य गूथस्य कुथितनक्रादेरिव गन्धो यस्यास्ति तत्तथा त्द्भाव्स्त्त्त्व्मिति। "मलवातयोर्विगन्धो, विडेदोगात्रगौरवमरौच्यम् |avishuddhshvodgaarH स्स्द्द्जीर्न्नेव्य्क्त्लिन्ग्गानि।1।मूर्छा, प्रलापो, वमथुः,प्रसेकः,सदनं, भ्र्म्ः। उपद्रवा भवन्त्येते,मरणं वाप्य्जीर्न्न्त्ः॥" प्रसेक इति अधिकनिष्ठीवनप्रवृत्तिः,सदनमिति अङ्गग्लानिरिति 16 / तथा काले बुभुक्षोदयावसरलक्षणे सात्म्यात् 'पानाहारादयो यस्याविरुहाः प्रकृतेरपि । सुखित्वाय च कल्प्यन्ते, तत्सात्म्यमिति गीयत' इत्येवंलक्षणादलौल्यतश्च, चकारो गम्या, आकाङ्कातिरेकादधिकभोजनलक्षणलौल्यत्यागात् भुक्ति जनम् , अयमभिप्रायः-आजन्म सात्म्येन भुक्तं विषमपि पथ्यं भ्व्ति। परं असात्म्यमपि पथ्यं सेवेत न पुनः सात्म्यप्राप्तमप्यपथ्यं, सर्व बलवतः पथ्यमिति मन्वानः कालकूटं खादन्सुशिक्षितो हि विषतत्रज्ञो नियत एव कदाचिद्विषात्, सात्म्यमपि च लौल्यपरिहारेण यथाग्निबलमेव भुजीत, अतिरिक्तभोजनं हि वमनविरेचनमरणादिना न साधु भवति "यो हि मितं भुते स बहु भुङ्क्ते" अक्षुधितेन ह्यमृतमपि भुक्तं भवति विषं, तथा क्षुत्कालातिक्रमादन्नद्वेषो देहसाश्च भवति, विध्यातेऽग्नौ किं नामेन्धनं कुर्यादिति 17 ॥ तथा वृत्तमनाचारपरिहारः सम्यगाचारपालनं च तत्र तिष्ठन्तीति वृत्तस्थाः, ज्ञानं Jain Education in For Private & Personel Use Only Mainelibrary.org Page #18 -------------------------------------------------------------------------- ________________ हेयोपादेयवस्तुनिश्चयस्तेन वृद्धा महान्तः, वृत्तस्थाश्च ते ज्ञानवृद्धाश्च तेषामही सेवाऽभ्युत्थानादिल्क्स्स्न्ना। गुणभाजो हि पुरुषाः सम्यग् सेव्यमाना नियमात्कल्पतरव इव सदुपदेशादिफलैः फलन्ति यथोक्तम्|" उपदेशः शुभो नित्यं, दर्शनं धर्मचारिणाम् । स्थाने विनय इत्येतत्साधुसेवाफलं महत् । 1 / " 18 इति । तथा गर्हितेषु लोकलोकोत्तरयोरनादरणीयतया निन्दनीयेषु मद्यमांससेवनपररामाभिगमनादिपापस्थानेषु अप्रवृत्तिर्गा(वर्तनं गाद) मनोवाकायानामनवतारः, आचारशुद्धौ हि सामान्यायामपि कुलाद्युत्पत्तौ पुरुषस्य माहात्म्यमुपपद्यते यथोक्तम्-"न कुलं हीनवृत्तस्य, प्रमाणमिति मे मतिः । अन्त्येष्वपि हि जातानां, वृत्तमेव vishissyte"॥ इति 19 ॥ 10 ॥ तथा भर्त्तव्यानां भर्तुं योग्यानां मातापितृगृहिण्यपत्यसमाश्रितखजनलोकतथाविधभृत्यप्रभृतीनां भरण पोषणं, तत्र त्रीण्यवश्यं भर्त्तव्यानि, मातापितरौ सती भार्या अलब्धबलानि चापत्यानीति यत उक्तम् "वृद्धौ च मातापितरौ,सती भार्या सुतान् शिशून् । अप्यकर्मशतं कृत्वा, भर्तव्यान्मनुरब्रवीत् । 1 / " विभवसम्पत्तौ चान्यानपि । अन्यत्राप्युक्तम्-चत्वारि ते तात गृहे वसन्तु, श्रियाभिजुष्टस्य गृहस्थधर्मे । सखा दरिद्रो भगिनी व्यपत्या, जातिश्च वृद्धो विधनः कुलीन्ः॥" इति 20 / तथा दीर्घकालभावित्वाद्दीर्घस्यार्थस्यानर्थस्य च दृष्टिः पर्यालोचनं सुविमृश्यकारित्वमित्यर्थः । अविमृश्यकारिखे हि महादोषसम्भवात् यत उक्तम्-"सहसा विधीत न क्रियामविवेकः परमापदां प्द्म्। मते हि विमृश्यकारिणं, गुणलुब्धाः स्वयमेव स्म्प्द्ः।1।" ॥ 21 इति । तथा धर्मस्याभ्युदयनिःश्रेयसहेतोरिहैव शास्त्रे Jnin Education Rurjainelibrary.org Page #19 -------------------------------------------------------------------------- ________________ 4 वक्तुं प्रस्तावितस्य कान्तकान्तासमेतयुवजनकिन्नरारब्धगीताकर्णनोदाहरणेन श्रुतिः श्रवणं, तस्माच मन:&खेदापनोदादि गुणः स्यात् यदाह-"क्लान्तमपोद्यति खेदं, तसं निर्वाति बुध्यते मूढम् । स्थिरतामेति व्याकुलमुपयुक्तसुभाषितं चेत्ः।1।" प्रत्यहं धर्मश्रवणं चोत्तरोत्तरगुणप्रतिपत्तिसाधनत्वात्प्रधानमिति 22 / तथा दुःखितजन्तुदुःखत्राणाभिलाषा, दयालुर्हि सर्वसत्त्वहितकाङ्कितया परमयतनावान् सर्वमेव धर्म क्षमादिसारमाराधयति तदुक्तम्-"धर्मस्य दया मूलमित्यादि" 23 ॥ तथा अष्टभिर्बुद्धिगुणैर्योगः समागमः, बुद्धिगुणाः शुश्रूषादयः, ते त्वमी-"शुश्रूषा श्रवणं चैव, ग्रहणं धारणं तथा । अहोऽपोहोऽर्थविज्ञानं, तत्त्वज्ञानं च धीगुन्नाः।1।" तत्र शुश्रूषा श्रोतुमिच्छा, श्रवणमाकर्णनं, ग्रहणं शास्त्रार्थोपादानं, धारणमविस्मरणम् , ऊहो विज्ञातमर्थमवलम्ब्य अन्येषु तथाविधेषु व्यात्या वितर्कणम् , अपोह उक्तियुक्तिभ्यां विरुद्धादर्थात् हिंसादिकात् प्रत्यपायसम्भावनया व्यावर्तनम्, अथवा ऊहः सामान्यज्ञानमपोहो विशेषज्ञानम्, अर्थविज्ञानमूहापोहयोगान्मोहसन्देहविपर्यासव्युदासेन ज्ञानं, तत्त्वज्ञानमूहापोहविशुद्धमिदमित्थमेवेति nishcyH। शुश्रूषादिभिर्हि उपाहितप्रकर्षः पुमान्न क्दाचिद्क्ल्यान्न्मामोति। एते च बुद्धिगुणा यथासंभवं द्रष्टव्याः 24 ॥ तथा गुणेषु सौजन्यौदार्यधैर्यदाक्षिण्यस्थैर्यप्रियप्रथमाभिभाषणादिषु खपरयोरुपकारकारणेष्वात्मधर्मेषु पक्षपातो बहुमानं तत्पशंसासाहाय्यदानादिनानुकूला प्र्वृत्तिः। गुणपक्षपातिनो हि जीवा अवन्ध्यपुण्यबीजनिषेकेणेहामुत्र च गुणग्रामसम्पदमारोहन्ति 25 / ॥ 11 ॥ तथा अनभिनिवेशोऽभिनिवेशराहित्य, अभिनिवेशश्च हापोहयोगान्मोहसन्दा पुमान्न कदाचिदकल्याणभाषणादिषु खपरया जीवा अवध्यपूण्यानाशा Jain Education in For Private & Personel Use Only Ramainelibrary.org Page #20 -------------------------------------------------------------------------- ________________ dharma // 9 // Jain Education | नीतिपथमनागतस्यापि पराभिभवपरिणामेन कार्यस्थारम्भः, स च नीचानां भवति यदाह - दर्पः श्रमयति नीचान्निष्फलनय विगुणदुष्करारम्भैः । स्रोतोविलोमतरणव्यसनिभिरायस्यते मत्स्यैः । 1 / " अनभिनिवेशश्च कादाचित्कः शाट्व्यान्नी चानामपि सम्भवत्यत आह-सदेति 26 / तथा वस्तुनोः कृत्याकृत्ययोः खपरयोर्विशेषस्यान्तरस्य ज्ञानं निश्चयः, अविशेषज्ञो हि नरः पशोर्नातिरिच्येत, अथवा विशेषस्यात्मन एव गुणदोषाधिरोहलक्षणस्य ज्ञानम् । यदाह - " प्रत्यहं प्रत्यवेक्षेत, नरश्चरितमात्मनः । किं नु मे पशुभिस्तुल्यं, किं नु सत्पुरुषैरिति !" / तच कदाचिदितरस्यापि भवतीत्यत आह-अन्वहमिति निरन्तरमित्यर्थः 27 / तथा न विद्यते सततप्रवृत्तातिविशदैकाकारानुष्ठानतया तिथ्यादिदिनविभागो यस्य सोऽतिथिः । यथोक्तम् -- "तिथि - पर्वोत्सवाः सर्वे त्यक्ता येन महात्मना । अतिथिं तं विजानीयाच्छेषमभ्यागतं विदुः । 1 / " साधुः शिष्टाचाररतः सकललोकाविगीत, दीनो 'दी क्षये' इतिवचनात् क्षीणसकलधर्मार्थकामाराधनशक्तिः, तेषु प्रतिपन्नता प्रतिपत्तिरन्नपानादिरूपोपचार इतियावत्, कथं ? यथार्ह औचित्यानतिक्रमेण ' औचित्यमेकमेकत्र गुणानां कोटिरेकतः । विषायते गुणग्राम, औचित्यपरिवर्जितः' इति 28 ॥ 12 ॥ तथा त्रिवर्गों धर्मार्थकामास्तत्र यतोऽभ्युदयनिःश्रेयससिद्धिः स धर्मः, यतः सर्वप्रयोजनसिद्धिः सोऽर्थः, यत आभिमानिकरसानुविद्धा सर्वेन्द्रियप्रीतिः स कामः । ततोऽन्योऽन्यस्य परस्परस्याऽनुपघातेनापीडनेन त्रिवर्गस्यापि उक्तखरूपस्य नत्वेकैकस्येत्यपिशब्दार्थः । साधनं सेवनं त्रिवर्गसाधनविकलस्योभयभवभ्रष्टत्वेन जीवननैरर्थक्यात् यदाह - " यस्य संग्रह. ॥ 9 ॥ Page #21 -------------------------------------------------------------------------- ________________ Jain Education In त्रिवर्गशून्यानि दिनान्यायान्ति यान्ति च । स लोहकारभस्त्रेव श्वसन्नपि न जीवति । 1 / " तत्र धर्मार्थयोरुपघातेन तादात्विकविषयसुखलुब्धो वनगज इव को नाम न भवत्यास्पदमापदाम्, न च तस्य धनं धर्मः शरीरं वा यस्य कामेऽत्यन्तासक्तिः । धर्मकामातिक्रमाद्धनमुपार्जितं परे अनुभवन्ति, स्वयं तु परं पापस्य भाजनं सिंह इव सिन्धुरवधात् । अर्धकामातिक्रमेण च धर्मसेवा यतीनामेव धर्मो न गृहस्थानां । न च धर्मबाधयार्थकामौ सेवेत, बीजभोजिनः कुटुम्बिन इव नास्त्यधार्मिकस्यायत्यां किमपि कल्याणं, स खलु सुखी योऽमुत्रसुखाविरोधेनेहलोकसुखमनुभवति, तस्माद्धर्माबाधनेन कामार्थयोर्मतिमता यतितव्यम् । एव|मर्थबाधया धर्मकामौ सेवमानस्य ऋणाधिकत्वं कामबाधया धर्मार्थो सेवमानस्य गार्हस्थ्याभावः स्यात् । एवं च तादात्विकमूलहर कदर्येषु धर्मार्थकामानामन्योऽन्यबाधा सुलभैव तथाहि - यः किमप्यसंचित्योत्पन्नमर्थमपव्येति स तादात्विकः, यः पितृपैतामहमर्थमन्यायेन भक्षयति स मूलहरः, यो भृत्यात्मपीडाभ्यामर्थं संचिनोति न तु कचिदपि व्ययते स कदर्थः । तत्र तादात्विकमूलहरयोरर्थभ्रंशेन धर्मकामयोर्विनाशान्नास्ति कल्याणं, कदर्यस्य त्वर्थसङ्ग्रहो राजदायादतस्कराणां निधिः न तु धर्मकामयोर्हेतुरिति । अनेन त्रिवर्गबाधा गृहस्थस्य कर्त्तुमनुचितेति प्रतिपादितं यदा तु दैववशाद्वाधा संभवति तदोत्तरोत्तरवाधायां पूर्वस्य पूर्वस्य बाधा रक्षणीया तथाहि -- कामबाधायां धर्मार्थयोर्वाधा रक्षणीया, तयोः सतोः कामस्य सुकरोत्पादत्वात्, कामार्थयोस्तु बाधायां धर्मो रक्षणीयः धर्ममूलत्वादर्थकामयोः । उक्तं च- " धर्मश्चेन्नावसीदेत, कपालेनापि jainelibrary.org Page #22 -------------------------------------------------------------------------- ________________ + क धर्म- संग्रह. 10 ॥ जीव्त्ः|आयोऽस्मीत्य्व्ग्न्त्व्य्ण्, धर्मवित्ताहि साधवः । / " 29 ॥13॥त्था प्रतिषिद्धो देशोऽदेशः,प्रतिषिद्धः कालोऽकाला, तयोरदेशाकालयोरचरणं चरणाभावः, अदेशाकालचारी हि चौरादिभ्योऽवश्यमुपद्रवमामोति । 30 / तथा बलं शक्तिः, स्वस्य परस्य वा द्रव्यक्षेत्रकालभावकृतं सामर्थ्यम्, अबलमपि तथैव, तयोर्विचारणं पर्यालोचनं । बलाबलपरिज्ञाने हि सर्वः सफल आरम्भः, अन्यथा तु विप्र्य्य्ः। यदाह-"स्थाने शमवतां शक्त्या, व्यायामे वृद्धिरङ्गिनाम् । अयथाबलमारम्भो, निदानं क्स्स्य्स्म्प्द्ः।1।" इति. अत एव च paThyate"kaH कालः? कानि मित्राणि? को देश? कौव्य्याग्मौ?|kshcaahN? का च मे शक्तिरिति चिन्त्यं मुहुर्मुहुः।1।" इति 31 / तथा यथाही या यस्योचिता लोकयात्रा लोकचित्तानुवृत्तिरूपो व्यवहारः सा विधेया । यथाईलोकयात्रातिक्रमे हि लोकचित्तविराधनेन तेषामात्मन्यनादेयतया(ता) परिणामापादनेन खलाघवमेवोत्पादितं भवति, एवं चान्यस्यापि खगतस्य सम्यगाचारस्य लघुत्वमेवोपनीतं स्यादिति ॥ उक्तं च-"लोकः खल्वाधारः, सर्वेषां धर्मचारिणां यस्मात् । तस्माल्लोकविरुद्धं, धर्मविरुद्धं च संत्याज्यम् । 1 / " 32 / तथा परोपकृतौ परोपकारे पाटवं पटुत्वं, परोपकारपरो हि पुमान् सर्वस्य नेत्रामृताञ्जनम् 33 / तथा हीर्लज्जा वैयात्याभाव: इतियावत्, लज्जावान् हि प्राणप्रहाणेऽपि न प्रतिज्ञातमपजहाति यथाह-"लजां गुणौघजननी jnniimivaaryaamtyntshuddhhRdyaamnuvrtmaanaaH| तेजखिनः सुखमसूनपि संत्यजन्ति, सत्यस्थितिव्यसनिनो न पुनः प्रतिज्ञाम् । 1 / " 34 / तथा सौम्यता अक्रूराकारः, क्रूरो हि लोकस्योगकारणं सौम्यश्च सर्वजनसुखाराध्यो Jain Education For Private & Personel Use Only A jainelibrary.org Page #23 -------------------------------------------------------------------------- ________________ मान्यतो गृहिधर्मः अनुपलम्भेन धर्मल दोष इति । विध्यस्पशी तःसप्रभेदूः सामानाधकप्रत्यक्षवचनानयनान्नासंलमाटे कथं धर 155OMOMOMOMOMOMOM भवतीति 35 ॥ 16 ॥ उक्तः समभेदःसामान्यतो गृहिध्र्म्ः|अत्रेद्म्व्धेय्म् न्यायार्जितधनसुस्थानगृहनिवेशनमातापित्रर्चनादीनां सिद्धान्ते कर्त्तव्यताबोधकप्रत्यक्षवचनानुपलम्भेन धर्मलक्षणस्य योजयितुमशक्यत्वेऽपि तत्तदधिकारिशिष्टाचारमहिना तादृश 2 विधिवचनानामुन्नयनान्नासंलग्नता दोष इति । एवमप्यमासांश 4 एव विधिप्रवृत्तेः प्राप्तेषु धनादिषु न्यायार्जितत्वाद्यंशानामेव विधेयत्वाद्विशिष्टे कथं धर्मत्वं? विध्यस्पर्शादिति चेत्सत्यम्, अनूद्यताविधेयतयोपियताविशेषयोः प्राप्त्यप्राप्तिनियतत्वेऽपि इष्टसाधनत्वादिरूपविध्यर्थस्य विशिष्ट एव संभवात् । कथं तर्हि सतताभ्यासविषयाभ्यासभावाभ्यासानां मध्ये भावाभ्यासस्यैव. धर्मानुष्ठानत्वमनुमतमुपदेशपदे, सतताभ्यासविषयाभ्यासयोश्च निषिद्धं ? इति चेत् न कथश्चित्, सम्यग्दर्शनाद्यनुगतभावग्राहिनिश्चयनयाभिप्रायेणैव तनिषेधाद, अपुनर्बन्धकाआचितभावलेशग्राहिव्यवहारनयाभिप्रायेण तत्समर्थनादेव, तथा च तदन्थः "अन्ने भणंति तिविहं, सययविसयभावजोगओ णवरं । धम्मंमि अणुहाणं, जहुत्तरपहाणरूवं तु ॥ 1 ॥ एअंचण जुत्तिखमं, णिच्छयणयजोगओ जओ विसे|भावेन्न् य परिहीणं, धम्माणुट्ठाणमो किह णु ॥ 2 ॥ ववहारओ उ जुजै, तहा तहा अपुणबंधगाईसुन्ति" एतदर्थो यथा-अन्ये आचार्या है भणन्ति, त्रिविधं त्रिप्रकारं सततविषयभावयोगतः योगशब्दस्य प्रत्येकमभिसंबन्धात् सततादिपदानां सतताभ्यासादौ लाक्षणिकत्वात्सतताभ्यासविषयाभ्यासभावाभ्यासयोगादित्यर्थः । नवरं केवलं, धर्मेऽनुष्ठानं 1 श्रीमन्यायाचार्यपादविहितान्तर्गता टिप्पणी चिनेदृशेनोभयतोऽवितात्रेयवधेयं srvtr। OSHIHASARASAASASASINS en Education For Private Personal Use Only Page #24 -------------------------------------------------------------------------- ________________ dharma // 11 // Jain Education यथोत्तरं प्रधानरूपं तुरेवकारार्थः यद्यदुत्तरं तदेव ततं ( तत्तदेव ) प्रधानमित्यर्थः । तत्र सतताभ्यासो नित्य। मेव मातापितृविनयादिवृत्तिः, विषयाभ्यासो मोक्षमार्गनायकेऽर्हल्लक्षणे पौनःपुन्येन पूजनादिप्रवृत्तिः, भावाभ्यासो भावानां सम्यग्दर्शनादीनां भवोद्वेगेन भूयो भूयः परिशीलनम् । 1 / एतच्च द्विविधमनुष्ठानं, न युक्तिक्षमं नोपपत्तिसहं, निश्चयनययोगेन निश्चयनयाभिप्रायेण यतो मातापित्रादिविनयस्वभावे सतताभ्यासे सम्यग्दर्शनाद्यनाराधनारूपे धर्मानुष्ठानं दूरापास्तमेव, विषय इत्यनन्तरम् अपिर्गम्यः, विषयेऽपि अर्हदादिपूजालक्षणे विषयाभ्यासेऽपि, भावेन भववैराग्यादिना परिहीणं धर्मानुष्ठानं, कथं नु ? न कथंचि - दित्यर्थः, ओकारः प्राकृतत्वात्; परमार्थोपयोगरूपत्वाद्धर्मानुष्ठानस्य, निश्चयनयमते भावाभ्यास एव धर्मानुष्ठानं नान्यद्वयमिति निगर्वः । व्यवहारतस्तु व्यवहारनयादेशात्तु, युज्यते द्वयमपि, तथा 2 तेन 2 प्रकारे - णापुनर्बन्धकादिषु अपुनर्बन्धकप्रभृतिषु तत्रापुनर्बन्धकः पापं न तीव्र भावात्करोतीत्यायुक्तलक्षणः, आदिशब्दादपुनर्बन्धकस्यैव विशिष्टोत्तरावस्थाविशेषभाजी मार्गाभिमुखमार्गपतितौ अविरतसम्यग्दृष्ट्यादयश्च गृह्यन्त इति । ननु तथापि धर्मसंग्रहिण्यां निश्चयनयमतेन शैलेशीचरमसमय एव धर्म उक्तः, तत्पूर्वसमयेषु (तु) तत्साधनस्यैव सम्भवः " सो उभयक्खयहेऊ, सीलेसी चरमसमयभावी जो । सेसो पुण णिच्छयओ, तस्सेव पसाहगो भणिउत्ति " वचनात् अत्र तु निश्चयतो धर्मानुष्ठानसंभवश्चाप्रमत्तसंयतानामेवेति कथं न विरोधः ? इति चेन्न, धर्मसंग्रहिण्यां धर्मस्यैवाभिधित्सितत्वेन तत्र धर्मपदव्युत्पत्तिनिमित्तग्राहकैवंभूतरू संग्रह. ॥ 11 ॥ Page #25 -------------------------------------------------------------------------- ________________ Jain Education panizcayanayasya शैलेशी चरमसमय एवं प्रवृत्तिसंभवात्, अत्र तु धर्मानुष्ठानपदव्युत्पत्तिनिमित्तग्राहकैवंभूतरूपनिश्चयनयस्याप्रमत्तसंयत एव प्रवृत्तिसंभवेन विरोधलेशस्याप्यनवकाशात् । हन्तैवं निरुपचरितो भावाभ्यासोऽप्रमत्तसंयतस्यैव, प्रमत्तसंयतदेशविरताविरतसम्यग्दृशां त्वापेक्षिकत्वेनौपचारिक एव प्राप्त इत्यपुनबन्धकस्यैवौपचारिक इति कथं युज्यते ? इति चेद्, यथा पर्यवनयव्युत्क्रान्तार्थग्राही द्रव्योपयोगः परमाणावेवापश्चिमविकल्पनिर्वचनः, तथा निश्चयनय व्युत्क्रान्तार्थग्राही व्यवहार नयोऽप्यपुनर्बन्धक एव तथेत्यभिप्रायादिति गृहाण । अत एव 'अपुनर्बन्धकस्यायं, व्यवहारेण तात्त्विकः । अध्यात्मभावनारूपो, निश्चयेनोत्तरस्य तु इत्युक्तं योगविन्दौ यत्त्वत्रापुनर्बन्धकस्याप्युपलक्षणत्वात् सम्यग्दृष्ट्यादीनामपि वृत्तौ ग्रहणं कृतं, तदपेक्षयैवेति तत्त्वम् । तदयं परमार्थः - निश्चयेनानुपचरितं धर्मानुष्ठानमप्रमत्तसंयतानामेव, प्रमत्तसंयतादीनां त्वपेक्षया निश्चयव्यवहाराभ्याम्, अपुनर्बन्धकस्य तु व्यवहारेणैव तेन सामान्यतो गृहिधर्मो व्यवहारेणापुनर्वन्धकापेक्षयैवेति स्थितमिति ] समभेदं सामान्यतो गृहिधर्ममभिधाय साम्प्रतं तत्फलं दर्शयन्नाहएतद्युतं सुगार्हस्थ्यं यः करोति नरः सुधीः । लोकद्वयेऽप्यसौ भूरि, सुखमाप्नोत्यनिन्दितम् ॥ 15 ॥ एतेनानन्तरोदितेन सामान्यगृहिधर्मेण युतं सहितं 'सुगार्हस्थ्यं' शोभनगृहस्थभावं 'यः' कश्चित्पुण्यसम्पन्नः 'सुधीः ' प्रशस्तबुद्धि: ' नरः, ' पुमान् 'करोति' विद्धाति 'असौ ' सुगार्हस्थ्यकर्त्ता 'लोकद्वयेऽपि इहलोकपरलोकरूपे, किं पुनरिह लोक एवेत्यपिशब्दार्थः ' अनिन्दितं ' शुभानुबन्धितयाऽगर्हणीयं, 'भूरि' Page #26 -------------------------------------------------------------------------- ________________ // 12 // चरं मुखं शर्म 'आमोति' लभते ॥ 15 ॥ इति प्रतिपादितं सामान्यतो गृहिधर्मफलम् , अथ एतद्गुणयुक्तस्यादा संग्रह. पुंसः सदृष्टान्तमुत्तरोत्तरगुणवृद्धियोग्यतां दर्शयतितस्मिन् प्रायः प्ररोहन्ति, धर्मबीजानि गेहिनि । विधिनोप्तानि बीजानि, विशुद्धायां यथा भुवि॥16॥ 'प्रायो' बाहुल्येन 'धर्मबीजानि' लोकोत्तरधर्मकारणानि तानि चामूनि योगदृष्टिसमुच्चये प्रतिपादितानि-"जिनेषु कुशलं चित्तं, तन्नमस्कार एव च । प्रणामादि च संशुद्धं, योगबीजमनुत्तमम् ॥ 1 ॥ उपादेयधियाऽत्यन्तं, संज्ञाविष्कम्भणान्वितम् । फलाभिसन्धिरहितं, संशुद्धं ह्येतदीदृशम् ॥ 2 ॥ आचार्यादिष्वपि ह्येतद्विशुद्धं भावयोगिषु । वैयावृत्त्यं च विधिवच्छुद्धाशयविशेषतः ॥ 3 ॥ भवोद्वेगश्च सहजो, द्रव्याभिग्रहपालनम् । तथा सिद्धान्तमाश्रित्य, विधिना लेखनादि च ॥ 4 ॥ लेखनापूजनाभ्यां च, श्रवणं वाच. नोग्रहः । प्रकाशनाऽथ खाध्यायश्चेतना भावनेति च ॥ 6 ॥ दुःखितेषु दयाऽत्यन्तमदेषो गुणवत्सु c। औचित्यासेवनं चैव, srvtraivaavishesstH||6|| इति 'तस्मिन् ' पूर्वोक्तगुणभाजने 'गहिनि' गृहस्थे 'प्ररोहन्ति' प्रकर्षेण खफलावन्ध्यकारणत्वेन रोहन्ति धर्मचिन्तादिलक्षणाङ्कुरादिमन्ति जायन्ते उक्तं च-"वपनं धर्मबीजस्य, सत्प्रशंसादि तद्गतम् । तचिन्ताद्यङ्करादि स्यात्, फलसिद्धिस्तु निर्वृतिः"॥1॥ चिन्तासच्छुत्यनुष्ठानदेवमानुषसम्पदः । क्रमेणाङ्करसत्काण्डनालपुष्पसमा म्ताः॥2॥ कीदृशानि सन्ति प्ररोहन्तीत्याह ॥ 12 ॥ 'विधिना' देशनाबालादिपुरुषौचित्यलक्षणेन 'उतानि' निक्षिप्तानि, अनिक्षिप्तेषु हि तेषु कथमपि धर्म पायङ्करादि स्यात्, णारादिमन्ति जाया' गृहस्थे मरोहान्त Jain Education in For Private & Personel Use Only Gujainelibrary.org Page #27 -------------------------------------------------------------------------- ________________ स्यानुदयात् यत उपदेशपदे "अकए बीजक्खेवे, जहा सुवासेवि न भवई सस्सं । तह धम्मबीजविरहे, न सुस्समाएवि तस्सस्संति" यथेति दृष्टान्तार्थः 'बीजानि' शाल्यादीनि 'विशुद्धायाम्' अनुपहतायां 'भुवि पृथिव्यां विधिनोसानि सन्ति, प्रायोग्रहणादकस्मादेव पक्कतथाभव्यत्वे क्वचिन्मरुदेव्यादावन्यथाभावेऽपि न विरोध इति ॥ 16 ॥ अथ पूर्वोक्तगुणवत एव संज्ञाविशेषविधि तवस्थाविशेषविधिं चाहहइस आदिधार्मिकश्चित्रस्तत्तत्तत्रानुसारतः । इह तु खागमापेक्षं, लक्षणं परिगृह्यते ॥ 17 ॥ | 'सः' पूर्वोक्तगुणैरुत्तरोत्तरगुणवृद्धियोग्यतावान् 'आदिधार्मिकः' प्रथममेवारब्धस्थूलधर्माचारत्वेनादिधार्मिकसंज्ञया प्रसिद्धः, स च तानि 2 तत्राणि शास्त्राणि तदनुसारतश्चित्रो विचित्राचारो भवति । भिन्ना-18 चारस्थितानामप्यन्तःशुद्धिमतामपुनर्बन्धकत्वाविरोधात्, अपुनर्बन्धकस्य हि नानाखरूपत्वात् तत्तत्तत्रोक्ताऽपि मोक्षार्था क्रिया घटते तदुक्तं योगबिन्दौ-"अपुनर्बन्धकस्यैवं, सम्यग्नीत्योपपद्यते । तत्तत्तत्रोक्तमखिलमवस्थाभेदसंश्रयाद । 1 / " इति । इह तु' प्रक्रमे 'खागमापेक्षं' खागमानुसारि 'लक्षणं' व्यञ्जक प्रक्रमादादिधार्मिकस्य 'परिगृह्यते' आश्रीयते, यो ह्यन्यैः शिष्टबोधिसत्त्वनिवृत्तप्रकृत्यधिकारादिशब्दैरभिधीयते स एवास्माभिरादिधार्मिकापुनर्बन्धकादिशब्दैरिति भावः । लक्षणमित्यत्रैकवचनं जात्यपेक्षं, तल्लक्षणसम्पादनविधिश्चायमुक्तो ललितविस्तरायाम्-"परिहर्तव्योऽकल्याणमित्रयोगः, सेवितव्यानि कल्याणमित्राणि, न लडनीयोचितस्थितिः, अपेक्षितव्यो लोकमार्गः, माननीया गुरुसंहतिः, भवितव्यमेतत्तत्रेण, खन्यैः मागमापेक्ष सम्पनीयोपपरूपत्वात भिन्ना घ. सं.3 Jain Education For Private & Personel Use Only Dmjainelibrary.org Page #28 -------------------------------------------------------------------------- ________________ संग्रह S - प्रवर्तितव्यं दानादौ, कर्तव्योदारपूजा भगवता, निरूपणीयः साधुविशेषः, श्रोतव्यं विधिना धर्मशास्त्र, भावनीयं महायनेन, प्रवर्तितव्यं विधानतः, अवलम्बनीयं धैर्य, पर्यालोचनीया आयतिः, अवलोकनीयो ॥ 13 ॥ मृत्युः, भवितव्यं परलोकप्रधानेन, सेवितव्यो गुरुजनः, कर्तव्यं योगपटदर्शनं, स्थापनीयं तद्रूपादि चेतसि, |निरूपयितव्या धारणा, परिहर्त्तव्यो विक्षेपमार्गः, यतितव्यं योगसिद्धौ, कारयितव्या भगवत्प्रतिमा, लेखहनीयं भुवनेश्वरवचनं,कर्त्तव्योमङ्गलजापः,प्रतिपत्तव्यं चतुःशरणं,गर्हितव्यानि दुष्कृतानि,अनुमोदनीयं कुशलं, पूजनीया मन्त्रदेवताः, श्रोतव्यानि सचेष्टितानि, भावनीयमौदार्य, व्र्तित्व्य्मुत्त्म्ज्ञ्याने(ते)n। एवंभूतस्य येह प्रवृत्तिः सा सर्वैव साध्वी । मार्गानुसारी ह्ययं नियमादपुनर्बन्धकादिः । तदस्यैवंभूतगुणसम्पदा(दो)भावात् , अत आदित आरभ्यास्य प्रवृत्तिः सत्प्रवृत्तिरेव नैगमानुसारेण चित्रापि प्रस्थकप्रवृत्तिकल्पा, तदेतदधिकृत्याहुः -"कुठारादिप्रवृत्तिरपि रूपनिर्माणप्रवृत्तिरेव," तद्वदादिधार्मिकस्य धर्मे कायेन तद्गामिनी न तद्वाधिनीतिहाईम्, तत्त्वाविरोधकं हृदयमस्य, ततः समन्तभद्रता, तन्मूलत्वात्सकलचेष्टितस्य, एवमतोऽपि विनिर्गतं तत्तद्दर्शनानुसारतः सर्वमिह योज्यं सुप्तमण्डितप्रबोधदर्शनादि । नोवं प्रवर्त्तमानो नेष्टसाधक इति । भग्नोऽप्येतद्यत्नलिङ्गोऽपुनर्बन्धक इति तं प्रत्युपदेशसाफल्यं । नानिवृत्ताधिकारायां प्रकृतावेवंभूत इति कापिलाः, न अनवाप्तभवविपाक इति च सौगताः, अपुनर्बन्धकास्त्वेवंभूता इति जैना इति । अपुनर्बन्धकलक्षणं चेदं । प्रसङ्गेनात्रावसेयम्, "पावं ण तिव्वभावा, कुणै ण बहु मन्नई भवं घोरं । उचिअहिहं ca sevai, sabvatthavi SACRORESC-CCE // 13 // Jain Education in Page #29 -------------------------------------------------------------------------- ________________ अपुणबंधोत्ति । 1 / " एतद्भुत्तिर्यथा-पापमशुद्धं कर्म तत्कारणत्वाळिसाद्यपि पापं तत्, 'न' नैव, तीव्रभावावाढसंक्लिष्टपरिणामात्, 'करोति' अत्यन्तोत्कटमिथ्यात्वादिक्षयोपशमेन लब्धात्मनैर्मल्यविशेषत्वात्, तीव्रतिविशेषणादापन्नं अतीवभावात्करोत्यपि तथाविधकर्मदोषात्, तथा 'न बहु मन्यते' न बहुमानविषयीकरोति, 'भवं' संसारं, 'घोरं' रौद्र, घोरत्वावगमात्, तथा उचितस्थितिमनुरूपप्रतिपत्तिं, चशब्दः समुच्चये, सेव्ते। भजते कर्मलाघवात्, सर्वत्राप्यास्तामेकत्र देशकालावस्थापेक्षया समस्तेष्वपि देवातिथिमातापितप्रभृतिषु, मार्गानुसारिताभिमुखत्वे मयूरशिशुदृष्टान्ताद्, 'अपुनर्बन्धक' उक्तनिर्वचनो जीवः, इति एवंविधक्रियालिडोहा भवतीत्यलं प्रसङ्गेन ॥ 17 ॥ अथोक्तखरूपस्यादिधार्मिकस्य सद्धर्मदेशनायोग्यत्वं दर्शयतिस धर्मदेशनायोग्यः, म्ध्य्स्थ्त्वाजिनैर्म्त्ः। योगदृष्टयुदयात्सार्थ, यद्गुणस्थानमादिमम् ॥ 18 ॥ _ 'सः' पूर्वोक्तगुणसम्पत्त्या प्रसिद्ध आदिधार्मिको 'धर्मदेशनायोग्यः' लोकोत्तरधर्मप्रज्ञापनाहः 'जिनैः' अहद्भिः 'मतः' उप्दिस्स्त्त्ः। कालतश्चायं चरमावर्त्तवत्येवेत्यनुक्तमपि ज्ञेयम् यत उक्तं उपदेशपदे-"घणमिच्छत्तो कालो, एत्थ अकालो उ होइ णायव्वो । कालो अ अपुणबंधगपभिई धीरेहि णिद्दिवो ॥ 1 ॥ |णिच्छयओ पुण एसो, विन्नेओ गंठिभेअकालंमि । एयंमि विहि सयपालणाउ आरोग्गमेयाउ ॥ 2 ॥ " एतद्वत्तिर्यथा-घनं मिथ्यात्वं यत्र स तथा, कालोऽचरमावर्त्तलक्षणो अत्र' वचनौषधप्रयोगे अकालस्तुअनवसर एव भवति विज्ञेयः, चरमावर्त्तलक्षणस्तु तथाभव्यत्वपरिपाकतो बीजाधानबीजो बीजपोषणादिषु स्यापि काल Jain Education For Private Personel Use Only R ainelibrary.org Page #30 -------------------------------------------------------------------------- ________________ संग्रह. ॥ 14 ॥ इति|अत् एवाह-'kAlastu'avasaraHpunarapunarbandhakaprabhRtistatrAdizabdAnmArgAbhimukhamArgapatitau गृह्य्ते। तत्र मार्गश्चेतसोऽवक्रगमनं भुजङ्गनलिकायामतुल्यो विशिष्टगुणस्थानावाप्तिप्रवणः खरसवाही क्षयोपशमविशेषो हेतुखरूपफलशुद्ध्यभिमुख इत्यर्थस्तत्र पतितो भव्यविशेषो मागेपतित इत्युच्यते । तदादिभावापन्नश्च मार्गाभिमुख इति । एतौ चरमयथाप्रवृत्तकरणभागभाजावेव ज्ञेयौ । अपुनर्बन्धकोऽपुनर्बन्धककालः प्रभृतिर्यस्य है। स तथा, धीरनिर्दिष्टो व्यवहारत इति । 1 / निश्चयतस्तु कालो ग्रन्थिभेदकाल एव, यस्मिन् कालेऽपूर्वकरणानिवृत्तिकरणाभ्यां ग्रन्थिभिन्नो भवति तस्मिन्नेवेत्यर्थः । यतोऽस्मिन् विधिनाऽवस्थोचितकृत्यकरणलक्षणेन सदा सर्वकालं या पालना वचनौषधस्य तया कृत्वाऽऽरोग्यं संसारव्याधिरोधलक्षणम्, एतस्माद्वचनौषधप्रयोगाद्भवति । अपुनर्बन्धकप्रभृतिषु वचनप्रयोगः क्रियमाणोऽपि न तथासूक्ष्मबोधविधायकोऽनाभोगबहुलवात्तत्तत्कालस्य । भिन्नग्रन्थ्यादयस्तु व्यावृत्तमोहत्वेनातिनिपुणबुद्धितया तेषु 2 कृत्येषु वर्तमानास्तत्कर्मव्याधिसमुच्छेदका जायन्त इति । ग्रन्थिभेदमेव पुरस्कुर्वन्नाह-" इयरा वि हंदि एयंमि, एस आरोग्गसाहगो चेव । पुग्गलपरिअदृद्धं, जमूणमेअंमि स्ण्सारो।1।" व्याख्या-'इतरथापि' विधेः सदापालनमन्तरेणापि, हन्दीति पूर्ववत्, एतस्मिन् ग्रन्थिभेदे कृते सति एष वचनौषधप्रयोगः 'आरोग्यसाधकश्चैव' भावारोग्यनिष्पादक एव संपद्यते । तथाच पठ्यते-"लब्ध्वा मुहूर्तमपि ये परिवर्जयन्ति, सम्यक्त्वरत्नमनवद्यपदप्रदायि । यास्यन्ति तेऽपि न चिरं भववारिराशौ, तद्विभ्रतां चिरतरं किमिहास्ति वाच्यम् ॥ 1 ॥ " अत्र हेतुमाह- पुद्गलपरा ॥ 14 ॥ Jan Education For Private Personel Use Only Dainelibrary.org Page #31 -------------------------------------------------------------------------- ________________ Jain Education In वर्त्तार्द्ध, यावत्, यद्यस्मादूर्ध्वं न किञ्चिद्धीनं 'एतस्मिन्' ग्रन्थिभेदे कृते सति 'संसारो' जीवानां तीर्थकरायाशातनाबहुलानामपीति । विंशिकायामपि - "अचरमपरिअट्टेसुं, कालो भवबालकालमो भणिओ । चरमो अ धम्मजुव्वणकालो तह चित्तभेओत्ति ॥ 1 ॥ ता बीअपुव्वकालो, णेओ भवबालकाल एवेह । इअरो उ धम्मजुव्वणकालो विहिलिंगगम्मुन्ति ॥ 2 ॥ " ननु - गलमच्छभवविमो अगविसन्नभोईण जारिसो एसो । मोहा सुहोवि असुहो, तप्फलओ एवमेसोत्ति । 1 / श्रीहरिभद्रवचनानुसारेण विपर्यासयुक्तत्वान्मिथ्यादृशां शुभपरिणामोऽपि फलतोऽशुभ एवेति कथमादिधार्मिकस्य देशनायोग्यत्वमित्याशङ्कायामाह - ' मध्यस्थत्वाद्' | इति रागद्वेषरहितत्वात् सर्वोक्तगुणयोगादेव माध्यस्थ्योपसंपत्तेरित्यर्थः । मध्यस्थस्यैव चागमेषु धर्मार्ह त्वमतिपादनात् यतः -रत्तो 1 दुट्ठो 2 मूढो 3 पुव्विं वुग्गाहिओ अ 4 चत्तारि । एए धम्माणरिहा, धम्मे अरिहो उ मज्झत्थो । 1 / त्ति" श्रीहारिभद्रवचनं तु कदाग्रहग्रस्ताभिग्रहिकमाश्रित्येति न विरोधः । इदमत्र हृदयम् - यः खलु मिथ्यादृशामपि केषाञ्चित्स्वपक्षनिबद्धोदुरानुबन्धानामपि प्रबलमोहत्वे सत्यपि कारणान्तरादुपजायमानो रागद्वेषमन्दतालक्षण उपशमो भूयानपि दृश्यते स पापानुबन्धिपुण्यहेतुत्वात्पर्यन्तदारुण एव, तत्फलसुखव्यामूढानां तेषां पुण्याभासकर्मोपरमे नरकादिपातावश्यंभावादित्य सत्प्रवृत्तिरेवायं । यश्च गुणवत्पुरुषप्रज्ञापनार्हत्वेन जिज्ञासादिगुणयोगान्मोहापकर्षप्रयुक्तरागद्वेषशक्तिप्रतिघातलक्षण उपशमः; स तु सत्प्रवृत्तिरेवाग्रहनिवृत्तेः सदर्थपक्षपातसारत्वादिति । नन्वेवमपि स्वागमानुसारिण आदिधार्मिकस्यो jainelibrary.org Page #32 -------------------------------------------------------------------------- ________________ संग्रह धर्म- ॥ 15 ॥ पपन्नं माध्यस्थ्यं, परं तस्य विचित्राचारस्वेन भिन्नाचारस्थितानां तेषां खखमतनिष्ठानां कथं तदुपपद्यते? तभावे च कथं देशनायोग्यत्वमित्यन्नाह-योगेत्यादि । यद्यस्माद्धेतोः, तस्येति शेषः, 'योगदृष्टयुदयात्' योगदृष्टिप्रादुर्भावात् 'आदिमं' 'गुणस्थानं' 'सार्थ' अन्वर्थ भवति । अयं भावः-मिथ्यादृष्टयोऽपि परमार्थगवेषणपराः सन्तः पक्षपातं परित्यज्याद्वेषादिगुणस्थाः खेदादिदोषपरिहाराद्यदा संवेगतारतम्यमा-2 मुवन्ति । तदा मार्गाभिमुख्यात्तेषामिक्षुरसककबगुडकल्पा मित्रा तारा बला दीपा चेति चतस्रो योगदृष्टय उल्लसन्ति । भगवत्पतञ्जलिभदन्तभास्करादीनां तदभ्युपगमात् । तत्र मित्रायां दृष्टौ खल्पो बोधो, यमो योगाङ्ग, देवकार्यादावखेदो योगबीजोपादानं, भवोद्वेगः सिद्धान्तलेखनादिकं बीजश्रुतोपरमः श्रद्धासङ्गमश्च भवति, चरमयथाप्रवृत्तकरणसामर्थेन कर्ममलस्याल्पीकृतत्वादत एवेदं चरमयथाप्रवृत्तकरणं परमार्थतोऽपूर्वकरणमेवेति योगबिन्दौ व्यवस्थितम् । तथा च तद्रन्थ:-"अपूर्वासन्नभावेन, व्यभिचारवियोगतः । तत्त्वतोऽपूर्वमेवेदमिति योगविदो विदुः।1। प्रथमं यद्गुणस्थानं, सामान्येनोपवर्णितम् । अस्यां तु तवस्थायां, mukhymnvrthyogtH||" इतिः, 1 तारायां तु मनाक स्पष्टं दर्शनं, शुभा नियमाः, तत्त्वजिज्ञासा, योगकथाखविच्छिन्ना प्रीतिर्भावयोगिषु यथाशक्तयुपचार, उचितक्रियाऽहानिः, स्वाचारहीनतायां महात्रासः, अधिककृत्यजिज्ञासा च भवति । तथास्यां स्थितः स्वप्रज्ञाकल्पिते विसंवाददर्शनान्नानाविधमुमुक्षुप्रवृत्तेः कात्स्न्येन ज्ञातुमशक्यत्वाच्च शिष्टाचरितमेव पुरस्कृत्य प्रवर्तते । उक्तं च-"नास्माकं महती प्रज्ञा, सुमहान् शास्त्र ॥ 15 ॥ Jain Education in For Private & Personel Use Only Page #33 -------------------------------------------------------------------------- ________________ विस्त्र्ः। शिष्टाः प्रमाणमिह तदित्यस्यां मन्यते सदा । 1 / 2 / बलायां दृष्टौ दृढं दर्शनं, स्थिरसुखमासनं, परमा तत्त्वशुश्रूषा, योगगोचराक्षेपः, स्थिरचित्ततया योगसाधनोपायकौशलं च भवति 3 / दीपायां दृष्टौ प्राणायामः, प्रशान्तवाहितालाभाद् योगोत्थानविरहस्तत्त्वश्रवणं, प्राणेभ्योऽपि धर्मस्याधिकत्वेन परिज्ञानं, तत्त्वश्रवणतो गुरुभक्तरुद्रेकात्समापत्त्यादिभेदेन तीर्थकृद्दर्शनं च भवति । तथा मित्रादृष्टिस्तृणाग्निकणोपमा, न तत्त्वतोऽभीष्टकार्यक्षमा सम्यक्प्रयोगकालं यावदनवस्थानात्, अल्पवीर्यतया ततः पटुबीजसंस्काराधानानुपपत्तेः, विकलप्रयोगादतो वन्दनादिकार्यायोगादिति । तारादृष्टिगोमयाग्निकणसदृशी, इयमप्युक्तकल्पैव, तत्त्वतो विशिष्टवीर्यस्थितिविकलवादतोऽपि प्रयोगकाले स्मृतिपाटवासिद्धेस्तदभावे प्रयोगवैकल्यात्ततस्तथा तत्कार्याभावादिति । बलादृष्टिः काष्ठाग्निकणतुल्या ईषद्विशिष्टोक्तबोधयात्, तद्भावेनात्र मनास्थितिवीये, अतः पटुपाया स्मृतिरिह प्रयोगसमये, तद्भावे चार्थप्रयोगमात्रप्रीत्या यत्नलेशभावादिति । दीप्रादृष्टिः दीपप्रभासदृशी, विशिष्टतरोक्तबोधत्रयादतोऽत्रोदने स्थितिवीर्ये, तत्पव्यपि प्रयोगसमये स्मृतिः। एवं भावतोऽप्यत्र द्रव्यप्रयोगो वन्दनादौ, तथाभक्तितो यत्नभेदप्रवृत्तेरिति । प्रथमगुणस्थानप्रकर्ष एतावानिति समयविदः । इत्थं चोक्तस्य योगदृष्टिसमुच्चयग्रन्थार्थस्यानुसारेण मिथ्यादृष्टीनामपि माध्यस्थ्यादिगुणमूलकमित्रादिदृष्टियोगेन तस्य गुणस्थानकवसिद्धेस्तथाप्रवृत्तेरनाभिग्रहिकस्य संभवादनाभिग्रहिकत्वमेव तस्य देशनायोग्यत्वे शोभननिबन्धनमित्यापन्नम् । इत्थं चानाभोगतोऽपि मार्गगमनमेव सदन्धन्यायेनेत्यध्यात्मचिन्तका' तितो यत्नयतिवीर्ये, तत्पटलायनलेशभावानात्र मनाकस्थितस्तथा Jhin Education For Private Personal Use Only ainelibrary.org Page #34 -------------------------------------------------------------------------- ________________ dharma संग्रह MAHRT इति धर्मदेशनाह बालादिभाव सज्ञान, वातहिंसाप्रवन्धे, देव OMOMOMOMka इतिललितविस्तरावचनानुसारेण यद्यनाभोगवान् मिथ्यादृष्टिरपि मिथ्यात्वमन्दतोद्भूतमाध्यस्थ्यतत्त्वजिज्ञासादिगुणयोगान्मार्गमेवानुसरति, तर्हि तद्विशेषगुणयोगादनाभिग्रहिके तु सुतरां धर्मदेशनायोग्यत्व|मितिभावः । इति धर्मदेशनाई उक्त्ः॥18॥ अथ तत्प्रदानविधिमाह सा च संवेगकृत्कार्या, शुश्रूषोर्मुनिना परा । बालादिभावं संज्ञाय, यथाबोधं महात्मना ॥ 19 ॥ __ 'सा च' देशना 'संवेगकृत्' संवेगकारिणी संवेगलक्षणं चेदम्-तथ्ये धर्मे ध्वस्तहिंसाप्रबन्धे, देवे रागद्वेषमोहादिमुक्ते । साधौ सर्वग्रन्थसन्दर्भहीने, संवेगोऽसौ निश्चलो योऽनुराग्ः।1। इति 'मुनिना' गीता र्थेन साधुनाऽन्यस्य धर्मोपदेशेऽनधिकारित्वात्, यथोक्तं निशीथे-"संसारदुक्खमहणो, विबोहणो भविभयपुंडरीयाणं । धम्मो जिणपण्णत्तो, पकप्पजइणा कहेअव्वोत्ति" 'प्रकल्पयतिना' इति अधीतनिशीथाध्य यनेन । 'परा' शेषतीर्थान्तरीयधर्मातिशायितया प्रकृष्टा 'कार्या' प्रज्ञापनीया, कीदृशस्य पुरतः सा कार्येत्याह-शुश्रूषोः' श्रोतुमुपस्थितस्य, मुनिना च किंज्ञानपूर्वमाख्येयेत्याह-'बालादिभावमित्यादि, बालादीनां त्रयाणां धर्मपरीक्षकाणां आदिपदेन मध्यमवुद्धिबुधयोग्रहणात्, भावं परिणामविशेष स्वरूपं वा 'संज्ञाय' सम्यक् अवैपरीत्येन ज्ञात्वाऽवबुध्य । तस्य त्रिविधस्य धर्मपरीक्षकस्य रुचिरूपलक्षणमिदं षोडशकप्रकरणोक्तम्-"बालः पश्यति लिङ्ग, मध्यमबुद्धिर्विचारयति वृत्तम् । आगमतत्त्वं तु बुधः, परीक्षते सर्वयत्नेन ॥ 1 ॥ तेषामेवाचाररूपलक्षणं चेदम्-"बालो ह्यसदारम्भो, मध्यमबुद्धिस्तु मध्यमाचारः । ज्ञेय iha ॥ 16 ॥ Jain Education indane Criainelibrary.org Page #35 -------------------------------------------------------------------------- ________________ तत्त्वमार्गे, बुधस्तु मार्गानुसारी य्ः।1।" इति । इत्थं च तद्भावज्ञानपूर्वकं तद्नुसारेण देशना विधेयेति |संपन्नम् । तत्र बालस्य परिणाममाश्रित्य हितकारिणी देशना यथा-"बाह्यचरणप्रधाना, कर्तव्या देशनेह बालस्य । खयमपि च तदाचारस्तदग्रतो नियमतः सेव्यः ॥ 2 ॥ सम्यग्लोचविधानं, ह्यनुपानकत्वमथ धरा शय्या । प्रहरदयं रजन्यां, वापः शीतोष्णसहनं च ॥ 3 ॥ षष्ठाष्टमादिरूपं, चित्रं बाह्यं तपो महाकष्टम् । अल्पोपकरणसंधारणं च तच्छु-हता चैव । 4 / गुर्वी पिण्डविशुद्धिश्चित्रा द्रव्याद्यभिग्रहाश्चैव । विकृतीनां संत्यागस्तथैकसिक्थादिपारणकम् ॥ 5 ॥ अनियतविहारकल्पः, कायोत्सर्गादिकरणमनिशं च । इत्यादि बाह्यमुच्चैः, कथनीयं भवति बालस्य ॥ 6 ॥ " इदानीं मध्यमबुद्धेर्देशनाविधिर्यथा-"मध्यमबुद्धेस्त्वीर्यासमितिप्रभृति त्रिकोटिपरिशुद्धम् । आद्यन्तमध्ययोगैहितदं खलु साधु सद्वृत्तम् । 7 / अष्टौ साधुभिरनिशं, मातर इव मातरः प्रवचनस्य । नियमेन न मोक्तव्याः, परमं क्ल्यान्न्मिच्छ्द्भिः॥8॥ एतत्स-1 |चिवस्य सदा,साधोर्नियमान्न भवभयं भ्व्ति। भवति च हितमत्यन्तं, फलदं विधिनाऽऽगमग्रहणम् ॥ 9 ॥ गुरुपारतन्त्र्यमेव च, तहहुमानात्सदाशयानुगतम् । परमगुरुत्वाप्तेरिह, बीजं तस्माच मोक्ष इति । 10 / इत्यादिसाधु-T वृत्तं, मध्यमबुद्धः सदा स्माख्येय्म्"| अथ बुधोपदेशविधिर्यथा-"आगमतत्त्वं तु परं, बुधस्य भावप्रधानं 51 तु । 11 / वचनाऽऽराधनया खलु, धर्मस्तद्वाधया त्वधर्म इति । इदमत्र धर्मगुह्यं, सर्वखं चैतदेवास्य । 12 ॥ यस्मात्प्रवर्तकं भुवि, निवर्तकं चान्तरात्मनो वचनम् । धर्मश्चैतत्संस्थो, मौनीन्द्रं चैतदिह परमम् । 13 / " युद्धम् । आय्॥" इदानी मारकल्पः, कायात्रा द्रव्या Jain Education in For Private & Personel Use Only jainelibrary.org Page #36 -------------------------------------------------------------------------- ________________ dharma // 17 // इत्यादि । कथं सा कार्येत्याह - ' यथाबोधं ' इति बोधानतिक्रमेण, अनवबोधे धर्माख्यानस्योन्मार्गदेशनारूपत्वेन प्रत्युतानर्थसंभवात्, नह्येडान्धः समाकृष्यमाणः सम्यगध्वानं प्रतिपद्यत इति । मुनिना कीदृशेन ? 'महात्मना ' तदनुग्रहैकपरायणतया महान् आत्मा यस्य स तेन । इति संक्षेपतो धर्मदेशनाप्रदानविधिः । विस्तरतस्तु धर्मबिन्दायुक्तः, सचायम् - " इदानीं तद्विधिमनुवर्त्तयिष्याम इति " ' इदानीं ' संप्रति 'तद्विधिं ' सद्धर्मदेशनाक्रमं 'वर्णयिष्यामः ' निरूपयिष्यामो वयमिति, तद्यथा - " तत्प्रकृतिदेवताधिमुक्तिज्ञानमिति " तस्य सद्धर्मदेशनार्हस्य जन्तोः प्रकृतिः खरूपं गुणवत्सङ्गलोकप्रियत्वादिका देवताधिमुक्तिश्च बुद्धकपिलादिदेवताविशेषभक्तिस्तयोर्ज्ञानं प्रथमतो देशकेन कार्यम्, ज्ञातप्रकृतिको हि पुमान् रक्तो द्विष्टो मूढः पूर्व व्युद्राहितश्च चेन्न भवति तदा कुशलैस्तथा तथानुवर्त्य लोकोत्तरगुणपात्रतामानीयते । विदितदेवताविशेषाधिमुक्तिश्च तत्तद्देवताप्रणीतमार्गानुसारिवचनोपदर्शनेन दूषणेन च सुखमेव मार्गेऽवतारयितुं शक्य इति । तथा " साधारणगुणप्रशंसेति " साधारणानां लोकलोकोत्तरयोः सामान्यानां गुणानां प्रशंसा पुरस्कारो देशनार्हस्याग्रतो विधेया, यथा - " प्रदानं प्रच्छन्नं गृहमुपगते संभ्रमविधिः, प्रियं कृत्वा मौनं सदसि कथनं चाप्युपकृतेः । अनुत्सेको लक्ष्म्यां निरभिभवसाराः परकथाः, श्रुते चासंतोषः कथमनभिजाते निवसति ॥ 1 ॥ तथा " सम्यक्तदधिकाख्यानमिति " सम्यगविपरीतरूपतया तेभ्यः साधारणगुणेभ्योऽधिका विशेषवन्तो ये गुणाः तेषामाख्यानं कथनं यथा - "पश्चैतानि पवित्राणि, सर्वेषां धर्मचारिणाम् । अहिंसा संग्रह ॥ 17 ॥ Page #37 -------------------------------------------------------------------------- ________________ Jain Education सत्यमस्तेयं, त्यागो मैथुनवर्जनम् । " इति । तथा " अबोधेऽप्यनिन्देति" अबोधेऽप्यनवगमेऽपि सामान्यगुणानां विशेषगुणानां वा व्याख्यातानामपि, अनिन्दा अहो मन्दबुद्धिर्भवान्य इत्थमाचक्षाणेष्वप्यस्मासु न बुध्यते वस्तुतत्त्वमित्येवं श्रोतुस्तिरस्कारपरिहाररूपा, निन्दितो हि श्रोता किञ्चित्सुरपि सन् दूरं विरज्यत इति । तर्हि किं कर्त्तव्यमित्याह - " शुश्रूषाभावकरणमिति " धर्मशास्त्रं प्रति श्रोतुमिच्छा शुश्रूषा, तल्लक्षणो भावः परिणामस्तस्य करणं निवर्त्तनं, श्रोतुस्तैस्तैर्वचनैरिति । शुश्रूषामनुत्पाद्य धर्मकथने प्रत्युतानर्थसम्भवः पठ्यते च - ' स खलु पिशाचकी वातकी वा यः परेऽनर्थिनि वाचमुदीरयति' "भूयो भूय उपदेश इति " भूयो भूयः पुनः पुनरुपदिश्यत इत्युपदेशः उपदेष्टुमिष्टः वस्तुविषयः कथञ्चिदनवगमे सति कार्यः, किं न क्रियते दृढसन्निपातरोगिणां पुनः पुनः क्रिया तिक्तादिकाथपानोपचार इति । तथा " बोधे प्रज्ञोपवर्णनमिति " बोधे सकृदुपदेशेन भूयो भूय उपदेशेन वोपदिष्टवस्तुनः परिज्ञाने तस्य श्रोतुः प्रज्ञोपवर्णनं वुद्धिप्रशंसनं यथा - नालघुकर्माणः प्राणिन एवंविधसूक्ष्मार्थबोद्धारो भवन्तीति । तथा " तनावतार इति " तत्रे आग अवतारः प्रवेशः आगमबहुमानोत्पादनद्वारेण तस्य विधेयः आगमबहुमानञ्चैवमुत्पादनीयः - परलोकविधौ शास्त्रात्प्रायो नान्यदपेक्षते । आसन्नभव्यो मतिमान्, श्रडाधनसमन्वितः ॥ 1 ॥ उपदेशं विनाप्यर्थकामौ प्रति पटुर्जनः । धर्मस्तु न विना शास्त्रादिति तत्रादरो हितः ॥ 2 ॥ अर्थादावविधानेऽपि तदभावः परं नृणाम् । धर्मेऽविधानतोऽनर्थः, क्रियोदाहरणात्परः ॥ 3 ॥ तस्मात् सदैव धर्मार्थी, शास्त्रयत्नः prazasyate । loke w.jainelibrary.org Page #38 -------------------------------------------------------------------------- ________________ + संग्रह ॥ 18 ॥ मोहान्धकारेऽस्मिन् , शास्त्रालोकः प्रवर्तकः ॥4॥'shaastrytnH' इति शास्त्रे यत्नो यस्येति समासः "पापामयौषधं शास्त्रं, शास्त्रं पुण्यनिबन्धनम् । चक्षुः सर्वत्रगं शास्त्रं, शास्त्रं सर्वार्थसाधनम् ॥ 5 ॥ न यस्य भक्तिरेतस्मिंस्तस्य धर्मक्रियापि हि । अन्धप्रेक्षाक्रियातुल्या, कर्मदोषादसत्फला ॥ 6 ॥ यः श्राद्धो मन्यते मान्यानहंकारविवर्जितः । गुणरागी महाभागस्तस्य धर्मक्रिया प्रा॥7॥ यस्य वनादरः शास्त्र, तस्य श्रडादयो गुणाः । उन्मत्तगुणतुल्यत्वात्, न प्रशंसास्पदं सताम् ॥ 8 ॥ मलिनस्य यथाऽत्यन्तम्, जलं वस्त्रस्य शोधनम् । अन्तःकरणरत्नस्य, तथा शास्त्रं विदुर्बुधाः॥9॥ शास्त्रे भक्तिर्जगद्वन्द्यैर्मुक्तिदूती परोदिता । अत्रैवेयमतो न्याय्या, त्त्मास्यास्न्न्भाव्त्ः॥10॥'अत्रैव्' इति मुक्तावेव 'इयं' इति शास्त्रभक्तिः, 'तत्मास्यासन्नभावतः' इति मुक्तिप्राप्तिसमीपभावादिति । तथा "प्रयोग आक्षेपण्या इति" 'प्रयोगों' व्यापारणं धर्मकथाकाले, आक्षिप्यन्ते आकृष्यन्ते मोहात्तत्त्वं प्रति भव्यप्राणिनोऽनयेति आक्षेपणी तस्याः क-2 थायाः, सा चाचारव्यवहारप्रज्ञप्तिदृष्टिवादभेदाचतुर्डा, तत्राचारो लोचालानादिः सुष्टुक्रियारूपो, व्यवहारः कथंचिदापन्नदोषव्यपोहाय प्रायश्चित्तलक्षणः, प्रज्ञप्तिः संशयापन्नस्य मधुरवचनैः प्रज्ञापनं, दृष्टिवादश्च श्रोत्रपेक्षया सूक्ष्मजीवादिभावकथनमिति । तथा "ज्ञानाद्याचारकथनमिति" ज्ञानस्य श्रुतलक्षणस्य आचारो ज्ञानाचारः, आदिशब्दाद्दर्शनाचारश्चारित्राचारस्तपआचारो वीर्याचारश्चेति । ततो ज्ञानाद्याचाराणां कथनं प्रज्ञापनमिति स्मास्ः। तत्र ज्ञानाचारोऽष्टधा कालविनयबहमानोपधानानिहवव्यञ्जनार्थतदुभयभेदलक्षणः, ॥ 18 ॥ Jain Education in For Private & Personel Use Only IN jainelibrary.org Page #39 -------------------------------------------------------------------------- ________________ ASSACCURRORSCOCCASEARS tatra काल इति यो यस्याङ्गप्रविष्टादेः श्रुतस्य काल उक्तस्तस्मिन्नेव तस्य खाध्यायः कर्त्तव्यो नान्यदा, तीर्थ-15 करवचनाद्, दृष्टं च कृष्यादेः कालकरणे फलं विपर्यये तु विपर्यय इति । तथा श्रुतग्रहणं कुर्वता गुरोविनयः कार्यः, विनयो ह्यभ्युत्थानपाद्धावनादिः, अविनयगृहीतं हि तफलं भवति । तथा श्रुतग्रहणोद्यतेन गुरोबहुमानः कार्यः; बहुमानो नामाऽऽन्तरोभावप्रतिबन्धः, एतस्मिन् सति अक्षेपेणाविक(फ)लं श्रुतं भ्व्ति|अत्र् च विनयबहुमानयोश्चतुर्भङ्गी भवति, एकस्य विनयो न बहुमानः, अपरस्य बहुमानो न विनयः, अन्यस्य विनयोऽपि बहुमानोऽपि, अन्यतरस्य न विनयो नापि बहुमान इति । तथा श्रुतग्रहणमभीप्सतोपधानं कार्यम् , उपदधाति पुष्णाति श्रुतमित्युपधानं तपः, तद्धि यद्यत्राध्ययने आगाढादियोगलक्षणमुक्तं तत्तत्र कार्य,13 तत्पूर्व श्रुतग्रहणस्यैव फलवत्त्वात् । 'अनिलव इति' गृहीतश्रुतेनानिहवः कार्यः, यद्यत्सकाशेऽधीतं तत्र स एव कथनीयो naanyshcittkaalussyaa''ptteriti| तथा श्रुतग्रहणप्रवृत्तेन तत्फलमभीप्सता व्यञ्जनभेदोऽर्थभेद उभयभेदश्च न कार्यः, तत्र व्यञ्जनभेदो यथा "धम्मो मंगलमुक्किट" इति वक्तव्ये ऽपुण्णं kallANamukkosa'mityAha / अर्थभेदस्तु यथा "आवंतिकेआवंति लोगंसि viparAmusaMti"ityatrAcArasUtre यावन्तःकेचन लोकेऽस्मिन् पाखण्डिलोके विपरामृशन्तीत्यर्थाभिधाने अवन्तिजनपदे केया(0) रज्जुस्तां(वन्तो) लोकः परामृशति कूपे इत्याः|उभ्य्भेद्स्तु दयोरपि याथात्म्योपमई यथा-धर्मो मंगलमुत्कृष्टः, अहिंसा पर्वतमस्तके इत्यादि । दोषश्चात्र व्यञ्जनभेदादर्थभेदः, तद्भेदे क्रियायाः, क्रियाभेदे च मोक्षाभावः, तदभावे च निरर्थका दीक्षेति । दर्शनाचारोऽपि निःशङ्कित ECRECECRECACAR COALOCALGANG धसं04M nin Education Intel Rjainelibrary.org Page #40 -------------------------------------------------------------------------- ________________ dharma संग्रह. निष्काशित-निर्विचिकित्सा-'मूढदृष्टि-उपबृंहा-स्थिरीकरण-वात्सल्य-तीर्थप्रभावनाभेदादष्टधैव । तत्र 'नि:शङ्कित इति शङ्कनं शङ्कितं निर्गतं शङ्कितं यतोऽसौ निःशङ्किता, देशसर्वशङ्कारहित इत्य्र्थ्ः। तत्र देशशङ्का-समाने जीवत्वे कथमेको भव्योऽपरस्त्वभव्य इति शङ्कते, सर्वशङ्का तु प्राकृतनिबद्धत्वात् सकलमेवेदं परिकल्पितं भविष्यतीति । न पुनरालोचयति यथा-भावा हेतुग्राह्या अहेतुग्राह्याश्च, तत्र हेतुग्राह्या जीवादिस्तित्वादयः, अहेतुग्राह्या भव्यत्वादयोऽस्मदाद्यपेक्षया प्रकृष्टज्ञानगोचरत्वात्तद्धेतूनामिति । प्राकृतनिबन्धोऽपि बालादिसंधारण इति उक्तंच--"बालस्त्रीमन्दमूर्खाणां, नृणां चारित्रकाशिणाम् । अनुग्रहार्थ तत्त्वज्ञः, सिद्वान्तः प्राकृतः स्मृत्ः॥1॥" दृष्टेष्टाविरुद्धत्वाच नायं परिकल्पनागोचरः । ततश्च निःशङ्कितो जीव एवाहच्छासनप्रतिपन्नो दर्शनाचार इत्युच्यते । अनेन दर्शनदर्शनिनोरभेदोपचारमाह, तदेकान्तभेदे त्वदर्शनिन इव फलाभावान्मोक्षाभाव इत्येवं शेषपदेष्वपि भावना कार्या । तथा निष्काशितो देशसर्वकाङ्क्षारहितः । तत्र देशकाङ्क्षा एकं दर्शनं काटते दिगम्बरदर्शनादि, सर्वकाङ्क्षा तु सर्वाण्येवेति, नालोकयति षड्जीवनिकायपीडामसत्प्ररूपणां चेति । विचिकित्सा मतिविभ्रमो, निर्गता विचिकित्सा यस्मादसौ निर्विचिकित्सः । साध्वेवं जिनदर्शनं, किन्तु प्रवृत्तस्यापि सतो मभास्मात्फलं भविष्यति वा न वा?, कृषिवलादिक्रियासूभयथाप्युपल-ग ब्धेरितिकुविकल्परहितः, नह्यविकल उपाय उपेयवस्तुपरिप्रापको न भवतीति संजातनिश्चय इत्यर्थः, यहा निर्विजुगुप्सो जुगुप्सार्हित्ः। तथा अमूढदृष्टिः, बालतपखितपोविद्याद्यतिशयैर्न मूढा खभावान्न चलिता Jain Education I D For Private & Personel Use Only jainelibrary.org Page #41 -------------------------------------------------------------------------- ________________ यस्यासी अमूढाप्रशंसनेन तवृद्धिकादिभिस्तीर्थख्या ACROSOORAMANSOOCALCROSOSORS दृष्टिः सम्यग्दर्शनरूपा यस्यासौ अमूढदृष्टिः, एतावान् गुणिप्रधानो दर्शनाचारनिर्देशः । अधुना गुणप्रधान:उपबृंहणं नाम समानधार्मिकाणां सद्गुणप्रशंसनेन तद्वृद्धिकरणं, स्थिरीकरणं धर्माद्विषीदतां तत्रैव स्थापनं, वात्सल्यं समानधार्मिकजनोपकारकरणं, प्रभावना धर्मकथादिभिस्तीर्थख्यापनेति । गुणप्रधानश्चायं निर्देशो गुणगुणिनोः कथंचिद्भेदख्यापनार्थ, एकान्ताभेदे गुणनिवृत्तौ गुणिनोऽपि निवृत्तेः शून्यताऽऽपत्तिरिति । चारित्राचारोऽष्टधा पञ्चसमितित्रिगुप्तिभेदात्तत्खरूपं च प्रतीतमेव । तपआचारस्तु द्वादशविधः, बाह्याभ्यन्तरतपाषद्वयभेदात्, तत्र 'अनशनमूनोदरता, वृत्तेः संक्षेपणं र्स्त्याग्ः। कायक्लेशः संलीनतेति बाह्यं तपः प्रोक्त्म्॥ प्रायश्चित्तं ध्यानं, वैयावृत्त्य्विन्याव्थोत्स्र्ग्ः|खाध्याय् इति तपः षट्प्रकारमाभ्यन्तरं भवति । / ' वीर्याचारः पुनरनिङतबाह्याभ्यन्तरसामर्थ्यस्य सतः अनन्तरोक्तषत्रिंशद्विधे ज्ञानदर्शनाद्याचारे यथाशक्ति प्रतिपत्तिलक्षणं पराक्रमणं, प्रतिपत्तौ च यथावलं पालनेति । तथा "निरीहशक्यपालनेति" निरीहेणैहिकपारलौकिकफलेषु राज्यदेवत्वादिलक्षणेषु व्यावृत्ताभिलाषेण शक्यस्य ज्ञानाचारादेर्विहितमिदमितिबुद्ध्या पालना कार्या इति च कथ्यत इति, तथा "अशक्ये भावप्रतिपत्तिरिति" 'अशक्ये ज्ञानाचारादिविशेष एव कर्तुमपार्यमाणे कुतोऽपिधृतिसंहननकालबलादिवैकल्याद्, "भावप्रतिपत्तिः' भावेनान्तःकरणेन प्रतिपत्तिरनुबन्धान पुनस्तत्र प्रवृत्तिरपि, अकालौत्सुक्यस्य तत्त्वत आर्त्ध्यान्त्वादिति। तथा "पालनोपायोपदेश इति" एतस्मिन् ज्ञानाद्याचारे प्रतिपन्ने सति पालनाय उपायस्याधिकगुणतुल्यगुणलोकमध्यसंवासलक्षणस्य निजगुण Jain Education in For Private & Personel Use Only H ainelibrary.org Page #42 -------------------------------------------------------------------------- ________________ dharma संग्रह. स्थानकोचितक्रियापरिपालनानुस्मारणखभावस्य चोपदेशो दातव्य इति|त्था "फलप्ररूपणेति" अस्याचारस्य सम्यक्परिपालितस्य सतः फलमिहैव तावदुपप्लवहासो भावैश्वर्यवृद्धिर्जनप्रियत्वं च, परत्र च सुग्तिज्ञ्मो॥20॥ त्तमस्थानलाभः, परम्परया निर्वाणावाप्तिश्चेति यत्कार्य तस्य प्ररूपणा प्रज्ञापना विधेयेति । अत्रैव विशेषमाह-"देवर्द्धिवर्णनमिति" देवानामृद्धर्विभूतिरूपादिलक्षणाया वर्णनं प्रकाशनम् , यथा-तत्रोत्तमा रूपसम्पत, सत्स्थितिप्रभावसुखद्युतिलेश्यायोगो, विशुद्धेन्द्रियावधित्वं, प्रकृष्टानि भोगसाधनानि, दिव्यो विमाननिवह 15| इत्यादि वक्ष्यमाणमेवा तथा "सुकुलागमनोक्तिरिति" देवस्थानाच्युतावपि विशिष्टे देशे, विशिष्ट काले, निष्क लङ्केऽन्वये उद्ग्रेसदाचारेणाख्यायिकापुरुषयुक्तेऽनेकमनोरथावपूरकमत्यन्तनिरवद्यं ज्ञ्मेत्यादिव्क्स्स्य्मान्न्ल्क्स्स्न्नेव्(उक्तिः)|त्था "कल्याणपरम्पराऽऽख्यानमिति" ततःसुकुलागमनादुत्तरंकल्याणपरम्परायास्तत्र सुन्दरं रूपम् , आलयो लक्षणानां रहितमामयेनेत्यादिरूपाया अत्रैव धर्मफलाध्याये वक्ष्यमाणाया आख्यानं निवेदनं कार्य्मिति|tthaa"asdaacaargti" असदाचारः सदाचारविलक्षणो हिंसानृतादिर्दशविधः पाफेतुभेद्रूप्ः। यथोक्तम्-"हिंसानृतादयः पञ्च, तत्त्वाश्रद्धानमेव च । क्रोधादयश्च चत्वार, इति पापस्य हेत्व्ः॥1॥" तस्य गोडसदाचारगर्दा, यथा-"न मिथ्यात्वसमः शत्रुर्न मिथ्यात्वसमं विषम् । न मिथ्यात्वसमो रोगो, न मिथ्यात्वसमं त्म्ः॥1॥ द्विषद्विषतमोरोगैर्दुःखमेकत्र दीयते । मिथ्यात्वेन दुरन्तेन, जन्तोर्जन्मनि जन्मनि ॥ 2 ॥ वरंज्वालाऽऽकुले क्षिप्तो, देहिनात्मा hutaashne|न्तु मिथ्यात्वसंयुक्तं, जीवितव्यं कदाचन ॥ 3 ॥ " इति तत्त्वाश्र Join Education in For Private & Personel Use Only Codjainelibrary.org Page #43 -------------------------------------------------------------------------- ________________ Jain Education In द्धानगर्हा, एवं हिंसादिष्वपि गर्हायोजना कार्या । तथा " तत्खरूपकथनमिति" तस्याऽसदाचारस्य हिंसादे: स्वरूपकथनम्, यथा- प्रमत्तयोगात्प्राणिव्यपरोपणं हिंसा, असदभिधानं मृषा, अदत्तादानं स्तेयम्, मैथुनमब्रह्म, मूर्छा परिग्रह इत्यादि । तथा "स्वयं परिहार इति" स्वयमाचारकथकेन परिहारोऽसदाचारस्य संपादनीयः, यतः स्वयमसदाचारमपरिहरतो धर्मकथनं नटवैराग्यकथनमिवानादेयमेव स्यान्न तु साध्यसिद्धिकरमिति । तथा "ऋजुभावाऽऽसेवनमिति" ऋजुभावस्य कौटिल्यत्यागरूपस्यासेवनमनुष्ठानं देशकेनैव कार्यम्, एवं हि तस्मिन्नविप्रतारणकारिणि संभाविते सति शिष्यस्तदुपदेशान्न कुतोऽपि दूरवर्ती स्यादिति । तथा "अपायहेतुत्वादेशनेति" अपायानामनर्थानां इहलोक परलोकगोचराणां हेतुत्वं प्रस्तावादसदाचारस्य यो हेतुभावस्तस्य देशना विधेया यथा - यन्न प्रयान्ति पुरुषाः, स्वर्ग यच्च प्रयान्ति विनिपातम् । तत्र निमित्तमनार्यः, प्रमाद इति निश्चितमिदं मे ॥ 3 ॥" प्रमादश्वासदाचार इति । अपायाने व व्यक्तीकुर्वन्नाह "नारकदुःखोपवर्णनमिति" नरके भवा नारकास्तेषामुपलक्षणत्वात्तिर्यगादीनां च दुःखान्यशर्माणि तेषामुपवर्णनं विधेयं, यथा - तीक्ष्णैरसिभिर्दीतैः कुन्तैर्विषमैः परश्वधैश्वत्रैः । परशूत्रिशूलतोमरमुद्गरवासीमुसण्डीभिः ॥ 1 ॥ संभिन्नता लुशिरसश्छिन्नभुजाछिन्नकर्णनासोष्ठाः । भिन्नहृदयोदराना, भिन्नाक्षिपुटाः सुदुःखार्त्ताः ॥ 2 ॥ निपतन्त उत्पतन्तो, विचेष्टमाना महीतले दीनाः । नेक्षन्ते त्रातारं, नैरयिकाः कर्मपटलान्धाः ॥ 3 ॥ kSuttRihimAnyuSNabhayArdditAnAM, पराभियोगव्यसनातुराणाम् । अहो तिरश्चामतिदुःखितानां, सुखानुषङ्गः किल वार्त्तमेतत् ॥ 4 ॥ मानुष्यकेऽपि Jainelibrary.org Page #44 -------------------------------------------------------------------------- ________________ dharma // 21 // Jain Education Inter दारिद्र्यरोगदौर्भाग्यशोकमौर्याणि । जातिकुलावयवादिन्यूनत्वं चाश्रुते प्राणी ॥ 5 ॥ देवेषु च्यवनवियोगदुःखितेषु, क्रोधेर्ष्यामद्मद्नातितापितेषु । आर्या नस्तदिह विचार्य संगिरन्तां यत्सौख्यं किमपि निवेदनीयमस्ति ॥ 6 ॥ इति" तथा "दुष्कुलजन्मप्रशस्तिरिति" दुष्कुलेषु शक्यवनशबरबर्बरादिसंबन्धिषु यज्जन्म असदाचाराणां प्राणिनां प्रादुर्भावस्तस्य प्रशस्तिः प्रज्ञापना कार्या । तत्र चोत्पन्नानां किमित्याह - "दुःखपरम्परा - निवेदनमिति" दुःखानां शारीरमानसाशर्मलक्षणानां या परम्परा प्रवाहस्तस्या निवेदनं प्ररूपणं यथा -असदाचारपारवश्याज्जीवा दुष्कुलेषूत्पद्यन्ते, तत्र चासुन्दर वर्णरसगन्धस्पर्शशरीर भाजां तेषां दुःखनिराकरणनिबन्धनस्य धर्मस्य स्वप्नेऽप्यनुपलम्भाद्धिंसानृतस्तेयाशुद्धकर्मप्रवणानां नरकादिफलः पापकर्मापचय एव संपयते, तदभिभूतानां इह परत्र चाऽव्यवच्छिन्नानुबन्धा दुःखपरम्परा प्रसूयते यदुच्यते - "कर्मभिरेव स जीवो, विवशः संसारचक्रमुपयाति । द्रव्यक्षेत्राद्धाभावभिन्नमावर्त्तते बहुशः ॥ 1 ॥ " तथा "उपायतो मोहनिन्देति" उपा यत उपायेनानर्थप्रधानानां मूढपुरुषलक्षणानां प्रपञ्चनरूपेण मोहस्य मूढताया निन्दा अनादरणीयताख्यापनेति, यथा - " अमित्रं कुरुते मित्रं, मित्रं द्वेष्टि हिनस्ति च । कर्म चारभते दुष्टं, तमाहुर्मूढचेतसम् ॥ 1 ॥ अर्थवन्त्युपपन्नानि वाक्यानि गुणवन्ति च । नैव मूढो विजानाति, मुमूर्षुरिव भैषजम् ॥ 2 ॥ संप्राप्तः पण्डितः कृच्छ्र, पूजया प्रतिबुध्यते । मूढस्तु कृच्छ्रमासाद्य, शिलेवाम्भसि मज्जति ॥ 3 ॥ अथवोपायतो मोहफलोपदर्शनद्वारलक्षणान्मोहनिन्दा कार्येति, - जन्ममृत्युजराव्याधिरोगशोकाद्युपद्रुताम् । वीक्षमाणा अपि भुवं, संग्रह ॥ 21 ॥ Page #45 -------------------------------------------------------------------------- ________________ CCCCCCCCCCCCASSASS नोद्विजन्त्यपि मोह्त्ः॥1॥ धर्मबीजं परं प्राप्य, मानुष्यं कर्मभूमिषु । न सत्कर्म कृषावस्य, प्र्य्त्न्तेऽल्प्मेध्स्ः॥2॥'अस्येति' धर्मबीजस्य "बडिशामिषवत्तुच्छे, कुसुखे दारुणोदये । सत्तास्त्यजन्ति सच्चेष्टां, धिगहो दारुणं त्म्ः॥3॥"इति। tathA"sajajJAnaprazaMsanamiti" सदविपर्यस्तं ज्ञानं यस्य स सज्ज्ञानः पण्डितो जनस्तस्य,सतो वा ज्ञानस्य विवेचनलक्षणस्य प्रशंसनं पुरस्कार इति । यथा-तन्नेत्रस्त्रिभिरीक्षते न गिरिशो नो पद्मजन्माष्टभिः, स्कन्दो द्वादशभिर्न वा न मघवा चक्षुःसहस्रेण च । सम्भूयापि जगत्रयस्य नयनैस्तद्वस्तुनो वीक्षते, प्रत्याहृत्य दृशः समाहितधियः पश्यन्ति यत्पण्डिताः ॥ 1 ॥ इति । तथा "नोऽप्राप्यमभिवाञ्छन्ति, नष्टं नेच्छन्ति शोचितुम् । आपत्सु च न मुह्यन्ति, नराः पण्डितबुद्धयः ॥ 2 ॥ न हृष्यत्यात्मनो माने, नापमाने च रुष्यति । गाङ्गो हद इवाक्षोभ्यो, यः स पण्डित उच्य्ते॥3॥ तथा "पुरुषकारसत्कथेति" पुरुषकारस्योत्साहलक्षणस्य सत्कथा माहात्म्यप्रशंसनं यथा-दुर्गा तावदियं समुद्रपरिखा तावन्निरालम्बनं, व्योमैतन्ननु तावदेव विषमः पातालयात्रागमः । दत्वा मूर्द्धनि पादमुद्यमभिदो देवस्य कीर्तिप्रियैर्वीरैर्यावदहो न साहसतुलामारोप्यते जीवितम् ॥ 1 ॥ " तथा "विहाय पौरुषं कर्म, यो दैवमनुवर्तते । तद्विनश्यति तं प्राप्य, क्लीबं पतिमिवा-18 गना ॥ 1 ॥ " इति । तथा "वीर्यढिवर्णनमिति" वीर्यः प्रकर्षरूपायाः शुद्धाचारबललभ्यायास्तीर्थकरवीर्यपर्यवसानाया व्र्न्न्न्मिति|य्था-"मेरुण् दण्डं धरां छ्त्र्ण्,ytkecitkrtumiishte| त्त्स्दाचार्क्ल्प्द्रुफ्ल्माहुर्म्ह्र्स्स्य्ः॥1॥" तथा "परिणते गम्भीरदेशनायोग इति" परिणते गम्भीरायाः पूर्वदेशनापेक्षयाऽत्यन्तसूक्ष्माया आत्मास्तित्व SKAPARRAGIRISASIRASAASAASAA Jain Education in For Private & Personel Use Only (arjainelibrary.org Page #46 -------------------------------------------------------------------------- ________________ dharma संग्रह. ॥ 22 ॥ हतबन्धमोक्षादिकाया देशनाया योगो व्यापारः कार्यः, इदमुक्तंभवति-यः पूर्व साधारणगुणप्रशंसादिरने कधोपदेशः प्रोक्त आस्ते, स यदा तदावारककर्महासातिशयादङ्गाङ्गीभावलक्षणं परिणाममुपागतो भवति, तदा जीणे भोजन मिव गम्भीरदेशनायामसौ देशना)'वतार्यत इति । अयं च गम्भीरदेशनायोगो न श्रुतधर्मकथनमन्तरेणोपपद्यत इत्याह " श्रुतधर्मकथनमिति" श्रुतधर्मस्य वाचनाप्रच्छनापरावर्तनाऽनुप्रेक्षाधर्मकथनलक्षणस्य सकलकुशलकलापकल्पद्रुमविपुलालवालकल्पस्य कथनं यथा-चक्षुष्मन्तस्त एवेह, ये श्रुतज्ञानचक्षुषा । सम्यक् सदैव पश्यन्ति, भावान् हेयेत्रान्राः॥1॥" अयं च श्रुतधर्मः प्रतिदर्शनमन्यथान्यथा प्रवृत्त इति नासावद्यापि तत्सम्यग्भावं विवेचयितुमलमित्याह "बहुत्वात् परीक्षावतार इति" तस्य हि बहुवाछुतधर्माणां श्रुतधर्म इतिशब्दसमानतया विप्रलब्धवुद्धेः परीक्षायां त्रिकोटिपरिशुद्धिलक्षणायां श्रुतधर्मसंबन्धिन्यामवतारः कार्यः, अन्यत्राप्यवाचि-तं शब्दमात्रेण वदन्ति धर्म, विश्वेऽपि लोका न विचारयन्ति । स शब्दसाम्येऽपि विचित्रभेदैर्विभिद्यते क्षीरमिवार्जुनीयम् ॥ 1 ॥ लक्ष्मी विधातुं सकलां समर्था, सुदुर्लभं विश्वजनीनमेनम् । परीक्ष्य गृह्णन्ति विचारदक्षाः, सुव्र्न्न्व्द्व्न्य्च्न्भीत्चित्ताः॥2॥ इति । परीक्षोपायमेवाह-"कषादिप्ररूपणेति" यथा सुवर्णमात्रसाम्येन तथाविधमुग्धलोकेष्वविचारेणैव शुद्धाशुद्धरूपस्य सुवर्णस्य प्रवृत्तौ कषच्छेदतापाः परीक्षणाय विचक्षणैराद्रियन्ते । तथाऽत्रापि श्रुतधर्मे परीक्षणीये कषादीनां प्ररूपणेति । कषादीनेवाह-"विधिप्रतिषेधौ कष इति" विधिरविरुद्धकर्तव्याऽर्थोपदेशक वाक्यं ॥ 22 ॥ Jain Education For Private & Personel Use Only RIMrjainelibrary.org Page #47 -------------------------------------------------------------------------- ________________ यथा स्वर्गकेवलार्थिना तपोध्यानादि कर्त्तव्यम्, समितिगुप्तिशुद्धा क्रिया इत्यादि । प्रतिषेधः पुनर्न हिंस्यात्सर्वभूतानि, नानृतं वदेदित्यादि, ततो विधिश्च प्रतिषेधश्च विधिप्रतिषेधौ किमित्याह-कषः सुवर्णपरीक्षायामिव कषपट्टके रेखा, इदमुक्तंभवति यत्र धर्मे उक्तलक्षणो विधिः, प्रतिषेधश्च पदे पदे सुपुष्कल उपलभ्यते, स धर्मः kssshuddhH। न पुन:-अन्यधर्मस्थिताः सत्त्वा, असुरा इव विष्णुना । उच्छेदनीयास्तेषां हि, वधे दोषो न विद्यते ॥ 1 ॥ " इत्यादिकवाक्यगर्भ इति|छेद्माः "तत्संभवपालनाचेष्टोक्तिश्छेद । इति" / तयोविधिप्रतिषेधयोरनाविभूतयोः संभवः प्रादुर्भूतयोश्च पालना रक्षारूपा ततस्तत्संभवपालनार्थ या चेष्टा भिक्षाटनादिबाह्यक्रियारूपा, तस्या उक्तिश्छेदः । यथा कषशुद्धावप्यन्तरामशुद्धिमाशङ्कमानाः सौवर्णिकाः सुवर्णगोलिकादेश्छेदमाद्रियन्ते, तथा कषशुद्धावपि धर्मस्य छेदमपेक्षन्ते । स च छेदो विशुद्धबाह्यचेष्टारूपो, विशुद्धा च चेष्टा सा यत्रासन्तावपि विधिप्रतिषेधावबाधितरूपौ खात्मानं लभेते, लब्धात्मानौ चातीचारलक्षणापचारविरहितौ उत्तरोत्तरां वृद्धिमनुभवतः, सा यत्र धर्मे चेष्टा सप्रपश्चा प्रोच्यते स धर्मः छेदशुद्ध इति । यथा कषच्छेदशुद्धमपि सुवर्ण तापमसहमानं कालिकोन्मीलनदोषान्न सुवर्णभावमश्नुते । एवं धर्मोऽपि सत्यामपि कषच्छेदशुद्धौ तापपरीक्षायामनिर्वहमाणो न स्वभावमासादयत्यतस्तापं प्रज्ञापयन्नाह 8|"उभयनिबन्धनभाववादस्ताप इति" उभयोः कषच्छेदयोरनन्तरमेवोक्तरूपयोर्निबन्धनं परिणामि किमित्याह तापोऽत्र श्रुतधर्मपरीक्षाधिकारे, इदमुक्तंभवति यत्र शास्त्रे द्रव्यरूपतयाऽप्रच्युतानुत्पन्नः पर्यायात्मकतया CRICACA-SCAKACOCCANCESC5643 Jain Education Inter For Private & Personel Use Only Mainelibrary.org Page #48 -------------------------------------------------------------------------- ________________ dharma संग्रह. ॥ 23 ॥ समर्थरूपस्य दर्शन कार्य म्तिम्तामिति। कुत इत्याहदाय किमित्याह -तापाभावपिस्वं ECORRRRRRRRRE च प्रतिक्षणमपरापरखभावास्कन्दनेनानित्यखभावो जीवादिरवस्थाप्यते स्यात्तत्र तापशुद्धिः । यतः परिणामिन्येवात्मादौ तथाविधाशुद्धपर्यायनिरोधेन ध्यानाध्ययनाद्यपरशुद्धपर्यायप्रादुर्भावादुक्तलक्षणः कषो बाह्यचेष्टाशुद्धिलक्षणश्च छेद उपपद्यते न पुनरन्यथेति । एतेषां मध्यात्को बलीयानितरो वेति प्रश्ने यत्कर्तव्यं तदाह "अमीषामन्तरदर्शन मिति" अमीषां त्रयाणां परीक्षाप्रकाराणां परस्परमन्तरस्य विशेषस्य सम समर्थरूपस्य दर्शनं कार्यमुपदेशकेन, तदेव darzayati"kaSacchedayorayatna iti"kaSacchedayoH परीक्षाऽक्षमत्वेनादरणीयतायामयत्नोऽतात्पर्य म्तिम्तामिति। कुत इत्याह-"तद्भावेऽपि तापाभावेऽभाव इति" तयोः कषच्छेदयोर्भावः सत्ता तद्भावस्तस्मिन्, किं पुनरतद्भावे? itypishbdaarthH| किमित्याह-'तापाभावें उक्तलक्षणतापविरहे अभावः परमार्थतोऽसत्तैव परीक्षणीयस्य, न हि तापे विघटमानं हेम कषच्छेदयोःसतोरपि खं खरूपं प्रतिपत्तुमलं, जातिसुवर्णत्वात्तस्य, एतदपि कथमित्याह-"तच्छुद्धौ हि तत्साफल्यमिति" तच्छुद्धौ तापशुद्धौ हिर्यस्मात्तत्साफल्यं तयोः कषच्छेद्योः सफलभावः, तथाहि ध्यानाध्ययनादिकोऽर्थो विधीयमानः प्रागुपात्तकर्म-13 निर्जरणफलः, हिंसादिकश्च प्रतिषिध्यमानो नवकर्मोपादाननिरोधफलः, बाह्यचेष्टाशुद्धिश्चानयोरेवानाविभूतयोर्योगेनाविर्भूतयोश्च परिपालनेन फलवती स्यात्, न चापरिणामिन्यात्मन्युक्तलक्षणौ कषच्छेदौ स्वकार्य कत्तुं प्रभविष्णू स्यातामिति तयोस्तापशुद्धावेव सफलत्वमुपपद्यते न पुनरन्यथेति । ननु फलविकलावपि तौ भविष्यत इत्याह-"फलवन्तौ च वास्तवाविति" उक्तलक्षणभाजौ सन्तौ पुनस्तौ कषच्छेदौ वास्तवौ कष ACROSAROKAROSARSSESSIONS // 23 // in Eduent an Intera For Private & Personel Use Only Page #49 -------------------------------------------------------------------------- ________________ Jain Education Inte cchedau भवतः । खसाध्यक्रियाकारिणो हि वस्तुनो वस्तुत्वमुशन्ति सन्तः । विपक्षे बाधामाह - "अन्यथा याचितकमण्डनमिति," अन्यथा फलविकलौ सन्तौ वस्तुपरीक्षाधिकारे समवतारितावपि तौ याचितकमण्डनं, द्विविधं ह्यलङ्कारफलं, निर्वाहे सति परिशुद्धाऽऽभिमानिकसुखजनिका खशरीरशोभा, कथंचिन्निर्वहणाभावे च तेनैव निर्वाहः, न च याचितकमण्डने एतदूद्वितीयमप्यस्ति, परकीयत्वात्तस्य, ततो याचितकमण्डनमिव या चितकमण्डनम् इदमुक्तं भवति - द्रव्यपर्यायो भयखभावे जीवे कषच्छेदौ निरुपचरिततयोपस्थाप्यमानौ । खफलं प्रत्यवन्ध्यसामर्थ्यावेव स्यातां नित्याद्येकान्तवादे तु खवादशोभार्थं तद्वादिभिः कल्प्यमानावप्येतौ । याचितकमण्डनाकारौ प्रतिभासेते, न पुनः खकार्यकराविति । आह - अवगतं यथा कषच्छेद्तापशुद्धः श्रुतधर्मो ग्राह्यः परं किंप्रणेतृकोऽसौ प्रमाणमिति व्यतिरेकतः साधयन्नाह - " नातत्त्ववेदिवादः सम्यग्वाद इति" न नैव अतत्त्ववेदिनः साक्षादेव वस्तुतत्त्वमज्ञातुं शीलस्य पुरुषविशेषस्यार्वाग्दर्शिन इत्यर्थः, वादो वस्तुप्रणयनमतत्त्ववेदिवादः किमित्याह - सम्यग्वादो यथावस्थितार्थवादः, साक्षादवीक्षमाणेन हि प्रमात्रा प्रोक्तं जात्यन्ध चित्रकरनरालिखितचित्रकर्मवत् यथावस्थितरूपविसंवादेनासमञ्जसमेव शास्त्रं स्यादिति कथं तद्भाषितं वस्तु अविपरीतरूपतां प्रतिपत्तुमुत्सहत इति । सम्यग्वादताया एवोपायमाह - "बन्धमोक्षोपपत्तितस्तच्छुद्धिरिति" बन्धो मिध्यात्वादिहेतुभ्यो जीवस्य कर्मपुद्गलानां च वह्नययः पिण्डयोस्वि क्षीरनीरयोरिव वा परस्परमविभागपरिणामेनावस्थानं, मोक्षः पुनः सम्यग्दर्शनज्ञानचारित्रेभ्यः कर्मणामत्यन्तोच्छेदः, ततो बन्धञ्च Pinelibrary.org Page #50 -------------------------------------------------------------------------- ________________ संग्रह ॥ 24 ॥ मोक्षश्च बन्धमोक्षौ तयोरुपपत्तिरुत्पत्तिर्घटना तस्याः सकाशाच्छुद्धिवस्तुवाद निर्मलता चिन्तनीया । इदमुक्तंभवति-यस्मिन् सिद्धान्ते बन्धमोक्षयोग्य आत्मा तैस्तैर्विशेषैर्निरुप्यते स सर्ववेदिपुरुषप्रतिपादित इति। कोविदैनिश्चीयते iti|iympi बन्धमोक्षोपपत्तिर्यथा युज्यते तथाऽऽह-"इयं बध्यमानबन्धनभावे इति" इयं बन्धमोक्षोपपत्तिबध्यमानस्य बन्धनस्य च वक्ष्यमाणस्य भावे सद्भावे सति भवति, कुत इत्याह-"कल्पनामात्रमन्यथेति" यस्मात्कारणादियं कल्पनैव केवला वितधाथेप्रतिभासरूपा, न पुनस्तत्र प्रतिभासमानोस्स्पीति कल्पनामात्रं, अन्यथा मुख्यबध्यमानबन्धनयोरभावे वर्त्तते इति|ब्ध्य्मान्ब्न्ध्ने एव व्याचष्टे-"बध्यमानं आत्मा बन्धनं वस्तुसत्कर्मेति" तत्र बध्यमानः खसामर्थ्यतिरोधानेन पारवश्यमानीयमानः, क इत्याहआत्मा चतुर्दशभूतग्रामभेदभिन्नो जीवःप्रतिपाद्यते,तथा बध्यते मिथ्यात्वादिभिर्हेतुभिरात्माऽनेनेति बन्धन, किमित्याह-वस्तुसत्परमार्थतो विद्यमानं, कर्म ज्ञानावरणादि अनन्तानन्तपरमाणुप्रचयखभावमत एव मूर्तप्रकृतीति,अत्रात्मग्रहणेन साङ्ख्यमतनिरासमाह, यतस्तत्रोच्यते "आत्मा न बध्यते,नापि संसरति कश्चित् , संसरति बध्यते मुच्यते च नानाश्रया प्र्कृतिः। वस्तुसग्रहणेन तु सौगतमतस्य, यतस्तत्रापि पठ्यते "चित्तमेव हि संसारो, रागादिक्तेशवासितम् । तदेव तैर्विनिर्मुक्तं, भवान्त इति क्थ्य्ते॥1॥" 'रागादिक्लेशवासितमिति रागादिक्लेशैः सर्वथा चित्ताव्यतिरिक्तैर्वासितं संस्स्कृतम्, एवं हि बध्यमानान्न भिन्नं वस्तु सत्कर्मेत्युपगतं भवति । तत्र प्रकृतेरेव बन्धमोक्षाभ्युपगमे आत्मनः संसारापवर्गावस्थयोरभिन्नैकस्वभावत्वेन योगिनां yama ॥ 24 ॥ Jain Education in For Private Personel Use Only tainelibrary.org Page #51 -------------------------------------------------------------------------- ________________ dha0 saM0 5 Jain Education In नियमाद्यनुष्ठानं मुक्तिफलुतयोक्तं यद्योगशास्त्रेषु तद्व्यर्थमेव स्यात्, बौद्धस्यापि चित्तादव्यतिरिक्तकर्मवादिनोऽवस्तुसत्त्वमेव कर्मणः स्यात् यतो यद्यतोऽव्यतिरिक्तखरूपं तत्तदेव भवति, न च लोके तदेव तेनैव बध्यते इति प्रतीतिरस्ति, बध्यमानबन्धनयोः पुरुषनिगडादिरूपयोर्भिन्नस्वभावयोरेव लोके व्यवह्नियमाणत्वात् । किंच - चित्तमात्रत्वे कर्मणोऽभ्युपगम्यमाने संसारापवर्गयोर्भेदो न (प्रति) प्राप्नोति, चित्तमात्रस्योभयत्राप्यविशेषात् । वन्धमोक्षहेतूनेवाह - "हिंसादयस्तद्योग हेतवस्तदितरे तदितरस्येति" 'हिंसादयः' इति हिंसानृताद्यो जीवपरिणामविशेषाः किमित्याह - तद्योगहेतवस्तस्य बन्धस्य संसारफलत्वेन परमार्थचिन्तायां । पापात्मकस्यैव योगहेतव आत्मना सह बन्धकारणभावमापन्ना वर्त्तन्ते । यदवाचि - "हिंसाऽनृतादयः पञ्च, तत्त्वाऽश्रद्धानमेव च । क्रोधादयश्च चत्वार, इति पापस्य हेतवः ॥ 1 ॥ " तथा 'तदितरे' तेभ्यो हिंसादिभ्य इतरेऽहिंसादय एव, 'तदितरस्य' तस्माद्वन्धादितरो मोक्षस्तस्यानुरूपकारणप्रभवत्वात् सर्वकार्याणामिति । बन्धस्यैव खरूपमाह - "प्रवाहतोऽनादिमानिति" प्रवाहतः परम्परातोऽनादिमान् आदिभूतबन्धकालविकलः । अत्रैवार्थे उपचयमाह - " कृतकत्वेऽप्यतीतकालवदुपपत्तिरिति" 'कृतकत्वेऽपि खहेतुभिर्निष्पादितत्वेऽपि बन्धस्यातीतकालस्येवोपपत्तिर्घटनाऽनादिमत्त्वस्य वक्तव्या, किमुक्तभवति ? प्रतिक्षणं क्रियमाणोऽपि बन्धः प्रवाहापेक्ष यातीत कालवदनादिमानेव । अथ यादृशादनयोर्दृष्टान्तदाष्टन्तिक भावोऽभूत् तं साक्षादेव दर्शयन्नाह - " वर्त्तमानताकल्पं कृतकत्वमिति" यादृशी अतीतकालसमयानां वर्त्तमानता तत्कल्पं क्रियमाणत्वमित्युपन्य jainelibrary.org Page #52 -------------------------------------------------------------------------- ________________ धर्म ॥ 25 ॥ --COLCANCE सितुं युक्तं स्यात् । यादृशि चात्मनि प्रागुपन्यस्ता बन्धहेतव उपपद्यन्ते तमन्वयव्यतिरेकाभ्यामाह-"परि- संग्रह. दाणामिन्यात्मनि हिंसादयो भिन्न भिन्ने च देहादिति" परिणमनं परिणामो द्रव्यरूपतयाऽवस्थितस्यैव वस्तुनः पर्यायान्तरप्रतिपत्तिः यथोक्तम्-"परिणामो ह्यर्थान्तरगमनं न च सर्वथा व्यवस्थानम् । न च सर्वथा विनाशः, प्रिन्नाम्स्त्द्विदामिस्स्त्त्ः॥1॥" परिणामो नित्यमस्यास्तीति परिणामी तत्र, आत्मनि जीवे, 'hiMsAdayaH'prAgnirUpitA उपपद्यन्ते, तथा भिन्ने पृथग्रूपेऽअभिन्ने च' तद्विपरीते, चकारो विशेषणसमुच्चये, कस्मादित्याह-'देहात्' shriiraat। अत्रैवार्थे विपक्षे बाधामाह-"अन्यथा तद्योग इति" यदि हि परिणाम्यात्मा भिन्नाभिन्नश्च देहान्नेष्यते, तदा तेषां । हिंसादीनां ब्न्ध्हेतुत्योप्न्य्स्तानाम्योगोऽघ्त्त्ना। कथमित्याह-"नित्य एवाधिकारतोऽसंभवादिति" नित्य एव a(प्र)च्युतानुत्पन्नस्थिरैकखभावे आत्मनि नतु पर्यायन(त)यावलम्बनेनानित्यरूपेऽपीत्येवकारार्थोऽभ्युपगम्यमाने में द्रव्यास्तिकनयावष्टम्भतोऽधिकारतस्तिलतुषत्रिभागमात्रमपि पूर्वस्वरूपादनच्यवमानत्वेनासम्भवाद्घटनात् हिंसायाः,यतो विवक्षितहिंसा विवक्षितपर्यायविनाशादिखभावा शास्त्रेषु गीयते यथोक्तम्-"तत्पर्यायविनाशो, दुःखोत्पादस्तथा च sNkleshH। एष वधोजिनभणितो, वर्जयितव्यः प्रयत्नेन ॥ 1 ॥ " तथा "अनित्ये चापराऽहिंसनेनेति" 'अनित्ये च' सर्वथा प्रतिक्षणभङ्गुरे पुनरात्मन्यभ्युपगम्यमाने सति, अपरेण केनचिल्लुब्धकादिना अहिंसनेनाऽव्यापादनेन, कस्यचिच्छूकरादेहिसाऽसंभवः । प्रतिक्षणभङ्गुरत्वाभ्युपगमे हि सर्वेष्वात्मसु खत एव ता॥25॥ खजन्मलाभक्षणानन्तरं सर्वथा निवर्तमानेषु कः कस्य हिंसकः? को वा कस्य हिंसनीयः? इति। tathA"bhinna eva +CCCC % Jain Education For Private Personel Use Only jainelibrary.org Page #53 -------------------------------------------------------------------------- ________________ देहान्न स्पृष्टवेदनमिति" यदि हि भिन्न एवं विलक्षण एव सर्वथा देहादात्मा तदा 'न' नैव स्पृष्टस्य योषिच्छरी|रशयनासनादेः कण्टकज्वलनज्वालादेश्च इष्टानिष्टरूपस्पर्शनेन्द्रियविषयस्य देहेन स्पृश्यमानस्य वेदनमनुभवनं प्राप्नोति भोगिनः पुरुषस्य, न हि देवदत्ते शयनादीनि भोगाङ्गानि स्पृशति विस्स्न्नुमित्र्स्यानुभ्व्प्र्तीतिर्स्तीति। तथा "निरर्थकश्चानुग्रह इति" 'निरर्थकः' पुरुषसंतोषलक्षणफलविकलश्चःसमुच्चये, 'अनुग्रहः' स्रक्कन्दनाङ्गनावसनादिभि गाभैरुपष्टम्भो भवेद्देहस्य, देहादात्मनोऽत्यन्तभिन्नत्वात्, निग्र्ह्स्याप्युप्ल्क्स्स्न्न्मेत्त्। एवं भेदपक्षनिराकृत्याभेदपक्षनिराकरणायाह-"अभिन्न एवामरणं वैकल्यायोगादिति" 'अभिन्न एवं देहात्सवथा नानात्वमनालम्बमाने आत्मनि सति 'चैतन्यविशिष्टः कायः पुरुष इति मतावलम्बिनां सुरगुरुशिष्याणामभ्युपगमेन' किमित्याह-'अमरणं' मृत्योरभाव आपद्यते आत्मनः । कुत इत्याह-वैकल्यस्यायोगाद्घटनात्, यतो मृतेऽपि देहे न किञ्चित्पृथिव्यादिभूतानां देहारम्भकाणां वैकल्यमुपलभ्यते, वायोस्तत्र वैकल्यमिति चेन्न, वायुमन्तरेण उत्सूनभावाऽयोगात्, तर्हि तेजसस्तत्र वैकल्यमस्तीति चेन्न, तेजसो व्यतिरेकेण कुथितभावाप्रतिपत्तेरिति कथं देहाभिन्नात्मवादिनां मरणमुपपन्नं भवेदिति । प्राक्तनावस्थयोयुतेजसोस्तत्राभावात् मरणमुपपद्यते इति चेदुच्यते "मरणे परलोकाभाव इति" 'मरणे' अभ्युपगम्यमाने परलोकस्याभावः प्रसज्यते, न हि देहादभिन्न एवात्मन्यभ्युपगम्यमाने कश्चित्परलोकयायी सिद्ध्यति, देहस्थात्रैव तावत्पातदर्शनात्तद्व्यतिरिक्तस्य चात्मनोऽनभ्युपगमात्, न च वक्तव्यं परलोक एव तर्हि नास्ति, तस्य सर्वशिष्टैःप्रमाणोप JainEducationind For Private Personal Use Only R ainelibrary.org Page #54 -------------------------------------------------------------------------- ________________ संग्रह. ॥ 26 ॥ ष्टम्भोपपन्नत्वेनाभीष्टत्वात्, प्रमाणं चेदम्-यो योऽभिलाषास सोऽभिलाषान्तरपूर्वको दृष्टो, यथा यौवनकालाभिलाषो बालकालीनाभिलाषपूर्वकः, अभिलाषश्च बालस्य तदहर्जातस्य प्रसारितलोचनस्य मातुः स्तनौ निभालयतः स्तन्यस्पृहारूपः, यच्च तद्भिलाषान्तरं तन्नियमाद्भवान्तरभावीति । तथा "देहकृतस्यात्मनाऽनुपभोग इति" एकान्तभेदे देहात्मनोः 'देहकृतस्य' शुभस्याशुभस्य वा आत्मनानुपभोगः' सुखदुःखानुभवद्वारेणाऽवेदनमापद्यते, नहि कश्चिदन्यकृतं शुभमशुभं वा वेदितुमर्हति, कृतनाशाकृताभ्यागमदोषप्रसङ्गादिति । तथा । "आत्मकृतस्य देहेनेति" यदि च देहाद्भिन्न एवात्मेत्यभ्युपगमस्तदा 'आत्मकृतस्य' कुशलादकुशलाद्वाऽनुष्ठानादात्मसमुपार्जितस्य शुभस्याशुभस्य च कर्मण इहामुत्र च देहेन कानुपभोगोऽवेदनं प्रसज्यते, अकृतत्वात् । यदि नामैवमापद्यते तथापि को दोषः? इत्याह-"दृष्टेष्टबाधेति" दृष्टस्य सर्वलोकप्रतीतस्य देहकृतस्यात्मना आत्मकृतस्य च देहेन यः सुखदुःखानुभवस्तस्य इष्टस्य च शास्त्रसिद्धस्य बाधाऽपहवः प्रामोति । तथाहि-दृश्यत एवात्मा देहकृताचौर्यपारदार्याद्यनार्यकार्याचारकादौ चिरशोकविषादादीनि दुःखानि समुपलभमानः, शरीरं च तथाविधमनःसंक्षोभादापन्नज्वरादिजनितव्यथामनुभवति, न च दृष्टेष्टापलापिता युक्ता सतां, नास्तिक्ल्क्स्स्न्न्त्वात्त्स्याः। इत्थं सर्वथा नित्यमनित्यं च तथा देहाद्भिन्नमभिन्नं चात्मानमङ्गीकृत्य हिंसादीनामसंभवमापाद्योपसंहरन्नाह-"अतोऽन्यथैतत्सिद्धिरिति तत्त्ववाद इति" 'अत' एकान्तवादाद अन्यथा' नित्यानित्यादिवरूपे आत्मनि समभ्युपगम्यमाने एतस्मिन् (सिद्धिः) हिंसाहिंसादिसिद्धिस्तत्सिद्धौ ca tanniba 26 ॥ in Education For Private Personal use only neibrary.org Page #55 -------------------------------------------------------------------------- ________________ न्धना बन्धमोक्षसिद्धि इति' एष तत्त्ववाद' प्रतिज्ञायते, अतत्त्ववादिना पुरुषेण वेदितुंन पार्यत इति। एवं तत्त्ववादे निरूपिते किं कार्यमित्याह-"परिणामपरीक्षेति" 'परिणामस्य तत्त्ववादविषयज्ञानश्रद्धानलक्षणस्य परीक्षा एकान्तवादाऽरुचिसूचनवचनसंभाषणादिनोपायेन निर्णयनं विधेय्म्|त्तोऽपि किं कार्यमित्याह-"शुद्ध बन्धभेदकथनमिति" 'शुद्ध' परमांशुद्धिमागते परिणामे ऽबन्धभेदकथनं बन्धभेदस्य मूलप्रकृतिबन्धरूपस्याष्टविधस्य उत्तरप्रकृतिबन्धखभावस्य च सप्तनवतिप्रमाणस्य कथनं प्रज्ञापन कार्य बन्धशतकादिग्रन्थानुसारेणेति । तथा "varabodhilAbhaprarUpaNeti"varasya'tIrthakaralakSaNaphalakAraNatayA'zeSabodhilAbhebhyo'tizAyino बोधिलाभस्य' 'प्ररूपणा प्रज्ञापना अथवा 'वरस्य द्रव्यलाभव्यतिरेकिणः पारमार्थिकस्य बोधिलाभस्य प्ररूपणा हेतुतःखरूपतः फलतश्चेति । तत्र हेतुतस्तावदाह-"तथाभव्यत्वादितोऽसाविति" भव्यत्वं नाम सिद्धिगमनयोग्यत्वमनादिपरिणामिभाव आत्मखतत्त्वमेव, तथाभव्यत्वं तु भव्यत्वस्य फलदानाभिमुख्यकारि (री) वसन्तादिवद्वनस्पतिविशेषस्य काल(),कालसद्भावेऽपि न्यूनाधिकव्यपोहेन नियतकार्यकारिणी नियतिः, अपचीयमानसंक्लेशं नाना शुभाशयसंवेदनहेतुः कुशलानुवन्धि कर्म, समुपचितपुण्यसंभारो महाकल्याणाशयः प्रधानपरिज्ञानवान् है प्ररूप्यमाणार्थपरिज्ञानकुशलः पुरुषः, ततस्तथाभव्यत्वमादौ येषां ते तथा तेभ्योऽसौ वरबोधिलाभः प्रादुरस्ति, खरूपं च जीवादिपदार्थश्रद्धानमस्य |अथ् फलत एव तमेवाह "ग्रन्थिभेदे नात्यन्तसङ्क्लेश इति" इह ग्रन्थिरिव ग्रन्थिदृढो रागद्वेषपरिणामः, तस्य ग्रन्थेभैंदेऽपूर्वकरणवनसूच्या विदारणे सति लब्धशुद्धतत्त्वश्रद्धानसाम Jain Education Inslwal For Private & Personel Use Only ainelibrary.org Page #56 -------------------------------------------------------------------------- ________________ dharma // 27 // sang Jain Education र्थ्याद्' नात्यन्तं' न प्रागिवातिनिविडतया 'सक्ङ्केशो' रागद्वेष परिणामः प्रवर्त्तते । नहि लब्धवेधपरिणामो मणिः कथञ्चिन्मलापूरितरन्धोऽपि प्रागवस्थां प्रतिपद्यत इति । एतदपि कुत इत्याह - " न भूयस्तद्बन्धनमिति" यतो 'न' 'भूयः' पुनरपि तस्य ग्रन्धेर्बन्धनं निष्पादनं भेदे सति संपद्यत इति । किमुक्तं भवति यावती ग्रन्थिभेदकाले । सर्वकर्मणामायुर्वजनां स्थितिरन्तः सागरोपमकोटी कोटिलक्षणाऽवशिष्यति तावत्प्रमाण (NA) मेवासी सम्यगुपलब्धसम्यग्दर्शनो जीवः कथञ्चित्सम्यक्त्वापगमात्तीव्रायामपि तथाविधसङ्कुशप्राप्तौ बध्नाति न पुनस्तं (स्तां) बन्धेनातिक्रामतीति । तथा "असत्यपाये न दुर्गतिरिति" असत्यविद्यमाने 'अपाये' विनाशे सम्यग्दर्शनस्य परिशु भव्यत्वपरिपाक सामर्थ्यान्मति भेदादिकारणानवासौ 'न' नैव 'दुर्गति'' कुदेवत्व - कुमानुषत्व- तिर्यक्त्व-नारकत्वप्राप्तिः संपद्यते, किंतु सुदेवत्व सुमानुषत्वे एव स्याताम्, अन्यत्र पूर्ववद्वायुष्केभ्य इति । तथा "विशुद्धेश्वारित्रमिति" 'विशुद्धेः' परिशुद्ध निःशङ्कितत्वादिदर्शनाचारवारिपूर प्रक्षालितशङ्कादिपङ्कतया प्रकर्षप्राप्तिलक्षणायाः सम्यग्दर्शन सत्कायाः सकाशात्किमित्याह-'चारित्रं' सर्वसावद्ययोगपरिहारनिरवद्ययोगसमाचाररूपं संपद्यते, शुद्धसम्यक्त्वस्यैव चारित्ररूपत्वात्तथा चाचारसूत्रम्-जं मोणंति पासा, तं संमंति पासहा । जं संमंति पासहा, तं मोति पासहत्ति । "भावनातो रागादिक्षय इति" भाव्यन्ते मुमुक्षुभिरभ्यस्यन्ते निरन्तरमेव ता इति भावनास्ताश्चानित्यत्वाशरणत्वादयो द्वादश यथोक्तम्- "भावयितव्यमनित्यत्वमशरणत्वं तथैकतान्यत्वे । अशुचित्वं संसारः, कर्माश्रवसंवरविधिश्च ॥ 1 ॥ निर्जरण लोकविस्तर-धर्मखाख्याततत्त्वचिन्ताश्च । बोधेः सुदुर्लभत्वं च, भावना संग्रह. ॥ 27 ॥ jainelibrary.org Page #57 -------------------------------------------------------------------------- ________________ द्वादश vishuddhaaH॥2॥" ताभ्यो ऽरागादिक्षयों रागद्वेषमोहमलप्रलयः संजायते सम्यक्किकित्साया इव वातपित्तादिरोगापगमः, प्रचण्डपवनाद्वा यथा मेघमण्डलविघटनं, रागादिप्र्तिप्क्स्स्भूत्त्वाद्भाव्नानामिति। ततोऽपि किमित्याह-"तद्भावेऽपवर्ग इति तस्य' रागादिक्षयस्य 'भावेऽसकललोकालोकविलोकनशालिनोः केवलज्ञानदर्शनयोलब्धौ सत्यांनिस्तीर्णभवार्णवस्य सतो जन्तोः 'अपवर्ग:' उक्तनिरुक्त उद्भ्व्तीति। किंलक्षण इत्याह-"स आत्यन्तिको दुःखविगम इतीति" सोऽपवर्गः अत्यन्तं सकलदुःखशक्तिनिमूलनेन भवतीति आत्यन्तिको दुःखविगमः' सर्वशारीरमानसाशमविरहः सर्वजीवलोकासाधारणानन्दानुभवश्चेति । इत्थं देशनाविधिं प्रपश्च्योपसंहरन्नाह-"एवं संवेगकृद्धर्म, आख्येयो मुनिना प्र्ः। यथाबोधं हि शुश्रूषो वितेन महात्मना" इति । व्याख्यातप्रायम् । आह-धर्माख्यापनेऽपि यदा तथाविधकर्मदोषान्नावबोधः श्रोतुरुत्पद्यते तदा किंफलं धर्माख्यानमित्याह-"अबोधेऽपि फलं प्रोक्तं, श्रोतॄणां मुनिसत्तमैः । कथकस्य विधानेन, निय्माच्छुद्ध्चेत्स्ः॥1॥" इति सुग्म्म्|आः-प्र्कारान्त्रेन्नापि देशनाफलस्य संभाव्यमानत्वादलमिहैव यत्नेनेत्याशङ्कयाह-"नोपकारो जगत्यस्मिंस्तादृशो विद्यते कचित् |yaadRshii दुःखविच्छेदाद्देहिनां धर्मदेशना ॥ 1 ॥ इति 'न' नैवोपकारोऽनुग्रहो 'जगति' भुवने 'asmin'upalabhyamAne तादृशो 'विद्यते' समस्ति 'कचित् काले क्षेत्रेवा यादृशी' यादृगरूपाऽदुःखविच्छेदात् शारीरमानसदुःखापनयनात् 'देहिनां देशनार्हाणां धर्मदेशनाऽइति धर्मदेशनाजनितो मार्गश्रद्धा Jain Education For Private & Personel Use Only jainelibrary.org Page #58 -------------------------------------------------------------------------- ________________ dharma संग्रह. ॥ 28 ॥ 952 055ARSONG2525 नादिर्गुणः, तस्य निःशेषक्लेशलेशाकलङ्कमोक्षाक्षेपं प्रत्यवन्ध्यकारणत्वादिति निरूपितो धर्मविन्दौ सद्धर्मदेशनाप्रदानविधिः । अथ सद्धर्मग्रहणयोग्यतामाह संविग्नस्तच्छ्रुतेरेवं, ज्ञाततत्त्वो नरोऽनघः । दृढं खशक्त्या जातेच्छः, संग्रहेऽस्य प्रवर्त्तते ॥ 20 ॥ 'evaM'uktanItyA 'तच्छ्रुतेः तस्या धर्मदेशनायाः श्रुतेःश्रवणाद् 'नरः' श्रोता पुमान 'अनघों' व्यावृत्ततत्त्वप्रतिपत्तिबाधकमिथ्यात्वमालिन्यः सन्नत एव 'ज्ञाततत्त्वः' करकमलतलाकलितनिस्तलास्थूलामलमुक्ताफलवच्छास्त्रलोचनबलेनालोकितसकलजीवादिवस्तुवादः,तथा संविग्नः संवेगमुक्तलक्षणं प्राप्तःसन् 'जातेच्छो लब्धचिकीर्षापरिणामोर्थाद्धर्मे ऽदृढं अतिसूक्ष्माभोगपूर्व यथा स्यात्तथाऽखशक्त्या' खसामर्थ्येन हेतुभूतेन 'asya'dharmasya 'सग्रहे' सम्यग्वक्ष्यमाणयोगवन्दनादिशुद्धिरूपविधिपूर्व ग्रहे प्रतिपत्तौ प्रवर्त्तते' प्रवृत्तिमाधत्ते । अदृढमयथाशक्ति च धर्मग्रहणप्रवृत्ती भङ्गसंभवेन प्रत्युतानर्थसंभव इति दृढस्वशत्योहणं कृतमिति विशेषगृहिधर्मग्रहणयोग्यता प्रतिपादिता भवति । शास्त्रान्तरे चैकविंशत्या गुन्नैर्द्ध्र्म्ग्र्ह्न्नाहो भवतीति प्रतिपादितं तद्यथा-धम्मरयणस्स जुग्गो, अक्खुद्दो 1 / रूववं 2 / पगैसोमो 3 / लोगप्पिओ 4 / अकूरो 5 / भीरू 6|अस्द्धो 7 / सुदक्खिण्णो 8 ॥ 1 ॥ ल्ज्जालुओ9| दयालू 10 मज्झत्थो सोमदिट्ठी 11 / गुणरागी 12 / सक्कह 13 ॥ सुपक्खजुत्तो 14 / सुदीहदंसी 15 / विसेसन्नू 16 ॥ 2 ॥ वुड्राणुगो 17 / विणीओ 18 / कयण्णुओ 19 SARRERAKASSAS* // 28 // JainEducation in For Private Personel Use Only Page #59 -------------------------------------------------------------------------- ________________ परहिअत्थकारी a20| तह चेव लद्धलक्खो । 21 / इगवीसगुणेहिं संजुत्तो ॥ 3 ॥ एतासां व्याख्या-धर्माणां मध्ये यो रत्नमिव वर्त्तते जिनप्रणीतो देशविरतिसर्वविरतिरूपो धर्मः स धर्मरत्नं, तस्य 'योग्यः' उचितो भवतीत्यध्याहारः, 'एकविंशत्या गुणैः संपन्न' इति तृतीयगाथान्ते sNbndhH। तानेव गुणान् गुणगुणिनोः कथञ्चिदभेद इति दर्शनाय गुणिप्रतिपादनद्वारेणाह-अक्खुद्दो इत्यादि । तत्राक्षुद्रोऽनुत्तानमतिः 1 / रूपवान् प्रशस्तरूपः, स्पष्टपञ्चेन्द्रियरूप इत्यर्थः । प्रकृतिसोमः खभावतोऽपापकर्मा 3 / लोकप्रियः सदा सदाचारचारी 4 / / अरोऽक्लिष्टचित्तः 5 / भीरुरैहिकामुष्मिकापायभीलुकः 6 / अशठः परावश्चकः 7 / सुदाक्षिण्यः । प्रार्थनाभङ्गभीमः 8 / लजालुरकार्यवर्जकः 9 / दयालुः सत्त्वानुकम्पकः 10 / मध्यस्थो रागद्वेषरहितोऽत एवासौ सोमदृष्टियथावस्थितविचारवित्त्वात्, इह पवयेनाप्यक एव गुन्न्ः। 11 / गुणरागी गुणिपक्षपातकृत् 12 / सती धर्मकथाऽभीष्टा यस्य स सत्कथः 13 / सुपक्षयुक्तः सुशीलानुकूलपरिवारोपेतः 14 / / सुदीर्घदर्शी सुपर्यालोचितपरिणामसुन्दरकार्यकारी 15 / विशेषज्ञोऽपक्षपातित्वेन गुणदोषविशेषाविशेष|वेदी 16 / वृद्धानुगः परिणतमतिपुरुषसेवकः 17 / विनीतो गुणाधिकेषु गौरवकृत् 18 / कृतज्ञः परोपकाराविस्मारकः 19 / परहितार्थकारी निरीहः सन् परार्थकृत, सुदाक्षिण्यो हि अभ्यर्थित एव परोपकारं करोत्ययं पुनः खत एव परहितरत इति विशेषः 20 / तहचेवत्ति तथाशब्दः प्रकारार्थश्चः समुच्चये, एवोऽवधारणे, ततश्च यथैते विंशतिस्तथैव तेन प्रकारेण, लब्धलक्ष्यश्च धर्माधिकारीति प्द्योग्ः। पदार्थस्तु labdha iva Jain Education inte Mainelibrary.org Page #60 -------------------------------------------------------------------------- ________________ dharma संग्रह. ॥ 29 ॥ प्राप्त इव लक्ष्यो लक्षणीयो धर्मानुष्ठानव्यवहारो येन स लब्धलक्ष्यः सुशिक्षणीयः 21 / इत्येकविंशतिगुणैः संपन्नो धर्मरत्नयोग्य इति योजितमेव । अत्राह-ननु किमेकान्तेनैतावद्गुणसंपन्ना धर्माधिकारिण उतापवादोऽप्यस्तीति प्रश्ने सत्याह-"पायद्धगुणविहीणा, एएसिण्म्ज्झिमाऽव्रान्नेआ। इत्तो परेण हीणा, दरिद्दपाया मुणेअव्वा ॥ 1 ॥ " इहाधिकारिण उत्तमा मध्यमा हीनाश्चेति त्रिधा, तत्रोत्तमाः संपूर्णगुणा एव, पादश्चतुर्थाशस्तत्प्रमाणैर्गुणैर्ये विहीनास्ते मध्यमा, अर्द्धप्रमाणगुणहीनाश्च जघन्या, अर्कीदप्यधिकैहींना नरा दरिद्राधर्मरत्नस्यायोग्या इत्य्र्थ्ः। अत्र च यद्यपि श्रावकयतिधर्मभेदाद्धर्मो द्विधा,श्रावकधर्मोऽपि अविरतविरतश्रावकधर्मभेदाद्विधा,तत्राविरतश्रावकधर्मस्य पूर्वसूरिभिः-तत्थहिगारीअत्थी,समत्थओजोन सुत्त्प्द्दिकुत्त्त्थो। अत्थी उ जो विणीओ, समुट्टिओ पुच्छमाणो ॥ 1 ॥ " इत्यादिनाधिकारी निरूपितः, viratazrAvakadharmasya"saMpattadaMsaNAI, पैदिअहं जैजणा सुणेई |सामायारिण् परमं,जोखलुतं सावयं चिण्ति॥1॥"tthaa-prloghiadh(aNsmm,jo जिणवयणं सुणेइ उवुत्तो। ऐतिव्वकम्मविगमा, उक्कोसोसाव्गोइत्थ्॥1॥ इत्यादिभिरसाधारणैः श्रावकशब्दप्रवृत्तिहेतुभिरधिकारित्वमुक्तम्-यतिधर्माधिकारिणोऽप्येवं तत्प्रस्तावे वक्ष्यमाणा यथा-"पबजाए अरिहा, आरिअदेसंमि जे स्मुप्प्न्ना। जाइकुलेहिं विसिट्ठा, तह खीणप्पायकम्ममला । / तत्तो अविमलवुद्धी, दुलहंमणुअत्तणं भवसमुद्दे । जम्मोमरणनिमित्तं, च्व्लाओस्ण्प्याओ॥2॥विस्या यदुक्खहेऊ,संजोगे निअमोविओगुत्ति। |पैसमयमेव मरणं, इत्थ विवागो अ ऐरुद्दो ॥ 3 ॥ एवं पयईए cia, avgysNsaarniggunnshaavaa| tatto Jan Education remon For Private Personal use only Page #61 -------------------------------------------------------------------------- ________________ 4 अतब्विरत्ता, पयणुकसायप्पहासा य ॥ 4 ॥ सुकयन्नुआ विणीआ, रायाईणमविरुद्धकारी a। कल्लाणगा sar3A, धीरा तह समुवसंपन्ना ॥ 5 ॥ इति पृथक पृथक् प्रतिपादितास्तथाप्येभिरेकविंशत्या गुणैः कतमधर्मस्याधिकारित्वमिति न व्यामोहः कार्यो, यत एतानि सर्वाण्यपि शास्त्रान्तरीयाणि लक्षणानि प्रायेण तत्तद्गुणस्याङ्गभूतानि वर्तन्ते । चित्रस्य वर्णकशुद्धिविचित्रवर्णतारेखाशुद्धिनानाभावप्रतीतिवत् । प्रकृतगुणाः पुनः सर्वधर्माणां साधारणभूमिकेव चित्रकराणामिति सूक्ष्मवुद्ध्या भावनीयम् । यदुक्तम्-दुविहंपि धम्मरयणं, तरह नरो घितुमविगलं सो उ । जस्सेगवीसगुणरयणसंपया होइ सुत्थित्ति ॥ 1 ॥ ते च सर्वेऽपि गुणाः प्रकृते संविनादिविशेषणपदैरेव संगृहीता इति सद्धर्मग्रहणाई उक्तः ॥ 20 ॥ इति परमगुरुभहारकश्रीविजयानन्दसूरिशिष्यपण्डितश्रीशान्तिविजयगणिचरणसेविमहोपाध्यायमानविजयगणिविरचितायां खोपज्ञधर्मसङ्ग्रहवृत्तौ सामान्यतो गृहिधर्मव्यावर्णनो नाम प्र्थ्मोऽधिकार्ः। HainEducation For Private Personel Use Only jainelibrary.org Page #62 -------------------------------------------------------------------------- ________________ HOSESGROGGARDOGX5 // iti dharmasaMgrahasya prthmo'dhikaarH|| A NASANAMSANCHEATREATMAAMARPATWARNA For Private & Personel Use Only Page #63 -------------------------------------------------------------------------- ________________ 0 saM0 6 NAGONI 2 NRCONNCONNCONROOFR RRARE // atha द्वितीयोऽधिकारः ॥ CONNCONUOD Page #64 -------------------------------------------------------------------------- ________________ . धर्म संग्रह. पति विद्यमाने ऽसम्यक्तवतानां ग्रहोऽभ्युपगमानि कदाचन । न चलनेव, पादपाः सम्यक्त्वे' सम्यग्दर्शने चकारीयाण्या उपपन्नः, नवन्यथा मन्त्र, जीव मिथ्यात्ववा लभ्यते । अणुव्रतगुणवतासस्थानीवोषरक्षेत्रे तिन पावनाः । क्षयकाजावादिपदार्थेषु या साम्प्रतं विशेषतो गृहिधर्मव्याख्यानावसरः, सच सम्यक्त्वमूलक इति प्रथमं सम्यक्त्वं प्रस्तूय तदेव लक्षयतिन्याय्यश्च सति सम्यक्त्वेऽणुव्रतप्रमुखग्रहः । जिनोक्ततत्त्वेषु रुचिः, शुद्धा सम्यक्त्वमुच्यते ॥ 21 ॥ 'सति' विद्यमाने 'सम्यक्त्वे' सम्यग्दर्शने चकारोऽत्रैवकारार्थो भिन्नक्रमश्च, ततः सम्यक्त्वे सत्येवेत्यर्थो लभ्यते । अणुव्रतगुणवतशिक्षाव्रतानां ग्रहोऽभ्युपगमो 'न्याय्यः' उपपन्नः, नवन्यथा सम्यक्त्वेऽसति, निष्फलत्वप्रसङ्गाद्यथोक्तम्-"सस्यानीवोषरक्षेत्रे, निक्षिप्सानि कदाचन । न व्रतानि प्ररोहन्ति, जीवे मिथ्यात्व्वासिते॥1॥ संयमा नियमाः सर्वे, नाश्यन्ते तेन पावनाः । क्षयकालानलेनेव, पादपाः फलशालिनः ॥ 2 ॥ " इति । सम्यक्त्वमेव दर्शयति-'जिनोक्तेत्यादि जिनोक्तेषु तत्त्वेषु जीवाजीवादिपदार्थेषु या 'शुद्धा' अज्ञानसंशयविपर्यासनिराकरणेन निर्मला 'रुचिः' श्रद्धानं सा 'सम्यक्त्वमुच्यते' जिनैरितिशेषः । तद्विशेषतो गृहिधर्म इति पूर्वप्रतिज्ञातं सर्वत्र योज्यं । ग्रं0 1000 / नन्वित्थं तत्त्वार्थश्रद्धानं सम्यक्त्वमिति पर्यवसन्नं, तत्र श्रद्धानं च तथेतिप्रत्ययः, सच मानसोऽभिलाषो, नचायमपर्याप्सकाद्यवस्थायामिष्यते, सम्यक्त्वं तु तस्यामपीष्टं, षट्प IC |ष्टिसागरोपमरूपायाः साद्यपर्यवसितकालरूपायाश्च तस्योत्कृष्टस्थितेः प्रतिपादनादिति कथं नागमविरोधः? इत्यत्रोच्यते-तत्त्वार्थश्रद्धानं सम्यक्त्वस्य कार्य, सम्यक्त्वं तु मिथ्यात्वक्षयोपशमादिजन्यः शुभ आत्मप संयमा नियात जिनो श्रद्धानं सावत्थं तत्वाश्थायामिष्यो ॥ 31 ॥ Jain Education in For Private & Personel Use Only Ddjainelibrary.org Page #65 -------------------------------------------------------------------------- ________________ ंरिणामविशेषः आह च-"से असंमत्ते पसत्थसंमत्तमोहणीअकम्माणुवेअणोवसमखयसमुत्थे पसमसंवेगाइलिङ्गे सुहे आयपरिणामे pnnnntte"|idN ca लक्षणममनस्केषु सिद्धादिष्वपि व्यापकम् । इत्थं च सम्यक्त्वे सत्येव । यथोक्तं श्रद्धानं भवति, यथोक्तश्रद्धाने च सति सम्यक्त्वं भवत्येवेति श्रद्धानवतां सम्यक्त्वस्यावश्यम्भावित्वोपदर्शनाय कार्ये कारणोपचारं कृत्वा तत्त्वेषु रुचिरित्यस्य तत्त्वार्थश्रद्वानमित्यर्थपर्यवसानं न दोषाय । तथा चोक्तम्-जीवाइ नव पयत्थे,जो जाणइ तस्स होइ संमत्तं भावेण सद्दहंते,अयाणमाणेवि सम्मत्तं ॥1॥ति। नन्वेवमपि शास्त्रान्तरे तत्त्वत्रयाध्ययन(ध्यवसायासम्यक्त्वमित्युक्तम् । यतः-"अरिहं देवो गुरुणो,सुसाहुणो |जिणमयं पमाणं c। इचाइ सुहोभावो, सम्मत्तं बिंति jggurunno॥1॥"(iti)kthN na शास्त्रान्तरविरोधः? इति चेन्न, अत्र प्रकरणे जिनोक्ततत्त्वेषु रुचिरिति यतिश्रावकाणांसाधारणं सम्यक्त्वलक्षणमुक्तं, शास्त्रान्तरे तु गृहस्थानां देवगुरुधर्मेषु पूज्यत्वोपास्यत्वानुष्ठेयत्वलक्षणोपयोगवशाद्देवगुरुधर्मतत्त्वप्रतिपत्तिलक्षणं सम्यक्त्वं प्रतिपा|दितं, तत्रापि देवा गुरवश्च जीवतत्त्वे, धर्मः शुभाश्रवे संवरे चान्तर्भवतीति न shaastraantrvirodhH| सम्यक्त्वं |चाहद्धर्मस्य मूलभूतं यतो दिविधंत्रिविधेनेत्यादिप्रतिपत्त्या श्राहद्वादशव्रती सम्यक्त्वोत्तरगुणरूपभेदव्ययुतामाश्रित्य त्रयोदश कोटिशतानि चतुरशीतिकोव्यः सप्तविंशतिः सहस्राणि वे शते च युत्तरे भङ्गाः स्युः। एषु च (केवलं) सम्यक्त्वं विना च नैकस्यापि भङ्गस्य संभवः, अत एव 'मूलं दारमित्यादि' षड्भावना वक्ष्यमा-1 णायुक्ता एवेति। एतस्य फलं चैवमाहु:-"अंतोमुहुत्तमित्तंपि, फासिअंहुन्ज jehiNsmmttN। tesiM avaDUpuggala-2 - JainEducation For Private Personel Use Only w.jainelibrary.org Page #66 -------------------------------------------------------------------------- ________________ dharma // 32 // Jain Education pariaho ceva संसारो ॥ 1 ॥ सम्मद्दिट्ठी जीवो, गच्छद्द नियमा विमाणवासीसु । जै न विगयसम्मत्तो, अहव न बद्धाउओ पुव्विं ॥ 2 ॥ जं सक्कै तं कीरह, जं च न सकै तयंमि सद्दहणा । सद्दहमाणो जीवो, वच्चै अय। रामरं ठाणं ॥ 3 ॥ ति । अथ तस्य चोत्पादे द्वयी गतिर्निसर्गोऽधिगमश्चेति तां तद्भेदांश्चाह निसर्गाद्वाऽधिगमतो, जायते तच्च पञ्चधा । मिथ्यात्वपरिहाण्यैव, पञ्चलक्षणलक्षितम् ॥ 22 ॥ संग्रह. निसर्गादधिगमाद्वा तत्सम्यक्त्वं 'जायते' उत्पद्यते, तत्र निसर्गः खभावो गुरूपदेशादिनिरपेक्ष इतिभावः, अधिगमो गुरूपदेशः यथावस्थितपदार्थपरिच्छेद इतियावत्, तथाहि योगशास्त्रवृत्तौ - "अनाद्यनन्तसंसाराऽऽवर्त्तवर्त्तिषु देहिषु । ज्ञानदृष्ट्यावृतिवेदनीयान्तरायकर्मणाम् ॥ 1 ॥ सागरोपमकोटीनां, कोट्यस्त्रिंशत्परा स्थितिः । विंशतिर्गोत्रनाम्नोश्च, मोहनीयस्य सप्ततिः ॥ 2 ॥ ततो गिरिसरिद्रावघोलनान्यायतः खयम् । एकाब्धिकोटिकोटचूना, प्रत्येकं क्षीयते स्थितिः ॥ 3 ॥ शेषान्धिकोटिकोट्यन्तः स्थितौ सकलजन्मिनः । यथाप्रवृत्तिकरणाद्भन्धिदेशं समिप्रति ॥ 4 ॥ रागद्वेषपरीणामो, दुर्भेदो ग्रन्थिरुच्यते । दुरुच्छेदो दृढतरः, काष्ठादेरिव सर्वदा ॥ 5 ॥ ग्रन्थिदेशं तु संप्राप्ता, रागादिप्रेरिताः पुनः । उत्कृष्टबन्धयोग्याः स्युश्चतुर्गतिजुषोऽपि च ॥ 6 ॥ तेषां मध्ये तु ये भव्या, भाविभद्राः शरीरिणः । आविष्कृत्य परं वीर्यमपूर्वकरणे कृते ॥ 7 ॥ अतिक्रामन्ति सहसा, तं ग्रन्थि ॥ 32 ॥ | दुरतिक्रमम् । अतिक्रान्तमहाऽध्वानो, घट्टभूमिमिवाध्वगाः ॥ 8 ॥ युग्मम् । अथानिवृत्तिकरणादन्तरकरणे कृते । vjainelibrary.org Page #67 -------------------------------------------------------------------------- ________________ Jain Education In % मिथ्यात्वं विरलं कुर्युर्वेदनीयं यदग्रतः ॥ 9 ॥ आन्तर्मुहूर्तिकं सम्यग्दर्शनं प्राप्नुवन्ति यत् । निसर्गहेतुकमिदं, सम्यक् श्रद्धानमुच्यते ॥ 10 ॥ गुरूपदेशमालम्ब्य, सर्वेषामपि देहिनाम् । यत्तु सम्यगश्रद्धानं तत्, स्यादधिगमजं परम् ॥ 11 ॥ यमप्रशमजीवातुर्बीजं ज्ञानचरित्रयोः । हेतुस्तपः श्रुतादीनां सद्दर्शनमुदीरितम् ॥ 12 ॥ श्लाघ्यं । हि चरणज्ञानविमुक्तमपि drshnm। न पुनर्ज्ञानचारित्रे, मिथ्यात्वविषदूषिते ॥ 13 ॥ ज्ञानचारित्रहीनो ऽपि श्रूयते । श्रेणिकः किल । सम्यग्दर्शनमाहात्म्यात्, तीर्थकृत्त्वं प्रपत्स्यते ॥ 14॥" इति । अत्राह - मिथ्यात्वमोहनीयकर्मक्षयोपशमादेरिदं भवति, कथमुच्यते निसर्गाद्धिगमाद्वा तज्जायत इति । अत्रोच्यते स एव क्षयोपशमादिर्निस|र्गाधिगमजन्मेति न दोषः । उक्तंच - "ऊसरदेसं दहिल्लयं च विज्झाइ वणदवो पप्प । इय मिच्छस्साणुदए, उवसमसम्मं लहै जीवो ॥ 1 ॥ जीवादीणमधिगमो, मिच्छत्तस्स उखओवसमभावे । अधिगमसंमं जीवो, पावेइ विसुद्ध - परिणामो ॥ 2 ॥ ति । कृतं प्रसङ्गेन । तच्च कतिविधं भवतीत्याह-'पञ्चधेति' पञ्चप्रकारं स्यात् तद्यथा - औपशमिकं 1 | क्षायिकं 2 क्षायोपशमिकं 3 वेदकं 4 साखादनं5 चेति । तत्रौपशमिकं भस्मच्छन्नाग्निवत् मिथ्यात्वमोहनीयस्या नन्तानुबन्धिनां च क्रोधमानमायालो भानामनुदयावस्था (स) उपशमः प्रयोजनं प्रवर्त्तकमस्य औपशमिकं, तच्चानादिमिथ्यादृष्टेः करणत्रयपूर्वकमान्तर्मुहतिकं, चतुर्गतिकस्यापि संज्ञिपर्याप्तपञ्चेन्द्रियस्य जन्तोर्ग्रन्थिभेदा(द) नन्तरं भवतीत्युक्तप्रायं, यद्वा उपशमश्रेण्यारूढस्य भवति यदाह - " उवसम सेढिगयस्स u, होइ उवसामिअं तु सम्मत्तं । जो वा अकयतिपुंजो, अखविअमिच्छो लहै सम्मं ॥ 1 ॥ " ति ॥ ग्रन्थिप्रदेशं यावन्तु अभव्योऽपि समयेय jainelibrary.org Page #68 -------------------------------------------------------------------------- ________________ संग्रह. ॥ 33 ॥ मसङ्खयेयं वा कालं तिस्स्त्थ्ति|त्त्र् स्थितश्चाभव्यो द्रव्यश्रुतं भिन्नानि दशपूर्वाणि यावल्लभते, जिनर्द्विदर्शनात्ख-5 र्गसुखार्थित्वादेव दीक्स्साग्र्ह्न्नेत्त्स्ण्भ्वात्। अत एव भिन्नदशपूर्वान्तं श्रुतं मि(ध्याश्रुतं) स्यादित्यन्यदेतत् । अत्रच प्रसङ्गतः कश्चिदिशेषो विशेषज्ञानार्थ dRshy(द्य्)ते। यथाऽन्तरकरणाचसमय एवौपशमिकसम्यक्त्ववान , तेन । चौषधविशेषकल्पेन शोधितस्य मदनकोद्रवकल्पस्य मिथ्यात्वस्य शुद्धाईशुद्धाशुद्धरूपपुञ्जयमसौ करोत्येव । |अत एवौपशमिकसम्यक्त्वाच्युतोऽसौक्षायोपशमिकसम्यग्दृष्टिर्मिश्रो मिथ्यादृष्टिआ भ्व्ति। उक्तंच-"कम्मग्गंथेसु धुवं, पढमोवसमी करेइ पुंजतिअंतव्वडिओपुण गच्छइ, सम्मे मीसंमि मिच्छे वा ॥ 1 ॥ " इदं च कार्मग्रन्थिकमतं । सैद्धान्तिकमतं त्वेवं-यदुतानादिमिथ्यादृष्टिः कोऽपि तथाविधसामग्रीसद्भावेऽपूर्वकरणेन पुञ्जनयं कृत्वा शुद्धपुद्गलान् वेदयन्नौपशमिकसम्यक्त्वमलब्ध्वैव प्रथमत एव क्षायोपशमिकसम्यग्दृष्टिर्भवति, अन्यस्तु यथाप्रवृत्त्यादिकरणत्रयक्रमणान्तरकरणे औपशमिकसम्यक्त्वं लभते । पुञ्जनयं त्वसौ न करोत्येव । ततश्चउपशमिकसम्यक्त्वच्युतोऽवश्यं मिथ्यात्वमेव याति । उक्तंच कल्पभाष्ये-"आलंषणमलहंती,जह सहाणं न मुंचए इलिआ। एवं अकयतिपुंजी, मिच्छंचिअ उवसमी एइ ॥1॥"प्र्थ्म्ण्च् सम्यक्त्वे लभ्यमाने कश्चित्सम्यक्त्वेन समं देशविरतिं सर्वविरतिं वा प्रतिपद्यते उक्तंच शतकबृहचूर्णी-"उवसमसम्मद्दिट्टी अंतरकरणे ठिओ कोई देसविरई पि लहेइ, कोई पमत्तापमत्तभावंपि, सासायणो पुण न किंपि lahe"tti । पुञ्जत्रयसंक्रमश्च कल्पभाष्ये एवमुक्ता-मिथ्यात्वदलिकात् पुद्गलानाकृष्य सम्यग्दंष्टिः प्रवर्द्धमान Jain Education in For Private & Personel Use Only Ndjainelibrary.org Page #69 -------------------------------------------------------------------------- ________________ परिणामः सम्यक्त्वे मिश्रे च संक्रमयति । मिश्रपुद्गलांश्च सम्यग्दृष्टिः सम्यक्त्वे, मिथ्यादृष्टिश्च मिथ्यात्वे । सम्यक्त्वपुद्गलांस्तु मिथ्यात्वे संक्रमयति; न तु mishre। "मिच्छत्तंमि अखीणे, तिपुंजिणो स्म्म्द्दिहिन्नोन्निय्मा। वीणमि उ मिच्छत्ते, दुएगपुंजी व खवगोवा ॥ 1 ॥ मिथ्यात्वेऽक्षीणे सम्यग्दृष्टयो नियमात्रिपुञ्जिनः, मिथ्यात्वे क्षीणे द्विपुञ्जिनः, मिश्रेक्षीणे एकपुञ्जिनः, सम्यक्त्वे तु क्षीणे क्स्स्प्क्ः। सम्यक्त्वपुद्गलाश्च शोधितमदनकोद्रवस्थानीया विरुद्धतैलादिद्रव्यकल्पेन कुतीर्थिकसंसर्गकुशास्त्रश्रवणादिमिथ्यात्वेन मिश्रिताः सन्तस्तत्क्षणादेव मिथ्यात्वं स्युः । यदाऽपि प्रपतितसम्यक्त्वः पुनः सम्यक्त्वं लभते, तदाऽप्यपूर्वकरणेन पुञ्जनयं कृत्वा अनिवृत्तिकरणेन सम्यक्त्वपुञ एव गमनाद्रष्टव्यं । पूर्वलब्धस्याप्यपूर्वकरणस्यापूर्वता, पूर्व स्तोकशः कृतत्वेनापूर्वमिवेति वृद्धाः । सैद्धान्तिकमतं चैतत्-सम्यक्त्वप्राप्ताविव देशविरतिसर्वविरत्योः प्राप्तावपि यथाप्रवृत्त्यपूर्वकरणे भवतो नत्वनिवृत्तिकरणं, अपूर्वकरणाद्धामा(समा)सावनन्तरसमये एव तयोर्भावात्, देशसर्वविरत्योः प्रति. पत्त्योरनन्तरमन्तर्मुहूर्त यावदवश्यं जीवः प्रवर्द्धमानपरिणामस्तत ऊर्ध्वं त्वनियमः । ये चाऽऽभोगं विनैव कथंचित्परिणामहासाद्देशविरतेः सर्वविरतेर्वा प्रतिपतितास्तेऽकृतकरणा एव पुनस्तां लभन्ते । ये त्वाभोगतः प्रतिपतिता आभोगेनैव च मिथ्यात्वं गतास्ते जघन्यतोऽन्तर्मुहूर्तेनोत्कर्षतः प्रभूतकालेन यथोक्तकरणपूकमेव पुनस्तां लभन्त इत्युक्तं कर्मप्रकृतिवृत्तौ । सैद्धान्तिकमते हि विराधितसम्यक्त्वो गृहीतेनापि सम्यक्त्वेन षष्ठपृथिवीं यावत् कोऽप्युत्पद्यते, कार्मग्रन्थिकमते तु वैमानिकेभ्योऽन्यत्र नोत्पद्यते, तेन गृहीते Jan Education For Private Personel Use Only jainelibrary.org Page #70 -------------------------------------------------------------------------- ________________ 6-15 dharma- संग्रह. ॥ 34 ॥ " नेत्युक्तं प्र्व्च्न्सारोद्दार्वृत्तौ। अवाप्ससम्यक्त्वश्च तत्परित्यागे कार्मग्रन्थिकमतेनोत्कृष्टस्थितीः कर्मप्रकृतीबंधाति, सैद्धान्तिकाभिप्रायतस्तु भिन्नग्रन्थेरुत्कृष्टः स्थितिबन्ध एव न स्यात् ॥ तथा क्षयो मिथ्यात्वमोहनीयस्यान-1 न्तानुबन्धिनां च निर्मूलनाशः प्रयोजनमस्य क्षायिकंयतः-खीणे दंसणमोहे, तिविहंमि वि भवनिआणभूअं-18 mi|nippccvaaymulN,smmttN खाइअण्होइ॥1॥"त्ति। तच्च साद्यनन्तं तथा पूर्वोदिता(नां मिथ्यात्वपुद्गला)नामुदितानां क्षयो निर्मूलनाशः, अनुदितानां चोपशमः, क्षयेण युक्त उपशमः क्षयोपशमः, स प्रयोजनमस्य । kSAyopazamikoyataH"micchattaM जमुइन्नं, तं खीणं अणुइअंचउवसंतामीसीभावपरिणयं,वेइज्जंतं खोव्स्म्॥1॥" ति ॥ तच्च सत्कर्मवेदकमप्युच्यते, औपशमिकं तु सत्कर्मवेदनारहितमित्यौपशमिकक्षायोपशमिकयोः भेदः । यदाह-"वेएइ न संतकम्म, खओवसमिएसु नाणुभावं से|उव्स्ण्त्क्साओ उण, वेएइन संतकम्मपि ॥ 1 ॥ " 3 ॥ वेदकं क्षपकश्रेणिं प्रपन्नस्य चतुर(व)नन्तानुबन्धिषु मिथ्यात्वमिश्रपुञ्जद्वये च क्षपितेषु सत्सु क्षप्यमाणे सम्यक्त्वपुले तत्सम्यक्त्वचरमपुद्गलक्षपणोद्यतस्य त्च्च्र्म्पुद्ग्ल्वेद्न्रूप्ण्|ytH-"veagmia puvoiacaramillayapuggalaggAsaM"ti 4|साखाद्न्ण् च पूर्वोक्तीपशमिकसम्यक्त्वात्पततो जघन्यतः समय उत्कर्षतश्च षडावलिकायामवशिष्टायामनन्तानुबन्ध्युद्यात्तद्वमने तदास्वादरूपं यतः-"उवसमसम्मत्ताओ, चयओ मिच्छं apaavmaannss|saasaaynnsmmttN,tyNtraalNmichaavli||1||"प्न्य्चानाम्प्येस्सां स्थितिकालमानादि caivamAhuH'aMtamuhuttuvasamao 1, छावलि सासाण 2 वेअगो समओ साहिअतित्तीसायर, खइओ 4 दुगुणो khao ॥ 34 ॥ Jain Education intern al For Private & Personel Use Only A jainelibrary.org Page #71 -------------------------------------------------------------------------- ________________ vasamo 5||1||"dugunnotti पूर्वस्माद्विगुणः स्थितिकालः षट्षष्टिः सागरोपमाणि समधिकानि क्षायोपशामिकस्य स्थितिरित्य्र्थ्ः|सा चैवम् "दोवारे विजयाइसु, गयस्स तिनचुए अहव ताई|ऐरेग्ण् नरभविअं, नाणाजीवाण सव्वद्धं ॥ 1 ॥ ति । उक्कोसं सासायणउवसमिआ हुंति पंचवाराओ । वेअगखहगा इक्कसि, असंखवारा खोव्स्मो॥2॥ तिण्हं सहसपुहुत्तं, सयप्पुहुत्तं च होइ विरईए । एगभवे आगरिसा, एवइआहुति णायव्वा ॥ 3 ॥ 'तिण्हंति shrutsmyktvdeshvirtiinaaN| Agarisa'tti आकर्षः प्रथमतया मुक्तस्य वा ग्रहणं, एते आकर्षा उत्कर्षतो जघन्यतस्त्वेक एव । तिण्हं सहसमसंखा, सहसपुहुत्तं च होइ विरीए। नाणाभव आगरिसा, एवइआ हुंति णायव्वा ॥ 4 ॥ बीअगुणे सासाणं, तुरिआइसु अढिगारचउचउसु । उवसमगखइअवेअगखाओवसमा कमा हुंति ॥ 5 ॥ संमत्तंमि उलद्धे, पलिअपुहुत्तेण सावओ हुज्जा |च्र्न्नोव्स्म्ख्यान्न्ण्, सागर संखंतरा हुंति ॥ 6 ॥ इअ(अप्प)परिवडिए सम्मे, सुरमणुए इगभवेवि सव्वाणि । इगसेढिवजिआई, सिवं च सत्तभवमज्झे ॥7॥क्स्सायिक्स्म्य्ग्दृस्स्त्तिस्तु तृतीये चतुर्थे तस्मिन् भवे वा सिद्ध्यति । उक्तंच pazcasaGgrahAdau"taiacautthaM तंमि व, भवंमि सिझंति दंसणे खीन्ने। देवनिरयसंखाउ, चरमदेहेसु ते हंति ॥ 8 ॥ व्याख्याबद्धायुः क्षीणसप्तको यदि देवगतिं नरकगतिं वा याति, तदा तद्भवान्तरितस्तृतीयभवे सिद्ध्यति । अथ तिर्यक्षु नृषु वोत्पद्यते, सोऽवश्यमसङ्घयवर्षायुष्केष्वेव, नतु सङ्खयेयवर्षायुष्केषु, तद्भवानन्तरं च देवभवे, ततो भवे सिद्ध्यतीति चतुर्थभवे मोक्स्स्ः। अबद्धायुश्च तस्मिन्नेव भवे क्षपकश्रेणिं संपूर्णीकृत्य सिद्ध्य्तीत्य्र्थ्ः|" Jain Education inte For Private & Personel Use Only Vijainelibrary.org Page #72 -------------------------------------------------------------------------- ________________ dharma- संग्रह. एक जीवं नानाजीवान्वाऽपेक्ष्य सम्यक्त्वोपयोगो जघन्यत उत्कृष्टतश्चान्तर्मुहूर्तमेव, क्षयोपशमरूपा तल्ल- ब्धिस्त्वेकजीवस्य जघन्याऽन्तर्मुहर्त्तमुत्कृष्टा तु 66 सागराणि नृभवाधिकानि, तत ऊर्दू सम्यक्त्वापच्युतः सिद्ध्यत्येव, नानाजीवानां तु स्र्व्काल्ः। अन्तरं च जघन्यतोऽन्तर्मुहूर्त, कस्यचित्सम्यक्त्वत्यागे सति पुनस्तदावरणक्षयोपशमादन्तर्मुहर्त्तमात्रेणैव तत्प्रतिपत्तेः, उत्कृष्टतस्त्वाशातनाप्रचुरस्यापापुद्गलपरावर्त उक्तंच --"तित्थयरं पवयणसुअं, आयरिअं गणहरं महड्डीयं आसायंतो बहुसो, अन्न्ण्त्स्ण्सारिओहोइ॥1॥" नानाजीवानपेक्ष्य चान्तराऽभाव इत्याद्युक्तमावश्यकवृत्ताविति शेषविचारो विशेषार्थिभिस्तत एवावधार्य इत्यलं विस्तरेण । शास्त्रान्तरे चैकविधादिक्रमेण सम्यक्त्वभेदाः प्रदर्शितास्तथाहि-"एगविह दुविह तिविहं, चौहा पंचविह दसविहं सम्मं । व्वाइ कारयाई, उवसमभेएहिं वा सम्मं ॥ 1 ॥ एगविहं सम्मरुई, निसग्गहिगमेहि भवे तयं दुविहं । तिविहं तं खइआई, अहवाविहु कारगाईअं ॥2॥खिगाइ सासणजुअं, चौहा वेअगजुरंतु पंचविहं । तं मिच्छचरमपुग्गलवेअणओ दसविहं एयं ॥ 3 ॥ निसग्गुवएसई, आणगर्3a सुत्तबीअरुइमेव । अभिगमवित्थाररुई, किरिआसंखेवधम्मरई ॥ 4 ॥ आसां भावार्थ:-तथाश्रद्धानरूपत्वाविशेषादेकविधं सम्यक्त्वं । निसर्गाधिगमभेदाद्विविधं, निसर्गाधिगमखरूपं तु प्रागुक्तं, आभ्यामुत्पत्तिप्रकाराभ्यां सम्यक्त्वं द्विधा भिद्यत इत्यर्थः । अथवा द्रव्यभावभेदाद्विविधं, तत्र जिनोक्ततत्त्वेषु सामान्येन रुचिर्द्रव्यसम्यक्त्वं, नयनिक्षेपप्रमाणादिभिरधिगमोपायो जीवाजीवादिसकलतत्त्वपरिशोधनरूपज्ञानात्मकं En Edan lemon For Private Personel Use Only Page #73 -------------------------------------------------------------------------- ________________ Jain Education Int भावसम्यक्त्वं, परीक्षाजन्यमतिज्ञानतृतीयांशस्वरूपस्यैव तस्य शास्त्रे व्यवस्थापितत्वात् तदाहुः श्रीसि सेनदिवाकरपादाः संमती - "एवं जिणपण्णत्ते, सद्दहमाणस्स भावओ भावे । पुरिसस्साभिणिबोहे, दंसणसो हव बच्चो ॥ 1 ॥ ति । श्रीहरिभद्रसूरिभिः- "जिणवयणमेव तत्तं, इत्थ रुई होई दव्वसम्मत्तं । जहभावणाणसद्धापरिसुद्धं भावसंमत्तं ॥ 1 ॥ "ति पञ्चवस्तुके प्रतिपादितस्याप्ययमेवार्थ: / जिनवचनमेव तत्त्वं नान्यदिति सामान्यरुचेद्रव्यसम्यक्त्वरूपताया, नयनिक्षेपप्रमाणपरिष्कृतविस्ताररुचेश्च भावसम्यक्त्वरूपतायास्तत्र परिस्फुटत्वात् । तत्र द्रव्यशब्दार्थः कारणता, भावशब्दार्थश्च कार्यापत्तिरिति भावनीयम् । येषां त्वेकान्तेन सामान्य रुचिरोघतोऽप्यनेकान्तास्पर्शश्च तेषां द्रव्यसम्यक्त्वमित्यत्र द्रव्यपदार्थोऽप्राधान्यमेव । जैनमपि समयमवलम्ब्यैकान्ते प्रविशतां मिथ्यात्वस्यावर्जनीयत्वात् तदाहुः श्रीसिद्धसेनदिवाकरपादाः --- "छप्पिअ जीवणिकाए, सद्दहमाणो ण सद्दहे भावा । हंदि अपज्जवेसुं, सद्दहणा होइ अविभत्त ॥ 1 ॥ "त्ति । यस्य त्वनेकान्ततत्त्वे भगवत्प्ररूपिते सम्यगपरिच्छिद्यमानेऽपि भगवत्प्ररूपितत्वेन तत्र रुचिर्विपरीताभिनिवेशश्च न भवति गीतार्थप्रज्ञापनीयत्वादिगुणयोगात्, तस्यानाभोगगुरुपारतन्त्र्याभ्यामन्यथा सम्भावनेऽपि अन्तस्तत्त्वस्य शुद्धत्वाद्रव्यसम्यक्त्वमविरुद्धं, तथाच भाद्रबाहवं वच उत्तराध्ययननिर्युक्तौ -- सम्मद्दिट्ठी जीवो, उवइटुं पवयणं तु सहहह । सद्दहै असम्भावं, अणभोगा गुरुनिओगा वा ॥ 1 ॥ " इति । नन्वत्रद्रव्यभावयोरेकतरस्यानिर्द्धारणाद्द्रव्यमेवेति कुतः ? सामान्यवचनस्य विशेष परतायां प्रमाणस्य मृग्यत्वादिति चेत्, सत्यं, विस्ताररुचे जवसम्य jainelibrary.org Page #74 -------------------------------------------------------------------------- ________________ धर्म- संग्रह ॥ 36 ॥ क्त्वस्याधिकृत(त्व)स्यैव तव्यतायां प्रमाणत्वात्, द्रव्यभावयोरन्योन्यानुविद्धत्वनये तु तत्र कथञ्चिद्भावत्वमप्युच्यमानं न विरोधायेत्युक्तमन्यत्र । एवं द्रव्यभावाभ्यां दैविध्यं नयविशेषेण विचित्रं भावनीयम् । अथवा निश्चयव्यवहाराभ्यां द्विविधं, तल्लक्षणमिदम् "निच्छयओ सम्मत्तं, नान्नाइम्य्प्प्सुद्ध्प्रिन्नामो। इअरं पुण तुह समए, भणिअं सम्मत्तहेऊहिं ॥1॥"ति । ज्ञानादिमयशुभपरिणामो निश्चयसम्यक्त्वं, ज्ञानश्रद्धानचरणैः सप्तषष्टिभेदशीलनं च व्यवहारसम्यक्त्वमित्येतदर्थः । ननु ज्ञानादिमय इत्यस्य ज्ञानदर्शनचारित्रसंलुलित इत्यर्थः, तथाचैतद्भावचारित्रमेव प्राप्त, कथं नैश्चयिकं सम्यक्त्वमिति? चेत्, सत्यं, भावचारित्रस्यैव निश्चयसम्यक्त्वरूपत्वात्, मिथ्याऽऽचारनिवृत्तिरूपकार्यस्य तत एव भावात्, कार्यानुपहितस्य कारणस्य निश्च। यनयेनानभ्युपगमात् । नन्वेवं तुर्यगुणस्थानादिवर्तिनां श्रेणिकादीनामपि तन्न स्यादितिचेत्, न स्यादेव, कः किमाह-अप्रमत्तसंयतानामेव तयवस्थितेस्तदुक्तमाचाराङ्गे-जं सम्मति पासह, तं मोणं ति पासह, जं मोणं ति पासह, तंसम्मति पासह शण इमं सकं सिढिलेहिं अद्दिजमाणेहिं गुणासाएहिं वंकसमायारेहिं पमत्तेहिं gaarmaavsNtehiN| मुणी मोणं समादाय, धुणे कम्म सरीरगं । पंतलूहं च सेवंति, धीरा सम्मत्तदंसिणो । त्ति एनन्वेवमपि कारकनिश्चयसम्यक्त्वयोर्भेदोन स्यात्, क्रियोपहितस्यैव कारकत्वात्, क्रियायाश्च चारित्ररूपत्वा t, ज्ञानादिमयपरिणामस्यापि तथात्वादिति चेन्न, उपधेयसङ्करेऽप्युपाध्योरसाङ्कर्येणादोषात्, कारके क्रियोपहितत्वमुपाधिनैश्चयिके च ज्ञानादिमयत्वमिति । एवंविधं नैश्चयिकसम्यक्त्वमधिकृत्यैव प्रशमादीनां लक्षणत्वं For Private & Personel Use Only Colhjainelibrary.org Page #75 -------------------------------------------------------------------------- ________________ सिद्धान्तोक्तं संगच्छते, अन्यथा श्रेणिककृष्णादीनामपि तदसंभवेन लक्षणव्याघातसंभवात् । तदुक्तं विशिकायां श्रीहरिभद्राचार्यैः-णिच्छयसम्मत्तं वाहिगिच सुत्तभणिअनिउणरूवं तु । एवंविहो णिओगो, होइ इमो हंत वण्णुत्ति ॥ 1 ॥ " अत्र वाकारो विषयविशेषापेक्षया प्रकारान्तरोपदर्शनार्थः अथवा ज्ञानादिमय इत्यस्थायमर्थ:-ज्ञाननये ज्ञानस्य दशाविशेष एव सम्यक्त्वं, क्रियानये च चारित्ररूपं, दर्शननये तु स्वतन्त्रं &आ व्यवस्थितमेव इति । शुद्धात्मपरिणामग्राहिनिश्चयनये तु "आत्मैव दर्शनज्ञानचारित्राण्यथवा य्तेः। यत्तदात्मक एवैष, shriirmdhitisstthti||1||"इति योगशास्त्रवचनादात्मैव निरुपाधिशुद्धखरूपप्रकाशात् ज्ञानरूपः,तथा श्रद्धानादर्शनरूपः; खभावाचरणाचारित्ररूप इति शुद्धात्मबोधाचरणतृप्तिरेव निश्चयसम्यक्त्वमित्यलं प्रपश्वेन । त्रिविधं यथा-क्षायिक, क्षायोपशमिकम् , औपशमिकं, चेति । वेदकस्य क्षायोपशमिकेऽन्तर्भावात्, सासाद्नस्याविवक्षितत्वात्, अर्थस्तु प्रागुक्तम् (क्तः) अथवा कारकं रोचकं दीपकं चेति, तत्र कारकं सूत्राज्ञाशुद्धा क्रियैव, तस्या एव परगतसम्यक्त्वोत्पादकत्वेन सम्यक्त्वरूपत्वात्, तदवच्छिन्नं वा सम्यक्त्वं कारकसम्यक्त्वं, एतच्च विशुद्धचारित्राणामेव 1 रोचयति सम्यगनुष्ठानप्रवृत्ति, न तुकारयतीति रोचकम्, अविरतसम्यग्दृशां कृष्णश्रेणिकादीनां 2 / दीपकं व्यञ्जकमित्यनन्तरम् , एतच यः खयं मिथ्यादृष्टिरपि परेभ्यो जीवाजीवादिपदार्थान् यथावस्थितान् व्यनक्ति, तस्याङ्गारमईकादेष्टव्यं । चतुर्विधं क्षायिकादित्रयेऽधिकस्य सासादनस्य परिगणनात् वेदकस्य च परित्यागात् 4 / वेदकयुतं तदेव पञ्चविधं । दशविधं चोत्तराध्ययना gha0 saM07 Join Education in 18 Shainelibrary.org Page #76 -------------------------------------------------------------------------- ________________ dharma संग्रह GROCEROSALMAGAR नुसारेणोपर्यते-निसर्गरुचिः 1 उपदेशरुचिः2 आज्ञारुचिः 3 सूत्ररुचिः 4 बीजरुचिः 5 अभिगमरुचिः6 विस्ताररुचिः 7 क्रियारुचिः 8 संक्षेपरुचिः 9धर्मरुचिः 10 इति । तत्र भूतार्थेन सहसंमत्या जीवाजीवादिनवपदार्थविषयिणी रुचिनिसर्गरुचिः, भृतार्थेनेत्यस्य भूतार्थत्वेनेत्यर्थो, भावप्रधाननिर्देशात्, सद्भूतार्था अमी इत्येवंरूपेणेतियावत्, वस्तुतो भूतार्थेनेत्यस्य शुद्धनयेनेत्यर्थः । ववहारोऽभूअत्थो, भूअत्थो देसिओ अ सुद्धणउत्तिवचनात, तेन व्य्व्हार्मात्र्रुचेर्विच्छेद्ः। सहसंमत्येत्यस्य सहात्मना संगता मतिः (सह)संमतिस्तयोपदेशनिरपेक्षक्षयोपशमेणेत्यर्थः1 / परोपदेशप्रयुक्तं जीवाजीवादिपदार्थविषयि श्रद्धानम् उपदेशरुचिः, परस्तीर्थकरस्तद्वचनानुसारी छद्मस्थो वा, केवलज्ञानमूलकत्वप्रयुक्तोपदेशरुचिस्तजन्यबोधरुचिर्वेति निस्स्क्र्स्स्ः। तदुक्तं सूत्रकृते-"लोगं अयाणित्तिह केवलेणं, कहंतिजे ध्म्म्म्यान्न्मान्ना|न्नास्ण्ति अप्पाण परं च णट्ठा,संसारघोरंमि अणोरपारे ॥ 1 ॥ लोगं वियाणित्तिह केवलेणं, पुन्नेण नाणेण स्माहिजुत्ता। धम्म समत्तं च कहंति जे u, तारंति अप्पाण परं च तिन्न्न्ना॥2॥" इति। उपदेशे तजन्यबोधे च रुचिरिह संशयव्यावर्तकतावच्छेदको dhrmvishessH|राग्द्वेस्स्र्हित्स्य् पुंस आज्ञयैव धर्मानुष्ठानगता रुचिराज्ञारुचिः, राहित्यं च देशतःसर्वतश्च, तत्र देशतो दोषरहितानामाचार्याद्रीनामाज्ञया धर्मानुष्ठाने रुचिर्माषतुषादीनां सम्यक्त्वसंपादिका (तत्तदनुष्ठाने) तदुक्तं पञ्चाशके-"गुरुपारतंतनाणं, सद्दहणं एयसंगयं चेव । एत्तो उ चरित्तीणं, मासतुसाईण णिद्दिढं ॥2॥"ति । सर्वदोषरहिताज्ञामूलत्वं च तत्राप्यप्रामाण्यशङ्कानिवर्तकत्वेन सर्वत्र rucipryojkmitivishessH3| सूत्रा For Private & Personel Use Only D ainelibrary.org Page #77 -------------------------------------------------------------------------- ________________ ध्ययनाभ्यासजनितविशिष्टज्ञानेन जीवाजीवादिपदार्थविषयिणी रुचिः सूत्ररुचिओविन्दाचार्यस्येव, जायते च पुनः पुनः स्मरणादृढतरः संस्कार इव पुनः पुनरध्ययनादृढतरं ज्ञानं निःसंशयमिति न किमप्यनुपपन्नम् 4 / एकेन पदेनानेकपदतदर्थप्रतिसंधानद्वारोदके तैलबिन्दुवत् प्रसरणशीला रुचि/जरुचिः, प्रसार उत्तरोत्तरोत्पत्ति: 5 / अर्थतः सकलसूत्रविषयिणी रुचिरभिगमरुचिराह च-"सो होइ अभिगमरुई, सुअनाणं जस्स अत्थओ दिद्द्ण्। इकारस अंगाई, पइन्नगं दिहिवाओ a॥1॥"त्ति। प्रकीर्णकमिति जातावेकवचनं, ततः प्रकीर्णकानि उत्तराध्ययनादीनीत्यर्थः, दृष्टिवादश्चेति च्कारादुपान्ग्गादिप्रिग्र्ह्ः। नन्वेवमियं सूत्ररुचेन भिद्येत, नचेयमविच्छिन्नसूत्रविषया, सा च केवलं सूत्रविषयेत्येवं भेदः, केवलसूत्रस्य मूकत्वात् , तद्विषयरुचेरप्रमाणत्वात्, आह च-मूअगं केवलं सुत्तंति । न केवलं केवलसूत्ररुचेरप्रमाणत्वं, किंत्वज्ञानानुबन्धित्वमपि । तदुक्तमुपदेशमालायां-अपरिच्छिअसुअणिहसस्स केव्ल्म्भिन्न्सुत्त्चारिस्स्|स्व्वुज्मेन्न् वि कयं, अन्नाणतवे वहुं पडै ||।1॥"त्ति |अभिन्न्ण्ति अविवृतं, इतिचेत्, सत्यं, सूत्ररुचावर्थस्यार्थरुचौ च सूत्रस्य प्रवेशेऽपि सूत्रार्थाध्ययनजनितज्ञानविशेषकृतरुचिभेदानेदः । अत एव सूत्राध्ययनादाध्ययनेऽधिको यत्न उपदिष्ट उपदेशपदे । तथाहिसुत्ता अत्थे जत्तो, अहिगयरोणवरि होइ काय्व्वो। इत्तो उभयविसुद्धित्ति, मूअगं केवलं सुत्त्ण्॥1॥"ति|अथ्वा सूत्र्निर्युक्त्यादिग्र्न्थ्विस्स्य्रुचिभेदानेद्ः|aNt एवाज्ञारुचिः सूत्ररुचर्भिन्ना नियुक्त्यादिविषयत्वेन स्थानाङ्गवृत्ती प्रतिपादितेति 6 / सर्वप्रमाणसर्वनयजन्यसर्वद्रव्यसर्वभावविषयिणी रुचिर्विस्ताररुचिः, दर्शनज्ञानचारित्र अभिन्न असुअणिहसस्स केवलमारुचरप्रमाणत्वं, कित्वज्ञाना, ताल Jain Education For Private Personel Use Only Gh ainelibrary.org Page #78 -------------------------------------------------------------------------- ________________ dharma तपोविनयाद्यनुष्ठानविषयिणी रुचिः क्रियारुचिः, नचाज्ञारुचिरपि धर्मानुष्ठानविषया इयमपि तथेति को'- नयोर्भेदः इति शङ्कनीयं, साह्याज्ञास्मरणनियता, इयं त्वसङ्गेत्येवंभेदाद, अत एव सर्वसात्म्येन प्रिन्न्त्चारित्र्॥ 38 ॥ क्रियाश्चारित्रकाया महर्षयो भणिता, 'इत्तो उ चरित्तकाओऽत्ति वचनेन हरिभद्राचार्यैः 8 / अनभिगृहीत-131 कुदृष्टः प्रवचनाविशारदस्य निर्वाणपदमात्रविषयिणी रुचिः संक्षेपरुचिर्यथोपशमादिपत्रयविषयिणी चिलातिपुत्रस्य, न च विशेष्यभागरहितं विशेषणद्वयमात्रमेतल्लक्षणंयुक्तं, मूर्छादिदशासाधारण्यात् |dhrmpdmaatrshrvnnjnitpriitishtaadh('ऽहिताध्र्म्प्द्वाच्य्विस्स्यिन्नी रुचिर्द्ध्र्म्रुचिः। आह च-जोअस्थिकायधम्म, सुयधम्म खलु चरित्तधम्मं च । सद्दहै जिणाभिहिअं, सो धम्मरुइत्ति न्नाय्व्यो॥1॥"ति [ नचैवं ग्रामधर्मादिपदवाच्यविषयिण्यपि रुचिस्तथा स्यादिति वाच्यं, निरुपपद्धर्मपद्वाच्यत्वस्यैव ग्रहणात् । नचैवं चारित्रधर्मादिपद्वाच्यविषयिण्यामव्याप्तिनिरुपपदत्वस्य वास्तवधर्मातिप्रसञ्जकोपपदाहित्यस्य विवक्षणादिति दिक] 10 / शिष्यव्युत्पादनार्थ चेत्थमुपाधिभेदेन सम्यक्त्वभेदनिर्देशः, तेन कचित्केषाञ्चिदन्तर्भावेऽपि न क्षतिसारित्युत्तराध्ययनवृत्तौ । यथाच नान्तर्भावस्तथोक्तमस्माभिः, तथापि नैतदन्यतरत्वं सम्यक्त्वलक्षणं, रुचीनां तत्तद्विषयभेदेन परिगणनस्याशक्यत्वात्, रुचे प्रीतिरूपत्वेन वीतरागसम्यक्त्वेऽव्याप्तेश्च । 'दसविहे सरागसम्मत्तदंसणे पण्णत्ते' इति स्थानाङ्गसूत्रस्य खारस्येन सरागसम्यक्त्वस्यैव लक्ष्यत्वेन च रागस्थाननुगतत्वेन लक्ष्यभेदाल्लक्षणभेदोऽवश्यमनुसरणीय इति । वस्तुतो लक्षणमिह लिङ्गं व्यञ्जकमितियावत् । व्यञकस्य ca CRORSCORECACANCE%949 // 38 // For Private 3 Personal Use Only jainelibrary.org in Education Page #79 -------------------------------------------------------------------------- ________________ वहिव्यञ्जकधूमालोकवदननुगमेऽपिन दोषः । अत एव ca'nANaM च दसणं ceva'ityAdinA ज्ञानदर्शनचारित्रतपःप्रभृतीनामननुगतानामेव जीवखरूपव्यञ्जकत्वरूपजीवलक्षणत्वं, उक्तलिङ्ग विनापि लैङ्गिकसद्भावेऽप्यविरोधश्च । यदाहुरध्यात्ममतपरीक्षायामुपाध्यायश्रीयशोविजयगणयः-जंच जिअलक्खणंत, उवैडतत्थ लक्खणं लिन्ग्ग्। तेण विणा सोजुज्जइ,धूमेण विणा हुआसुव्व्॥1॥"त्ति। एवं च रुच्यभावेऽपि वीतरागसम्यक्त्वसद्भावान्न क्षतिः । व्यङ्गयं त्वेकमनाविलसकलज्ञानादिगुणैकरसस्वभावं शुद्धात्मपरिणामरूपं परमार्थतोऽनाख्येयमनुभवगम्यमेव सम्यक्त्वम् । तदुक्तं धर्मबीजमधिकृत्योपदेशपदे-पायमणक्खेअमिणं, अणुहवगम्मं तु सुद्ध्भावान्न्ण्। भवखयकरंति गरुअं, buhehi sayameva vinnnneyN||1||"ti |khymiti निजोपयोगतः, इक्षुक्षीरादिरसमाधुर्यविशेषाणामिवानुभवेऽप्यनाख्येयत्वात् । उक्तंच-इक्षुक्षीरगुडादीनां, माधुर्यस्यान्तरं महत् । तथापि न तदाख्यातुं, सरखत्याऽपि पार्य्ते॥1॥" इति|य्दि चधर्मबीजस्याप्येवमनुभवैकगम्यत्वं, का वार्ता तर्हि भवशतसहस्रदुर्लभस्य साक्षान्मोक्षफलस्य चारित्रैकप्राणस्य सम्यक्त्वस्य? इति, शुद्धात्मपरिणतिखरूपे हि तत्र नातिरिक्तप्रमाणानां प्र्वृत्तिः। उक्तंच शुद्धात्मखरूपमधिकृत्याचारसूत्रे-"सब्वे सरा णिअति, तक्का जत्थ ण विजइ, मै तत्थ |ण गाहिआ" इत्यादि, तदेतद् ज्ञानादिगुणसमुदायाद्भेदाभेदादिना विवेचयितुमशक्यमनुभवगम्यमेवेति |स्थितम् । अत्र पद्य-"न भिन्नं नाभिन्नं ह्युभयमपि नो नाप्यनुभयं,न वा शाब्दन्यायाद्भवति भ्ज्ञाभाज्ञ्म्पि। गुणासीनं लीनं निरवधिविधिव्यञ्जनपदे, यदेतत्सम्यक्त्वं तदनुकुरुते पानकरसम् ॥1॥n केनाप्याख्यातं na Jain Education For Private & Personel Use Only jainelibrary.org Page #80 -------------------------------------------------------------------------- ________________ संग्रह. ॥ 39 ॥ च परिचितं नाप्यनुमितं, न चार्थादापन्नं कचिदुपमितं नापि विबुधैः। विशुद्धं सम्यक्त्वं न च हृदि न नालिगितमपि,स्फुरत्यन्तज्योतिर्निरुपधिसमाधौ समुदितम् ॥ 2 ॥ " इत्यलं प्रसङ्गेन, प्र्कृत्म्नुस्राम्ः। निसर्गाधिगमयोरुभयोरप्येकमन्तरङ्ग कारणमाह-'मिथ्यात्वपरिहाण्यैव' मिथ्यात्वं जिनप्रणीततत्त्वविपरीतश्रद्धानलक्षणं, तस्य परिहाण्यैव सर्वथा त्यागे त्रिविधंत्रिविधेन प्रत्याख्यानेनेतियावत् । आह च-मिच्छत्तपडिक्कमणं, तिविहंतिविहेण nAyavvaM'ti । मिथ्यात्वं च लौकिकलोकोत्तरभेदाविधा, एकैकमपि देवविषयगुरुविषयभेदाविविधं, तत्र लौकिकदेवगतं लौकिकदेवानां हरिहरब्रह्मादीनां, प्रणामपूजादीनां (दिना) तद्भवनगमनादिना च तत्तद्देशप्रसिद्धमनेकविधं ज्ञेयम् 1 / लौकिकगुरुगतमपि लौकिकगुरूणां ब्राह्मणतापसादीनां नमस्कृतिकरणं तद्ग्रे पतनं, तद्ग्रे नमः शिवायेत्यादिभणनं, तत्कथाश्रवणं, तदुक्तक्रियाकरणतः कथाश्रवणबहुमानकरणादिना च विविधं 2 / लोकोत्तरदेवगतं तु परतीर्थिकसङ्गहीतजिनबिम्बार्चनादिना इहलोकार्थ जैनयात्रागमनमाननादिना च स्यात् 3 / लोकोत्तरगुरुगतं च पार्श्वस्थादिषु गुरुत्वबुद्ध्या वन्दनादिना गुरुस्तूपादावैहिकफलार्थ यात्रोपयाचितादिना चेति भेदचतुष्टयी, तदुक्तं दर्शनशुद्धिप्रकरणे-"दुविहं लोइअमिच्छं, देवगयं गुरुगयं मुणेअव्वं । लउत्तरिअंपि दुविहं, देवगयं गुरुगयं चेव । / चउभे मिच्छत्तं, तिविहं तिविहेण जो विव्जेइ। अकलंकं सम्मत्तं, होइ फुडं तस्स जीवस्सा" त्रिविधं त्रिविधेनेत्यत्र भावनामेवमाहुःएअं अणंतरुत्तं, मिच्छं मणसा न चिंतै करेमि । सयमेव सो करेउ, अन्नेण kae va suTTa kyN|| एवं वाया न m । लामा हरिहरब्रह्मादीतभेदाद्विधा, e Aha ca FACARREARSANSALAX Jain Educaton International For Private & Personel Use Only Page #81 -------------------------------------------------------------------------- ________________ भणइ,करेइ अण्णं च न भणइ क्रेः। अन्नकयं नपसंसइ, न कुणै सयमेव कारणं । / करसन्नभमुहखेवाइएहिं नय कारवेइ annennN|annkyN na पसंसइ,अण्णेण कयं च सुट्ट कयं । 2 ॥ " [ननु त्रिविधं त्रिविधेन प्रत्याख्यातमिध्यात्वस्य मिथ्यादृष्टिसंसर्गे कथं नानुमतिरूपमिथ्यात्वप्रसङ्ग इतिचेन्न, तस्याप्यतिचाररूपस्य वर्जनीयत्वस्यैवोक्तत्वात् । खकुटम्बादिसम्बन्धिनो मिथ्यादृशो वर्जनाशक्तौ संवासानुमतिः स्यादिति चेन्न, आरम्भिणा संवासे आरम्भक्रियाया बलात्प्रसवात् संवासानुमतिसंभवेऽपि मिथ्यात्वस्य भावरूपत्वेन तदसम्भवात् । अन्यथा सय्यतस्यापि मिथ्यादृष्टिनिभाया अपि संभवेन तत्संवासानुमतेआरत्वादिति दिक ] यद्यपि तत्त्ववृत्त्या अदेवादेर्देवत्वादिबुद्ध्याऽऽराधने एव मिथ्यात्वं, तथाप्यैहिकाद्यर्थमपि यक्षाद्याराधनमुत्सर्गतस्त्याज्यमेव, परम्परया मिथ्यात्ववृद्धिस्थिरीकरणादिप्रसङ्गेन प्रेत्य दुर्लभबोधित्वापत्तेर्यतः-"अन्नेसिं सत्ताणं, मिच्छत्तं जो जणेइ मूद्ध्प्पा। सो तेण निमित्तेणं, न लहै बोहिं जिन्नाभिहिअण्॥1॥" रावणकृष्णाद्यालम्बनमपि नोचितमेव कालभेदात्,यतस्तत्समयेऽहद्धर्मस्येतरधर्मेभ्योऽतिशायित्वेन न मिथ्यात्ववृद्धिस्तादृशी,सम्प्रति च खभावतोऽपि मिथ्यात्वप्रवृत्तिनिवारैवेति । अथ मिथ्यात्वं पञ्चविधं, यदाह-"आभिग्गहिअमणभिग्गहं च तह अभिनिवेसिअंचेव । संसइअमणाभोगं, मिच्छत्तं पंचहा एअण्॥1॥" तत्राभिग्रहिकं पाखण्डिनां खशास्त्रनियन्त्रितविवेकालोकानां परपक्षप्रतिक्षेपदक्षाणां, जैनानां च धर्माधर्मवादेन परीक्षापूर्व तत्त्वमाकलय्य वाभ्युपगतार्थ श्रद्धमानानां परपक्षप्रतिक्षेपणदक्षत्वेऽपि नाभिग्रहिकत्वं, स्वशास्त्रानियन्त्रितत्वाद्विवेकालोकस्य । यस्तु नाम्ना JainEducational For Private Personel Use Only Koljainelibrary.org Page #82 -------------------------------------------------------------------------- ________________ संग्रह. ॥ 40 ॥ निन्ददति भावः । तच नास्त्या मापतपादिकल्पानांच प्रज्ञपिलादिषु । युक्तिमा जैनोऽपि खकुलाचारेणैवागमपरीक्षांबाधते, तस्याभिग्राहिकत्वमेव, सम्यग्दृशोऽपरीक्षितपक्षपातित्वायोगात्, तदुक्तं हरिभद्रसूरिभिः-"पक्षपातोन मे वीरे,न द्वेषः कपिलादिषु । युक्तिमद्वचनं यस्य, तस्य कार्यः परिग्रहः 4॥1॥"इति|giitaarthnishritaanaaNmaasstussaadiklpaanaaNc प्रज्ञापाटवाभावादिवेकरहितानामपि गुणवत्पारतच्यान्न दोष इति भाव्ः। तच्च नास्त्यात्मेत्यादि षडिकल्पैः षड्डिधं शानाभिग्रहिकं प्राकृतजनानां, सर्वे देवा वन्द्या न निन्दनीया, एवं सर्वे गुरवः सर्वे धर्मा इतीत्याद्य्नेक्विध्ण्। आभिनिवेशिकं जानतोऽपि यथास्थितं दुरभिनि-IP वेशविप्लावितधियोगोष्ठामाहिलादेरिव अभिनिवेशोऽनाभोगात्प्रज्ञापकदोषाद्वा वितथश्रद्धानवति सम्यग्दृष्टावपि स्याद् , अनाभोगाद्गुरुनियोगाद्वा सम्यग्दृष्टेरपि वितथश्रद्धानभणनात्,तथाचोक्तमुत्तराध्ययननियुक्ती |"सम्महिट्ठी जीवो, उवै8 पवयणं तु स्द्धि। सद्दहै असम्भावं, अणभोगा गुरुणिओगा वा॥1॥" इति|थार्न्नाय् दुरिति विशेषणं, सम्यग्वक्तृवचनानिवर्तनीयत्वं तदर्थः । अनाभोगादिजनितो मुग्धश्राद्धादीनां वितथश्रद्धानरूपोऽभिनिवेशस्तु सम्यग्वक्तृवचननिवर्तनीय इति न दोषः । तथापि जिनभद्रसिद्धसेनादिप्रावचनिकप्रधानविप्रतिपत्तिविषयपक्षद्वयेऽप्यन्यतरस्य वस्तुनः शास्त्रबाधितत्वात्तदन्यतरश्रद्धानवतोऽभिनिवेशित्वप्रसङ्ग इति तद्वारणार्थ 'जानतोऽपीति शास्त्रतात्पर्यबाधप्रतिसन्धानवता, सिद्धसेनादयश्च स्वाभ्युपगतमर्थ शास्त्रतात्पर्यबाधं प्रतिसंधायापि पक्षपातेन न न प्रतिपन्नवन्तः, किन्त्वविच्छिन्नप्रावनिकपरम्परया |शास्त्रतात्पर्यमेव खाभ्युपगतार्थानुकूलत्वेन प्रतिसंधायेति न तेऽभिनिवेशिनो । गोष्ठामाहिलादयस्तु शास्त्र ॥ 40 ॥ M Jain Educaton intematona For Private & Personel Use Only Page #83 -------------------------------------------------------------------------- ________________ तात्पर्यबाधं प्रतिसंधायैवान्यथा श्रद्दधत इति न दोषः, इदमपि मतिभेदाभिनिवेशादिमूलभेदादनेकविधं, जमालिगोष्ठामाहिलादीनाम् , उक्तं च व्यवहारभाष्ये "मइभेएण जमाली, पुचि बुग्गाहिएण गोविण्दो। संसग्गीए भिक्खू, गोहामाहिल अहिन्निवेसे॥1॥"त्ति 3] सांशयिकं देवगुरुधर्मेष्वयमन्यो वेति संशयानस्य भ्व्ति। [सूक्ष्मार्थादिविषयस्तु संशयः साधूनामपि भवति, सच 'तमेव सचं णीसंकं, जं जिणेहिं पवेइअं' इत्याद्यागमोदितभगवद्धचनप्रामाण्यपुरस्कारेण निवर्तते, स्वरसवाहितया अनिवर्तमानश्च सः सांशयिकमिथ्यात्वरूपः सन्ननाचारापादक एव, अत एवाकाङ्क्षामोहोदयादाकर्षप्रसिद्धिः, इदमपि सर्वदर्शनजैनदर्शनतदेकदेशपदवाक्यादिसंशयभेदेन बहुविधं] अनाभोगिक विचारशून्यस्यैकेन्द्रियादेर्वा विशेषज्ञानविकलस्य भवति, इदमपि सर्वांशविषयाव्यक्तबोधस्वरूपं विवक्षितकिचिदंशाव्यक्तबोधखरूपं चेत्यनेकविधं, एतेषु मध्ये आभिग्राहिकाऽऽभिनिवेशिके गुरुके,विपर्यासरूपत्वेन सानुबन्धक्लेशमूलत्वात् ,शेषाणि च त्रीणि(न)विपरीतावधारणरूपविपयासव्यावृत्तत्वेन तेषां ऋरानुबन्धफलकत्वाभावात्तदुक्तं चोपदेशपदे "एसो अ एत्थ गुरुओ, णाणज्झवसायसंसया एवं । जम्हा असप्पवित्ती, एत्तो सव्वत्थणत्थफला ॥ 1 ॥ " दुष्प्रतीकाराऽसत्प्रवृत्तिहेतुत्वेन एष विपर्यासोऽत्र गरीयान् , नत्वनध्यवसायसंशयावेवंभूतातत्त्वाभिनिवेशाभावात्, तयोः सुप्रतीकारत्वेनात्यन्तानर्थसंपादकत्वाभावादित्येतत्तात्पर्यार्थः] एवं सर्वथा सर्वप्रकारमिथ्यात्वपरिहारेण सम्यक्त्वं गुरुसमक्ष|मालापकोचारपूर्व प्रतिपत्तव्यं, तस्यानन्दादिश्रावकोपदर्शितविधिनैव प्रतिपत्तव्यौचित्यात्, तथाचोक्तमा एत्तो सम्वत्थातदुक्तं चोपदेशपाणचत्रीणि(nAASE Jain Education in For Private & Personel Use Only R ainelibrary.org Page #84 -------------------------------------------------------------------------- ________________ sagraha. 18 vazyakaniyuktau "tattha समणोवासओ पुवामेव मिच्छत्ताओ पडिक्कमै, सम्मत्तं उवसंपज्जइ, नो से कप्पर्3a र अजप्पभिई अन्नउत्थिए वा अन्नउत्थिअदेवयाणि वा अन्नउत्थिअपरिग्गहिअरिहंतचेइयाई वा वंदेत्तए वा ॥ 41 ॥ णमंसित्तए वा, पुब्बि अणालित्तेणं आलवित्तए वा संलवित्तए वा, तेसिं असणं वा पाणं वा खाइमं वा साइमं वा दाउं वा अणुप्पदाउं वा, णण्णत्थ रायाभिओयेण गणाभिओगेणं देवयाभिओगेणं गुरुनिग्गहेणं है vittIkaMtAreNaM"ti / योगशास्त्रवृत्तावपि "एवंविधं च सम्यक्त्वं विशिष्टद्रव्यादिसामय्यां सत्यां गुरोः समीपे |विधिना प्रतिपद्य श्रावकोयथावत्पालयति, यतः "समणोवासओ तत्थ, मिच्छत्ताउ प्द्दिक्क्मे। दवओ भावओ पुब्धि, सम्मत्तं प्द्दिव्जे॥1॥n कप्पई से परतित्थिआणं,तहेव तेसिं चिअदेव्यान्न्ण्। परिग्गहीताण य चेइआणं, फाव्न्नाव्ण्द्न्न्पूअन्नाई॥2॥लोआन्न् तित्थेसु सिणाणदाणं, पिंडप्पदाणं हुणणं तवं c। saMkaMtisomaggahaNAieK, पभूअलोआण पवाहकिचं ॥3॥"ति । इत्थं च सम्यक्त्वाणुव्रतादिप्रतिपत्तिः सर्वाऽपि गुरुसाक्षिकैव फलवती, नान्य्था। यतः पञ्चाशके वधवर्जनविधिप्रस्तावे-गुरुमूले सुअधम्मो, संविग्गो इत्तरं च इअरं वा। गिण्हइ क्याइ~ कोई, पालेइ तहा निरइआरं ॥ 1 ॥ " वृत्तिर्यथा-गुरुः सम्यगज्ञानक्रियायुक्तः सम्यग् धर्मशास्त्रार्थदेशको यदाह "धर्मज्ञो धर्मकर्ता च, सदा ध्र्म्प्राय्न्न्ः॥ सत्त्वभ्यो धर्मशास्त्रार्थदेशको गुरुरुच्यते ॥ 1 ॥ " अथवा "जो जेण सुद्धधम्मे, निजोजिओ संजएण गिहिणा वा । सो चेव तस्स भण्णइ, धम्मगुरू ध्म्म्दान्नाओ॥1॥" तस्य गुरोराचार्यस्य मूलमन्तिकं गुरुमूलं तत्र गुरुमूलेऽनेनान्यत्र धर्मश्रवणप्रतिषेधो ॥ 41 ॥ Jain Education in For Private Personal Use Only Page #85 -------------------------------------------------------------------------- ________________ SALEMSROGRALCALCAMERICA darzito, विप्र्य्स्त्बोध्स्ण्भ्वात्। 'श्रुतधर्मः' आकर्णिताणुव्रतादिप्रतिपादनपराप्तप्रवचनः, अनेन चाश्रुतागमस्य ज्ञानाभावेन व्रतप्रतिपत्तिर्न सम्यगिति तत्प्रतिषेधो दर्शितो, यदाह-"जस्स नो इमं उवगयं भवै, इमे जीवा इमे थावरा (इमे तसा) तस्स नो सुपच्चक्खायं भवै, से दुप्पचक्खायं भवै, से दुप्पचक्खाई मोसं भासइ, नो सचं bhAsaI"tti । तथा खयमुत्प्रेक्षितशास्त्रस्यापि प्रतिषेध उक्त्ः। खयमुत्प्रेक्षणे हि सम्यकशास्त्रानवगमेन सम्यक्प्रवृत्त्यभावात् यदाह-"नहि भवति निर्विगोपकमनुपासितगुरुकुलस्य विज्ञानम् । प्रकटितपश्चाद्भागं, पश्यत नृत्यं मयूराणाम् ॥ 1 ॥ " तथा ज्ञातधर्मवादेव संविग्नो मोक्षाभिलाषी सन् संसारभीतो वा, अन्यथाविधस्य हि व्रतप्रतिपत्तिर्न मोक्षाय स्यात्, इत्वरमल्पकालं, इतरं वा बहुकालं यावज्जीवमित्यर्थः । इति पूर्वगाथासूचितो वधवर्जनविधिः । इत्यलं प्रासङ्गिकेन प्रकृतं प्रस्तुमः । तच सम्यक्त्वं शुभात्मपरिणामरूपमस्मदीयानामप्रत्यक्षं केवलं लिङ्गैलेक्ष्यते, अत आह-सम्यक्त्वं कीदृशं भवति? 'पञ्चेति' पञ्चभिः शमसंवेगनिर्वेदानुकम्पाऽऽस्तिक्यरूपैर्लक्षणैर्लिङ्गैलेक्षितं उपलक्षितं भवति, एभिलक्षणैः परस्थं परोक्षमपि सम्यक्त्वं लक्ष्यते इति भाव्ः। तत्र शमः प्रशमः अनन्तानुबन्धिनां कषायाणामनुदयः, सच प्रकृत्या कषायपरिणते: कटुफलावलोकनादा भवति, यदाह-पयईए कम्माणं, नाऊणं वा विवागमसुहंति । अवरद्धेवि न कुप्पइ, उवसमओ सव्वकालंपि ॥1॥"त्ति ॥ अन्ये तु क्रोधकण्डूविषयतृष्णोपशमः शम इत्याहुः। अधिगतसम्यग्दर्शनो हि साधूपासनावान् कथं क्रोधकण्ड्डा विषयतृष्णया च तरलीक्रियेत । ननु क्रोधकण्डूविषय ताकवलं लिङ्गैलक्ष्यत लक्षित उपलक्षितना कषाया Jain Education in a For Private & Personel Use Only jainelibrary.org Page #86 -------------------------------------------------------------------------- ________________ 4567 संग्रह. ॥ 42 ॥ तृष्णोपशमश्चेच्छमस्तर्हि श्रेणिककृष्णादीनां सापराधे निरपराधेऽपि च परे क्रोधवतां विषयतृष्णातरलितमनसां च कथं शमः? तद्भावे च कथं सम्यक्त्वसंभवः ? इति चेन्मैवं, लिङ्गिनि सम्यक्त्वे सति लिङ्गैरवश्यं । भाव्यमिति नायं नियमः, दृश्यते हि धूमरहितोऽप्ययस्कारगृहेषु वहिः, भस्मच्छन्नस्य वा वहेर्न dhuumlesho'piiti| अयं तु नियमः सुपरीक्षितो-लिङ्गे सति लिङ्गी भवत्येव, यदाह-लिङ्गे लिङ्गी भवत्येव, लिङ्गिन्येवेतरत्पुनः । नियमस्य विपर्यासे,संबन्धो lingglingginoH॥1|| iti|स्ण्ज्व्ल्न्क्स्सायोद्यादा कृस्स्न्नादीनाण्क्रोध्क्न्न्द्दूविस्स्य्तृस्स्न्ने। संज्वलना अपि केचन कषायास्तीव्रतयाऽनन्तानुबन्धिसदृशविपाका इति सर्वमवदातं । संवेगो मोक्षाभिलाषा, सम्यग्दृष्टिर्हि नरेन्द्रसुरेन्द्राणां विषयसुखानि दुःखानुषङ्गाहुःखतया मन्यमानो मोक्षसुखमेव सुखत्वेन मन्यतेऽभिलषति च । यदाह-नरविवुहेसरसुक्खं, दुक्खं चिअ भावओ अ म्न्न्ण्तो|स्ण्वेगोन् मोक्खं, मोत्तूणं किंचि पत्थेइ ॥2॥"त्ति, निर्वेदो भववैराग्यं, सम्यग्दर्शनी हि दुःखदौर्गत्यगहने भवकारागारे कर्मदण्डपाशकैस्तथा कर्थ्यमानः प्रतिकर्तुमक्षमो ममत्वरहितश्च दुःखेन निर्विण्णो भवति । यदाह-नारयतिरिअनरामरभवेसु निव्वेअओ वसइ दुक्खं । अकयपरलोअमग्गो, ममत्तविसवेगरहिओ अ ॥ 1 ॥ " अन्ये तु संवेगनिर्वेयोरर्थविपर्यासमाहुः-संवेगो भवविरागः निर्वेदो मोक्षाभिलाष इति 3 ॥ अनुकम्पा दुःखितेप्वपक्षपातेन दुःखप्रहाणेच्छा, पक्षपातेन तु करुणा पुत्रादौ व्याघ्रादीनामप्यस्त्येव, सा चानुकम्पद्रव्यतो भावतश्चेति विधा, द्रव्यतः सत्यां शक्तौ दुःखप्रतीकारेण, भावतश्चाहृद्यत्वेन, यदाह-दट्टण पाणिनिवहं, भीमे ॥ 42 ॥ Jain Education in For Private & Personel Use Only jainelibrary.org Page #87 -------------------------------------------------------------------------- ________________ भवसागरंमि दुक्खत्तं अविसेओऽणुकंप, दुहावि सामत्थओकुणै ॥4॥"त्ति। अस्तीतिमतिरस्येत्यास्तिकस्तस्य भावः धर्मो वा आस्तिक्यं, तत्त्वान्तरश्रवणेऽपि जिनोक्ततत्त्वविषये निराकाङ्क्षा प्रतिपत्तिः, तद्वान् हि आस्तिक इत्युच्य्ते। यदाह-मण्णइ तमेव सचं, नीसंकंजंजिणेहि पण्णत्तं । सुहपरिणामा सम्मं, कंखाइविसुत्तिआरहिओ ॥6॥"त्ति यत्राप्यस्य मोहवशात् कचन संशयो भवति, तत्राप्यप्रतिहतेयमर्गला श्रीजिनभद्रगणिक्षमाश्रमणोदिता "कत्थय मैदुब्बलेणं, तबिहआयरिअविरहओ वावि । नेअगहणत्तणेण य, नाणावरणोदएणं च ॥ 1 ॥ हेऊदाहरणासम्भवे असइ सुड जं न वुज्झेजा। सवण्णुमयमवितह,तहावितं चिंतए मैमं ॥ 2 ॥ अणुवकयपराणुग्गहपरायणा जं जिणा ज्ग्प्प्व्रा। जिअरागदोसमोहा य, नन्नहा वाइणो तेणं ॥ 3 ॥ " यथा वा "सूत्रोक्तस्यैकस्याप्यरोचनादक्षरस्य भवति न्र्ः|मिथ्यावृस्स्त्तिः सूत्रं,हि नःप्रमाणं जिनाभिहित्॥1॥"मिति। अन्ये तु शमादिलिङ्गान्यन्यथा व्याचक्षते-सुपरीक्षितप्रवक्तृप्रवाद्यप्रवचनतत्वाभिनिवेशान्मिथ्याभिनिवेशोपशमः(शमः), स सम्यग्दर्शनस्य लक्षणं, यो ह्यतत्त्वं विहायात्मना तत्त्वं प्रतिपन्नःस लक्ष्यते सम्यग्दर्शनवा-15 निति । संवेगो भयं, जिनप्रवचनानुसारिणो नरकेषु शीतोष्णादिसहनं संक्लिष्टासुरादिनिर्मितं परस्परोदीरितं च, तिर्यक्षु भारारोपणाद्यनेकविधं, मनुजेषु दारिद्यदौर्भाग्यादि, देवेष्वपीयाविषादपरप्रेष्यत्वादि च । दुःखमवलोकयतस्तद्भीरुतया तत्पशमोपायभूतं धर्ममनुष्ठाता लक्ष्यते-विद्यतेऽस्य सम्यग्दर्शनमिति । ॥ निर्वेदो विषयेष्वनभिष्वङ्गः यथा इहलोक एव प्राणिनां दुरन्तकामभोगाभिष्वङ्गोऽनेकोपद्रवफलः, paraloke 3055-55ARROCESCRCCCCCC dha0 saM08 Jain Education inte For Private & Personel Use Only Page #88 -------------------------------------------------------------------------- ________________ संग्रह. ॥ 43 ॥ ASSASSR*** 'प्यतिकटुकनरकतिर्यग्मनुष्यजन्मफलप्रदः, अतो न किश्चिदनेन, उज्झितव्य एवायमिति । एवंविधानिदेनापि लक्ष्यतेऽस्त्यस्य सम्यग्दर्शन मिति । अनुकम्पा कृपा, यथा सर्व एव सत्त्वाः सुखार्थिनो, दुःखप्रहाणार्थिनश्च, ततो नैषामल्पाऽपि पीडा मया कार्येत्य नयाऽपि लक्ष्यतेऽस्त्यस्य सम्यक्त्वमिति । सन्ति खलु जिनेद्रोपदिष्टा अतीन्द्रिया जीवपरलोकादयो भावा इति परिणामः आस्तिक्यम्, अनेनापि लक्ष्यते सम्यग्दर्शनयुक्तोऽयमिति । अत्र च पञ्चलक्षणप्रदर्शनेन तत्सहचारिताः सप्तषष्टिरपि भेदाः सूचिताः, सम्यक्त्वं च तैर्विशुद्धं स्याद्यदाहु:-"चउसद्दहण तिलिंगं, दसविणयतिसुद्धिपंचगयदोस । अट्ठपभावणभूसणलक्खण 5 पंचविहसंजुत्तं ॥ 1 ॥ छविहजयणाऽऽगारं, छन्भावणभाविअं च छट्ठाणं । इअ सत्तसहीदंसणभेअविसुद्धं तु सम्मत्तं ॥ 2 ॥ " चउसद्दहणत्ति "परमत्थसंथवो खलु 1, सुमुणिअपरमत्थजइजणनिसेवा शवावन्न 3 कुहिट्ठीण य, वजणा य 4 स्म्म्त्त्स्द्ध्न्ना॥3॥" तिलिंगत्ति "सुस्सूस 1 धम्मराओ 2, गुरुदेवाणं झास्माहीए। वेयाबच्चे नियमो 3, सम्मद्दिहिस्स लिण्गाई॥4॥"dsvinnyNti "अरिहंत1सिद्ध 2 चेइअ 3 सुए a4 धम्मे a5साहुवग्गे a6 |आय्रिअ 1 उवज्झाए 8,पवयणे 9दसणे 10vinno॥5॥"bhttiipuuaavnn(ss)jnnnnN naasnnmvnvaayss| aasaaynnprihaaro,dsnnvinnosmaasenn||6||"tisuddhitti "मुत्तूण जिणं मुत्तूण,जिणमयं जिणमयहिए मुत्तुण्। संसारकत्तवारं, चिंतिज्जतं जगं sesN॥7॥"pNcgydosNti "संका 1 कंख 2 विगिच्छा3 पसंस 4 तह संथवो 5 कुलिण्गीसुण्। सम्मत्तस्सइयारा, परिहरिअव्वा पयत्तेणं ॥ 8 ॥ " अट्ठपभावणत्ति "पावयणी 1 धम्मकही ॥ 43 ॥ Jain Education Inter For Private & Personel Use Only Mujainelibrary.org Page #89 -------------------------------------------------------------------------- ________________ 2, vAI 3 nemittio4 तवस्सी a5| विजा 6सिद्धो a1 कई 8,अट्ठव पभावगा भ्न्निआ॥9॥"भूस्न्न्त्ति "जिणसासणे कुसलया 1, पभावणा 2 तित्थसेवणा 3 थिरया 4 / भत्ती a5 गुणा सम्मत्तदीवया उत्तमा व पंच ॥ 10 ॥ " लक्खणपंचविहसंजुत्तत्ति लक्षणान्युक्तान्येवात्र गाथापि "संवेगो चिअ 1 उवसम 2 निब्वेओ36 तह य होइ अणुकंपा 4 / अत्थिकं चिअ एए, सम्मत्ते लक्खणा पंच ॥ 11 ॥ " छब्विहजयणत्ति "नो अन्नतिथिए अन्नतिथिदेवे य तह सदेवाई गहिए कुतित्थिएहिं,वंदामि1नवानमंसामि 2 ॥ 12 ॥ नेव अणालत्तो आलवेमि 3 नो संलवेमि4 तह तेसिं । देमि न असणाईअं5,पेसेमि न गंधपुप्फाई ॥13॥"chaagaarNti"raayaabhiogo अ 1 गणाभिओगो 2, बलाभिओगो 3 अ सुराभिओगो 4 / कतारवित्ती 5 गुरुनिग्गहो a6, छ छिंडिआउ जिन्न्सास्न्न्ण्मि॥14॥"chnbhaavnnbhaaviaNti"muulN 1 दारं 2 पैहाणं 3, आहारो 4 भायणं5 निही 6 / दुछक्कस्सावि धम्मस्स, संमत्तं प्रिकित्तिअण्॥15॥"chhaannNti"atthi a1णिचो 2 कुणई 3, कयं च वेएइ 4 अस्थि णिव्वाणं 5 / अत्थि अ मुक्खोवाओ 6, छस्सम्मत्तस्स त्थान्नाइण्॥16॥"अथैतासां विषमपदार्थो यथा-परमार्था जीवादयस्तेषां संस्तवः परिचयः 1, सुमुनितपरमार्था यतिजना आचार्यादयः, तेषां सेवनं 2, व्यापन्नदर्शना निहवादयः 3 कुदर्शनाः शाक्यादयः 4 तेषां वर्जनं tyAgaH'sammattasaddahaNA' इति सम्यक्त्वं श्रद्धीयतेऽस्तीतिप्रतिपद्यतेऽनेनेति सम्यक्त्वश्रद्धानं, न चाङ्गारमईकादेरपि परमार्थसंस्तवादिसम्भवायभिचारिता शङ्कया, तात्त्विकानामेतेषां इहाधिकृतत्वात्, तस्य च तथाविधानामेषामसंभवादिति । इह प्राकृतत्वाल्लिङ्गमतन्त्रमिति स्त्रीत्वं 1 / मूल Jan Education For Private Personel Use Only ainebrary.org Page #90 -------------------------------------------------------------------------- ________________ dharma संग्रह. द्वारगाथायां च चतुःश्रद्धानादिशब्दानां चतुर्विधं श्रद्धानं चतुःश्रद्धानं, त्रिविधं लिङ्ग त्रिलिङ्ग, दशविधो-द विनयो दशविनयः, त्रिविधा शुद्धिस्त्रिशुद्धिरित्यादि व्युत्पत्ति या। त्रिलिङ्गे-श्रोतुमिच्छा शुश्रूषा, स्द्धो॥44॥ धावन्ध्यनिबन्धनधर्मशास्त्रश्रवणवाञ्छेत्यर्थः । सा च वैदग्ध्यादिगुणवत्तरुणनरकिन्नरगानश्रवणरागादप्यधिकतमा सम्यक्त्वे सति भ्व्ति|य्दाः-"यूनो वैदग्ध्यवतः,कान्तायुक्तस्य कामिनोऽपि दृढम् । किन्नरगेयश्रवणादधिको धर्मश्रुतौ राग्ः॥1॥"itishtthaa धर्मे चारित्रलक्षणे रागः, श्रुतधर्मरागस्य तु shushruussaapdenaivokttvaat| स च कर्मदोषात्तदकरणेऽपि कान्तारातीतदुर्गतबुभुक्षाक्षामकुक्षिब्राह्मणघृतभोजनाभिलाषादप्यतिरिक्तो भवति 2|त्था गुरवो धर्मोपदेशका देवा अर्हन्तस्तेषां वैयावृत्त्ये तत्प्रतिपत्तिविश्रामणाभ्यर्चनादौ niymo'vshyNkrtvytaanggiikaarH| स च सम्यक्त्वे सति भवतीति । तानि सम्यग्दृष्टः धर्मधर्मिणोरभेदोपचारात् सम्यक्त्वस्य लिङ्गानि, एभिस्त्रिभिर्लिङ्गैः सम्यक्त्वं समुत्पन्नमस्तीति निश्चीयत इतिभाव्ः। वैयावृत्त्यनियमस्य च तपोभेदत्वेन चारित्रांशरूपत्वेऽपि सम्यक्त्वे सत्येवावश्यंभावित्वेऽपि नाविरतसम्यग्दृष्टिगुणस्थानकाऽभावप्रयोजकतोद्भाव्या, एतदूपचारित्रस्याल्पतमत्वेनाचारित्रतया विवक्षितत्वात् । संमूर्छनजानां संज्ञामात्रसद्भावेऽपि विशिष्टसंज्ञाऽभावादसंज्ञित्वव्यपदेशवदिति । उपशान्तमोहादिषु तु कृतकृत्यत्वादेषां साक्षा दभावेऽपि फलतया सद्भावान्न तेष्वप्यतेषां व्यभिचार वैयावृत्त्यनियमश्वोपरिष्टात् श्राद्धविधिपाठेन दर्शयिष्यमत इति ततोऽवसेयः । दशविनये चैत्यान्यहत्प्रतिमाः, प्रवचनं जीवादितत्त्वं, दर्शनं सम्यक्त्वं तदभेदोपचा RECRUSHKARSES5 ROCCAMGACANA-NCREACOCN // 60 Jain Education For Private & Personel Use Only albainelibrary.org Page #91 -------------------------------------------------------------------------- ________________ 54555SASASUSMS रात्तवानपि drshmmucyte। एतेषु दशसु भक्तिरभिमुखागमनासनप्रदानपर्युपास्त्यञ्जलियन्धाद्या, पूजा सत्काररूपा, वर्णः प्रशंसा, तजननमुद्भासनम्,अवर्णवादस्याश्लाघाया वर्जनं प्रिहार्ः|aashaatnaa प्रतीपवर्त्तनं तस्याः परिहारः । एष दशस्थानविषयत्वाद्दशविधो दर्शनविनयः, सम्यक्त्वे सत्यस्य भावात् स्म्य्क्त्व्विन्य्ः। त्रिशुद्ध्यां जिनं वीतरागं जिनमतं स्यात्पदलाञ्छितं जिनमतस्थितांश्च साध्वादीन् मुक्त्वा शेषमेकान्तग्रस्तं जगदपि संसारमध्ये कचवरप्रायं असारमित्यर्थः, इतिचिन्तया सम्यक्त्वस्य विशोध्यमानत्वादेतास्तिस्रः शुद्धय इति। पञ्च दोषा अग्रे मूल एव वक्ष्यमाणाः, अष्टप्रभावनायां-प्रभवति जैनेन्द्र शासनं,तस्य प्रभवतः प्रयोजकत्वं प्रभावना, सा चाष्टधा प्रभावकभेदेन, तत्र प्रवचनं द्वादशाङ्गं गणिपिटक, तदस्यास्तीति प्रावचनी युगप्रधानागमः 1, धर्मकथा प्रशस्ताऽस्यास्तीति धर्मकथी, " शिखादित्वादिन" (शिखादिभ्य इन् श्री si0 72-4 ) आक्षेपणीरविक्षेपणीरसंवेगजननी निवेदनी/लक्षणां चतुर्विधां जनितजनमनाप्रमोदां। धर्मकथां कथयति सः 2, वादिप्रतिवादिसभ्यसभापतिरूपायां चतुरङ्गायां परिषदि प्रतिपक्षक्षेपपूर्वक स्वपक्षस्थापनार्थमवश्यं वदतीति वादी 3, निमित्तं त्रैकालिकलाभालाभप्रतिपादकं शास्त्रं, तवेत्त्यधीते वा नैमित्तिकः 4, तपो विकृष्टमष्टमाद्यस्यास्तीति तपस्वी 5, विद्याः प्रज्ञप्त्यादयस्तद्वान् विद्यावान् 6, सिद्धयोञ्जनपादलेपतिलकगुटिकाकर्षणवैक्रियत्वप्रभृतयस्ताभिः सिद्ध्यति स्म सिद्धः 7, कवते गद्यपद्यादिभिः प्रबन्धैवणेनामिति kvirgdypdyprbndhrckH8| ete प्रवचन्यादयोऽष्टौ प्रभवतो भगवच्छासनस्य यथायथं Jain Education inte For Private Personal use only inbrary.org Page #92 -------------------------------------------------------------------------- ________________ dharma संग्रह. / देशकालाद्यौचित्येन साहाय्यकरणात् प्रभावकाः, प्रभवन्तं खतः प्रकाशकस्वभावमेव प्रेरयन्तीति व्युत्पत्ते, ततेषां कर्म प्रभावना, इत्थं च मूलद्वारगाथायां अष्टौ प्रभावना यत्रेति समासः । bhuussnnpshcke-jinshaas||45|| नेऽहंदर्शनविषये कुशलता नैपुण्यं 1, प्रभावना प्रभावनमित्यर्थः । सा च प्रागष्टधाभिहिता, यत्पुनरिहोपादानं तदस्याः स्वपरोपकारित्वेन तीर्थकरनामकर्मनिवन्धनत्वेन च प्राधान्यख्यापनार्थ 2, तथा तीर्थ द्रव्यतो जिनदीक्षाज्ञाननिर्वाणस्थानं यदाह-"जम्मं दिक्खा नाणं, तित्थयराणं महाणुभावाणं । जत्थ य किर निव्वाणं, आगाढं दंसणं होई ॥ 1 ॥ " त्ति, भावतस्तु ज्ञानदर्शनचारित्राधारः श्रमणसङ्घः, प्रथमगणधरो वा, यदाह-"तित्थं भंते तित्थं ? तित्थयरे तित्थं ! गोयमा ! अरिहा ताव नियमा तित्थयरे, तित्थं 8 पुण चाउव्वण्णे समणसंघे, पढमगणहरे वा" इति, तस्य सेवनं 3, स्थिरता जिनधर्म प्रति परस्य स्थिरताऽऽपादनं, खस्य वा परतीर्थिकसमृद्धिदर्शनेऽपि जिनप्रवचनं प्रति निष्कम्पता 4, भक्तिः प्रवचने विनयवैयावृत्त्यरूपा प्रतिपत्तिः, एते गुणाः सम्यक्त्वस्य दीपकाः प्रभासकाः, उत्तमाः प्रधानाः, भूषणानि एतैः सम्यक्त्वमलकियत इति भाव्ः। लक्षणानि पञ्च व्याख्यातानि । षडिधयतनायाम्-अन्यतीर्थिकान् परदर्शनिनः परिव्राजकभिक्षुभौतिकादीन अन्यतीर्थिकदेवान् रुद्रविष्णुयक्षादीन तथा स्वदेवान् अर्हत्पतिमालक्षणान् कुतीर्थिकैर्दिगम्बरादिभिहीतान् भौतिकादिपरिगृहीतान्महाकालादीन् नो नैव वन्दे वा 1, न नमस्यामि 2, तद्भक्तानां मिथ्यात्वस्थिरीकरणात् । तत्र वन्दनं शिरसाऽभिवादनं, नमस्करणं प्रणामपूर्व prazasta ॥ 45 // Jain Education Intel For Private & Personel Use Only K ainelibrary.org Page #93 -------------------------------------------------------------------------- ________________ ध्वनिभिर्गुणोत्कीर्तनं । तथाऽन्यतीर्थिकैः पूर्वमनालप्सः सन्नवालपामि 3, नापि संलपामि, तत्रेषद्भाषणमालापः, मुहर्भाषणं संलापः 4, तत्संभाषणे हि तैः सह परिचयात् प्रतिक्रियाश्रवणदर्शनादिभिर्मिथ्यात्वप्रसक्तिरपि स्थादेव । तथा तेषामन्यतीर्थिकाणां न ददामि अशनादिकं अनुकम्पां विहाय, अनुकम्पायाश्च कुत्राप्यनिषेधात, यत उक्तम्-"सव्वेहिंपि जिणेहिं, दुज्जयजिअरागदोसमोहेहिं । सत्ताणुकंपणट्ठा, दाणं न कहिं वि पडिसिद्धं ॥ 1 ॥ "5, तथा तेषां परतीर्थिकदेवानां तत्प्रतिगृहीतजिनप्रतिमानां च पूजानिमित्तं नैव प्रेक्ष्यामि गन्धपुष्पादिकं, आदिशब्दाद्विनयवैयावृत्त्ययात्रालानादिकं 6, एताभिः षभियतनाभिर्यतमानः सम्यक्त्वं नातिकाम्तीति। आकारषटे-अभियोजनमभियोगोऽनिच्छतोऽपि व्यापारणं, तत्र राज्ञो नृपादेरभियोगो राजाभियोगः 1, गणः स्वजनादिसमुदायस्तस्याभियोगो गणाभियोगः 2, बलं हठप्रयोगस्तेनाभियोगः 3, सुरस्य कुलदेवतादेरभियोगः 4, कान्तारमरण्यं तत्र वृत्तिर्वर्त्तनं निर्वाहः कान्तारवृत्तिर्यदा कान्तारमपि बाधाहेतुत्वादिह बाधात्वेन विवक्षितं तेन कारणेन बाधया वृत्तिः प्राणवर्तनरूपा कान्तारवृत्तिः कष्टेन निर्वाह इतियावत् 5 / गुरवो मातृ(ता)पितृप्रभृतयः यदुक्तम्-"माता पिता कलाचार्य, एतेषां ज्ञ्यात्य्स्त्था। वृद्धा धर्मोपदेष्टारो, गुरुवर्गस्सतां mtH॥1॥" तेषां निग्रहो निबन्धः 6 / तदेताः षट् छिण्डिकाः अपवादरूपा जिनशासने भवन्ति, इदमत्र तात्पर्यम्-प्रतिपन्नसम्यक्त्वस्य परतीर्थिकवन्दनादिकं निषिद्धं, तद्राजाभियोगादिभिरेभिः कारणैर्भक्तिवियुक्तो द्रव्यतः समाचरन्नपि सम्यक्त्वं नाभिचरतीति । षड्भावनायां Jain Education in For Private & Personel Use Only Timejainelibrary.org Page #94 -------------------------------------------------------------------------- ________________ A dharma // 46 // द्विषटस्थापि द्वादशभेदस्यापि पश्चाणुव्रतत्रिगुणवतचतु:शिक्षाव्रतरूपधर्मस्य चारित्रविषयस्य इदं सम्यक्त्वं मूलमिव मूलं कारणमित्यर्थः, परिकीर्तितं जिनैरिति सर्वत्र संबन्धः । यथा मूलरहितः पादपः पवनकम्पितस्तत्क्षणादेव निपतति, एवं धर्मतरुरपि सम्यक्त्वहीनः कुतीर्थिकमतान्दोलितः 1, द्वारमिव द्वारं प्रवेशमुखमितिभावः, यथा ह्यकृतद्वारं नगरं सन्ततप्राकारवलयवेष्टितमप्यनगरं भवति, जनप्रवेशनिर्गमाभावात्, एवं धर्मपुरमपि सम्यक्त्वद्वारशून्यमशक्याधिगमं स्यादिति 2, पैहाणं-प्रतिष्ठते प्रासादोऽस्मिन्निति प्रतिष्ठानं पीठं, ततः प्रतिष्ठानमिव प्रतिष्ठानं, यथा पृथ्वीतलगतगर्त्तापूरकरहितः प्रासादः सुदृढो न भवति, तथा धर्महर्म्यमपि सम्यक्त्वरूपप्रतिष्ठानं विना निश्चलं न भवेदिति । आहारोत्तिआधारः यथा धरातलमन्तरा निरालम्बं जगदिदं न तिष्ठति, एवं धर्मजगदपि सम्यक्त्वलक्षणाधारव्यतिरेकेण न तिष्ठेदिति 4, भायणंति भाजनं पात्रमित्यर्थः, यथा हि पात्रविशेषं विना क्षीरादि वस्तु विनश्यति, एवं धर्मवस्त्वपि सम्यक्त्वभाजनं विना 5, निहित्ति निधिः यथा हि निधिव्यतिरेकेण महाहमणिमौ-1 क्तिककनकादि द्रव्यं न प्राप्यते, तथा सम्यक्त्वनिधानमन्तरा चारित्रधर्मरत्नमपि 6, इत्येताभिः षभिर्भावनाभिर्भाव्यमानमिदं सम्यक्त्वमविलम्बेन मोक्षसुखसाधकं भवतीति । षट्स्थाने-अत्थित्ति अस्ति विद्यते, चशब्दस्याऽवधारणार्थवाजीव इति गम्यते, एतेन नास्तिकमतं निरस्तं 1, 'निचोत्ति-सच जीवो नित्य उत्पत्तिविनाशरहितः, तदुत्पादककारणाभावादित्यादिना शौद्धोदनिमतमपध्वस्तं 2, 'कुणैत्ति saca CANCIENCEOCALCIS2005 Jain Education in For Private & Personel Use Only Mr.jainelibrary.org Page #95 -------------------------------------------------------------------------- ________________ PORDER जीवः करोति मिथ्यात्वाविरतिकषायादिबन्धहेतुयुक्ततया तत्तत्कर्माणि निवर्तयति, एतेन कपिलकल्पनाप्रतिक्षेपः 3, 'कयमिति' कृतं कर्म च वेद्यते ऽसव्वं पएसतया भुजईत्तिवचनादनेन सर्वथाऽभोक्तजीववादी दुर्नयो निराकृतः 4, 'अस्थि निव्वाणं ति अस्य च जीवस्यास्ति विद्यते निर्वाणं मोक्षः, सच जीवस्य रागद्वेषमदमोहजन्मजरारोगादिदुःखक्षयरूपोऽवस्थाविशेष इतियावद् एतेन प्रदीपनिर्वाणकल्पमभावरूपं निर्वाणमित्यादि सङ्गिरमाणाः सौगतविशेषाः व्युदस्ताः, ते च प्रदीपस्येवास्य सर्वथा ध्वंस एवं निर्वाणमाहुस्तथा च तद्वचः "दीपो यथा निर्वृतिमभ्युपेतो, नैवावनिं गच्छति नान्तरिक्षम् । दिशं न काञ्चिविदिशं न काश्चित्लेहक्षयात् केवलमेति शान्तिम् ॥shaa" इति जीवः (वाभावः), तच्चायुक्तं, दीक्षादिप्रयासवैयात, प्रदीपदृष्टान्तस्याप्यसिद्धत्वादि(त्यादि)युक्तिविस्तरस्त ग्रन्थान्तरादवसेयः 5, "अस्थि अ मोक्खोवाओऽत्ति मोक्षस्य निर्वृतेरुपायः सम्यक्साधनं विद्यते सम्यग्ज्ञानदर्शनचारित्राणां मुक्तिसाधकतया घटमानत्वात्, अनेनापि मोक्षोपायाभावप्रतिपादकदुर्नयतिरस्कारः कृतः 6, एतान्यात्मास्तित्वादीनि षट् सम्यक्त्वस्य स्थानानि, सम्यक्त्वमेषु सत्खेव भवतीतिभावः । एषां च भेदानां यथासंभवं ज्ञानश्रद्धाचरणविधया सम्यक्त्वमु(u)पयोगित्वमिति ध्येयम् । इत्थं च देवादितत्त्वश्रद्धानविकलत्वे तथाविधाजीविकादिहेतोः श्रावकाकारधरणे द्रव्यश्रावकत्वमेव च पर्यवसन्नं, भावश्रावकत्वं तु यथोक्तविधिप्रतिपन्नसम्यक्त्वादियतिभ्यः सकाशान्नित्यं धर्मश्रवणादेव, यदुक्तं आवश्यकवृत्तौ-"यो ह्यभ्युपेतसम्यक्त्वो, यतिभ्यः प्रत्यहं कथाम् । Jan Education in For Private Personel Use Only Page #96 -------------------------------------------------------------------------- ________________ // 47 // RSSROSAROSASSACHCS शृणोति धर्मसम्बद्धामसौ श्रावक उच्यते ॥ 1 ॥ " अभ्युपेतसम्यक्त्व इत्यत्राभ्युपेताणुव्रतोऽपीति व्याख्यालेश 8| संग्रह. इति । तच्चेहाधिकृतं, भावस्यैव मुख्यत्वात्, भावभावकोऽपि दर्शनव्रतोत्तरगुणश्रावकभेदात्रिविधः, तद्विस्तरस्तु व्रतभङ्गाधिकारे दर्शयिष्यते, आगमे चान्यथाऽपि श्रावकभेदाः श्रूयन्ते, तथाच स्थानाङ्गसूत्रम् "चउव्विहा समणोवासगा पण्णत्ता, तंजहा-अम्मापीसमाणे, भाइसमाणे, मित्तसमाणे, सवत्तिसमाणे, अहवा चउब्विहा समणोवासगा पण्णत्ता, तंजहा-आयंससमाणे, पडागसमाणे, खाणुसमाणे, खरंटमाणे" इति परमेते साधूनाश्रित्य द्रष्टव्या इति न पार्थक्यशङ्कालेशः । एषामपि नामश्रावकादिष्ववतारणविचारे व्यवहारनयमते भावनावका एवैते, श्रावकपदव्युत्पत्तिनिमित्तमात्रयोगेन तथाव्यवह्रियमाणत्वात, निश्चयनयमते पुनः सपत्नीखरण्टसमानौ मिथ्यादृष्टिपायौ द्रव्यश्रावको, शेषास्तु भावश्रावकाः । यतस्तेषां स्वरूपमेवमागमे व्याख्यायते "चिंतिजइ कजाइं, न दिट्ठखलिओवि होइ निन्नेहो । एगंतवच्छलो जैजणस्स जणणीसमो स्द्धो॥1॥ हिअए ससिणेहो चिअ, मुणीण मंदायरो विणयकम्मे । भाइसमो साहणं, पराभवे होइ sushaao॥2॥ मित्तसमाणो माणा, ईसिं रूसइ अपुच्छिओ कज्जे । मन्नतो अप्पाणं, मुणीण सयणाउ अन्भ्हिअण्|||| थद्धो छिद्दप्पेही, पमायखलिआणि निचमुच्चरै । सो सवत्तिकप्पो, साहुजणं ॥ 47 ॥ तणसमं गणइ ॥ 4 ॥ " तथा द्वितीयचतुष्के "गुरुभणिओ सुत्तत्थो, बिंबिजइ अवितहो मणे जस्स । सो आयंससमाणो, सुसावओ वनिओ समए ॥ 2 ॥ पवणेण पडागा इव, भामिज्जइ जो जणेण मूढेणं । अविणि Jain Education Intel ainelibrary.org Page #97 -------------------------------------------------------------------------- ________________ ACCASSESASARASASTE च्छिअगुरुवयणो, सो होइ पडाइआतुल्लो ॥ 6 ॥ पडिवन्नमसग्गाहो, न मुणै गीअत्थसमणुसहोवि । खाणुसमाणो एसो, अप्पउसी मुणिजणे नवरं ॥ 7 ॥ उम्मग्गदेसओ णिण्हवोऽसि मूढोऽसि मन्दधम्मोऽसि । i8 सम्मंपि कहतं, खरंटए सो ख्र्ण्त्त्स्मो॥8॥ जह सिढिलमसुइव्वं, लुप्पंतंपि हु नरं खरंटेइ । एवमणुसासगंपिहु, दूसंतो भन्नै ख्र्ण्त्तो॥9॥ निच्छयओ मिच्छत्ती, खरंदतुल्लो सवत्तितुल्लोवि । ववहारओ उ सड्डा, जयंति ज्ण्जिन्न्गिहाईसुण्॥10॥" इत्यलं प्रसङ्गेन । अत्रोपयोगित्वात् पूर्वसूरिप्रणीतानि भावश्रावकस्य लिङ्गानि धर्मरत्नप्रकरणे यथोपदिष्टानि तथोपदयन्ते । तथाहि-"कयवयकम्मो 1 तह सीलवं च 2 गुणवं च 3 उज्जुववहारी 4 / गुरुसुस्सूसो 5 पवयणकुसलो 6 खलु सावगो भावे ॥ 1 ॥ " कृतमनुष्ठितं व्रतविषयं कर्म कृत्यं येन स कृतव्रतकर्मा 1, अथैनमेव सप्रभेदमाह-"तत्थायण्णण 1 जाणण 2 गिण्हण3 पडिसेवणेसु 4 उजुत्तो। कयवयकम्मो चौहा, भावत्थो तस्सिमो होइ॥2॥" तत्राकर्णनं विनयबहुमानाभ्यां व्रतस्य श्रवणं 1, ज्ञानं व्रतभङ्गभेदातिचाराणां सम्यगवबोधः 2, ग्रहणं गुरुसमीपे इत्वरं यावत्कालं वा व्रतप्रतिपत्तिः3, आसेवनं सम्यक्पालनं 4॥अथ् शीलवत्स्वरूपं द्वितीयलक्षणं यथा "आययणं खु निसेवै 1, वजह परगेहपविसणमकज्जे 2 / निचमणुब्भडवेसो 3, न भणइ सविआरवयणाई 4 ॥ 3 ॥ परिहरै बालकीलं 5, साहै कजाइ~ महुरनीईए 6 / इअ छव्विहसीलजुओ, विन्नेओ सीलवंतोऽत्थ 4 ॥ 4 ॥ " आयतनं धर्मिजनमीलनस्थानम्, उक्तंच-"जत्थ साहम्मिआ बहवे, सीलवंता bhussuaa। Jan Education For Private Personel Use Only jainelibrary.org Page #98 -------------------------------------------------------------------------- ________________ संग्रह. ॥ 48 ॥ भनिवेसो 4, वह निसामेहि ॥ 5 ॥ RSSROSAGARMANAS चरित्तायारसंपन्ना, आययणं तं विआणाहि ॥ 1 ॥ " तत्सेवते भावश्रावको नत्वनायतनमितिभावः । शेषपदानि सुगमानि, बालक्रीडां द्यूतादिकं 5, मधुरनीत्या सामवचनेन स्वकार्य साधयति, न तु परुषवचनेनेति षट्र शीलानि 6 / अधुना तृतीयं भावभावकलक्षणं गुणवत्खरूपं यथा-"जैवि गुणा बहुरूवा, तहावि पंचहि~ गुणहि~ गुणवंता । इअ मुणिवरेहिं भणिओ, सरूवमेसिं निसामेहि ॥ 5 ॥ सज्झाए 1 करणंमि अ 2, विणयंमि a3 निच्चमेव उज्जुत्तो। savvattha'Nabhiniveso 4, वहै रुइं सुट्ठ जिणवयणे 5 ॥ 6 ॥ " स्वाध्याये पञ्चविधे 1, करणे तपोनियमवन्दनाद्यनुष्ठाने 2, विनये गुर्वाद्यभ्युत्थानादिरूपे, नित्यमुद्युक्तः प्रयत्नवान् भवति 3, सर्वत्र प्रयोजनेषु अनभिनिवेशः प्रज्ञापनीयो भवति 4, तथा वहति धारयति, रुचिमिच्छां श्रद्धानमित्यर्थः । सुठु बाढं जिनवचने 5, इति पञ्च गुणाः । अधुना ऋजुव्यवहारीति चतुर्थ भावभावकलक्षणं यथा-"उजुववहारो चौहा, जहत्थभणणं 1 अवंचिगा किरिआ । हुतावायपगासण 3, मित्तीभावो अ सब्भावा 4 ॥ 1 ॥ " ऋजु प्रगुणं व्यवहरणं ऋजुव्यवहारः, स चतुर्दा-यथार्थभणनमविसंवादिवचनं 1, अवञ्चिका परावञ्चनहेतुक्रिया मनोवाक्कायव्यापाररूपा 2, 'huMtAvAyapagAsaNa'tti 'हंतत्ति प्राकृतशैल्या भाविनोऽशुद्धव्यवहारकृतो येऽपायास्तेषां प्रकाशनं प्रकटनं करोति, 'भद्र मा कृथाः पापानि चौर्यादीनि, इह परत्र चानर्थकारीणि" इत्याश्रितं शिक्षयति 3, मैत्रीभावः सद्भावान्निष्कपटतया 4 ॥ साम्प्रतं गुरुशुश्रूषक इति पञ्चमं लक्षणं यथा "सेवाइ 1 कारणेण य 2, संपायण 3 भावओ गुरुज सर्वत्र प्रयोजनमवन्दनायनुष्ठाने WH|48 ॥ Jain Education in For Private & Personel Use Only mainelibrary.org Page #99 -------------------------------------------------------------------------- ________________ 55% A सणस्स 4 / सुस्सूसणं कुणतो, गुरुसुस्सूसो हवै चौहा ॥ 8 ॥ " सेवया पर्युपासनेन 1, कारणेन गुरुजन वर्णवादकरणादन्यजनप्रवर्त्तनेन 2, संपादनं गुरोरौषधीनां प्रदानं 3, भावो गुरुजनचेतोऽनुवर्त्तनं 4,4 एतैश्चतुर्भिः प्रकारैः गुरुजनस्याराध्यवर्गस्य शुश्रूषां कुर्वन गुरुशुश्रूषको भवतीति । यद्यपि गुरवो मातृपित्रादयोऽपि भण्यन्ते तथाऽप्यत्र धर्माधिकाराद्धर्माचार्यादय एव प्रस्तुता इति हाईम् । अथ प्रवचनकुशल इति षष्ठं भावश्रावकलक्षणं चेत्थम् "सुत्ते 1 अत्थे अ 2 तहा, उस्सग्ग 3 ववाय 4 भाव 5 ववहारे 6 / जो कुसलतं पत्तो, पवयणकुसलो तओ छद्धा ॥ 9 ॥ " सूत्रे सूत्रविषये यः कुशलत्वं, प्राप्त इति प्रत्येक योजनीयं, श्रावकपर्यायोचितसूत्राध्येतेत्यर्थः 1, तथाऽर्थे सूत्राभिधेये संविग्नगीतार्थसमीपे सूत्रार्थश्रवणेन कुशलत्वं प्राप्त इत्यर्थः 2, उत्सर्गे सामान्योक्तौ 3 अपवादे विशेषभणिते कुशलः । अयं भाव:केवलं नोत्सर्गमेवावलम्बते, नापि केवलमपवादं, किन्तुभयमपि यथायोगमालम्बत इत्यर्थः 4, भावे विधिसारे धर्मानुष्ठाने करणस्वरूपे कुशलः । इदमुक्तं भवति-विधिकारिणमन्यं बहु मन्यते, स्वयमपि सामग्रीसद्भावे यथाशक्ति विधिपूर्वकं धर्मानुष्ठाने प्रवर्तते । सामय्या अभावे पुनर्विध्याराधनमनोरथान्न मुश्चत्येवेति 5, व्यवहारे गीतार्थाचरितरूपे कुशलः देशकालाद्यपेक्षयोत्सर्गापवावेदिगुरुलाघवपरिज्ञाननिपुणगीतार्थाचरितं व्यवहारं न दृषयतीतिभावः 6 / "एसो पवयणकुसलो, छन्भेओ मुणिवरेहिं |निद्दिहो। किरियागयाई छबिह-लिंगाई भावसद्धस्स ॥ 10 ॥ " एतानि भावभावकस्य क्रियोपलक्षणानि CANCIENCACANCE ध. सं. 9 jainelibrary.org Jain Education in For Private 8 Personal Use Only 2 Page #100 -------------------------------------------------------------------------- ________________ dharma संग्रह. 49 ॥ AAAAAAACANCIAL षडेव लिङ्गानि । अथ भावगतानि तान्याह-"भावगयाई सतरस, मुणिणो एअस्स बिति लिण्गाई। जाणिअजिणमयसारा, पुवायरिआ जओ आहू ॥ 11 ॥ इत्थिं 1, दिअत्थसंसार 4 विसय 5 आरंभ 6गेह 7 दंसणओ 8 / गडरिगाइपवाहे 9, पुरस्सरं आगमपवित्ती 10 ॥ 12 ॥ दाणाइ जहासत्ती, पवत्तणं 11 विहिअ 12 रत्तदुढे अ 13 / मज्झत्थ 14 मसंबद्धो 15, परत्थकामोवभागी a16 ॥ 13 ॥ वेसा इव गिहवासं, पालै 17 सत्तरसपयनिबद्धं तु। भावगयभावसावगलक्खणमेअं समासेणं ॥ 14 ॥ " आसां काचियाख्या-स्त्रियादिदर्शनान्तपदाष्टकानां बन्ढे सप्तम्यर्थे तसिल (इतरादिभ्योऽपि दृश्यन्ते pA05-14 3-114) अयं भाव:-स्त्रीवशवी न भवेत् 1, इन्द्रियाणि विषयेभ्यो निरुणद्धि 2, नानर्थमूलेऽर्थे लुभ्यति 3, संसारे रतिं न करोति 4, विषयेषु न गृद्धिं कुर्यात् 5, तीव्रारम्भं न करोति, करोति चेदनिच्छन्नेव 6, गृहवासे पाशमिव मन्यमानो वसेत् 7, सम्यक्त्वान्न चलति 8, गडरिकप्रवाहं त्यजति |9, आगमपुरस्सरं सर्वाः क्रियाः करोति 10, यथाशक्ति दानादौ प्रवर्तते 11, विहीको निरवद्यक्रियां कुर्वाणो न लज्जते 12, संसारगतपदार्थेषु अरक्तद्विष्टो निवसति 13, धर्मादिखरूपविचारे मध्यस्थः स्यात्, न तु मया अयं पक्षोऽङ्गीकृत इत्यभिनिवेशी 14, धनखजनादिषु सम्बद्धोऽपि क्षणभङ्गुरतां भावयन्नसम्बद्ध इवास्ते 15, परार्थ अन्यजनदाक्षिण्यादिना भोगोपभोगेषु प्रवर्तते, नतु खतीवरसेन 16, वेश्येव है निराशंसो गृहवासं पालयतीति 17 / कृतं प्रासनिकलक्षणप्ररूपणया । अत्र च प्रतिपन्नसम्यक्त्वेनादित ॥ 49 ॥ - Plainelibrary.org - Jain Education in Page #101 -------------------------------------------------------------------------- ________________ eva नियमपूर्व तथाऽभ्यासः कार्यो, यथोक्तं श्राद्धविधिवृत्ती, तथाहि-पूर्व तावन्मिथ्यात्वं त्याज्यं, ततो नित्यं यथाशक्ति त्रिर्दिः सकृद्धा जिनपूजा जिनदर्शनं संपूर्णदेववन्दनं चैत्यवन्दना च कार्येति, एवं सामय्यां गुरौ बृहल्लघु वा वन्दनं, सामग्यभावे नामग्रहणेन वन्दनं नित्यं, वर्षाचतुर्मास्यां पञ्चपादौ वाऽष्टप्रकारीपूजा, यावज्जीवं नव्याम्रपकाम्रफलादेवस्य ढोकनं विनाऽग्रहणं, नित्यं नैवेद्यपूगादेढौंकन, नित्यं चतुर्मासीत्रयवार्षिकदीपोत्सवादौ वाऽष्टमङ्गलढोकन, नित्यं पर्वसु वा वर्षमध्ये कियद्वारं वा खाद्यवाद्यादिसर्ववस्तूनां देवस्य गुरोश्च प्रदानपूर्व भोजनं, प्रतिमासं प्रतिवर्ष वा महाध्वजप्रदानादिविस्तरेण स्लात्रमहापूजारात्रिजागरणादि, नित्यं वर्षादौ कियद्वारं वा चैत्यशालाप्रमार्जनसमारचनादि, प्रतिवर्ष प्रतिमासं वा चैत्येऽगरूत्क्षेपणदीपार्थपुम्भिकाकियद्दीपघृतचन्दनखण्डादेः शालायां मुखवस्त्रजपमालाप्रोन्छन-2 कचरवलकाद्यर्थ कियद्वस्त्रकम्बलोर्णादेश्च मोचनं, वर्षासु श्राद्धादीनामुपवेशनार्थ कियत्पट्टिकादेः कारणं, प्रतिवर्ष सूत्रादिनापि सङ्घपूजा कियत्साधर्मिकवात्सल्यादि च, प्रत्यहं कियान कायोत्सर्गः स्वाध्यायः 4/ त्रिशत्यादिगुणनं च, नित्यं दिवा नमस्कारसहितादेः रात्रौ दिवसचरमस्य च प्रत्याख्यानस्य करणं, द्विः सकृद्धा प्रतिक्रमणादि चादौ निय्म्नीयानि। नन्वेवमविरतावस्थायां विरतिपरिणामाभावे प्रत्याख्यानप्रतिक्रमणादि (दे.) विरतिधर्मस्य कर्त्तव्यत्वाङ्गीकारे तात्त्विकगुणस्थानावस्था लुप्येत, नहि तुर्यगुणस्थाने पश्चमगुणस्थानादिक्रियाकरणं युक्तियुक्तं, अविरतसम्यग्दृष्टिगुणस्थानहानिप्रसक्ते,नापि च क्षयोपशमादिभावभाव्यानि गुण RAKAKACASSAGAR Jain Education in For Private Personel Use Only Oldjainelibrary.org Page #102 -------------------------------------------------------------------------- ________________ संग्रह. ॥ 50 ॥ स्थानानि अस्मदादिबायौदयिकभावोद्भतक्रियाकृष्टान्यायान्ति इति चेन्मैवं, शास्त्रार्थापरिज्ञानात, नहि तुर्यगुणस्थाने विरतिक्रियाकरणं शास्त्रे निषिद्धं, किन्तु परमार्थिकाध्यवसायरूपो विरतिपरिणामः, स हि असन्नपि विशुव्रतग्रहणादिक्रियाकारिणां तन्माहात्म्यादेव तद्रहणानन्तरं जायते, sa~zca परिवर्डते, नतु प्रतिपातशीलो भवति । अत एव क्षायोपशमिकानि गुणस्थानानि नास्मदादिबाह्यौदयिकक्रियाकृष्टान्यायान्तीतिबुद्ध्या सम्यग् क्रियायां नोदासितव्यं, प्रयत्नेन तेषामपि सुलभत्वाद्, उपायाधीनत्वादुपेयस्य च, न चैतत् खमनीषिकाविजृम्भितं, यदाहुः श्रीहरिभद्रसूरिवराः पञ्चाशकप्रकरणे सम्यक्त्वव्रतपरिणामस्थैर्यार्थ विधेयगतोपदेशप्रस्तावे-"गहणादुवरि पयत्ता, होइ असन्तोऽवि विरहपरिणामो । अकुसलकम्मोदयओ, पडै अवण्णाई लिंगमिह ॥ 1 ॥ तम्हा णिच्चसईए, बहुमाणेणं च अहिगयगुणम्मी । पडिवक्खदुगुंछाए, परिणइआलोअणेणं च ॥ 2 ॥ तित्थंकरभत्तीए, सुसाहुजणपज्जुवासणाए अ । उत्तरगुणसद्धाए, एत्थ सया होइ जइअव्वं ॥ 3 ॥ एवमसंतोवि इमो, जायै जाओवि पडैन कयावि । ता इत्थं बुद्धिमया, अपमाओ होइ कायब्वो ॥ 4 ॥ " आसां व्याख्या-ग्रहणाद्गुरुमूले श्रुतधर्मे त्यादिविधिना सम्यक्त्वव्रतोपादानादुपरि उत्तरकाले, प्रयत्नादुद्यमविशेषाद्धेतोर्भवति जायते, असन्नपि कर्मदोषादविद्यमानोऽपि, संस्तु भूत एवेत्यपिशब्दार्थः । कोऽसावित्याह-विरतिपरिणामः' प्राणातिपातादिनिवर्तनपारमार्थिकाध्यवसाया, उपलक्षणत्वात्सम्यक्त्वपरिग्रहणं, सोपक्रमत्वाद्विरत्याद्यावारककर्मणां, तथाविधप्रयत्नस्य च तदुपक्रमणख वो ॥ 4 ॥ " आमतीवि इमो, जायै जाणपजुवासणाए ani Jain Education in For Private & Personel Use Only KMjainelibrary.org Page #103 -------------------------------------------------------------------------- ________________ भावत्वादिति । अथोक्तविपर्ययमाह-अकुशलकर्मोदयतोऽशुभकर्मोपायादिकर्मानुभावात्पतति सन्नपि व्रतग्रहणस्योपरि प्रयत्नं विना अपयाति विरतिपरिणाम इति प्रकृतं, तत्प्रतिपातश्च लिङ्गेनावसीयते तदेवाह -अवर्णो व्रतानां व्रतदेशकानां व्रतवतां वा अश्लाघा अवज्ञा वा अनादर आदिर्यस्य तदवर्णादि(तेन)अवज्ञादिना, आदिशब्दात्तद्रक्षणोपायाऽप्रवृत्त्यादि च, लिङ्ग लक्षणमिह व्रतपरिणामपरिपात इति । न च vAcyaM'vinirgata(विरतिगत)परिणामाभावे कथं व्रतग्रहणं ? इति, उपरोधादिना तस्य सम्भवात्, श्रूयन्ते ह्यनन्तानि द्रव्यतः श्रमणत्वश्रावकत्वोपादानानीति प्रथमगाथार्थः । प्रस्तावितोपदेशमेवाह-'तम्हां गाहा तित्थंकर' गाहा । यस्मादसन्नपि विरतिपरिणामः प्रयत्नाजायते, प्रयत्नं विना वाऽकुशलकर्मोदयात् सन्नपि प्रतिपतति, तस्मात्कारणान्नित्यस्मृत्या सार्वदिकस्मरणेन भगवति यतितव्यमिति, तथा बहुमानेन भावप्रतिबन्धेन, चशब्दः समुच्चये, अधिकृतगुणेऽङ्गीकृतगुणे सम्यक्त्वाणुव्रतादौ, इदं पूर्वपदाभ्यामुत्तरपदेन च सह प्रत्येक योज्यते, तथा 'प्रतिपक्षजुगुप्सया' मिथ्यात्वप्राणिवधायुद्धेगेन तथा 'pariNatyAlocanena'adhikRtaguNavipakSabhUtA मिथ्यात्वंप्राणातिपातादयो दारुणफलाः, अधिकृतगुणा वा सम्यक्त्वाणुव्रतादयः परमार्थहेतव एव इत्येवं विपाकपर्यालोचनेन, चशब्दः समुच्चय एव । तथा 'तीर्थकरभत्त्या' परमगुरुविनयेन तथा 'सुसाधुजनपर्युपासनया' भावयतिलोकसेवया, चशब्दः समुच्चय एव । तथा 'उत्तरगुणश्रद्धया' प्रधानतरगुणाभिलाषेण, सम्यक्त्वे सति अणुव्रताभिलाषेण,अणुव्रतेषु सत्सु महाव्रताभिलाषेणेतिभावः, चशब्दः samu HERE Jain Education inte For Private & Personel Use Only Mayainelibrary.org Page #104 -------------------------------------------------------------------------- ________________ संग्रह. चय एव । 'अत्र' सम्यक्त्वाणुव्रताव्यितिकरे तत्प्रतिपत्त्युत्तरकालं 'सदा' सर्वकालं "भवति' युज्यते । यतितव्यमुद्यमः कर्त्तव्यः । इति गाथात्रयार्थः । एवमसन्तो गाहा, एवमसन्नपि व्रतग्रहणकाले ऽइमोत्ति अयं व्रतपरिणामो जायते, जातोऽपि व्रतग्रहणकाले न पतति कदापि, तस्मादत्र व्रतग्रहणादिविधावप्रमादः कर्तव्यो भवतीति चतुर्थगाथार्थः । एवं च विरतेरभ्यासेनाविरतिईयते । अभ्यासादेव हि सर्वक्रियासु कौशलमुन्मीलति, अनुभवसिद्धं चेदं लिखनपठनसङ्ख्यानगाननृत्यादिसर्वकलाविज्ञानेषु सर्वेषां, उक्तमपि-"अभ्यासेन क्रियाः सर्वा, अभ्यासात्सकलाः कलाः । अभ्यासाद्ध्यानमौनादि, किमभ्यासस्य दुस्स्क्र्म्?॥1॥"निर्न्त्र्ण् विरतिपरिणामाभ्यासे च प्रेत्यापि तदनुवृत्तिः स्यात्, यत उक्तम्-"जं अन्भसेइ जीवो, गुणं च दोसं च एत्थ जम्ममी । तं पावै परलोए, तेण य अब्भासजोएणं ॥ 1 ॥ " तस्माभ्यासेन तत्परिणामदाढयें यथाशक्ति द्वादशव्रतस्वीकारः, तथा सति सर्वाङ्गीणविरतेः संभवाद, विरतेश्च महाफलत्वात्, अन्येऽपि च नियमाः सम्यक्त्वयुक्तद्वादशान्यतरवतसंबद्धा एव देशविरतित्वाभिव्यञ्जकाः । अन्यथा तु प्रत्युत पार्श्वस्थत्वादिभावाविर्भावकाः, यत उपदेशरत्नाकरे-"सम्यक्त्वाणुव्रतादिश्राद्धधर्मरहिता नमस्कारगुणनजिनार्चनवन्दनाद्यभिग्रहभृतः श्रावकाभासाः श्राद्धधर्मस्य पार्श्वस्थाः" इति ॥ 21 ॥ इत्थं च विधिग्रहणस्यैव कर्त्तव्यत्वात्, 'संग्रहेऽस्य प्रवर्त्तते' इत्यत्र धर्मस्य सम्यग्विधिना प्रतिपत्तौ प्रवर्तत इत्येव पूर्व प्रतिज्ञातत्वाच तद्रहणविधिमेव दर्शयति रणच नियमाः सम्यक्त्वयुता यत उपदेशरत्नाकरेगास्थाः" iti ॥ 21 ॥ itva ityeva // 51 // Jain Educaton International For Private & Personel Use Only Page #105 -------------------------------------------------------------------------- ________________ Jain Education Int योगवन्दननिमित्तदिगाकारविशुद्धयः । योग्योपचर्येति विधिरणुत्रतमुखग्रहे ॥ 22 ॥ इह विशुद्धिशब्दः प्रत्येकमभिसंबध्यते, द्वन्द्वान्ते श्रूयमाणत्वात् । ततो योगशुद्धिर्वन्दनशुद्धिर्निमित्तशुद्धिर्दिकशुद्धिराकारशुद्धिश्चेत्यर्थः । तत्र योगाः कायवाङ्मनोव्यापार लक्षणास्तेषां शुद्धिः सोपयोगान्तरगमननिरवद्य भाषणशुभचिन्तनादिरूपा, वन्दनशुद्धिरस्खलितप्रणिपातादिदण्डकसमुच्चारणाऽसंभ्रान्तकायोत्स र्गादिकरणलक्षणा, निमित्तशुद्धिस्तत्कालोच्छलितशङ्खपणवादिनिनादश्रवण पूर्णकुम्भभृङ्गारच्छत्रध्वजचामराद्यवलोकन शुभगन्धाघ्राणादिखभावा, दिकशुद्धिः प्राच्युदीचीजिनजिन चैत्याद्यधिष्ठिताशासमाश्रयणस्वरूपा, आकारशुद्धिस्तु राजाभियोगादिप्रत्याख्यानापवादमुत्कली करणात्मिकेति । तथा योग्यानां देवगुरुसाधर्मिकजनदीनानाथादीनामुचिता उपचर्या धूपपुष्पवस्त्र विलेपनासनदानादि गौरवात्मिका चेति विधिः । सच कुत्र भवतीत्याह- 'अणुव्रतेति' अणुव्रतानि मुखे आदौ येषां तानि अणुव्रतमुखानि साधुश्रावकविशेषधर्माचरणानि तेषां ग्रहे प्रतिपत्तौ भवतीति सद्धर्मग्रहणविधिः । विशेषविधिस्तु सामाचारीतोऽवसेयस्तत्पाठश्चायम्ची 1 संति सत्तवीसा 2 बारस 3 सुअ 4 सासणा 5 'खिलसुराणं 6 / नवकारो 7 सक्कथओ 8 परमिद्विथओ अ 9 वंदणयं 10 ॥ 4 ॥ सामन्नमिणं तत्तो, आरोवणुस्सग्गु 11 दंडउच्चारो 12 / सत्तखमासमणं, पसत्थे खित्ते जिणभवणाइए पसत्थेसु तिहिकरण नक्खत्तमुहुत्तचंदवलेसु परिक्खिअगुणं सीसं सूरी अग्गओ काउं खमासमणदाणपुव्वं भणावेइ 'इच्छकारि भगवन् ! तुम्हे अम्हं सम्यक्त्वसामायिकश्रुत Page #106 -------------------------------------------------------------------------- ________________ dhrm||52|| सामायिकदेशविरतिसामायिकआरोपावणि नंदिकरावणिओं देवे वंदावेहतओ सूरी सेहं वामपासे ठवित्ता 8 संग्रह. वदतिआहि थुईहिं संघेण समं देवे वंदेइ, जाव मम दिसंतु । ततः 'श्रीशान्तिनाथआराधनार्थ करेमि काउ-16 स्सग्गं वंदणवत्तिआएऽइत्यादि । सत्तावीसुस्सासं काउस्सग्गं करेइ, श्रीशान्तिः इत्यादिस्तुतिं च भणति, ततो 'द्वादशाङ्गीआराधनार्थ करेमि काउस्सग्गं वंदणवत्तिआए' इत्यादि, कायोत्सर्गे नमस्कारचिन्तनं, ततः स्तुतिः, तओऽसुअदेवयाए करेमि काउस्सग्गं अन्नत्थ ऊससिएणं'0 इत्यादि, ततः स्तुतिः, एवं शासनदेवताकायोत्सर्गः, " या पाति शासनं जैन, सद्यः प्रत्यूहनाशिनी । साऽभिप्रेतसमृद्ध्यर्थ, भूयाच्छासनदेवता ॥ 1 ॥ " इति स्तुतिः, समस्तवैयावृत्त्यकराणां कायोत्सर्गः, ततः स्तुतिः, नमस्कारं पठित्वोपविश्य च शक्रस्तवपाठः, परमेष्ठिस्तवः, जयवीराय इत्यादि । इयं प्रक्रिया सर्वविधिषु तुल्या, तत्तन्नामोचारकृतो विशेषः, तओ वंदणयपुव्वं सीसो भणइ 'इच्छकारि भगवन् तुम्हे अम्हं सम्यक्त्वसामायिक 3 आरोपावणि नंदिकरावणिअं काउस्सग्गं कारेहतओ सीससहिओ गुरू सम्यक्त्वसामायिक 3 आरोपावणिअं करेमि काउ-18 स्सग्गं' इच्चाइ भणइ, सत्तावीसुस्सासचिंतणं चउवीसत्थयभणनं क्षमा नमस्कारत्रयरूपनन्दिश्रावणं, ततः पृथग् 2 नमस्कारपूर्व वारत्रयं सम्यक्त्वदण्डकपाठः, स चायम्-अहन्नं भंते तुम्हाणं समीवे मिच्छलत्ताओ पडिक्कमामि संमत्तं उवसंपज्जामि, तंजहा-दव्वओ खित्तओ कालओ भावओ, व्वओ णं मिच्छ्-18॥ त्तकारणाई पच्चक्खामि, संमत्तकारणाइं उवसंपज्जामि, no me kappai ajjappabhii annautthie vA annautthia Jain Education a l For Private & Personel Use Only jainelibrary.org Page #107 -------------------------------------------------------------------------- ________________ Jain Education In | देवयाणि वा, अन्नउत्थिअपरिग्गहिआणि वा अरिहंतचेइआणि वंदित्तए वा नमसित्तए वा पुव्विं अणालतेणं आलवित्तए वा संलवित्तए वा, तेसिं असणं वा पाणं वा खाइमं वा साइमं वा दाउ~ वा अणुप्पयाडं वा, वित्तओ णं इत्थ वा अन्नत्थ वा, कालओ णं जावजीवाए, भावओ णं जाव गहेणं न गहिज्जामि, जाव छलेणं न छलिज्जामि, जाव सन्निवारणं नाभिभविज्जामि, जाव अन्नेण वा केणै रोगायंकाइणा एस परि णामो न परिवडै, ताव मे एअं सम्मर्द्दसणं, नन्नत्थ रायाभिओगेणं गणाभिओगेणं बलाभिओगेणं देवयाभिओगेणं गुरुनिग्गहेणं वित्तीकंतारेण वोसिरामि । ततश्च - अरिहंतो मह देवो, जावज्जीवं सुसाहुणो गुरुणो । जिणपन्नत्तं तप्तं, इअ समत्तं मए गहिअं ॥ 1 ॥ इति गाथाया वारत्रयं पाठः । यस्तु सम्यक्त्व। प्रतिपत्त्यनन्तरं देशविरतिं प्रतिपद्यते, तस्यान्त्रैव व्रतोचारः । तओ वंदित्ता सीसोभणइ 'इच्छकारि तुम्हे अम्हं । सम्यक्त्व सामायिक3आरोप,' गुरुराह 'आरोवेमि' 1, पुणो वंदित्ता भणइ 'संदिसह किं भणामि ?' गुरू भणइ 'वंदित्ता पवेअह' 2, पुणो वंदित्ता भणइ 'तुम्हे अम्हं संमत्तसामाइअं 3 आरोविअं, इच्छामि अणुसट्ठि' गुरू भणइ 'आरोविअं आरोवियं खमासमणाणं हत्थेणं सुत्तेणं अत्थेणं तदुभएणं संमं धारिज्जाहि (अण्णेसिंपवेज्जाहिं) गुरुगुणेहिं बुढाहिं, नित्थारगपारगा होह' सीसो भै 'इच्छ' 3, तओ वंदित्ता भणइ 'तुम्हाणं पवेइअं, संदिसह साहूणं पवेएमि,' गुरू भणइ 'पवेअह' 4, तओ वंदित्ता एगनमुक्कारमुच्चरंतो समोसरणं गुरुं च |पयक्खिणेइ, एवं तिन्निवेला, तओ गुरू निसिजाए उवविसइ 5, खमासमणपुब्वं सीसो भणइ 'तुम्हाणं jainelibrary.org Page #108 -------------------------------------------------------------------------- ________________ संग्रह. ॥ 53 ॥ पडसाहणं पवेह, संदिसह काउस्सग्गं करेमि गुरू भणइ 'करेह' 6, तओ वंदित्ता भणह 'सम्यक्त्वसामायिकश्स्थिरीकरणार्थ करेमिकाउस्सग्गं इत्यादि सत्तावीसुस्सासचिंतणं चउवीसत्थयभणनं । ततः सूरिस्तस्य पञ्चोदुम्बर्यादीन् यथायोग्यमभिग्रहान् ददाति । तद्दण्डकश्चैवम्-"अहन्नं भंते ! तुम्हाणं समीवे अभिग्गहे गिहामि तंजहा-व्बओ खित्तओ कालओ भावओ, व्वओ णं इमे अभिग्गहे, खित्तओणं इत्थ वा अन्नत्थ वा, कालओ णं जावज्जीवाए, भावओ णं अहागहिअभंगएणं, अरिहंतसक्खिअं सिद्धसक्खि साहुसक्खिरं देवसक्खिअं अप्पसक्खिअं, अन्नत्थणाभोगेणं सहसागारेणं महत्तरागारेणं सव्वसमाहिवत्तिआगारेणं वोसिरामि 14 / तत एकासनादि विशेषतपः कारयति । सम्यक्त्वादिदुल्लभताविषयां देशनां च विधत्ते । दारं 1 / देशविरत्यारोपणविधिरप्येवमेव । व्रताभिलापस्त्वेवम् "अहन्नं भंते ! तुम्हाणं समीवे थूलगं पाणाइवायं संकप्पओ निरवराहं पञ्चक्खामि जावजीवाए दुविहं तिविहेणं मणेणं वायाए काएणं न करेमि न कारवेमि तस्स भंते ! पडिकमामि निंदामि गरिहामि अप्पाणं वोसिरामि ॥ 1 ॥ अहन्नं भंते ! तुम्हाणं समीवे थूलगं मुसावायं जीहाछेआइहेउं कन्नालीआइ पंचविहं पच्चक्खामि दक्खिपणाइअविसए जावजीवाए दुविहमित्यादि ॥ 2 ॥ अहन्नं भंते ! तुम्हाणं समीवे थूलगं अदत्तादाणं खत्तखणणाइअं चोरंकारकरं रायनिग्गहकरं सचित्ताचित्ताइवत्थुविसयं पञ्चक्खामि जावज्जीवाए दुविहमित्यादि ॥ 3 ॥ अहन्नं भंते तुम्हाणं समीवे ओरालिअवेउब्विअभेअंथूलगं मेहुणं पञ्चक्खामि जावजीवाए, तत्थ दिव्वं दुविहं । अहन्नं भंते ! तुम्हाणं समा कारवेमि तस्स भंते ! पराह पञ्चक्खामि जावज्जीवाए दत्वम् "अहन्नं भंते ! ( Jain Education Internationa For Private & Personel Use Only Page #109 -------------------------------------------------------------------------- ________________ Jain Education तिविहेणं, तेरिच्छं एगविहं तिविहेणं, मणुअं अहागहिअभंगएणं, तस्स भंते ! पडिक्कमामि निंदामीत्यादि ॥ 4 ॥ अहन्नं भंते ! तुम्हाणं समीवे अपरिमिअपरिग्गहं पञ्चक्खामि धणधन्नानवविह्वत्थुविसयं इच्छापरिमाणं उवसंपज्जामि जावज्जीवाए अहागहिअभंगएणं तस्स भंते ! पडिक्कमामि निंदामीत्यादि ॥ 5 ॥ एतानि प्रत्येकं प्रत्येकं वारत्रयं नमस्कार पूर्वमुच्चारणीयानि । अहन्नं भंते ! तुम्हाणं समीवे गुणव्वयतिए उढाहोतिरिअगमणविसयं दिसिपरिमाणं पडिवज्जामि, उवभोगपरिभोगवए भोअणओ अनंतकायबहुबीअराई भोअणाई परिहरामि, कम्मओ णं पनरसकम्मादाणाई इंगालकम्माइआई बहुसावज्जाई खरकम्माई रायभिओगं च परिहरामि, अणत्थदंडे अवज्झाणाइअं चउव्विहं अणत्थदंडं जहासत्तीए परिहरामि जावज्जीवाए अहागहिअभंगएणं तस्स भंते । पडिक्कमामीत्यादि 6-7-8 / / त्रीण्यपि समुदितानि वार 3 / अहन्नं भंते तुम्हाणं समीवे सामाइअं देसावगासिअं पोसहोववासं अतिहिसंविभागवयं च जहासत्तीए पडिवज्जामि जावजीवाए अहागहिअभंगएणं तस्स भंते पडिक्कमामीत्यादि 9-10-11-12 ॥ चत्वार्यपि समुदितानि वार 3 / इच्चेइअं संमत्तमूलं पंचाणुव्वइअं सत्तसिक्खावइअं दुवालसविहं सावगधम्मं उवसंपज्जित्ता णं विहरामि । वार 3 ॥ 22 ॥ अथाणुव्रतादीन्येव क्रमेण दर्शयन्नाह - स्थूलहिंसादिविरतिं, व्रतभङ्गेन केनचित् । अणुव्रतानि पञ्चाहुरहिंसादीनि शम्भवः ॥ 23 ॥ इह हिंसा प्रमादयोगात्प्राणव्यपरोपणरूपा, सा च स्थूला सूक्ष्मा च तत्र - सूक्ष्मा पृथिव्यादिविषया, w.jainelibrary.org Page #110 -------------------------------------------------------------------------- ________________ संग्रह. ॥ 54 ॥ स्थूला मिथ्यादृष्टीनामपि हिंसात्वेन प्रसिद्धा या सा, स्थूलानां वा त्रसानां हिंसा स्थूलहिंसा, आदिश-18 ब्दात् स्थूलमृषावादादत्तादानाब्रह्मपरिग्रहाणां परिग्रहः, एभ्यः स्थूल हिंसादिभ्यो या विरतिनिवृत्तिस्तां अहिंसादीनीति अहिंसासुनृतास्तेयब्रह्मचर्यापरिग्रहान् अणूनि साधुव्रतेभ्यः सकाशाल्लघूनि व्रतानि नियमरूपाणि अणुव्रतानि, अणोर्वा यत्यपेक्षया लघोलघुगुणस्थानिनो व्रतान्यणुव्रतानि, अथवाऽनु पश्चान्महाव्रतप्ररूपणापेक्षया प्ररूपणीयत्वात् व्रतान्यनुव्रतानि, पूर्व हि महाव्रतानि प्ररूप्यन्ते, ततस्तत्प्रतिपत्त्यसमर्थस्यानुव्रतानि, यदाह-"jaidhammassa'samatthe, जुज्जइ तद्देसणंपि साहणं ति, तानि कियन्तीत्याह-'पञ्चेति' पञ्चसख्यानि पश्चाणुव्रतानीति, बहुवचननिर्देशेऽपि यद्विरतिमित्येकवचननिर्देशः, स सर्वत्र विरतिसामान्यापेक्षयेति । 'शम्भवः' तीर्थकराः 'आहुः' प्रतिपादितवन्तः, किमविशेषण विरतिः ? नेत्याह 'व्रतभङ्गेनेत्यादि । केनचित् द्विविधत्रिविधादीनामन्यतमेन 'व्रतभङ्गेन' व्रतप्रकारेण, बाहुल्येन हि श्रावकाणां द्विविधत्रिविधादयः षडेव । भङ्गाः संभवन्तीति तदादिभङ्गजालग्रहणमुचितमितिभावः, ते च भङ्गा एवम्-श्राद्धा विरता अविरताश्चेति सामान्येन द्विविधा अपि विशेषतोऽष्टविधा भवन्ति, यत् आवश्यके "साभिग्गहा य णिरभिग्गहा य ओहेण सावया दुविहा । ते पुण विभज्जमाणा, अट्ठविहा hu~ti णायव्वा ॥ 1 ॥ " साभिग्रहा विरता आनन्दा6 दयः, अनभिग्रहा अविरताः कृष्णसत्यकिश्रेणिकादय इति । अष्टविधास्तु द्विविधत्रिविधादिभङ्गभेदेन भ्व्न्ति। तथाहि-"दुविह तिविहेण पढमो, दुविहंदुविहेण बीअओ होइ । दुविहं एगविहेणं, एगविहं चेव तिविहेणं hai 54 ॥ Jan Education For Private Personal use only tjainelibrary.org Page #111 -------------------------------------------------------------------------- ________________ 4 / 1 / एगविहं दुविहेणं, एगेगविहेण छट्ठओ होइ। उत्तरगुण सत्तमओ, अविरओ चेव अत्त्त्थ्मो।2।" द्विविध कृतं कारितं, त्रिविधेन मनसा वचसा कायेन, यथा-स्थूलहिंसादिकं न करोत्यात्मना न कारयत्यन्यैर्मनसा वचसा कायेनेत्यभिग्रहवान् प्रथमः; अस्य चानुमतिरप्रतिषिद्धा, अपत्यादिपरिग्रहसद्भावात्, तैहिसाकरणे तस्यानुमतिप्राप्त; अन्यथा परिग्रहापरिग्रहयोरविशेषेण प्रत्रजिताप्रव्रजितयोरभेदापत्तेः । त्रिविधत्रिविधायस्तु भङ्गा गृहिणमाश्रित्य भगवत्युक्ता अपि काचित्कत्त्वान्नेहाधिकृताः, बाहुल्येन षभिरेव विकशल्पैस्तेषां प्रत्याख्यानग्रहणात्, बाहुल्यापेक्षया चास्य सूत्रस्य प्रवृत्तेः, काचित्कत्वं तु तेषां विशेषविषयत्वात्, तथाहि-यः किल प्रविब्रजिषुः पुत्रादिसन्ततिपालनाय प्रतिमाः प्रतिपद्यते, यो वा विशेषं स्वयम्भूरमणादिगतमत्स्यादिमांसं दन्तिदन्तचित्रकचर्मादिकं स्थूलहिंसादिकं वा कचिवस्थाविशेषे प्रत्याख्याति, स एव त्रिविधंत्रिविधादिना करोतीत्यल्पविषयत्वान्नोच्यते । तथा द्विविधं द्विविधनेति द्वितीयो भङ्गः, अत्र चोत्तरभङ्गास्त्रयः, तत्र द्विविधं स्थूलहिंसादिकं न करोति न कारयति द्विविधेन मनसा वचसा 1, यद्वा मनसा कायेन 2, यद्वा वाचा कायेनेति 3, तत्र यदा मनसा वचसा न करोति न कारयति, तदा मनसाऽभिसन्धिरहित एव वाचापि हिंसादिकमब्रुवन्नेव कायेन दुश्चेष्टितादि असंज्ञिवत्करोति 1, यदा तु मनसा कायेन न करोति न कारयति, तदा मनसाभिसन्धिरहित एव कायेन दुश्चेष्टितादि परिहरन्नेवानाभोगाद्वारद्वा वा)चैव लहन्मि घातयामि चेति ब्रूते 2, यदा तु वाचा कायेन न करोति न कारयति; तदा मनसैवाभिसन्धिमधि यः किलनग्रहणात, यात्रत्य भगवत्युपरिग्रहयोरवित्तिपिडा, अन घ.सं.10 Jain Education in For Private & Personel Use Only Olainelibrary.org Page #112 -------------------------------------------------------------------------- ________________ dharma / / 55 / / कृत्य करोति कारयति च 3, अनुमतिस्तु त्रिभिः सर्वत्रैवास्ति, एवं शेषविकल्पा अपि भावनीयाः । द्वि। विधमेकविधेनेति तृतीयः, अत्राप्युत्तरभङ्गास्त्रयः, द्विविधं करणं कारणं च, एकविधेन मनसा यद्वा वचसा यद्वा कायेन । एकविधं त्रिविधेनेति चतुर्थः, अत्र च द्वौ भङ्गौ, एकविधं करणं, यहा कारणं, त्रिविधेन मनसा वाचा कायेन । एकविधं द्विविधेनेति पञ्चमः, अत्रोत्तरभेदाः षट्, एकविधं करणं यद्वा कारणं, द्विविधेन मनसा वाचा, यदा मनसा कायेन, यद्वा वाचा कायेन । एकविधमेकविधेनेति षष्ठः, अत्रापि प्रतिभङ्गाः षट्, एकविधं करणं यहा कारणं, एकविधेन मनसा यद्वा वाचा यद्वा कायेन । तदेवं मूलभङ्गाः षट्, षण्णामपि च मूलभङ्गानामुत्तरभङ्गाः सर्वसङ्घययैकविंशतिः, तथा चोक्तम् - "दुविहतिविहा 222 1 1 1 इ छच्चि, तेसिं भेआ कमेणिमे हुंति । पढमिक्को दुन्नि तिआ, दुगेग दो छक्क इगवीसं 3213 2 1 ॥ 1 ॥ " स्थापना चेयं । एवं च षह्निर्भङ्गैः कृताभिग्रहः षड्विधः श्राद्धः, सप्तमोत्तरगुणः - 1 3 3 2 6 6 | प्रतिपन्नगुणव्रतशिक्षाव्रताद्युत्तरगुणः, अत्र च सामान्येनोत्तरगुणानाश्रित्यैक एव भेदो विवक्षितः, अविर - तश्चाष्टमः । तथा पञ्चस्वप्यणुव्रतेषु प्रत्येकं षङ्गीसंभवेन उत्तरगुणाविरतमीलनेन च द्वात्रिंशद्भेदा अपि श्राद्धानां भवन्ति, यदुक्तम् -- "दुविहा विरयाविरया, दुविहतिविहाइणट्ठहा हुंति । वयमेगेगं छ चिय, गुणिअं दुगमिलिअ बत्तीसं ॥ 1 ॥ " ति । अत्र च द्विविधत्रिविधादिना भङ्गनिकुरम्बेण श्रावकार्हपञ्चाणु संग्रह - / / 55 / / Page #113 -------------------------------------------------------------------------- ________________ व्रतादिव्रतसंहतिभङ्गकदेवकुलिकाः सूचिताः, ताश्चैकैकव्रतं प्रत्यभिहितया षड्नङ्गचा निष्पद्यन्ते । तासु च प्रत्येकं त्रयो राशयो भवन्ति, तद्यथा-आदौ गुण्यराशिमध्ये गुणकराशिरन्ते चागतराशिरिति । तत्र पूर्वमेतासामेव देवकुलिकानां षडुङ्गया विवक्षितव्रतभङ्गकसर्वसङ्ख्यारूपा एवंकारराशयश्चैवम्-एगवए छभंगा, निद्दिट्ठा सावयाण जे सुत्ते । ते चिअ पयवुड्डीए, सत्तगुणा छज्जुआ kmso॥1॥" सर्वभङ्गराशि जनयन्तीति शेषः । कथं पुनः षड्भङ्गाः सप्तभिर्गुण्यन्ते? इत्याह-पदवृद्ध्या, मृषावादायेकैकव्रतवृद्ध्या, एकव्रतभङ्गराशेरवधौ व्यवस्थापितत्वाद्विवक्षितव्रतेभ्यः एकेन हीना वारा इत्यर्थः । तथाहि-एकव्रते षडुङ्गाः सप्तभिर्गुणिता जाता द्विचत्वारिंशत्तत्र षट् क्षिप्यन्ते जाता अष्टचत्वारिंशद, एषाऽपि सप्तभिर्गुण्यते षट् च क्षिप्यन्ते जातं 342, एवं सप्तगुणनषट्प्रक्षेपक्रमेण तावत्कार्य यावदेकादश्यां वेलायामागतं 13841287200, एते च षटष्टचत्वारिंशदायो द्वादशाप्यागतराशय उपर्यधोभागेन व्यवस्थाप्यमाना अर्द्धदेवकुलिकाकारां भूमिमावृण्वन्तीति खण्डदेवकुलिकेत्युच्यते । स्थापना(1) संपूर्णदेवकुलिकास्तु प्रतिव्रतमेकैकदेवकुलिकासद्भावेन षडुङ्गयां द्वादश देवकुलिकाःसंभवन्ति, तत्र द्वादश्यां देवकुलिकायामेकद्विकादिसं योगा गुणक(ण्य)रूपाश्चैवं 6-36-216-1296-7776-46656-279936-1679616-10077696-60466176-1 ||362797056-2176782336 / तत्र च गुणकराशयस्त्वमी 12-66-220-495-792-924-792-495-220-66-10 Jain Education Ind Dr.jainelibrary.org Page #114 -------------------------------------------------------------------------- ________________ संग्रह. ॥ 56 ॥ 12-1 / एतेषां च पूर्वस्य षड्णनेऽग्रेतनो गुण्यराशिरायातीत्यानयने बीजं, एते च षट्पट्त्रिंशदादयो द्वादशापि गुण्यराशयः क्रमशो द्वादशषट्पष्टिप्रभृतिभिर्गुणकराशिभिर्गुणिता आगतराशयः 72आदयो भवन्ति, ते देवकुलिकागततृतीयराशितो ज्ञेयाः । स्थापना चाग्रे(2)| अत्राप्युत्तरगुणा अविरतसंयुक्ताः 13841287202 भवन्ति, उत्तरगुणाश्चात्र प्रतिमादयोऽभिग्रहविशेषा ज्ञेयाः, यदुक्तम् "तेरसकोडिसयाई, चुलसीइजुआई बारस य लक्खा । सत्तासीअ सहस्सा, दो अ सया तह दुरग्गा य ॥ 1 ॥ " "दुरग्गत्ति" प्रतिमाद्युत्तरगुणाऽविरतरूपभेवयाधिकाः, एतावन्तश्च द्वादश व्रतान्याश्रित्य प्रोक्ताः, पश्चाणुव्रतान्याश्रित्य तु 16806 भवन्ति, तत्राप्युत्तरगुणाविरतमीलने 19808 भवन्ति । अत्र चैकद्विकादिसंयोगा गुणकाः, षट्षट्त्रिंशदायो गुण्याः, त्रिंशदादयश्चागतराशयो यन्त्रकादवसेयाः । इयमत्र भावना-कश्चित् पश्चाणुव्रतानि प्रतिपद्यते, तथा किल पञ्चैकसंयोगाः, एकैकस्मिंश्च संयोगे द्विविधत्रिविधादयः षडू भङ्गाः स्युः, तेन षट् पञ्चभिर्गुण्यन्ते जाताः 30, एतावन्तः पश्चानां व्रतानामेकैकसंयोगे भङ्गाः, तथा एकैकस्मिन् द्विकसंयोगे 36 भङ्गास्तथाहि-आद्यव्रतसम्बन्ध्याद्यो भङ्गकोऽवस्थितो मृषावादसत्कान् षड् भङ्गान् लभते, एवमाद्यव्रतसम्बन्धी द्वितीयोऽपि, यावषष्ठोऽपि भगोऽवस्थित एव मृषावादसत्कान् षड् भङ्गान् लभते, ततश्च षड् षभिर्गुणिताः 36, दश चात्र द्विकसंयोगाः, अतः 36 दशगुणिताः 360, एतावन्तः पश्चानां व्रतानां द्विकसंयोगे भङ्गाः, एवं trika RECASACRACT // 56 Jain Education For Private Personal Use Only jainelibrary.org Page #115 -------------------------------------------------------------------------- ________________ संयोगादिष्वपि भङ्गसङ्ख्याभावना कार्या, पञ्चमदेवकुलिकास्थापना 6 5 30 एवं सर्वासामपि देव कुलिकानां निष्पत्तिः खयमेवावसेया, इयं च प्ररूपणाऽऽवश्यकनि 36 10 360 युक्त्यभिप्रायेण कृता, भगवत्यभिप्रायेण तु नवभङ्गी, साऽपि प्रसङ्गतः प्रदश्यते, तथाहि- 216 10 2160 हिंसां न करोति मनसा 1 वाचा 2 कायेन 3, मनसा वाचा 4, मनसा कायेन 5, 1296 5648. वाचा कायेन 6, मनसा वाचा कायेन 7, एते करणेन सप्त भङ्गाः 1 एवं कारणेन 2, 7776 17776 अनुमत्या 3, करणकारणाभ्यां 4, कारणानुमतिभ्यां 5, करणानुमतिभ्यां 6, करणकारणानुमतिभि 7 रपि सप्त, एवं सर्वे मिलिता एकोनपश्चाशद्भवन्ति 333222111 एते च त्रिकालविषयत्वात् प्रत्याख्यानस्य कालत्रयेण गुणिताः सप्तचत्वारिंशं 321321321 शतं भवन्ति, यदाह--'मणवयकाइयजोगे, करणे कारावणे अणुमई अ । इक्कगदु 133993399 गतिगजोगे, सत्ता सत्तेव गुणवन्ना ॥ 1 ॥ पढमिक्को तिन्नि तिआ, दुन्नि नवा तिन्नि दो नवा चेव । कालतिगेण य सहिया, सीआलं होइ भंगसयं ॥ 2 ॥ सीआलं भंगसयं, पच्चक्खाणंमि जस्स उवलद्धं । सो खलु पच्चक्खाणे, कुसलो सेसा अकुसला उ ॥3॥'त्ति, त्रिकालविषयता चातीतस्य निन्दया साम्पतिकस्य संवरणेन अनागतस्य प्रत्याख्यानेनेति, यदाह-'अईयं निंदामि, पडुप्पन्नं, संवरेमि, अणागयं paJcakkhAmi'tti / एते च भङ्गा अहिंसामाश्रित्य प्रदर्शिता ब्रतान्तरेष्वपि ज्ञेयाः । तत्र पञ्चाणुव्रतेषु प्रत्येक 147 भङ्गकभावात् 735 भेदाः श्रावकाणां भवन्ति, उक्तं च-'दुविहा *K*K***Gong *Gong *Gong *Gong *Gong *Gong *K*x Join Education Intem For Private Personel Use Only Page #116 -------------------------------------------------------------------------- ________________ dharma संग्रह. ॥ 57 ॥ ANSARALSOCALAMICALCAM अट्ठविहा वा, बत्तीसविहा व सत्त प्न्न्तीसा। सोलस य सहस्स भवे, अट्ठसयदुत्तरा विन्नो॥1॥त्ति । इदं तु ज्ञेयं-षड्भङ्गीवदुत्तरभङ्गरूपैकविंशतिभङ्गया 2 तथा नवभङ्गया 3 तथैकोनपञ्चाशद्भङ्गया 4 तथा सप्तचत्वारिंशत्(दधिकशत)भङ्गया 5 द्वादश द्वादश देवकुलिका निष्पद्यन्ते । यदुक्तम्-'इगवीसं खलु भंगा, निद्दिहा सावयाण जे सुत्ते । ते चिअ बावीसगुणा, इगवीसं पक्खिवेअव्वा ॥ 1 ॥ एगवए नव भंगा, निहिट्ठा सावयाण जे सुत्ते । ते चिअ दसगुण काउं, नव पक्खेवंमि कायव्वा ॥ 2 ॥ गुणवन्नं खलु भंगा, निहिट्ठा सावयाण जे सुत्ते । ते चिअ पंचासगुणा, गुणवन्नं पक्खिवेअव्वा ॥3॥सीआल्ण् भंगसयं, ते चिअ अडयालसयगुणं काउण्। सीयालसएण जुअं, सव्वग्गं जाण भंगाणं ॥ 4 ॥ ' एकादश्यां वेलायां द्वादशवतभङ्गकस-1 वसंख्यायामागतं क्रमेण खण्डदेवकुलिकातो ज्ञेयम् । तत्स्थापनाश्चेमाः (3) एवं संपूर्णदेवकुलिका अपि एकविंशत्याद्भिङ्गयादिषु द्वादश द्वादश भावनीयाः । स्थापना क्रमेण यथा (4-5-6-7) इति प्रसङ्गतः प्रदर्शिता भङ्गप्ररूपणा, बाहुल्येन च द्विविधत्रिविधादिषड्भङ्गयेवोपयोगिनीत्युक्तमेवावसेयमित्यलं विस्तरेण ॥ 24 ॥ एवं सामान्येन पञ्चाप्यणुव्रतान्युपदर्य नामग्राहं तानि पञ्चभिः श्लोकैर्विवरीषुः प्रथमं प्रथमाणुव्रतमाह निरागोवीन्द्रियादीनां, स्ण्क्ल्पाच्चान्पेक्स्स्या। हिंसाया विरतिर्या सा, स्यादणुव्रतमादिमम् ॥ 25 ॥ निरागसो निरपराधा ये दीन्द्रियादयो द्वित्रिचतुष्पश्चेन्द्रियजीवास्तेषां 'संकल्पाद' अस्थिचर्मदन्तमांसाद्यर्थममुं जन्तुं हन्मीति संकल्पपूर्वकं 'च' पुनः 'अनपेक्षया अपेक्षामन्तरा या हिंसा प्राणव्यपरोपणं तस्या yA ॥ 57 ॥ For Private & Personel Use Only Page #117 -------------------------------------------------------------------------- ________________ 'virati निवृत्तिः साऽआदिम प्रथमं 'aNuvrata''syAdbhavet, 'निराग' इति पदेन निरपराधजन्तुविषयां हिंसा प्रत्याख्याति, सापराधस्य तु न नियम इति व्यज्यते, द्वीन्द्रियादिग्रहणेन त्वेकेन्द्रियविषयां हिंसां नियमितुं न क्षम इत्याचष्टे, 'saMkalpAdi'tyanena चानुबन्धहिंसा वा आरम्भजा तु हिंसाऽशक्यप्रत्याख्यानेति तत्र यतनां कुर्यादिति ज्ञेयं । यतः सूत्रम् 'थूलगपाणाइवायं समणोवासओ पञ्चक्खाइ, से पाणाइवाए दुविहे पण्णत्ते, तंजहा-संकप्पओ आरम्भओ a, तत्थ समणोवासओ संकप्पओ जावज्जीवाए पच्चक्खाइ, णो आरम्भओऽत्ति । अत्र च यद्यपि आरम्भजहिंसाऽप्रत्याख्याता, तथापि श्रावकेण त्रसादिरहितं सङ्खारकसत्यापनादिविधिना निश्छिद्रदृढवस्त्रगालितं जलमिन्धनानि च शुष्कान्यजीर्णान्यशुषिराण्यकीटजग्धानि धान्यपक्कान्नसुखाशिकाशाकखादिमपत्रपुष्पफलादीन्यप्यसंसक्तान्यगर्भितानि सर्वाण्यपि च जलादीनि परिमितानि सम्यक् शोधितान्येव च व्यापार्याणि, अन्यथा निर्दयत्वादिना शमसंवेगादिलक्षणसम्यक्त्वलक्षणपञ्चकान्तर्गताया अनुकम्पाया व्यभिचारापत्तेः, तदुच्यते ऽपरिसुद्धजलग्गहणं, दारुअधन्नाइआण य तहेव । गहिआण य परिभोगो, विहीइ तसरक्खणहाए |shtti विवेकः कार्य्ः। एवं चात्र विशेषणत्रयेण श्रावकस्य । सपादविशोपकप्रमितजीवद्यात्मकं प्रायः प्रथममणुव्रतमिति सूचितं, यत उक्तं 'जीवा थूला सुहुमा, संकप्पारम्भओ भवे दुविहा । सवराह निरवराहा, साविक्खा चेव निरविक्खा ॥ 1 ॥ अस्या व्याख्या-प्राणिवधो द्विविधः, स्थूलसूक्ष्मजीवविषयभेदात्, तत्र-स्थूला दीन्द्रियादयः, सूक्ष्माश्चात्रैकेन्द्रियाः पृथिव्यायः पश्चापि LOCCASCENGACAUSACANCIENCE Jain Education irake For Private Personel Use Only Kom.jainelibrary.org Page #118 -------------------------------------------------------------------------- ________________ dharma // 58 // Jain Education In बादराः, नतु सूक्ष्मनामकर्मोदयवर्त्तिनः सर्वलोकव्यापिनः तेषां वधाभावात्, स्वयमायुःक्षयेणैव मरणात्, अत्र च साधूनां द्विविधादपि वधन्निवृत्तत्वाद्विंशतिविशोपका जीवदया गृहस्थानां तु स्थूलप्राणिवधान्नि - वृत्तिर्न तु सूक्ष्मवधात् पृथ्वीजलादिषु सततमारम्भप्रवृत्तत्वाद् इति दशविशोषकरूपमर्द्ध गतं । स्थूलप्राणिवधोऽपि द्विधा, सङ्कल्पज आरम्भजश्च तत्र सङ्कल्पान्मारयाम्येनमिति मनःसङ्कल्परूपायो जायते तस्मागृही निवृत्तो, न त्वारम्भजात्, कृष्याद्यारम्भे द्वीन्द्रियादिव्यापादनसम्भवाद्, अन्यथा च शरीरकुटुम्ब - निर्वाहाद्यभावात् एवं पुनरर्द्ध गतं जाताः पञ्च विशोपकाः । सङ्कल्पजोऽपि द्विधा, सापराधविषयो निरपराधविषयश्च, तत्र निरपराधविषया निवृत्तिः, सापराधे तु गुरुलाघवचिन्तनं, यथा गुरुरपराधो लघुर्वेति, एवं पुनर गते साद्वौ द्वौ विशोषकौ जातौ । निरपराधोऽपि द्विधा, सापेक्षो निरपेक्षश्च तत्र निरपेक्षान्निवृत्तिर्नतु सापेक्षाद्, निरपराधेऽपि वाह्यमानमहिषवृषहयादौ पाठादिप्रमत्तपुत्रादौ च सापेक्षतया वधबन्धादिकरणात्, ततः पुनरर्द्ध गते सपादो विशोषक स्थित इति । इत्थं च देशतः प्राणिवधः श्रावकेन प्रत्याख्यातो भवति । प्राणिवधो हि त्रयश्चत्वारिंशदधिकशतद्वयविधः, यतः 'भूजलजलणानिलवणबितिचौपंचिदिएहिं नव जीवा । मणवयणकायगुणिया, हवंति ते सत्तावीसत्ति ॥ 1 ॥ इक्कासीई ते करणकारणाणुमैताडिआ होइ । ते चिअ तिकालगुणिआ, दुन्नि सया हुंति तेआला ॥ 2 ॥ इति । तेषां मध्ये त्रैकालिकमनोवाक्कायकरणकवित्रिचतुष्पञ्चेन्द्रियविषयकहिंसाकरणकारणस्यैव प्रायः प्रत्याख्यानसंभवात्, एतद्वतफलं चैव संग्रह. / / 58 / / jainelibrary.org Page #119 -------------------------------------------------------------------------- ________________ bhvshiisuN| संसारमंडलीयोगशोकापूर्णायुःखदाग जाए नूर्ण दयाए फल जवणं । दीह्ण्। 4माहुः-'जं आरुग्गमुद्गगमप्पडिहयं आणेसरत्तं फुडं, रूवं अप्पडिरूवमुजलतरा कित्ती धणं जुव्वणं । दीहं आउ अवंचणो परिअणो पुत्ता सुपुण्णासया, तं सव्वं सचराचरंमि वि जए नूणं दयाए फलं ॥ 1 ॥ एतदनङ्गीकारे च पङ्गुताकुणिताकुष्ठादिमहारोगवियोगशोकापूर्णायुःखदौर्गत्यादि फलं, यतः-पाणिवहे वदंता, भमन्ति भीमासु gbbhvshiisuN। संसारमंडलगया, नरयतिरिक्खासु जोणीसुं ॥ 1 ॥ ॥ 25 ॥ इत्युक्तमहिंसावतं है प्रथमम् , अथ द्वितीयमणुव्रतं दर्शयति द्वितीयं कन्यागोभूम्यलीकानि न्यासनिवः । कूटसाक्ष्यं चेति पञ्चासत्येभ्यो विरतिर्मतम् ॥ 26 ॥ द्वन्द्वान्ते श्रूयमाणालीकशब्दस्य प्रत्येकं संयोजनात् कन्यालीकं, गवालीकं, भूम्यलीक चेति, तानि, तथा 'न्यासनिहवः' 'कूटसाक्ष्यं चेति 'पञ्च' पञ्चसङ्ख्याकानि असत्यानि अर्थात् क्लिष्टाशयसमुत्थत्वात् स्थूलासत्यानि तेभ्यो 'विरतिः' विरमणं 'द्वितीयम्' अधिकारादणुव्रतं 'मतं' जिनैरिति शेषः । तत्र कन्याविषयमलीक कन्याऽलीक-द्वेषादिभिरविषकन्यां विषकन्यां, विषकन्यामविषकन्यां वा, सुशीला वा दुःशीलां, दुःशीलां वा सुशीलामित्यादि वदतो भवति, इदं च सर्वस्य कुमारादिद्विपदविषयस्यालीकस्योपलक्षणं 1, गवालीकंअल्पक्षीरां बहुक्षीरां बहुक्षीरां वाऽल्पक्षीरामित्यादि बद्तः, इद्मपि सर्वचतुष्पदविषयालीकस्योपलक्षणं 2, भूम्यली-परसत्कामप्यात्मादिसत्कामात्मादिसत्कां वा परसत्कां ऊषरं वा क्षेत्रमनूषरम् अनूषरं वोषरमित्यादि वदन् (तः), इदं चाशेषापदद्रव्यविषयालीकस्योपलक्षणं, यदाह-कण्णागहणं दुपयाण, सूअगं caupa Jain Education Intel 2018 For Private & Personel Use Only ijainelibrary.org Page #120 -------------------------------------------------------------------------- ________________ संग्रह. याण गोवयणं । अपयाणं दवाणं, सव्वाणं भूमिवयणं तु ॥ 1 ॥ ननु यद्येवं तर्हि द्विपदचतुष्पदापदग्रहणं सर्वसंग्राहकं कुतो न कृतम् ? सत्यं, कन्याद्यलीकानां लोकेऽतिगर्हितत्वेन रूढस्वाद्विशेषेण वर्जनार्थमुपादानं, कन्यालीकादौ च भोगान्तरायद्वेषवृद्ध्यादयो दोषाः स्फुटा एव । यत आवश्यकचूर्णी-मुसावाए के दोसा? अकधन्ते वा के गुणा ? तत्थ दोसा कण्णगं चेव अकण्णगं भणंतो भोगंतरायदोसा य, दुट्ठा वा आतघातं करेज, कारवेज्जा वा, एवं सेसेसु भाणिअव्वा' इत्यादि । तथा न्यस्यते रक्षणायान्यस्मै समर्प्यते इति न्यासः सुवर्णादिस्तस्य निहवोऽपलापस्तद्वचनं स्थूलमृषावादः, इदं चानेनैव विशेषेण पूर्वालीकेभ्यो भेदेनोपात्तं, अस्य चादत्तादाने(नत्वे) सत्यपि वचनस्यैव प्राधान्यविवक्षणान्मृषावादत्वं 4, कूटसाक्ष्यं लभ्यदेय-15 विषये प्रमाणीकृतस्य लश्चामत्सरादिना कूटं वदतः यथाऽहमत्र साक्षीति, अस्य च परकीयपापसमर्थकत्वलक्षणविशेषमाश्रित्य पूर्वेभ्यो भेदेनोपन्यासः 5 इति । अत्रायं भावार्थ:-मृषावादः क्रोधमानमायालोभत्रिविधरागद्वेषहास्यभयत्रीडाक्रीडारत्यरतिदाक्षिण्यमौखर्यविषादादिभिः संभवति, पीडाहेतुश्च सत्यवादोऽपि मृषावादः, सद्भ्यो हितं सत्यमिति व्युत्पत्त्या परपीडाकरमसत्यमेव, यतः-'अलिअंन भासिअव्वं, अस्थि हु सचंपि जं न वत्तव्वं । सचंपि तं न सच्चं, जं परपीडाकरं वयणं । 1 / स च द्विविधः, स्थूल suukssmshc। तत्र परिस्थूलवस्तुविषयोऽतिदुष्टविवक्षासमुद्भवश्च स्थूलः, तद्विपरीतः सूक्ष्मः । आह हि-"दुविहो अ मुसावाओ, सुहुमो थूलो अ तत्थ इह सुहमो । परिहासाइप्पभषो, थूलो पुण तिब्धसंकेसा । 1 / ' श्राव ॥ 59 ॥ For Private & Personel Use Only Page #121 -------------------------------------------------------------------------- ________________ Jain Education kasya सूक्ष्ममृषावादे यतना, स्थूलस्तु परिहार्य एव । तथा चावश्यकसूत्रम् - "थूलगमुसावादं समणोवासओ पञ्चखाइ, से अ मुसावाएं पञ्चविहे पण्णत्ते, तंजहा - कण्णालिए 1 गवालिए 2 भोमालिए 3 णासावहारे 4 फूडसक्खे य 5" इति । तचूर्णावपि 'जेण भासिएण अप्पणो परस्स वा अतीव वाघाओ अहसंकिलेसो अ जायते, तं अट्ठाए वा अणट्टाए वा ण vaeja'ti । एतच्चासत्यं चतुर्द्धा-भूतनिहवो 1 'भूतोद्भावनं 2 अर्थान्तरं 3 गह च 4 / तत्र भूतनिहवो यथा - नास्त्यात्मा नास्ति पुण्यं नास्ति पापमित्यादि 1, अभूतोद्भावनं यथाऽऽत्मा श्यामाकतन्दुलमात्रोऽथवा सर्वगत आत्मेत्यादि 2, अर्थान्तरं यथा - गामश्वमभिवदतः 3, गह तु त्रिधा, एका सावद्यव्यापारप्रवर्त्तिनी यथा क्षेत्रं कृषेत्यादि 1 द्वितीया अप्रिया काणं काणं वदतः 2 तृतीया आक्रोशरूपा यथा अरे बान्धकिनेय इत्यादि । एतद्वतफलं विश्वासयशःस्वार्थसिद्धिप्रियाऽऽदेयाऽमोघवचनतादि, यथा - "सव्वा उ मंतजोगा, सिज्झती धम्म अत्थकामा य । सच्चेण परिग्गहिआ, रोगा सोगा य नस्संति ॥ 1 ॥ सच्चं जसस्स मूलं, सर्च विस्सासकारणं परमं । सवं सग्गद्दारं, सचं सिद्धीइ सोपाणं ॥ 2 ॥ एतद्ग्रहणेऽतिचरणे च वैपरीत्येन फलम् 'जं जं बच्चै जाई, अप्पिअवाई तहिं तहिं होइ । न सुणै सुहे सुसद्दे, सुणै असोअव्वर सद्दे ॥ 1 ॥ दुग्गंधो पूइमुहो, अणिट्ठवयणो अ फरुसवयणो अ । जलए। डमूअमम्मण, अलिअवयणजंपणे दोसा ॥ 2 ॥ इहलोए चिअ जीवा, जीहाछेअं वहं च बंधं वा । अयसं धणनासं वा, पार्वती अलिअवयणाओ ॥ 3 |" इत्यादि ॥ 26 ॥ उक्तं द्वितीयमणुव्रतम्, अथ तृतीयं तदाह w.jainelibrary.org Page #122 -------------------------------------------------------------------------- ________________ dharma संग्रह. ॥ 60 ॥ परखग्रहणाच्चौर्यव्यपदेशनिबन्धनात् । या निवृत्तिस्तृतीयं तत्प्रोचे सार्वैरणुव्रतम् ॥ 27 ॥ है परस्यान्यस्य खं द्रव्यं तस्य ग्रहणमादानं तस्मात्, कीदृशात् ? 'चौर्येति चौर्य चोरिका तस्य व्यपदेशो व्यवहारस्तस्य निबन्धनं निमित्तं तस्मात्, येन कृतेनायं चौर इति व्यपदिश्यते इतिभावः । तस्माद्या निवृत्तिविरतिः तत्तृतीयमणुव्रतं 'सार्वैः' अर्हद्भिः 'प्रोचें प्रोक्तं इत्यक्षरार्थः । भावार्थस्त्वयम्-अदत्तं चतुर्डी, यदाहुः-"सामीजीवादत्तं, तित्थयरेणं तहेव य गुरूहिं । एअमदत्तसरूवं, परूविअं आगमधरेहिं ॥ 1 ॥ " यवस्तु कनकादिकं स्वामिनाऽदत्तं तत्वाम्यदत्तं 1, यत्फलादि सचित्तं वकीयं भिनत्ति तज्जीवादत्तं, यतस्तेन फलादिजीवेन न निजप्राणास्तस्य दत्ताः 2, गृहस्थेन दत्तमाधाकर्मादिकं तीर्थकराननुज्ञातत्वात्साधोस्तीर्थकरादत्तं, एवं श्राद्धस्य प्रासुकमनन्तकायाभक्ष्यादि तीर्थकरादत्तं 3, सर्वदोषमुक्तमपि यद् गुरूननिमय । भुज्यते तद्गुर्वदत्तम् 4, अत्र स्वाम्यदत्तेनाधिकारः, तच्च विविध, स्थूल सूक्ष्मं च, तत्र परिस्थूरविषयं चौरव्यपदेशकारणत्वेन निषिद्धमिति दुष्टाध्यवसायपूर्वकं स्थूलं, चौर्यबुद्ध्या क्षेत्रखलादावल्पस्यापि ग्रहणं स्थूलमेवादत्तादानं, तद्विपरीतं सूक्ष्म, स्वामिनमननुज्ञाप्य तृणलेष्ट्वादिग्रहणरूपं । तत्र श्राद्धस्य सूक्ष्मे यतना, कर्त्तव्या, स्थूलात्तु निवृत्तिः, यतः सूत्रम्-"थूलगादत्तादाणं समणोवासओ पञ्चक्खाइ, से अ अदत्तादाणे दुविहे पण्णत्ते, तंजहा-सचित्तादत्तादाणे अचित्तादत्तादाणे अत्ति । एतद्रूतस्य च फलं सर्वजनविश्वाससाधुवादसमृद्धिवृद्धिस्थैर्यैश्वर्यवर्गादि, यद्वादि-"खित्ते खले अरण्णे, दिआ य राओ व सत्थघाए वार ॥ 60 ॥ Jain Education For Private Personal use only Page #123 -------------------------------------------------------------------------- ________________ ****** sthApanA (2). **4178-10% sthApanA (1). 342 216 864 1296 1296 1 216 10 16806 1296 For Private Personal use only 216 1296 20 15 540 4320 19440 46656 117648 42 823542 1296 35 7776 21 45360 163296 326592 279936 279936 1 57648.. 36 28 216 56 1296 70 7776 56 46656 28 279936 8 1679616 1 48 1008 12096 90720 435456 1306368 2239488 1679616 gha. saM. 11 Jan Education International Page #124 -------------------------------------------------------------------------- ________________ saMgraha // 61 // 1296 18144 163296 979776 3919104 10077696 15116544 10077696 84 1296 126 7776 126 46656 84 279936 36 1679616 9 10077696 . 40353606 6. 282475248 216 120 1296 210 7776 252 46656 210 279936 120 1679616 45 10077696 10 60466176 1 1620 25920 272160 1959552 9797760 33592320 75582720 100776960 60466176 . 36 55 216 165 1296 330 7776 462 46656 462 279936 330 1679616 165 10077696 55 60466176 11 362797056 1 1980 35640 427680 3592512 21555072 92378880 For Private Personal use only 1977326742 55427328. 665127936 362797056 6 12 72 2376 216 220 4752. 1296 495 641520 7776 792 6158592 46656 924 43110144 279926 792 221709312 13841287200 1679616 495 831409920 10077696 220 2217093120 60466176 66 3990767616 362797056 12 4353564672 2176782336 1 2176782336 l II // 61 // Join Education Page #125 -------------------------------------------------------------------------- ________________ ++ Jain Education nonal 9 99 999 9999 999 999 99999 99 999999 99 99999999999 999999999999 21 482 10647 234255 sthApanA (3). E 49 2499 124999 6249999 312499999 15624999999 781349999999 390624 195 999 9999 1999 9999999 999999999999 4882 24414 5153631 |113379903 2494357887 54875873535 1207259217791 | 26559922791423 | 584318301411327 128550026331049215 10016331049 147 21903 3241791 479785215 71008211967 10509215371263 | 2555363874947071 | 230193853492166655 | 34068690316840665087 |5042166166892418433023 | 746240592700077928087551 110443607719611533356957695 Page #126 -------------------------------------------------------------------------- ________________ // 2 // sthApanA (4). --------- 729 486 2916 6561 810 729. 32805 59049 - For Private 8 Personal Use Only - 54 1215 14580 98415 354294 531441 -- 531441 4782969 1701 25515 229635 1240029 3720087 4782969 72 2268 40824 459270 3306744 14880348 38263752 43046721 6561 59049 531441 4782969 43046721 // 12 // Page #127 -------------------------------------------------------------------------- ________________ 84 126 126 81 729 6561 59049 531441 4782969 43046721 // 387420489 81 2916 61236 826686 7440174 44641044 172186884 387420489 387420489 1 81 729 6561 120 210 252 210 120 531441 4782969 43046721 387420489 3486784401 87480 1377810 14880348 111602610 573956280 1937102445 3874204890 3486784401 10 11 55 For Private & Personel Use Only 165 462 462 81 729 6561 59049 / 531441 4782969 43046721 387420489 3486784401 31381059609 120285 2165130 27280368 245525742 1578379770 7102108965 21308126895 38354628411 31381059609 108 11 81 792 792 6561 59049 531441 4782969 43046721 387420489 3486484401 31381059609 28249536481 160380 3247695 46766808 491051484 3788111448 21308126895 85232507580 230127770466 376572715308 282429536481 220 1 Jain Education Intematosa Page #128 -------------------------------------------------------------------------- ________________ // 6 // SARKARANASALASARAN sthApanA (5). 9261 10 21 441 9261 194481 4084101 10 15 441 15 1323 9261 84 2646 37044 194481 105 4410 92610 1 972405 4084101 126 6615 185220 2917215 24504606 85766121 147 9261 324135 6806835 85766121 60.362840 1801088541 168 12348 518616 13613670 228709656 2401452388 14408708328 37822859361 1261 194481 408410 85766121 35 441 9261 194481 4084101 85766121 1801088541 21 7. 441 9261 194481 4084101 85766121 18.1088541 37822859361 -SHESARILANKARSACCE Jain Education Intehandinal Page #129 -------------------------------------------------------------------------- ________________ Mainelibrary.org 21 441 9261 194481 4084101 85766121 1801088541 37822859361 794280046581 84 126 126 84 36 189 15876 777924 24504606 514596726 7204354164 64839187476 340405734249 794280046581 210 19845 1111320 40841010 1029193452 18.10885410 216130624920 1702028671245 7142800465810 16679880978201 441 9261 194481 4084101 85766121 1801088541 37822859361 794280046581 16679880978201 120 210 252 210 120 21 11 231 441 9261 194481 4084101 85766121 18.1088541 37822859361 794280046581 16679880978201 350277500542221 For Private & Personel Use Only 55 24255 165 1528065 64178730 462 1886854662 462 39623947902 330 594359218530 165 6240771794565 43685402561955 183478690760211 350277500542221 12 252 29106 220 2037420 495 96268095 792 3234607992 924 79247895804 792 | 1426462124472 495 | 18722315383695 220 / 174741610247820 11.0872144561266 12 / 4203330006506652 7355827511386641 441 9261 194401 4084101 85766121 1801088541 37822859361 794280046581 16679880978201 350277500542221 7355827511386641 Jain Education Page #130 -------------------------------------------------------------------------- ________________ // 4 saMgraha. Alinelibrary.org A CSCRECOCCARDCRACANCIENCESAR sthApanA (6). 117649 49 2401 117649 5764801 49 2401 117649 5764801 282475249 2401 147 7203 117649 196 14406 470596 5764801 245 24010 1176490 28824005 282475249 294 36015 2352980 86472015 1694851494 13841287201 For Private Personal Use Only 2401 117649 5764801 282475249 13841287201 2401 117649 5564801 282475249 13841287201 678223072849 2401 117649 5764801 282475249 13841287201 678223072849 33232930569601 50421 4117715 201768035 5931980229 96889010407 678223072849 392 67228 6588344 403536070 15818613944 387556041628 5425784582792 33232930569601 28 1 dharma // 64 // JainEducation inal Page #131 -------------------------------------------------------------------------- ________________ * SHRESS 499 41 24013686436 117649849882516 5764801126726364926 282475249/12635591881374 1384128720184 1162668124884 6782230728493624416030622564 332329305696011 299096375126409 16284135979104411628413597910449 491.490 240145108045 117649/12014117880 57648012101210608210 28247524525271183762748 138412872012102906670312210 678223072849/12081386768741880 332329305696601451495481875632045 1628413597910449/1016284135979104490 797922662976120019 792266297612001 49/11539 240155 132055 11764916519412085 57648013301902384330 282475249462130503565038 13841287201462/6394674686862 678223072849330223813614040170 33232930569601/1655483433543984165 1628413597910449/5589562747885074695 79792266297612001/11877714929273732011 3909821048582988049/ 13909821048582988049 4912 588 240166 158466 117649/22025882780 57648.149552853576495 282475249/792223720397208 1384128720192412789349373724 678223072849792/537152673696408 3323293056960149516450300631952495 16284135979104492215266289575642392066 7979226629761200166 358250991540298780 39.9821048582988049/1246917852582995856588 1915812313805664144011 191581231380566414401 Personal Use Only For Private Jain Education Page #132 -------------------------------------------------------------------------- ________________ संग्रह. wwwgainelibrary.org ANS-CRACHANA स्थापना (7). 147 भङ्गयां द्वादशव्रतदेवकुलिकाः । 110443. 147 1472 | 3 Personal Use Only 147 294 21609 21609 147 441 64827 3176523 3176523 147 588 21609 129654 3176523 12706092 466948881 46694881 147 735 21609 216090 3176523] 10 31765230 4669488815 233474405 686414855071 68641485507 1473 882 21609, 15 324135 3176523 20 63530460 466948881 7004233215. 68641485507 411848913042 10090298369529 10.90298369529 147 1029 21609/ 21 |453789 . 3176523 |111178305 46694888135 16343210835 68641485507/21 1441471195647 10090298369529 70632088586703 1483273860320763 1483273860320763 147 1176 21609] 605052 3176523 177885288 466948881 32686421670 68641485507 3843923188392 10.90298369529 282528354346812 14832738603207638 / 11866190882566104 2180412574671521611 218041257467152161 For Private 1951928 Jain Education in Page #133 -------------------------------------------------------------------------- ________________ Jain Educational 1479 | 1323 21609 36 777924 317652384 266827932 466948881 126 58835559006 68641485507 126 8648827173882 1009029836952984 8475850630404336 148327386032076336 53397858971547468 2180412574671521619 1962371317204369449 32052064847671367667 1 32052064847671367667 147 10 1470 2160945 972405 3176523 120 381182760 466948881 210 98059265010 68641485507252 17297654347764 10090298369529 210 2118962657601090 1483273860320763 120 177992863238491560 21804125746715216145 9811856586021847245 3205206484767136766710 320520648476713676670 4711653532607691047049 1 4711653532607691047049 jainelibrary.org Page #134 -------------------------------------------------------------------------- ________________ dharma *354 ALIASSASAASAASAASASUS 2160955/1188495 3176523/165/524126295 466948881330154093130730 68641485505462/31712366304234 10.902983695294624661717846722398 1483273860320763330489480373905851790 21804125746715216116535976805482080106565 3205206484767136766755 1762863566621925221685 471165353260769104704911 51828188858684601517539 6926130692933305839162031 692613.69293330583916203 147121764 21609661426194 3176523220698835060 466948881495231139696095 6864148550579254364056521544 100902983695299249323435693444796 1483273860320763/7221174752897374044296 218041257467152161495/107930422446240319695 320520648476713676672207051454266487700886740 4711653532607691047049/66310969133152107609105234 692613069293330583916203128311356831519967006994436 1018141211861195958356818411 1.1814121186119595835681841 P // 66 // Jain Education For Private 3. Personal Use Only Page #135 -------------------------------------------------------------------------- ________________ attho se na विणस्सइ, अचोरिआए फलं एअं ॥ 1 ॥ गामागरनगराणं, दोगमुहमडंबपट्टणाणं च । सुइरं हवंति सामी, अचोरिआए फलं एअण्॥2॥" एतद्रतानुपादाने मालिन्योत्पादने वा दौर्भाग्यदास्याङ्गच्छेददारिद्र्यादि, उक्तमपि-"इह चेव खरारोहणगरिहा धिक्कार mrnnpjNtN। दुक्खं तक्करपुरिसा, लहंति नरयं परभवंमी ॥ 1 ॥ नरयाओ उव्वद्या, केवट्टा कुंटमंटबहिरंधा । चोरिकवसणनिया, हुंति नरा भवसहस्सेसुं ॥ 2 ॥ " इति ॥ 27 ॥ प्रतिपादितं तृतीयमणुव्रतं, अथ चतुर्थ तदाह। खकीयदारसन्तोषो, वर्जनं वाऽन्ययोषिताम् । श्रमणोपासकानां तच्चतुर्थाणुव्रतं मतम् ॥ 28 ॥ खकीयदाराः स्वकलत्राणि तैस्तेषु वा संतोषस्तन्मात्रनिष्टता 'वा' अथवा 'अन्ययोषितां' परकीयकलत्राणां 'वर्जनं त्यागः, अन्येषामात्मव्यतिरिक्तानां मनुष्याणां देवानां तिरश्चां च योषितः परिणीतसंगृहीतभेदभिन्नानि कलत्राणि तेषां वर्जनमित्यर्थः । यद्यप्यपरिगृहीता देव्यस्तिरश्चयश्च काश्चित्संग्रहीतुः परिणेतुश्च कस्यचिद्भावाद्वेश्याकल्पा एव भवन्ति, तथापि प्रायः परजातीयभोग्यत्वात्परदारा एव ता इति व्र्ज्ञीयाः। तत्' खदारसंतोषोऽन्ययोषिवर्जनं वा 'श्रमणोपासकानां श्रावकाणां संबन्धि 'चतुर्थाणुव्रतं' 'मतं प्रतिपादितं जिनवरैरित्यन्वयः । इयमत्र भावना-मैथुनं द्विविधं, सूक्ष्मं स्थूलं च, तत्र कामोदयेन यदिन्द्रियाणामीषद्विकारस्तत्सूक्ष्म, मनोवाकायैरौदारिकादिस्त्रीणां यः संभोगस्तत्स्थूलम् , अथवा मैथुनविरतिरूपं ब्रह्मचर्य द्विधा, सर्वतो देशतश्च, तत्र सर्वथा सर्वस्त्रीणां मनोवाकायैः सङ्गत्यागः सर्वतो ब्रह्मचर्य, तचाष्टदशधा, यतो योग घ. सं. 12 For Private & Personel Use Only Page #136 -------------------------------------------------------------------------- ________________ संग्रह वर्तते, नतु साधा परम्परया प्रायो नामकविधत्रिविधे zAstre"divyaudArikakAmAnAM, कृतानुम्तिकारितैः|म्नोवाकाय्त्स्त्यागो, ब्रह्माष्टादशधा म्त्॥1॥"मिति|त्दि-12 तरदेशतः, तत्रोपासकः सर्वतोऽशक्तौ देशतस्तत्खदारसंतोषरूपं परदारवर्जनरूपं वा प्रतिपद्यते । तथा च सूत्रम्-परदारगमणं समणोवासओ पच्चक्खाइ, सदारसंतोसं वा पडिवजइ, से अ परदारगमणे दुविहे पपणत्ते, ओरालियपरदारगमणे veubviaparadAragamaNe"tti / तत्र च परदारगमनप्रत्याख्याता याखेव परदारशब्दः प्रवर्तते ताभ्य एव निवर्त्तते, नतु साधारणाङ्गनादिभ्यः, खदारसंतुष्टस्त्वेकानेकखदारव्यतिरिक्ताभ्यः सर्वाभ्य एवेति विवेकः । इदानी चैतद्वतप्रतिपत्तिवृद्धपरम्परया प्रायो न सामान्यतोऽन्यचतुरणुव्रतवत् द्विविधत्रिविधेन भेदेन दृश्यते, किन्तु विशेषतो मानुषमेकविधैकविधेन तैरश्चमेकविधत्रिविधेन दिव्यं च द्विविधत्रिविधेनेति । दारशब्दस्योपलक्षणत्वात्स्त्रियं प्रति खपतिव्यतिरिक्तसर्वपुरुषवर्जनमपि द्रष्टव्यं (ग्रन्थानम् 2000) एतद्रूतं च महाफलाय यतः-"जो देइ कणयकोडिं, अहवा कारेइ कणयजिणभवणं । तस्स न तत्तिअ 5पुण्णं, जत्तिअ बंभवए धरिए ॥ 1 ॥ देवदाणवगंधव्वा, जक्खरक्खसकिन्नरा । बंभयारिं नमसंति, दुक्कर जे करिति तं ॥ 2 ॥ आणाईसरिअं वा, इड्डी रजं च कामभोगा य । कित्ती बलं च सग्गो, आसन्ना सिद्धि ब्ण्भाओ॥ 3 ॥ कलिकारओवि जणमारओवि सावजजोगनिरओवि । जं नारओवि सिज्झइ, तं खलु सीलस्स माहप्पं ॥ 4 ॥ " गृहिणो हि खदारसंतोषे ब्रह्मचारिकल्पत्वमेव, परदारगमने च वधवन्धादयो दोषाः स्फुटा एव । उक्तमपि-"वहबंधणउब्बंधणनासिंदिअच्छेअधणखयाइआ । परदारओ उ बहुआ, kaya For Private Personal Use Only w.jainelibrary.org Page #137 -------------------------------------------------------------------------- ________________ स्थणाओ इहभवेवि ॥ 1 ॥ परलोए सिंबलितिक्खकंटगालिंगणाइ बहुरुवं । नरयंमि दुहं दुसहं, परदाररया लहंति नरा ॥ 2 ॥ छिन्निंदिआ नपुंसा, दुरूवदोहग्गिणो भगंदरिणो । रंडकुरंडा वंझा, निंदुअविसकन्न हुति दुस्सीला ॥ 3 ॥ " तथा "भक्खणे देवव्वस्स, परित्थीगमणेण य । सत्तमं नरयं जंति, सत्तवाराउ गोअमा!॥4॥" मैथुने च हिंसादोषोऽपि भूयानेव यतः-मेहुणसन्नारूढो, हणेइ नवलक्ख सुहमजीवाप्राणमित्यादि शास्त्रान्तरादवसेयं, तथाऽऽवश्यकचूर्णावपि दोषगुणप्रदर्शनम्, यथा-"चउत्थे अणुव्वए सामकृण्णेण अणिअत्तस्स दोसा-मातरमपि गच्छेज्जा, विदियं धूयाएवि समं वसेज्जा" इत्यादिणियत्तस्स इहलोए परलोए गुणा-इहलोए कत्थे कुलपुत्तगाणि सड्ढाणि' इत्यादि 'परलोए पहाणपुरिसत्तं, देवत्ते पहाणाउ अच्छ-14 राओ मणुअत्ते पहाणाओ माणुसीओ विउला य पंचलक्खणा भोगा पिअसंपओगा य आसण्णसिद्धिगमणं 6 च ॥ 28 ॥ इत्युक्तं चतुर्थाणुव्रतम्, अथ पश्चमं तदाह परिग्रहस्य कृत्स्नस्यामितस्य परिवर्जनात् । इच्छापरिमाणकृति, जगदुः पञ्चमं व्रतम् ॥ 29 ॥ परिगृह्यत इति परिग्रहस्तस्य, कीदृशस्य ? 'कृत्लस्य' नवविधस्येत्यर्थः, स चायम्-धनं 1 धान्यं 2 क्षेत्रं 3 वास्तु 4 रूप्यं 5 सुवर्ण 6 कुप्यं 7 द्विपदः 8 चतुष्पद् 9 श्चेति अतिचाराधिकारे व्याख्या-3 स्यमानः । श्रीभद्रबाहुखामिकृतदशवकालिकनियुक्तौ तु-गृहिणामर्थपरिग्रहो धान्य 1 रत्न 2 स्थावर 3 dvipada Jain Education i n For Private Personal use only mmjainelibrary.org Page #138 -------------------------------------------------------------------------- ________________ संग्रह. ॥ 6 ॥ 4 चतुष्पद 5 कुप्य 6 भेदात् सामान्येन Sar3इधोऽपि तत्प्रभेदैश्चतुःषष्टिविधः प्रोक्तः तथाहि-धान्यानि चतुविशतिर्यथा-"धन्नाइ~ चउव्वीसं, जब 1 गोहुम 2 सालि 3 वीहि 4 सट्ठी a5| कुद्दव 6 अगुआ 7 कंगू 8, रालगतिल 10 मुग्ग 11 मासा य 12 ॥ 1 ॥ अयसि 13 हरिमंथ 14 तिउडौ 15 निप्पाव 16 सिलिंद 17 रायमासा य 18 / इक्खू 19 मसूर 20 तुवरी 21, कुलत्थ 22 तह धन्नय 23 कलाया 24 PI ॥ 2 ॥ " एतानि प्रायः प्रसिडानि, नवरं षष्टिका शालिभेदः 5, अणवो मिणचवाख्या धान्यभेदा इति हैम द्याश्रयवृत्ती, यद्वाऽणुका युगन्धरी इत्यपि कापि दृश्यते 7, अतसी प्रतीता 14, हरिमन्थाः कृष्णचनकाः 14, त्रिपुटको मालवकप्रसिद्धो धान्यविशेषः 15, निष्पावा वल्लाः 16, सिलिंदा मुकुष्टाः 17, राजमाषाश्चपलकाः 18, इखुर्वरहिका संभाव्यते 19, मसूरतुवरी धान्यद्वयं मालवकादौ प्रसिद्धं 21, कलापका वृत्त्च्न्काः। रत्नानि चतुर्विशतिर्यथा "रयणाइ~ चउव्वीसं, सुवण्ण 1 तौ 2 तंब 3 रयय 4 लोहाई 5 / सीसग 6हिरण्ण 7 पासाण 8, वैर 9 मणि 10 मोत्तिअ 11 पवाल 12 ॥ 1 ॥ संखो 13 तिणिसा 14' गुरू 15 |चंदणाणि 16 वत्था 17 'मिलाणि 18 कट्ठाई 19 तह चम्म 20 दंत 21 वाला 22, गंधा 23 दव्बोसहाई 24 च ॥ 2 ॥ " प्रसिद्धान्यमूनि, नवरं रजतं रूप्यं, हिरण्यं रूपकादि, पाषाणा विजातिरत्नानि, मणयो जात्यानि, तिनिसो वृक्षविशेषः, अमिलान्यूर्णावस्त्राणि, काष्ठानि श्रीपर्णादिफलकादीनि, चर्माणि सिंहादीनां, दन्ता गजादीनां, वालाश्चमर्यादीनां, द्रव्योषधानि पिप्पलादीनि । स्थावरं त्रिधा, द्विपदं च द्विधा, यथा ॥ 68 ॥ Jain Education in For Private & Personel Use Only Castjainelibrary.org Page #139 -------------------------------------------------------------------------- ________________ "भूमी घरा य तरुगण, तिविहं पुण थावरं मुणेअव्वं । चक्कारबद्ध माणुस दुविहं पुण होइ दुपयं तु ॥ 1 ॥ भूमिः क्षेत्रं, गृहाणि प्रासादा., तरुगणा नालिकांद्यारामा इति त्रिधा स्थावरं, चक्रारबद्धं गच्यादि मानुषं दासादीति M द्विधा द्विपदं, चतुष्पदं दशधा यथा-"गावी महिसी उद्दी, अयएलग आस आसतरगा य । घोडग गद्दह हत्थी, चउप्पयं होइ दसहा u॥ 1 ॥ " एते प्रतीताः, नवरमस्यां वाहीकादिदेशोत्पन्ना जात्या, अश्वतरा हवेसराः, अजात्या घोटकाः, नानाविधमपि कुप्यमेकमेव यथा-"नाणाविहोवगरणं, गविहं कुप्पलक्खणं होइ । एसो अत्थो भणिओ, छव्विह चउसट्ठिभेओ उ ॥ 1 ॥ " चतुःषष्टिभेदोऽप्येष नवविधपरिग्रहेऽन्तर्भवतीति न कोऽपि विरोधः । पुनः कीदृशस्य तस्य ? 'अमितस्य' परिमाणरहितस्य 'parivarjanAt'tyAgAt त्याग्नि|मित्त्भूतेनेत्य्र्थ्ः। 'इच्छाया' अभिलाषस्य यत्परिमाणं इयत्ता तस्य कृतिः करणं तां पञ्चमं 'व्रतं' अधिकारादणुव्रतं 'जगदुः ऊचुर्जिना इति सण्टङ्कः । इदमत्र तात्पर्यम्-परिग्रहविरतिदिधा, सर्वतो देशतश्च, तत्र सर्वथा सर्वभावेषु मू त्यागः सर्वतः, तदितरदेशतः, तत्र श्रावकाणां सर्वतः तत्प्रतिपत्तेरशक्तौ देशतस्तां इच्छापहरिमाणरूपां प्रतिपद्यते, यतः सूत्रम्-"अपरिमिअपरिग्गहं समणोवासओ पञ्चक्खाइ, इच्छापरिमाणं उवसं पजइ, से अपरिग्गहे दुविहे पण्णत्ते, तंजहा-सचित्तपरिग्गहे अचित्तपरिग्गहे a"tti । ननु गृहे स्वल्पद्रव्येऽपि सति परिग्रहपरिमाणे तु द्रव्यसहस्रलक्षादिप्रतिपत्त्या इच्छावृद्धिसंभवात् को नाम गुणः इति चेन्मैवं, इच्छावृद्धिस्तु संसारिणां सर्वदा विद्यमानैव । यतो नमिराजर्षिवचनमिन्द्रं प्रति, "सुवण्णरूप्पस्स ya Join Education in For Private Personal Use Only Page #140 -------------------------------------------------------------------------- ________________ RAO dharma- संग्रह. पव्वया भवे, सिया हु केलाससमा असंखया । नरस्स लुद्धस्स न तेहि किंचि, इच्छा हु आगाससमा अणतया ॥ 1 ॥ " एवं चेच्छाया अनन्तत्वे तदियत्ताकरणं महते गुणाय । यतः-जह जह अप्पो लोहो, जह जह अप्पो परि* ग्गहारंभो । तह तह सुहं पवै, धम्मस्स य होइ स्ण्सिद्धी॥1॥" तस्मादिच्छाप्रसरं निरुध्य संतोषे यतितव्यं, सुखस्य संतोषमूलत्वात् । यदाह-"आरोग्गसारिअं माणुसत्तणं सच्चसारिओ धम्मो । विजा निक्खयसारा, सुहाइ संतोससाराइं ॥ 1 ॥ " तदेवमेतद्रूतस्यात्रापि संतोषसौख्यलक्ष्मीस्थैर्यजनप्रशंसादि फलं, परत्र तु नरामरसमृद्धिसिद्धयादि, अतिलोभाभिभूततया चैतगतस्याखीकृतौ विराधनायां वा दारिद्यदास्यदौर्भाग्यदुर्गत्यादि, यतः-"महारंभयाए महापरिग्गयाए कुणिमाहारेणं पश्चिंदिअवहेणं जीवा नेरयाउअं ajeii"tti। मूर्जावान् हि उत्तरोत्तराशाकदर्थितो दुःखमेवानुभवति । यदाह-"उक्खणइ खणइ निहणइ, रतिं न सुअइ दिआवि अ स्स्ण्को। लिंपइ ठएइ सययं, लंछिअपडिलंछिअं कुणै ॥ 1 ॥ " परिग्रहित्त्वमपि मूर्छयैव, मूर्जामन्तरेण धनधान्यादेरपरिग्रहत्वात् । यदाह-अपरिग्रह एव भवेवस्त्राभरणाद्यलकृतोऽपि पुमान् । ममकारविरहितः सति, ममकारे स्ग्वान्न्ग्न्ः॥1॥" तथा "जंपि वत्थं च पायं वा, कंबलं पायपुंछणं । तंपि संजमलजट्ठा, धरंति परिहरंति a॥1॥ न सो परिग्गहो वुत्तो, नायपुत्तेण ताइणा । मुच्छा परिग्गहो वुत्तो, ई वुत्तं महेसिणा ॥ 2 ॥ " इति । तेन मू नियमनार्थ सर्वमू परित्यागाशक्तस्यैतत्पश्चममणुव्रतमुक्तं 6 ॥ 29 ॥ इत्युक्तान्यणुव्रतानि, साम्प्रतमेतेषामेवाणुव्रतानां परिपालनाय भावनाभूतानि गुणव्रतान्यभिधी ॥ 69 ॥ Jan Education For Private Personel Use Only Page #141 -------------------------------------------------------------------------- ________________ SON ma तासां संबन्धिना, तत्रो दिशि निमगध इन्द्रकूपाद्यवतार एतावती यन्ते । तानि पुनस्त्रीणि भवन्ति, तद्यथा-दिगविरमणव्रतं 1 उपभोगपरिभोगपरिमाणवतं 2 अनर्थदण्डविरमणं 3 चेति । तत्राद्यगुणवतखरूपाभिधित्सयाऽऽह ऊर्ध्वाधस्तिर्यगाशासु, नियमो गमनस्य य्ः। आद्यं गुणवतं प्राहुस्तदिग्विरमणाभिधम् ॥ 30 ॥ 18 ॥ उर्दा दिग् ब्रामी, अधोदिग् नागी, तिर्यगाशास्तिर्यगदिशस्ताश्च पूर्वा 1 आग्नेयी 2 याम्या 3 नैरृती 4 वारुणी 5 वायव्या 6 कौबेरी 7 ऐशानी 8 चेत्यष्टौ, तत्र सूर्योदयोपलक्षिता पूर्वा, शेषाश्चाग्नेय्याद्यास्तदनुक्रमेण सृष्ट्या द्रष्टव्याः, तासु दिक्षु विषये तासां संबन्धिनो वागमनस्य' गर्यो ऽनियमो नियमनं, एतावत्सु पूर्वादिविभागेषु मया गमनाद्यनुष्ठेयं न परत इत्येवंखरूपः, तत्रोद्धदिशि नियमा-एतावती दिगूद्ध पर्वताद्यारोहणावगाहनीया न परत इत्येवंभूतः, एवमधोदिशि नियमः, एतावती दिगध इन्द्रकूपाद्यवतारणावगाहनीया न परत इत्येवंभूत इति, तथा तिर्यगदिक्षु नियमः एतावती दिग् पूर्वेणावगाहनीया एतावती दक्षिणेनेत्यादि न परत इत्येवंभूत इति भावार्थः, तत् 'आद्यं प्रथम, गुणायोपकारायाणुव्रतानां व्रतं गुणव्रतप्रतिपत्तिमन्तरेणाणुव्रतानां तथाविधशुद्ध्यभावात् गुणवतं 'प्राहुः ऊचुर्जिना इति शेषः । tatkinAmetyAha'digviramaNAbhidhaM दिविरमणमित्यभिधानं यस्य तदिति शब्दार्थः । एतद्वतखीकाऽवगृहीतक्षेत्राहिः स्थावरजङ्गमजीवाभयदानलोभाम्भोधिनियन्त्रणादिर्महालाभो भवति । यतः-"फारफुल्लिंगभासुरायगोलयसन्निहो इमो निचं । अविरयपावो जीवो, दहै समंता स्म्त्त्जिए॥1॥ जैवि अन जाइ savvattha, HOOAAAAAAAUGLIARIO O MSASAROSAROSH Jain Education INN For Private & Personel Use Only Real jainelibrary.org Page #142 -------------------------------------------------------------------------- ________________ dharma- कोई देहेण माणवो एत्थं । अविरैपच्चयबंधो, तहावि निचो भवे तस्स ॥ 2 ॥ " अन्यत्रापि "तत्तायगोल-॥ संग्रह. ईकप्पो, पमत्तजीवोऽणिवारिअप्पसरो । सब्वत्थ किं न कुजा, पावं तकारणाणुगओ? ॥ 3 ॥ " गृहस्थो ह्यार-1 म्भपरिग्रहपरत्वाद्यत्र यत्र याति, भुङ्क्ते, शेते, व्यापारं वा कुरुते, तत्र तत्र तप्तायोगोलक इव जीवोपमई करोतीति तेषामेव हिंसादिपापस्थाननिवर्त्तकमेतत्, नतु साधूनां, तेषां तु समितिगुप्तिप्रधानवतशालिनांदा नायं दोष इति न तेषां दिग्विरतिव्रतमित्यवसेयं, यतो योगशास्त्रवृत्तिगतान्तरश्लोकाः-"तदेतद्यावज्जीवं वा, सद्वतं गृहमेधिनाम् । चतुर्मासादिनियमादथवा खल्पकालिकम् ॥ 1 ॥ सदा सामायिकस्थाना, यतीनां तु यतात्मनाम् । न दिशि वचन स्यातां, विरत्यविरती इमे ॥ 2 ॥ चारणानां हि गमनं, यदृट्दै मेरुमूर्द्धनि । तिर्यगरुचकशैले च, नैषां दिग्विरतिस्ततः ॥ 3 ॥ " ॥ 30 // इति प्रतिपादितं प्रथमं गुणवतम्, अथ द्वितीय तदाह भोगोपभोगयोः सङ्ख्याविधानं यत्स्वशक्तितः । भोगोपभोगमानाख्यं, तद्वितीयं गुणवतम् ॥ 31 ॥ सकृद्भुज्यत इति भोगः, अन्नमाल्यताम्बूलविलेपनोद्वर्तनस्नानपानादि, पुनः पुनर्भुज्यत इति उप-18 ॥ 70 ॥ पभोगः वनितावस्त्रालङ्कारगृहशयनासनवाहनादि, यतः-"सइ भुजैत्ति भोगो, सो पुण आहारपुप्फ माईओ। उवभोगो उ पुणो पुण, उवभुज्जइ भवणवणिआइ ॥1॥"tti । bhogazcopabhogazca bhogopabhogau COCACHARGONDOLENDAR Jain Education in For Private Personel Use Only Page #143 -------------------------------------------------------------------------- ________________ Jain Education Inte tayo bhogopabhogayoryat 'सङ्ख्याविधानं' परिमाणकरणं भवति, कुतः ? 'खशक्तितः' निजशक्त्यनुसारेण 'तद्' भोगोपभोगमानाख्यं' भोगोपभोगपरिमाणनामकं 'द्वितीयं' 'गुणत्रतं' ज्ञेयम् । आवश्यके त्वेतद्वतस्योपभोगपरिभोगव्रतमिति नामोच्यते, तथा च सूत्रम् - " उवभोगपरिभोगवए दुविहे पण्णत्ते, तंजहा - भोअणतो कम्मओ a" ति । एतद्वृत्तिर्यथा उपभुज्यत इत्युपभोगः, उपशब्दः सकृदर्थे वर्त्तते, सकृद्भोग उपभोगः, अशनपानादेः, अथवाऽन्तर्भोग उपभोगः आहारादेः, उपशब्दोऽत्रान्तर्वचनः । परिभुज्यत इति परिभोगः, परिशब्दो ऽसकृद्वृत्तौ वर्त्तते, पुनः पुनर्भोगः परिभोगो वस्त्रादेः, बहिर्भोगो वा परिभोगो वसनालङ्कारादेः, अत्र परिशब्दो बहिर्वाचक इति । एतद्विषयं व्रतं उपभोगपरिभोगवतं । तथा च प्रकृते निपातानामनेकार्थत्वात् उपभोगशब्दः परिभोगार्थस्तत्समभिव्याहारेण च भोगशब्दस्योपभोगे निरूढलक्षणेति न कश्चिद्विरोध इति ध्येयम् । इदं च द्विविधं, भोजनतः कर्मतश्च, उपभोगपरिभोगयोरा सेवाविषययोर्वस्तुविशेषयोस्तदु पार्जनोपायभूतक|र्मणां चोपचारादुपभोगादिशब्दवाच्यानां व्रतमुपभोगपरिभोगव्रतमिति व्युत्पत्तेः । तत्र भोजनत उत्सर्गेण निरवद्याहारभोजिना भवितव्यं, कर्मतोऽपि प्रायो निरवद्यकर्मानुष्ठानयुक्तेनेति, अत्रेयं भावना - श्रावकेण हि तावदुत्सर्गतः प्रासुकैषणीयाहारभोजिना भाव्यं तस्मिन्नसति सचित्तपरिहारः कार्यः, तस्याप्यशक्तौ बहुसावद्यान्मद्यामिषानन्तकायादीन् वर्जयता प्रत्येकमिश्र सचित्तादीनां प्रमाणं कार्य, भणितं च - "निरव - ज्जाहारेणं 1, निजीवेणं 2 परित्तमी सेणं 3 | अत्ताणुसंधणपरा, सुसावगा एरिसा हुंति ॥ 1 ॥ एवमुत्सवा ijainelibrary.org Page #144 -------------------------------------------------------------------------- ________________ *** // 71 // ** H येत, यतः ॥ 1 ॥ अतिमलिनातिर स्ववित्तवयोऽवस्थानिवस्त्रविलेपनाभरणपण्या व्यक्त्या प्रमाण त्यं कार्य, एवं दन्तकायापानखादिमखादिमादेस्यमयतो निरवद्यकर्मप्रवृत्तिमाकर दिविशेषं विनाऽत्यन्तचेतोगृड्युन्मादजनापवादादिजनकमत्युद्भटवेषवाहनालङ्कारादिकमपि श्रावको वर्जयेत्, यतः-"ऐरोसो ऐतोसो, ऐहासो दुजणेहिं संवासो । ऐउन्भडो अ वेसो, पञ्चवि गुरुअंपि लहुअंति ॥ 1 ॥ " अतिमलिनातिस्थूलहस्वसच्छिद्रवस्त्रादिसामान्यवेषपरिधानेऽपि कुचेलवकार्पण्यादिजनापवादोपहसनीयतादिस्याद् , अतः स्ववित्तवयोऽवस्थानिवासस्थानकुलाद्यनुरूपं वेषं कुर्यात्, उचितवेषादावपि प्रमाणनैयत्यं कार्य, एवं दन्तकाष्ठाभ्यङ्गतैलोदर्तनमजनवस्त्रविलेपनाभरणपुष्पफलधूपासनशयनभवनादेः, तथौदनसूपस्लेहशाकपेयाखण्डखाद्याद्यशनपानखादिमखादिमादेस्त्यक्तुमशक्यस्य व्यक्त्या प्रमाणं कार्य, शेषं च त्याज्यम् , आनन्दादिसुश्रावकवत् । कर्मतोऽपि श्रावकेण मुख्यतो निरवद्यकर्मप्रवृत्तिमता भवितव्यं, तदशक्तावप्यत्यन्तसावद्यविवेकिजननिन्द्यक्रयविक्रयादि कर्म वर्जनीयं, शेषकर्मणामपि प्रमाणं कर णीयं, यत:-"रंधणखंडणपीसगदलणं पयणं च एवमाईणं । निचपरिमाणकरणं, अविरैबंधो जओ गरुओ M ॥ 1 ॥ " आवश्यकचूर्णावप्युक्तम्-इह चेयं सामाचारी-भोअणओ सावगो उस्सग्गेण फासुगं आहारं आहारज्जा, तस्सासति अफासुगमपि सचित्तवजं, तस्स असति अणंतकायबहुवीयगाणि परिहरिअव्वाणि, इमं च अण्णं भोअणओ परिहर-असणे अणंतकायं अल्लगमूलगाइ मंसं च, पाणे मंसरसगमज्जाइ, खादिमे उदुंबरकाउंधरवडपिप्पलपिलुंखुमादि, सादिमे मधुमादि, अचित्तं च आहारेअब्वं । जदा किर ण होज अचित्तो तो उस्सग्गेण भत्तं पञ्चक्खाइ, ण तरै ताहे अपवाएण सच्चित्तं अणंतकायबहुबीअगवज्जं । kamma-1 ORS%*% // 71 // Join Education For Private Personel Use Only r.jainelibrary.org Page #145 -------------------------------------------------------------------------- ________________ ACROSSR ovi अकम्मा ण तरै जीविउं ताहे अच्चंतसावजाणि pariharijati'tti / इत्थं चेदं भोगोपभोगव्रतं भोक्तं योग्येषु परिमाणकरणेन भवति, इतरेषु तु वर्जनेनेति पर्यवसितमिति च ॥ 31 ॥ श्लोकत्रयेण वर्जनीयानाह-13 चतुर्विकृतयो निन्द्या, उदुम्बरकपञ्चकम् । हिमं विषं च करका, मृज्जाती रात्रिभोजनम् ॥ 32 ॥ बहुवीजाज्ञातफले, सन्धानानन्तकायिके । वृन्ताकं चलितरसं, तुच्छं पुष्पफलादि च ॥ 33 ॥ आमगोरससंपृक्तद्विदलं चेति वर्जयेत् । द्वाविंशतिमभक्ष्याणि, जैनधर्माधिवासितः ॥ 34 ॥ | त्रिभिर्विशेषकम् । जैनधर्मेणाहद्धर्मेणाऽधिवासितो भावितात्मा पुमान् 'द्वाविंशति' द्वाविंशतिसङ्ख्याकानि 'अभक्ष्याणि' भोक्तुमनहाणि 'वर्जयेत्' त्यजेदिति तृतीयश्लोकान्तेन सम्बन्धः, तानेवाह-'चतुर्विकृतय' इति चतुरवयवा विकृतयश्चतुर्विकृतयः, शाकपार्थिवादित्वात्समासः, कीदृश्यस्ताः ? 'निन्द्या सकलशिष्टजननिन्दाविषया मद्यमांसमधुनवनीतलक्षणा इत्य्र्थ्ः। तद्वर्णानेकजीवमूर्च्छनात्, तथा चाहु:-"मजे महुंमि मंसंमी, नवनीए चउत्थए । उप्पजंति चयंति a, तव्वण्णा तत्थ ज्ण्तुन्नो॥1॥" परेऽपि "मधे मांसे मधुनि च, नवनीते चतुर्थक । उत्पद्यन्ते विलीयन्ते, सुसूक्ष्मा jnturaashyH॥1॥" इति । तत्र मद्यं मदिरा, तच विधा-काष्ठनिष्पन्नं पिष्टनिष्पन्नं चेति, एतच्च बहुदोषाश्रयान्महानर्थहेतुत्वाच त्याज्यम्, यदाह-"gurumohakalaha-|| / *ISRESORAS Jan Eduent an in w ww.iainelibrary.org ex Page #146 -------------------------------------------------------------------------- ________________ dharma // 72 // निंदापरिभवौवहासरो समयहेऊ । भज्जं दुग्गइमूलं, हरिसिरिमैधम्मनासकरं ॥ 1 ॥ " तथा " रसोद्भवाश्च भूयांसो, भवन्ति किल जन्तवः । तस्मान्मद्यं न पातव्यं, हिंसापातक भीरुणा ॥ 2 ॥ दत्तं न दत्तमात्तं च, नात्तं कृतं च नो कृतम् । मृषोद्यराज्यादिव हा, खैरं वदति मद्यपः ॥ 3 ॥ गृहे बहिर्वा मार्गे वा, परद्रव्याणि सूढधीः । वधयन्धादिनिर्भीको, गृह्णात्याच्छिद्य मद्यपः ॥ 4 ॥ बालिकां युवतिं वृद्धां ब्राह्मणीं श्वपचीमपि । भुङ्क्ते परस्त्रियं सयो, मद्योन्मादकदर्शितः ॥ 5 ॥ विवेकः संयमो ज्ञानं, सत्यं शौचं दया क्षमा । मद्यात्प्रलीयते सर्व, तृण्या वह्निकणादपि ॥ 6 ॥ श्रूयते किल शाम्बेन, मद्यादन्धकवृष्णिना । हतं वृष्णिकुलं सर्व, | लोषिता च पुरी पितुः ॥ 7 ॥ 1 / मांसं त्रेधा- जलचरस्थलचरखे चरजन्तूद्भवभेदाच्चर्मरुधिरमांसभेदादा, तद्भक्षणमपि महापापमूलत्वाद्वर्ण्यम्, यदाहुः - "पंचिदिअवहभूअं मंसं दुग्गंधमसुइबीभच्छं । रक्खपरितुलिअभक्खगमामयजणयं कुगैमूलं ॥ 1 ॥ आमासु अ पक्कासु a, विपञ्चमाणासु मंसपेसीसुं । सययं चिअ उववाओ, भणिओ अ निगोअजीवाणं ॥ 2 ॥ " योगशास्त्रेऽपि - " सद्यः संमूच्छितानन्तजन्तुसन्तानदृषितम् । नरकाध्वनि पाथेयं, कोऽश्नीयात्पिशितं सुधीः ? ॥ 3 ॥ " 'सद्यो' जन्तुविशसनकाल एव 'संमूर्च्छिता' उत्पन्ना 'अनन्ता' निगोदरूपा ये जन्तवस्तेषां 'संतान' पुनः पुनर्भवनं तेन दूषितमिति तद्वृत्तिः । मांसभक्षकस्य च घातकत्वमेव । यतः - " हन्ता पलस्य विक्रेता, संस्कर्ता भक्षकस्तथा । क्रेताऽनुमन्ता दाता च, घातका एव यन्मनुः ॥ 4 ॥ " तथा भक्षकस्यैवान्यपरिहारेण वधकत्वं, यथा- "ये भक्षयन्त्यन्यपलं, खकीयपलपुष्टये । त संग्रह. ॥ 72 ॥ Page #147 -------------------------------------------------------------------------- ________________ एव घातका यन्न, वधको भक्षकं विना ॥ 1 ॥ " इति 2 / मधु च माक्षिकं 1 कौन्तिकं 2 भ्रामरं 3 चेति त्रिधा, इदमपि बहुप्राणिविनाशसमुद्भवमिति हेयं, यतः--"अनेकजन्तुसङ्घातनिघातनसमुद्भवम् । जुगुप्सनीयं लालावत्कः खादयति माक्षिकम्?" ॥ 1 ॥ इति । नवनीतं अपि गोमहिष्यजाविसम्बन्धेन चतुर्दा, तदपि सूक्ष्मजन्तुराशिखानित्वात्त्याज्यमेव, यतः-"अन्तर्मुहूर्तात्परतः, सुसूक्ष्मा जन्तुराशयः । यत्र मूर्छन्ति |तन्नाऽद्यं, नवनीतं विवेकिभिः॥1॥" इति 4 / तथा उदुम्बरकेनोपलक्षितं पञ्चकं वट 1 पिप्पलो 2 दुम्बर3 प्लक्ष 4 काकोदुम्बरी 5 फललक्षणं उदुम्बरकपञ्चकं, मशकाकारसूक्ष्मबहुजीवनिचितत्वाद्वर्जनीयं, यतो yogshaastre-"udumbrvttplksskaakodumbrshaakhinaam| पिप्पलस्य च नाश्नीयात्फलं कृमिकुलाकुलम् ॥ 1 ॥ " लोकेऽपि "कोऽपि कापि कुतोऽपि कस्यचिदहो चेतस्यकस्माजनः, केनापि प्रविशत्युदुम्बरफलप्राणिक्रमेण क्स्स्न्नात्। येनास्मिन्नपि पाटिते विघटिते विस्फोटिते त्रोटिते, निष्पिष्टे परिगालिते(च गलिते) निर्यात्यसौ वा नवा ॥ 1 ॥ " 9 / तथा 'हिम' तुहिनं तदप्यसङ्खयेयाप्कायरूपत्वात् त्याज्यम् 10 ॥ विषं' अहिफेनादि मन्त्रोपहतवीर्यमप्युदरान्तर्वर्तिगण्डोलकादिजीवघातहेतुत्वान्मरणसमये महामोहोत्पादकत्वाच हेयं 11 / 'करका द्रवीभूता आपः असङ्ख्याकायिकत्वात् वाः, नन्वेवमसङ्घयाप्कायमयत्वेनाभक्ष्यत्वे जलस्याप्यभक्ष्यत्वापत्तिः, इति चेत्सत्यम्, असङ्घयजीवमयत्वेऽपि जलमन्तरा निर्वाहाभावान्न तस्य तथोक्तिः 12 / तथा 'मृजातिः' सर्वापि से मृत्तिका दर्दुरादिपञ्चेन्द्रियप्राण्युत्पत्तिनिमित्तवादिना मरणाद्यनर्थकारित्वात् त्याज्या, जातिग्रहणं खटि "कोऽपि कापपरवलक्षकाकोदुम्बरशाम्बरकपञ्चकं, मशकाकारपिलक्षितं पञ्चकं वर 5505505ASCARSANSAR ध. सं. 13 Jain Education indical For Private & Personel Use Only jainelibrary.org Page #148 -------------------------------------------------------------------------- ________________ dharma संग्रह. ॥ 73 ॥ कादिसूचकं, लक्षणस्याऽऽमाश्रयादिदोषजनकत्वात्, मृद्रहणं चोपलक्षणं, तेन सुधाद्यपि वर्जनीयं, तद्भक्षकस्यान्त्रशाटाद्यनर्थसम्भवात्, मृद्भक्षणे चासङ्खयेयपृथिवीकायविराधनाद्यपि, लवणमप्यसङ्ख्यपृथिवीकायात्मकमिति सचित्तं त्याज्यं, प्रासुकं ग्राह्य, प्रासुकत्वं चान्यादिप्रबलशस्त्रयोगेनैव, नान्यथा, तत्र पृथिवीकायजीवानामसङ्खयेयत्वेनात्यन्तसूक्ष्मत्वात् , तथाच पञ्चमाङ्गे 19 शतकतृतीयोद्देशके निर्दिष्टोऽयमर्थः-'वज्रमय्यांश । शिलायां खल्पपृथिवीकायस्य वज्रलोष्टकेनकविंशतिवारान् पेषणे सत्येके(सन्त्यके) केचन जीवा येस्पृष्टा अपि नेति' 13 / तथा रात्री-नक्तं भोजन-भुक्तिः रात्रिभोजनं, तदपि हेयं, बहुविधजीवसम्पातसम्भवेनैहिकपारलौकिकानेकदोषदुष्टत्वात्, यदभिहितम्-"मेहं पिवीलिआउ, हणंति वमणं च मच्छिआ कुणै । जूआ जलोदरतं, कोलिअओ कोट्ठरोगं च ॥ 1 ॥ वालो सरस्स भंगं, कंटो लग्गइ गलंमि दारुं च । तालुमि विंधै अली, वंजणमझमि भुजंतो ॥ 2 ॥ " व्यञ्जनमिह वार्ताकशाकरूपमभिप्रेतं, तद्न्तं च वृश्चिकाकारमेव स्यादिति वृश्चिकस्यामूक्ष्मस्यापि तन्मध्यपतितस्यालक्ष्यत्वाभोज्यता संभवतीतिविशेषः । निशीथचूर्णावपि । "गिहकोइलावयवसम्मिस्सेण भुत्तेण पोहे किल गिहकोइला संमुच्छंति" एवं सादिलालामलमूत्रादिपाताद्यपि; तथा "मालिंति महिअलं जामिणिसु रयणीअरा य (भ) मंतेणं । तेवि च्छलंति हु फुडं, रयणीए ॥ 73 ॥ मुंजमाणं तु ॥ 1 ॥ " अपि च-निशाभोजने क्रियमाणे अवश्यं पाकः सम्भवी, तत्र षड्जीवनिकायवधो'4 वश्यंभावी, भाजनधावनादौ च जलगतजन्तुनाशः, जलोज्झनेन भूमिगतकुन्थुपिपीलिकादिजन्तुघातश्च RRRRRRRRR For Private Personel Use Only Page #149 -------------------------------------------------------------------------- ________________ RRC bhavati, तत्माणिरक्षणकाङ्क्षयापि निशाभोजनं न कर्त्तव्यम्, यदाहु:-"जीवाण कुंथुमाईण, घायणं भान्न्धोअन्नाईसुण्। एमाइ रयणिभोयणदोसे को साहिउं तरह ? ॥ 1 ॥ " यद्यपि च सिद्धमोदकादिखजूरद्राक्षादिभक्षणे नास्त्यन्नपाको, न च भाजनधावनादिसम्भवः, तथापि कुन्थुपनकादिरातसम्भवात्तस्यापि त्याग एव युक्तो, यदुक्तं निशीथभाष्य-"जैविहु फासुगव्वं, कुंथू पणगा तहावि दुप्पस्सा । पञ्चक्खणाणिणोविहु, राईभत्तं परिहरंति ॥ 1 ॥ जैबिहु पिवीलिगाई, दीसंति पईवमाईउज्जोए । तहवि खलु अणाइन्नं, मूलवयविराहणाजणणं ॥ 2 ॥ एतत्फलं च-"उलूककाकमार्जारगृध्रशम्बरशूकराः । अहिवृश्चिकगो-4 धाश्च, जायन्ते रात्रिभोजनात् ॥ 1 ॥ " परेऽपि पठन्ति "मृते स्वजनमात्रेऽपि, सूतकं जायते किल । अस्तं गते दिवानाथे, भोजनं क्रियते कथम्? ॥ 1 ॥ रक्तीभवन्ति तोयानि, अन्नानि पिशितानि च । रात्री भोज-| नसक्तस्य, ग्रासे तन्मांसभक्षणम् ॥ 2 ॥ " स्कन्दपुराणे रुद्रप्रणीतकपालमोचनस्तोत्रे सूर्यस्तुतिरूपेऽपिएकभक्ताशनान्नित्यमग्निहोत्रफलं लभेत् । अनस्तभोजनो नित्यं, तीर्थयात्राफलं लभेत् ॥ 1 ॥ " तथा "नैवाहुतिर्न च स्नानं, न श्राद्धं देवतार्चनम् । दानं वा विहितं रात्रौ, भोजनं तु vishesstH॥2॥" आयुर्वेदेऽपि |-"हृन्नाभिपद्मसङ्कोचश्चण्डरोचिरपायतः । अतो नक्तं न भोक्तव्यं, सूक्ष्मजीवादनादपि ॥ 3 ॥ " तस्माद्विवेकिना रात्रौ चतुर्विधोऽप्याहारः परिहार्यः, तदशक्तौ वशनं खादिमं च त्याज्यमेव, खादिमं पूगीफलाद्यपि दिवा सम्यग शोधनादियतनयैव गृह्णात्यन्यथा त्रसहिंसादयोऽपि दोषाः, मुख्यवृत्त्या च प्रातः -* in Education in For Private & Personel Use Only Comyjainelibrary.org Page #150 -------------------------------------------------------------------------- ________________ सायं च रात्रिप्रत्यासन्नत्वावे हे घटिके भोजनं त्यजेदु, यतो योगशास्त्रे-"अहो मुखेऽवसाने च, यो दे दे घटिके त्यजन् । निशाभोजनदोषज्ञोऽश्नात्यसौ पुण्यभाजनम् ॥ 1 ॥ " अत एवागमे सर्वजघन्यं प्रत्याख्यानं ॥74आत्त् मुहर्तप्रमाणं नमस्कारसहितमुच्यते, जातु तत्तत्कार्यव्यग्रत्वादिना तथा न शक्नोति, तदापि सूर्योदयास्तनिर्णयमपेक्षत एवाऽऽतपदर्शनादिना, अन्यथा रात्रिभोजनदोषः, अन्धकारभवनेऽपि वीडया प्रदीपाकरणादिना त्रसादिहिंसानियमभङ्गमायामृषावादाद्योऽधिकदोषा अपि, यतः-"न करेमित्ति भणित्ता, तं चेव निसेवए पुणो पावं । पञ्चक्खमुसावाई, मायानियडीपसंगो a॥1॥ पावं काऊण सयं, अप्पाणं सुद्धमेव वाहरै । दुगुणं करेइ पावं, बीअंबालस्स मंदत्तं ॥ 2 ॥ " 15 / तथा 'बहुबीजेति' बहुबीजं च अज्ञातफलं चेति बन्दः, तत्र बहूनि बीजानि वर्तते यस्मिन् तत् बहुबीजं, पम्पोटकादिकमभ्यन्तरे पु(प)टादिरहितकेवलबीजमयं, तच्च प्रतिबीजं जीवोपमईसम्भवादर्जनीयं, यचाभ्यन्तरपटादिसहितबीजमयं दाडिमटिण्डुरादि तन्नाभक्ष(क्ष्य)तया व्यवहरन्ति 15 / अज्ञातं च तत्फलं चेति कर्मधारयः, अज्ञातफलं वयं परेण वा यद् न ज्ञातं । फलमुपलक्षणत्वात्पत्रं तद्भक्ष्यं, निषिडफले विषफले वा अज्ञानात्प्रवृत्तिसंभवात्, अज्ञानतो हि प्रतिषिद्धे फले प्रवर्तमानस्य व्रतभङ्गः, विषमयफले तु जीवितविनाशः 16 / तथा सन्धानं चानन्तकायिकं चेति बन्दः, अत्र सन्धानं निम्बुकबिल्वकादीनां अनेकसंसक्तिनिमित्तत्वाद्वय, सन्धानस्य च व्यवहारवृत्त्या दिनत्रयात्परतोऽभक्ष्यत्वमाचक्षते, योगशास्त्रवृत्तावपि-सन्धानमाम्रफलादीनां यदि संसक्तं भवेत्तदा jina ॥ 74 ॥ AS For Private 3. Personal Use Only M Jain Education ujainelibrary.org Page #151 -------------------------------------------------------------------------- ________________ SRISAIRAALAISAXO धर्मपरायणः कृपालुत्वात्त्यजेदिति 17 / अनन्ताः कायिका जीवा यत्र तत् अनन्तकायिकं अनन्तजन्तुसन्ताननिपातननिमित्तत्वात् vaya'm , यतः-"नृभ्यो नैरयिकाः सुराश्च निखिलाः पञ्चाक्षतिर्यग्गणो, यक्षाद्या ज्वलनो यथोत्तरममी सङ्ख्यातिगा भाषिताः । तेभ्यो भूजलवायवः समधिकाः प्रोक्ता यथानुक्रम, सर्वेभ्यः शिवगा anntgunnitaastebhyo'pynntaaNshgaaH||1||" तानि आर्यदेशप्रसिद्धानि द्वात्रिंशत्तदाहुः-सव्वा य सकंदजाई 1 सूरणकंदो अ वजकंदो 2 a। अल्लहलिहा य 3 तहा, अल्लं 4 तह अल्लकचूरो 5 ॥ 1 ॥ सत्तावरी |6 विराली 7, ku~Ari 8 तह थोहरी 9 गलोई a10 / लसुणं 11 वंसकरिल्ला 12, गज्जर 13 लूणो अ 14 तह लोढा 15 ॥ 2 ॥ गिरिकण्णि 16 किसलिपत्ता 17, खरिंसुआ 18 थेग 19 अल्लमुत्था य 20 / तह लूणरुक्खछल्ली 21, खिल्लहडो 22 अमयवल्ली अ 23 ॥ 3 ॥ मूला 24 तह भूमिरहा 25, विरुआ 26 तह ढक्क(ढंक)वत्थुलो पढमो 27 / सूअरवल्लो a28 तहा, पल्लंको 29 कोमलंबिलिआ 30 ॥ 4 ॥ आलू 31 तह पिंडालू 32, हवंति एए अणंतनामेणं । अन्नमणंतं नेअं, लक्खणजुत्तीइ स्म्याओ॥5॥ व्याख्या-सर्वैव कन्दजातिरनन्तकायिका इति सम्बन्धः, कन्दो नाम भूमध्यगो वृक्षावयवः, ते चात्र कन्दा अशुष्का एव ग्राह्याः, शुष्काणां तु निर्जीवत्वादनन्तकायिकत्वं न सम्भवति, श्रीहेमसूरिरप्येवमेव "आर्द्रः कन्दः समग्रोऽपि-आओऽशुष्कः कन्दः, शुष्कस्य तु निर्जीवत्वादनन्तकायत्वं न सम्भवतीतियोगशास्त्रसूत्रवृत्त्यो-10 राह" अथ तानेव कांश्चित्कन्दान् व्याप्रियमाणत्वान्नामत आह-सूरणकन्दः अर्शोन्नः कन्दविशेषः 1, For Private & Personel Use Only Page #152 -------------------------------------------------------------------------- ________________ dharma // 75 // Jain Education In vajrakando'pi कन्दविशेष एव 2, आर्द्राऽशुष्का हरिद्रा प्रतीतैव 3, आर्द्रकं शृङ्गबेरं 4, आर्द्रकच्च (च) रस्तिक्तद्रव्यविशेषः प्रतीत एव 5, शतावरी 6व (बि) रालिके 7 वल्लीभेदौ, कुमारी मांसलप्रणालाकारपत्रा प्रतीतैव 8, थोहरी स्नुहीतरुः 9, गडूची वल्लीविशेषः प्रतीत एव 10, लशुनः कन्दविशेषः 11, वंशकर (रि)ल्लानि कोमलाअभिनववंशावयवविशेषाः प्रसिद्धा एव 12, गर्जरकाणि सर्वजनविदितान्येव 13, लवणको वनस्पतिविशेषो, | येन दग्धेन सर्जिका निष्पद्यते 14, लोढकः पद्मिनीकन्दः 15, गिरिकर्णिका वल्ली विशेषः 16, किसलयरूपाणि पत्राणि प्रौढपत्रादवकू बीजस्योच्छ्नावस्थालक्षणानि सर्वाण्यप्यनन्तकायिकानि, न तु कानिचिदेव 17, खरिंशुकाः कन्दभेदाः 18, थेगोऽपि कन्दविशेष एव 19, आर्द्रा मुस्ता प्रतीता 20, लवणापरपर्यायस्य भ्रमरनाम्नो वृक्षस्य छविस्त्वक् नत्वन्येऽवयवाः 21, खिल्लहडो लोकप्रसिद्धः कन्दः 22, अमृतवल्ली वल्लीविशेषः 23, मूलको लोकप्रतीतः 24, भूमिरुहाणि छन्त्रकाणि वर्षाकालभावीनि भूमिस्फोटका नीतिप्रसि द्धानि 25, विरूढान्यङ्कुरितानि द्विदलधान्यानि 26, ढङ्कवास्तुलः शाकविशेषः, स च प्रथमोद्गत एवानन्तकायिको नतु छिन्नप्ररूढः 27, शूकरसंज्ञको वल्लः, स एवानन्तकायिको न तु धान्यवल्लः 28, पल्यङ्कः 29, कोमलाम्लिका अबद्धास्थिका चिश्चिणिका 30 आलुक31पिण्डाल (लु) कौ 32 कन्दभेदी, एते पूर्वोक्ताः पदार्थाः द्वात्रिंशत्सङ्ख्या अनन्तकायनामभिर्भवन्तीत्यर्थः, न चैतावन्त्येवानन्तकायिकानि, किंत्वन्येऽपि, सधाह - | 'अन्यदपि ' पूर्वोक्तातिरिक्तमनन्तकायिकं 'लक्षणयुक्त्या' वक्ष्यमाणलक्षणविचारणया 'समयात्' सिद्धान्ततः, संग्रह. / / 75 / / jainelibrary.org Page #153 -------------------------------------------------------------------------- ________________ तान्येवानन्तकायानि यथा-घोसाडकरीरंकुरु, तिंडुआइकोमलंबगाईणि । वरुणव(व)डनिंबयाईण, अंकराई अणंताई ॥1॥-घोस्सात्कीक्रीर्योर्न्ग्कुरास्त्थाऽतिकोम्लान्य्व्द्धास्थिकानि तिन्दुकाम्रफलादीनि, तथा varuPNavaTanimbAdInAmaGkarA अनन्तकायिकाः, अनन्तकायलक्षणं चेदम्-"गूढसिरसंधिपव्वं, समभंगमहीर(रु)गं है च छिन्नरुहं । साहारणं सरीरं, तविवरीअं च प्त्तेअण्॥1॥" एवंलक्षणयुक्ता अन्येऽपि अनन्तकायाः स्युस्ते हेयाः, यतः-"चत्वारो नरकदाराः, प्रथमं रात्रिभोजनम् । परस्त्रीसङ्गमश्चैव, सन्धानानन्तकायिके ॥ 1 ॥ " अनन्तकायिकं अन्यदप्यभक्ष्यं चाचित्तीभूतमपि परिहार्य, निःशूकतालौल्यवृद्ध्यादिदोषसंभवात्, परम्परया सचित्ततग्रहणप्रसङ्गाच, यथोक्तम्-"इक्केण कयमकजं, करेइ तप्पच्चया पुणो अन्नो । सायाबहुलपरंपरबुच्छेओ संजमतवाणं ॥ 1 ॥ " अत एवोत्कालितसेल्लरकराद्धाकसूरणवृन्ताकादि प्रासुकमपि सर्ब बज्य, मूलकस्तु पञ्चाङ्गोऽपि त्याज्या, सुण्ठ्यादि तु नामखाभेदादिना कल्पते, इति श्राद्धविधिवृत्तौ 18 / तथा 'वृन्ताक' निद्राबाहुल्यमदनोद्दीपनादिदोषपोषकत्वात् त्याज्यं, पठन्ति च परेऽपि-"यस्तु वृन्ताककालिङ्गमू|लकानां च भक्षकः । अन्तकाले स मूढात्मा, न स्मरिष्यति मां प्रिये!" इति 19 / तथा चलितो-विनष्टो रसा-खाद उपलक्षणत्वावर्णादिर्यस्य तच्चलितरसं, कुथितान्नपर्युषितद्विदलपूपिकादिकेवलजलराद्धकूराद्यनेकजन्तुसंसक्तत्वात्, पुष्पितौदनपक्कान्नादि दिनद्वयातीतदङ्ख्याद्यपि च, तत्र-पक्कान्नाधाश्रित्य चैवमुक्तं "वासासु पनरदिवसं, सिउण्हकालेसु मास दिणवीसं । उग्गाहिमं जईणं, कप्पई आरब्भ पढमदिणा ॥ 1 ॥ "13 R-CANCSC-CARRORMCN Jan Education For Private Personel Use Only P le.jainelibrary.org Page #154 -------------------------------------------------------------------------- ________________ केचित्त्वस्या गाथाया अलभ्यमानस्थानत्वं वदन्तो यावद्गन्धरसादिना न विनश्यति तावद्वगाहिम शुध्यती त्याहुः, दिनदयातीते दध्यपि जीवसंसक्तिर्यथा "जै मुग्गमासमाई, विदलं कचंमि गोरसे पडै । ता ॥ 76 ॥ तसजीवुप्पत्ति, भणंति दहिएवि दुदिणुवरि ॥ 1 ॥ " हारिभद्रदशवैकालिकवृत्तावपि-"रसजास्तकारनालद्धितीमनादिषु पायुकृम्याकृतयोऽतिसूक्ष्मा भवन्तीति" "dhyahatiyAtIta"miti हैममपि वचः 20 / तथा तुच्छम्-असारं, पुष्पं च फलं च ते आदी यस्य तत्पुष्पफलादि, 'च' समुच्चये, आदिशब्दान्मूलपत्रादि परिग्रहः, तत्र तुच्छं पुष्पं अरणिकरीरशिग्रूमधूकादिसम्बन्धि, तुच्छं फलं मधूकजम्बूटिम्बरूपीलूपककरमदेहदीफलपिञ्चूमकुरवालूलिबृहहदरकच्चकुठिम्भडखसखसादि, प्रावृषि तन्दुलीयकादेश्च पत्रं बहुजीवसम्मि श्रत्त्वात् त्याज्यं, अन्यदप्येतादृशं मूलादि, यद्वाऽर्द्धनिष्पन्नकोमलचवलकमुद्गसि(शि)म्बादिकं, तद्भक्षणे हि न तथाविध(धातृप्तिर्विराधना च भूयसी 21तथा आमेति, आमं च तत् गोरसंच आमगोरसं तत्र सम्पृक्तं आमगोरससम्पृक्तं, कच्चदुग्धधितक्रमिलितं द्विदलं, केवलिगम्यसूक्ष्मजीवसंसक्तिसंभवात् हेयं, उक्तंच संसक्तनियुक्त्यादौ-"सव्वेसुवि देसेसु, सब्वेसु वि चेव तहय कालेसुण्। कुसिणेसु आमगोरसजुत्तेसु निगोअपंचिंदी ॥ 1 ॥ " द्विदललक्षणं त्वेवमाहुः-"जंमि उ पीलिजंते, नेहो नहु होइ विति तं विदलं । विदलेविहु उप्पन्नं, नेहजुअं होइ नो विदलं ॥ 1 ॥ " इह हीयं स्थितिः केचिद्भावा हेतुगम्याः, केचित्त्वागमगम्या, तत्र ये यथा हेतुगम्यास्ते तथैव प्रवचनधरैः प्रतिपादनीयाः, आगमगम्येषु हेतून् हेतूगम्येषु वागममात्रं ॥ 76 ॥ Jain Education in jalnelibrary.org Page #155 -------------------------------------------------------------------------- ________________ प्रतिपादयन्नाज्ञाविराधकः स्यात्, यतः-"जो हेउवायपक्खंमि, हेउओ आगमे अ आगमिओ । सो ससमयपन्नवओ, सिद्धतविराहओ अन्नो ॥ 1 ॥ " इत्यामगोरससम्पृक्तद्विदले पुष्पितौदनेऽहतियातीते दनि 4 कुथितान्ने च न हेतुगम्यो जीवसद्भावः, किन्वागमगम्य एव, तेन तेषु ये जन्तवस्ते केवलिभिदृष्टा इति 22 / अभक्ष्याणि द्वाविंशति, वर्जयेत् इति पूर्व योजितमेवेति श्लोकत्रयार्थः । योगशास्त्रे तु षोडश वर्जनीयानि प्रतिपादितानि यथा-"मद्यं मांसं नवनीतं, मधूदुम्बरपञ्चकम् । अनन्तकायमज्ञातफलं रात्रौ च भोजनम् ॥ 1 ॥ आमगोरससम्पृक्तं, द्विदलं पुष्पितौदनम् । ध्यहतियातीतं, कथितान्नं च वर्जयेत् ॥ 2 ॥ " अन्यसकलाभक्ष्यवर्जनं च, "जन्तुमिश्रं फलं पुष्पं, पत्रं चान्यदपि त्यजेत् । सन्धानमपि संसक्तं, जिनधर्मपरायणः ॥ 3 ॥ " इति सङ्ग्रहश्लोकेनोक्तम् । अत्र च सप्तमव्रते सचित्ताचित्तमिश्रव्यक्तिः श्राद्धविध्युक्ता पूर्व सम्यक् ज्ञेया युज्यते यथा चतुर्दशादिनियमाः सुपाल्या भवन्तीति, तद्यक्तिर्यथा-प्रायः सर्वाणि धान्यानि धानकजीराजमकविरहालीसूआराईखसखसप्रभृति(प्रभृतयः) सर्वकणाः, सर्वाणि फलपत्राणि, लवणखारीक्षारकः रक्तसैन्धवसञ्चलादिरकृत्रिमः क्षारो मृत्खटी वर्णिकादि आर्द्रदन्तकाष्ठादि च व्यवहारतः सचित्तानि, जलेन खेदिताश्चणकगोधूमादिकणाश्चणकमुद्गादिदालयश्च क्लिन्ना अपि क्वचिन्नखिकासंभवान्मिश्राः, तथा पूर्व लव णादिप्रदानं बाष्पादिप्रदानं वालुकादिक्षेपं वा विना सेकिताचणका गोधूमयुगन्धर्यादिधानाः क्षारादिप्रदानं द्रविना लोलिततिला ओलकौम्बिकापृथुकसेकितफलिकापपेटिकादयो मरिचराजिकावधारादिमात्रसंस्कृत AAAAAAASAR Jain Education For Private Personel Use Only alinelibrary.org Page #156 -------------------------------------------------------------------------- ________________ संग्रह. चिटिकादीनि सचित्तान्त/जानि सर्वपक्कफलानि च मिश्राणि, यद्दिने तिलकुहिः कृता तद्दिने मिश्रा, मध्येऽन्नरोटिकादिक्षेपे तु मुहर्तादनु प्रासुका, दक्षिणमालवादौ प्रभूततरगुडक्षेपेण तद्दिनेऽपि तस्याः प्रासुकत्वव्यवहारः, वृक्षात्तत्कालगृहीतं गुन्दलाक्षाछयादि तात्कालिको नालिकेरनिम्बूकनिम्बाप्रेक्ष्वादीनां रसः तात्कालिकं तिलादितैलं तत्कालभग्नं निर्बीजीकृतं नालिकेरशृङ्गाटपूगीफलादि निर्बीजीकृतानि पक्कफलानि गाढमर्दितं निष्कणं जीरकाजमकादि च मुहूर्त यावन्मिश्राणि, मुहर्तादृवं तु प्रासुकानीति व्यवहृतिः, अन्यदपि प्रबलानियोग विना यत्प्रासुकीकृतं स्यात्तन्मुहूर्तावधि मिश्रं तदनु प्रासुकं व्यवहियते, यथा प्रासुकनीरादि, तथा कच्चफलानि कच्चधान्यानि गाढं मर्दितमपि लवणादि च प्रायोऽग्यादिप्रबलशस्त्रं विना न प्रासुकानि, योजनशतात्परत आगतानि हरीतकीखारिकीकिसिमिसिद्राक्षाखजूरमरिचपिप्पलीजातिफलबदामवायमाक्षोटकनमिजांपिस्तांचिणीकबाबास्फटिकानुकारिसैन्धवादीनि सर्जिकाबिडलवणा दिः कृत्रिमः क्षारः कुम्भकारादिपरिकर्मितमृदादिकं एलालविङ्गजावित्रीशुष्कमुस्ताकोङ्कणादिपककदलीफदलान्युत्कालितशृङ्गाटकपूगादीनि च प्रासुकानीतिव्यवहारो दृश्यते, उक्तमपि श्रीकल्पे-"जोयणसयं तु । गतं(गन्ता), अणहारेणं तु भंडसंकंती । वायागणिधूमेण य, विद्धत्थं होइ लोणाइ ॥1॥"-ल्व्न्नादिक्ण् द्र स्वस्थानात् गच्छत् प्रत्यहं बहुबहुतरादिक्रमेण विध्वस्यमानं योजनशतात्परतो गत्वा सर्वथैव विध्वस्तम्-अचित्तं भवति, शस्त्राभावे योजनशतगमनमात्रेणैव कथमचित्तीभवतीत्याह-'अनाहारेण यदुत्पत्तिदेशादिकं sA ॥ 77 ॥ Jan Education in For Private Personel Use Only Page #157 -------------------------------------------------------------------------- ________________ धारणं तत्ततो व्यवस्थितं खोपष्टम्भकाहारविच्छेदाद्विध्वस्यते; तच्च लवणादि 'भाण्डसंक्रान्त्या' पूर्वस्मात् पूर्वस्मात् भाजनादपरभाजनेषु यदा पूर्वस्या भाण्डशालाया अपरस्यां भाण्डशालायां संक्रम्यमाणं विध्वस्पते, तथा वातेन वाऽग्निना वा महानसादौ धूमेन वा लवणादिकं विध्वस्तं भवति, लोणाई इत्यत्रादिशब्दादमी द्रष्टव्याः "हरियालमणोसिलपिप्पलीअखजुरमुद्दिआ अभया । आइन्नमणाइन्ना, तेविहु एमेव नायचा ||।2॥"ह्रिताल्ण् मनःशिला पिप्पली च खजूरः एते प्रसिद्धाः, मुद्रि(मृद्वी)का द्राक्षा, अभया हरीतकी, एतेऽप्येवमेव लवणवद्योजनशतगमनादिभिः कारणैरचित्तीभवन्तो ज्ञातव्याः, परमेकेऽत्राचीर्णाः, अपरेऽनाचीर्णाः, तत्र पिप्पलीहरीतकीप्रभृतय आचीर्णा इति गृह्यन्ते, खजूरमुद्रि(मृद्वी)कादयः पुनरनाचीर्णा इति न गृह्य्न्ते। अथ सर्वेषां सामान्येन परिणमनकारणमाह-"आरुहणे ओरुहणे, निसिअणगोणाइणं च गाउम्हा। भूम्माहारोच्छेए, उवकमेणं च प्रिन्नामो॥3॥" शकटादिषु लवणादीनां यद्भूयो भूय आरोहणमवरोहणं च, तथा यत्तस्मिन् शकटादौलवणादिभारोपरि मनुष्या निषीदन्ति,तेषांगवादीनांच यः कोऽपि पिष्टा(पृष्ठा)दिगात्रोष्मा तेन वा परिणामो भवति, तथा यो यस्य भौमादिकः पृथिव्यादिक आहारस्तव्यवच्छेदे, तस्य परिणामः, उपहै क्रमः-शस्त्रं, तच्च विधा-खकायपरकायतदुभयरूपं, तत्र स्खकायशस्त्रं यथा-लवणोदकं मधुरोदकस्य, कृष्णभूमं वा पाण्डुभूमस्य, परकायशस्त्रं यथा-अग्निरुदकस्य, उदकं चाग्नेरिति, तदुभयशस्त्रं यथा-उदकमृत्तिका शुद्धोदक6 स्वेत्यादि, एवमादीनि सचित्तवस्तूनां परिणमनकारणानि मन्तब्यानि, उप्पलपउमाई पुण, उण्हे दिण्णाइ~ CAM-CONGRA JainEducation For Private Personel Use Only jainelibrary.org Page #158 -------------------------------------------------------------------------- ________________ dharma // 78 // ROCESSAROSA जाम न धरिंति । मोग्गरगजूहिआओ, उण्हे छूढा चिरं हुंति ॥ 1 ॥ मगदंतिअपुप्फाई, उद्गच्छूढाइ~ जाम8 संग्रह. न धरिति । उप्पलपउमाइ पुणो, उदए छूढा चिरं हुंति ॥ 5 ॥ " उत्पलानि पद्मानि च उदकयोनिकत्वाद् उष्णे -आतपे दत्तानि 'याम' प्रहरमात्रं कालं 'न नियन्ते' नावतिष्ठन्ते,प्रहरादागेवाचित्तीभवन्ति, मुद्गरकाणि-मग6 दन्तिकापुष्पाणि यूथिकापुष्पाणि चोष्णयोनिकत्वादुष्णे क्षिप्तानि चिरमपि कालं भवन्ति, सचित्तान्येव तिष्ठ-18 न्तीतिभावः, मगदन्तिकापुष्पाणि उदके क्षिप्तानि याममपि न ध्रियन्ते, उत्पलपद्मानि पुनरुदके क्षिप्तानि चिरमपि भवन्ति "पत्ताणं पुप्फाणं, सरडुफलाणं तहेव हरिआणं । बिटमि मिलाणंमी, णायव्वं जीववि|प्पजढं ॥ 6 ॥ " पत्राणां पुष्पाणां सरडुफलानामबद्धास्थिकफलानां वास्तुलादीनां सामान्यतस्तरुणवनस्पतीनां वा वृन्ते-मूलनाले म्लाने सति ज्ञातव्यं जीवविप्रयुक्तमेतत्पत्रादिकमिति श्रीकल्पवृत्तौ । शाल्यादिधान्यानां तु श्रीपञ्चमाङ्गे षष्ठशतकसप्तमोद्देशके सचित्ताचित्तत्वविभाग एवमुक्तः "अह णं भंते? सालीणं वीहीणं गोहमाणं जवाणं जवजवाणं एएसि णं धण्णाणं कोहाउत्ताणं पल्लाउत्ताणं मंचाउत्ताणं मालाउत्ताणं उल्लित्ताणं पिहिआणं मुद्दिआणं लंछिआणं केवै कालं जोणी संचिट्ठइ ? गोअमा! जहण्णेणं अंतोमुहुत्तं उक्कोसेणं तिणि संवच्छराई, तेण परं जोणी पमिलाइ पविद्धंसह बीए अबीए भवै । अह भंते? कलाय 1 ॥ 78 ॥ मसूर 2 तिल 3 मुग्ग 4 मास 5 निप्फाव 6 कुलत्थ 7 अलिसंदग 8 सईण 9पलिमंथग 10 माईणं एए|सि णं धण्णाणं? जहा सालीण तहा एआणवि, नवरं पञ्च संवच्छराई सेसं तं चेव । अह भंते? ayasi 1 Jan Education in For Private Personal use only jainelibrary.org Page #159 -------------------------------------------------------------------------- ________________ कुसुंभग 2 कोद्दव 3 कंगु 4 बरदृ 5 राग 6 कोडूसग 7 सण 8 सरिसव 8 मूलबीअ 9 माईणं धण्णाणं? सत्त स्ण्व्च्छ्राइण्"| अत्र पूर्वसूरिकृतगाथा यथा-"जव 1 जवजव 2 गोहुम 3 सालि 4 वीहि 5 धण्णाण कुत्त्त्थ्याईसुण्। खिविआणं उक्कोसं, वरिसतिग होइ सजिअत्तं ॥ 1 ॥ तिल 1 मुग्ग 2 मसूर 3 कलाय 4 मास5 चवलय 6 कुलत्थ 7 तुवरीणं 8 / तह वचणय 9 वल्लाण 10, वरिसपणगं सजीअत्तं ॥ 2 ॥ अयसी 1लट्टा 2 कंगू 3, कोडूसग 4 सण 5 बरदृ 6 सिद्धत्था 7 / कुद्दव 8 रालग 9 मूलगबीयाणं 10 सत्त वरिसाणि ॥ 3 ॥ " कोसस्याचित्तता त्रिवर्षानन्तरं स्थाद, यदुक्तं कल्पबृहद्भाष्ये-"सेंडुगं तिवरिसाइ, गिर्हति" सेडूकं त्रिवर्षातीतं विध्वस्तयोनिकमेव कल्पते, सेडूकः कर्पास इति तदृत्तौ । पिष्टस्य तु मिश्रतायेवमुक्तं पूर्वसूरिभिः-"पणदिण मीसो लुडो, अचालिओ सावणे अ भद्दवए । चौ आसोए कत्तिअमगसिरपोसेसु |तिनि दिणा ॥ 1 ॥ पणपहर माहफग्गुण, पहरा चत्तारि चित्तवैसाहे । जिट्ठासाढे तिपहर, तेण परं होइ अचित्तो ॥ 2 ॥ " चालितस्तु मुहर्तादूर्ध्वमचित्तः, तस्य चाचित्तीभूतानन्तरं विनशनकालमानं तु शास्त्रे न दृश्यते, परं द्रव्यादिविशेषेण वर्णादिविपरिणामाभवनं यावत्कल्पते, उष्णनीरं तु त्रिदण्डोत्कलनावधि मिश्र, यदुक्तं पिण्डनियुक्तौ-"उसिणोदगमणुवत्ते, दंडे (तिदंड) वासे अप्द्दिअमित्त्ण्मि|मुत्तून्नादेस्तिग्ण्, चाउलौद्गं बहुपसन्नं ॥ 1 ॥ " व्याख्या-अनुवृत्तेषु त्रिदण्डेषु-उत्कालेषु जलमुष्णं मिश्रं, ततः परमचित्तं, तथा वर्षे-वृष्टी पतितमात्रायां ग्रामादिषु प्रभूतमनुष्यप्रचारभूमौ यज्जलं तद्यावन्न परिणमति तावन्मिश्रम्, अरण्यभूमौ तु। *********OSA ASAASAS घ.सं. 14 Join Education Intel For Private Personel Use Only hellorary.org Page #160 -------------------------------------------------------------------------- ________________ // 79 // द्वद्वदा न शाम्यन्ति वादिभिरेषु कालनियममा गहणं, ठिअवार यत्प्रथमं पतति तत्पतितमात्रं मिश्र, पश्चानिपतत् सचित्तम्, आदेशत्रिकं मुक्त्वा तन्दुलोदकमबहुप्रसन्नं मिश्रम् , अतिखच्छीभूतं त्वचित्तम् । अत्र त्रय आदेशा यथा-केचिद्वदन्ति तन्दुलोदके तन्दुलप्रक्षालनभाण्डादन्यत्र भाण्डे क्षिप्यमाणे त्रुटित्वा भाण्डपार्चे लग्ना बिन्दवो यावन्न शाम्यन्ति तावन्मिश्रम् , अपरेतु तथैव जाता यावद्बुद्बुदा न शाम्यन्ति तावत्, अन्ये तु यावत्तन्दुला न सिद्ध्यन्ति तावत्, एते त्रयोऽप्यादेशा अनादेशाः, रुक्षेतरभाण्डपवनाग्निसम्भवादिभिरेषु कालनियमस्याभावात्, ततोऽतिखच्छीभूतमेवाचित्तं । "नीव्वोद गस्स गहणं, केई भाणेसु असुइ पडिसेहो । गिहिभायणेसु गहणं, ठिअवासे मीसगं छारो॥2॥" नीबोपदकं हि धूमधूम्रीकृतदिनकरकरसम्पर्कसोष्मनीबसम्पर्कादचित्तम्, अतस्तद्रहणे न काचिद्विराधना, केचिदाहुः -खभाजनेषु तद्राह्य, अत्राचार्यः प्राह-अशुचित्वात्खपात्रेषु ग्रहणप्रतिषेधः, ततो गृहिभाजने कुण्डिकादौ ग्राह्य, वर्षति मेघे च तन्मिभं, ततः स्थिते वर्षेऽन्तमुहर्तादूद्ध ग्राह्य, जलं हि केवलं प्रासुकीभूतमपि प्रहर|त्रयादूचं भूयः सचित्तं स्यादतस्तन्मध्ये क्षारः क्षेप्या, एवं खच्छतापि स्यादिति पिण्डनियुक्तिवृत्तौ । तन्दुलधावनोदकानि प्रथमद्वितीयतृतीयानि अचिरकृतानि मिश्राणि, चिरं तिष्ठन्ति त्वचित्तानि, चतुर्थादिधावनानि तु चिरं स्थितान्यपि सचित्तानि, प्रासुकजलादिकालमानमेवमुक्तं प्रवचनसारोद्धारादौ-"उसिणोदगं तिदंडुक्कलिअं फासुअजलं जईकप्पं । नवरि गिलाणाइकए, पहरतिगोवरिवि धरिअव्वं ॥ 1 ॥ जायै सचित्तया से, गिम्हासुं पहरपंचगस्सुवरिं । चौपहरुवरि सिसिरे, वासासु जलं तिपहरुवरिं ॥ 2 ॥ " तथा-14 Jain Education Inter For Private & Personel Use Only gainelibrary.org Page #161 -------------------------------------------------------------------------- ________________ Jain Education Int |'चेतनस्यापि कङ्कडुकमुद्गहरीतकीकुलिकादेरविनष्टयोनिरक्षणार्थं निःशूकतादिपरिहारार्थं च न दन्तादिभिर्भज्यते (र्भञ्जनं), यदुक्तं श्रीओघनिर्युक्तिपञ्चसप्ततितमगाथावृत्तौ - "अचित्तानामपि केषाञ्चिद्वनस्पतीनामविनष्टा योनिः स्याद्गचीमुद्गादीनां, तथाहि-गुडुची शुष्काऽपि जलसेकात्तादात्म्यं भजन्ती दृश्यते, एवं कङ्कड्डुकमुद्वादिरपि, अतो योनिरक्षणार्थमचेतनयतना न्यायवत्येवेति" एवं सचित्ताचित्तादिव्यक्तिं ज्ञात्वा सप्तमव्रतं नामग्राहं सचित्तादिसर्व भोग्य वस्तुनैयत्यकरणादिना स्वीकार्य, यथाऽऽनन्दकामदेवादिभिः स्वीकृतं, तथाकरणाशक्तौ तु सामान्यतोऽपि सचित्तादिनियमाः कार्याः, ते चैवम्, "सचित्त 1 दव्व 2 विगई 3, वाणह 4 तंबोल 5 वत्थ 6 कुसुमेसुं 7 / वाहण 8 सयण 9 विलेवण 10 बंभ 11 दिसि 12 ण्हाण 13 भत्तेसुं 14 ॥ 1 ॥ तत्र मुख्यवृत्त्या सुश्रावकेण सचित्तं सर्वथा त्याज्यं, तदशक्तौ नामग्राहं, तथाऽप्यशक्ती सामान्यत एकद्व्यादि नियम्यं यतः - "निरवज्जाहारेण " मिति पूर्वलिखिता गाथेति परं प्रतिदिनैकसचित्ताभिग्रहिणो हि पृथक पृथक दिनेषु परावर्त्तनेन सर्वसचित्तग्रहणमपि स्यात्, तथाच न विशेषविरतिः, नामग्राहं सचित्ताभिग्रहे तु तदन्यसर्वसचित्तनिषेधरूपं यावज्जीवं स्पष्टमेवाधिकं फलम्, उक्तंच - "पुप्फफलाणं च रसं, सुराइ मंसाण महिलिआणं च । जाणता जे विरया, ते दुक्करकारए वंदे ॥ 1 ॥ सचित्तेष्वपि नागवल्लीदलानि । दुस्त्यजानि, शेषसचित्तानां प्रायः प्रासुकीभवनं खल्पकालमध्येऽपि दृश्यते, एषु तु निरन्तरं जलक्लेदादिना सचित्तता सुस्थैव, कुन्ध्वादिविराधनापि भूयसी च, तत एव पापभीरुणा त्याज्यानि, अन्यथाऽपि रात्रौ jainelibrary.org Page #162 -------------------------------------------------------------------------- ________________ // 8 // BARRA न व्यापार्याणि, रात्रिव्यापारणेऽपि दिवा संशोधनादियतनाया एव मुख्यता, ब्रह्मचारिणा तु कामाङ्गत्वा संग्रह. त्याज्यान्येव, सचित्तभक्षणे दोषस्तु अनेकजीवविराधनारूपः, यतः प्रत्येकसचित्तेऽप्यकस्मिन् पत्रफलादावसङ्घयजीवविराधनासंभवः, यदागमः "जं भणिअं पजत्तगनिस्साए वुक्कमंत अपजत्ता । जत्थेगो पजत्तो, तत्थ असंखा अपजत्ता ॥ 1 ॥ " बादरेष्वेकेन्द्रियेष्वेवमुक्तं, सूक्ष्मेषु तु यत्रैकोऽपर्याप्तस्तत्र तन्निश्रया नियमादसङ्ख्याः पर्याप्ताः स्युरित्याचाराङ्गवृत्त्यादौ प्रोक्तम्, एवमेकस्मिन्नपि पत्रादावसङ्ख्यजीवविराधना तदाश्रि-12 तजलनील्यादिसंभवे त्वनन्ता अपि, जललवणादि चासङ्खयजीवात्मकमेव, यदार्षम्-"एगंमि उद्गबिंदुमि,81 जे जीवा जिणवरेहिं प्न्न्न्न्त्ता। ते जै सरिसवमित्ता, जंबुद्दीवे न मायंति ॥ 1 ॥ अद्दामलगप्पमाणे, पुढविकाए हवंति जे जीवा । ते पारेवयमित्ता, जंबुद्दीवे न मायंति ॥ 2 ॥ " सर्वसचित्तत्यागेऽम्बडपरिव्राजकसप्तशतशिष्यनिदर्शनं, एवं सचित्तत्यागे यतनीयमिति प्रथमनियमः 1 / सचित्तविकृतिवर्ज यन्मुखे क्षिप्यते तत्सर्व द्रव्यं, क्षिप्रचटीरोटिकानिर्विकृतिकमोदकलपनश्रीपर्पटिकाचूरिमकरम्बकक्षरेय्यादिकं बहुधान्यादिनिष्पन्नमपि परिणामान्तराद्यापत्तेरेकैकमेव द्रव्यम्, एकधान्यनिष्पन्नान्यपि पूलिकास्थूलरोहकमण्डकखर्खरकघूघरीढोकलथूलीवा(बा)टकणिक्कादीनि पृथक् पृथक् नामावादद्वत्त्वेन पृथक् पृथक् द्रव्याणि, फलफलिकादौ । तु नामैक्ये भिन्नभिन्नाखाव्यक्तेः परिणामान्तराभावाच्च बहुद्रव्यत्वम्, अन्यथा वा सम्प्रदायादिवशाद्रव्याणि गणनीयानि, धातुमयशिलाकाकराडल्यादिकं द्रव्यमध्ये न गणयन्ति 2 / विकृतयो भक्ष्याः षट्,dugdha 1 dadhi-17 MOCOCONCLUCLOCALCCC Jain Education a l For Private & Personel Use Only djainelibrary.org Page #163 -------------------------------------------------------------------------- ________________ Jain Education In 2 घृत 3 तैल 4 gur3a 5 सर्वपक्कान्न 6 भेदात् 3 / 'वाणहन्ति उपानयुग्मं मोचकयुग्मं वा, काष्ठपादुकादि तु बहुजीवविराधनाहेतुत्वात्त्याज्यमेव श्रावकैः 4 / ताम्बूलं पत्रपूगखदिरवटिकाकत्थकादि खादिमरूपं 5 / वस्त्रं पञ्चाङ्गादिर्वेषः धौतिकपौतिकरात्रिवस्त्रादि वेषे न गण्यते 6 / कुसुमानि शिरःकण्ठक्षेपशय्योच्छीर्षकाद्यर्हाणि, तन्नियमेऽपि देवशेषा कल्पते 7 / वाहनं रथाश्वादि 8 / शयनं खट्टादि 9 / विलेपनं भोगार्थं चन्दनजवादिचूअकस्तूर्यादि तन्नियमेऽपि देवपूजादौ तिलकस्वहस्तकङ्कणधूपनादि कल्पते 10 / अब्रह्म दिवा रात्रौ वा पल्याद्याश्रित्य 11 / दिक्परिमाणं सर्वतोऽमुकदिशि वा इयदवधिगमनादिनियमनं 12 / स्नानं तैलाभ्यङ्गादिपूर्वकं, देवपूजार्थ करणे न नियमभङ्गः, लौकिककारणे च यतना रक्ष्या 13 / भक्तं राद्धधान्यसुख भक्षिकादि सर्व त्रिचतुः सेरादिमितं, खडबूजादिग्रहणे बहवोऽपि सेराः स्युः 14 / एतदुपलक्षणत्वादन्येऽपि शाकफलधान्यादिप्रमाणारम्भनैयत्यादिनियमा यथाशक्ति ग्राह्याः ॥ 34 ॥ इत्युक्तं भोगोपभोगव्रतम् । अथ तृतीयमनर्थदण्डविरमणाख्यं गुणव्रतमाह शरीराद्यर्थविकलो, यो दण्डः क्रियते जनैः । सोऽनर्थदण्डस्तत्त्यागस्तात्तयीकं गुणवतम् ॥ 35 ॥ शरीरं देह आदिशब्दात् क्षेत्रवास्तुधनधान्यपरिजनादिपरिग्रहस्तद्विषयो योऽर्थ :- प्रयोजनं तेन विकलोरहितो निष्प्रयोजन इत्यर्थः; 'यो' 'दण्डः' दण्ड्यते पापकर्मणा लुप्यते येन स दण्डः भूतोपमर्दः 'जनैः' मुग्धलोकैः 'क्रियते' विधीयते ऽसोऽनर्थदण्डः' निष्कारणभूतोपमर्द्दलक्षणो दण्ड इतियावत्, 'तत्त्यागः' तत्परि ainelibrary.org Page #164 -------------------------------------------------------------------------- ________________ संग्रह. हारः 'तातीयीक' तृतीयमेव तातीयीकं खार्थे टीकण्प्रत्ययः (तीयाट्टीकण् खार्थे न विद्या चेत् श्रीसि072-1 153) गुणव्रतं भ्व्तीत्य्क्स्स्रार्थ्ः। भावार्थस्त्वयम्-यः खखीयखजनादिनिमित्तं विधीयमानो भूतोपमर्दः सोऽर्थदण्डः सप्रयोजन इतियावत्, प्रयोजनं च येन विना गाहस्थ्यं प्रतिपालयितुं न शक्यते, सोऽर्थदण्डः, विपरीतस्त्वनर्थदण्ड इति, यदाह-"जं इंदियसयणाई, पडुच्च पावं करेज सो होई । अत्थे दंडो इत्तो, अन्नो उ अणत्थदंडोत्ति ॥ 1 ॥ " ॥ 35 // उक्तमनर्थदण्डविरमणव्रतखरूपम् । अथानर्थदण्डभेदानाह सोऽपध्यानं पापकर्मोपदेशो हिंसकार्पणम् । प्रमादाचरणं चेति, प्रोक्तोऽर्हद्भिश्चतुर्विधः ॥ 36 ॥ 'स' अनर्थदण्डः 'अपध्यानं 'पापकर्मोपदेशो 'हिंसकार्पणं' 'प्रमादाचरणं' च 'इति एवंप्रकारेश्चतुर्विधः 'अहद्भिः' जिनैः 'प्रोक्तः' प्रज्ञप्तः, यतः सूत्रम्-"अणत्थादंडे चउविहे पण्णत्ते तंजहा-अवज्झाणायरिए, पमायायरिए, हिंसप्पदाणे, पावकम्मोवएसे a"tti । तत्राप्रशस्तं यत् ध्यान-स्थिराध्यवसानलक्षणं तदपध्यानं, तचातरौद्रभेदाविधा, तत्र ऋतं-दुःखं तत्र भवमार्त्त, यदि वा आतिः-पीडा यातनं च तत्र भवमात, रोदयति परानिति रुद्रो दुःखहेतुस्तेन कृतं तस्य वा कर्म रौद्रं, एतत्परिमाणं चान्तमुहर्त्त, यतो हेमसूरिपादाः-"वैरिघातो नरेन्द्रत्वं, पुरघाताग्निदीपने । खेचरत्वाद्यपध्यानं, मुहर्त्तात्परतस्त्यजेत् ॥ 1 ॥ " इति । तथा पातयति नरकादाविति पापं तत्प्रधानं तहेतुभूतं वा कर्म पापकर्मकृष्यादि तस्योपदेशः-प्रवर्तनवाक्यं पापकर्मोपदेशः, सच yathA"kSetraM कृष, वृषवृन्दं दमय, हयान् षण्डय, (शण्ढय) कथय शत्रून , यत्रं वाहय, शस्त्रं सज्जय, पापोपदे मोपदेशो सिमानर्थदण्डविरमण, पडच पावं करनपालयितुं न शापमानो भूतोप पदेशो हिंसादाचरणं चेतियानर्थदण्डभेदभत्थे दंडो itta SCANCARNAMA ASAMICG // 81 // Jain Education in For Private Personel Use Only Nagainelibrary.org Page #165 -------------------------------------------------------------------------- ________________ ACCORLOSRUSHEOGRAMMAAMSANS शोऽयं, एवं प्रत्यासीदति वर्षाकालो, दीयतां वल्लरेष्वग्निः, सज्जीक्रियतां दलफलादि, अतिक्रामति वापकाली, भृताः केदारा गाह्यन्तां साईदिनत्रयमध्ये, उप्यन्तां च ब्रीहया, जातावस्था कन्यका विवाह्यतांशीघ्र, प्रत्यासीदन्ति प्रवहणपूरणदिवसाः प्रगुणीक्रियतां प्रवहणानीत्यादि सर्वोऽपि पापोपदेश उत्सर्गतः श्रावकेण त्याज्यः, अपवादतस्तु दाक्षिण्यादिविषये यतना विधेया, यतो योगशास्त्रे "वृषभान् दमय क्षेत्र, कृष षण्डय वाजिनः । दाक्षिण्याविषये पापोपदेशोऽयं न कल्पते ॥ 1 ॥ " इति । तथा हिंसन्तीति हिंसका-हिंसोपकरणानि आयुधानलविषादयस्तेषामर्पणं-दानं हिंसकार्पणं, हिंस्रमपि हि उत्सर्गतो न देयम्, अपवादतस्तु दाक्षिण्यादिविषये।8। यतना कार्या, यतो योगशास्त्रे-"यन्त्रलाङ्गलशस्त्राग्निमुशलोलूखलादिकम् । दाक्षिण्याविषये हिंस्रं, नार्पयेत् क्रुन्नाप्र्ः॥1॥" इति । तथा प्रमादेन प्रमादस्य वाऽऽचरणं प्रमादाचरणमिति, प्रमादश्च "मजं विसय कसाया, णिद्दा विकहा य पञ्चमी bhaNiya"tti पञ्चविधस्तदाचरणमपि वर्ण्यमेव, एतत्प्रपञ्चो योगशास्त्रे यथा-"कुतूहलाद्गीतनृत्ये, नाटकादिनिरीक्षणम् । कामशास्त्रप्रसक्तिश्च, द्यूतमद्यादिसेवनम् ॥ 1 ॥ जलक्रीडान्दोलनादिविनोदो जन्तुयोधनम् । रिपोः सुतादिना वैरं, भक्तस्त्रीदेशराटकथा ॥ 2 ॥ रोगमार्गश्रमौ मुक्त्वा, स्वापश्च सकलां निशाम् । एवमादि परिहरेत्, प्रमादाचरणं सुधीः॥3॥" वृत्तिलेशो यथा-कौतुकानिरीक्षणं तेन तेनेन्द्रियेण यथोचितं विषयीकरणं, कुतूहलग्रहणाजिनयात्रादौ प्रासङ्गिकनिरीक्षणे च न प्रमादाचरणं, तथा कामशास्त्रे-वात्स्यायनादिकृते प्रसक्तिः-पुनः पुनः शीलनं, द्यूतमये प्रसिद्ध, आदिशब्दान्मृगयादि, तस्य ASSACRECORRECAUSAMOMSAROCAL णिहा विकहा, याष्टकादिनिरीक्षणम् । कदमा वरं, bhktstriideshraadk| "वृत्तिलेशो यथाच प्रमादाचरणं, 15 Jain Education in For Private & Personel Use Only Lalmjainelibrary.org Page #166 -------------------------------------------------------------------------- ________________ tisevana-परिशीलनं 1 जलक्रीडा-तडागजलयत्रादिषु मजनोन्मजनशृङ्गिकाच्छोटनादिरूपा, तथा आन्दोलनं वृक्षशाखादी खेलनं, आदिशब्दात्पुष्पावचयादि, तथा जन्तूनां-कुकुटादीनां योधन-परस्परेणाहननं, रिपोः संबन्धिना पुत्रपौत्रादिना वैरम्, अयमों-येन तावत्कथश्चिदायातं वैरं तद्यः परिहर्तुं न शक्नोति, तस्यापि पुत्रपौत्रादिना यबैरं तत् प्रमादाचरणम् । भक्तकथा यथा-इदं चेदं मांस्याकमाषमोदकादि साधु भोज्यं, साध्वनेन भुज्यते, अहमपि चेदं भोक्ष्ये इत्यादिरूपा 1, स्त्रीकथा यथा स्त्रीणां नेपथ्याङ्गहारहावभावादिवर्णनरूपा "कर्णाटी सुरतोपचारचतुरा लाटा विदग्धा priye"tyAdirUpA वा 2, तथा देशकथा यथा-दक्षिणापथः प्रचुरानपानः स्त्रीसम्भोगप्रधानः, पूर्वदेशो विचित्रवस्तुगुडखण्डशालिमद्यादिप्रधानः, उत्तरापथे शूराः पुरुषा, जविनो वाजिनो, गोधूमप्रधानानि धान्यानि, सुलभं कुङ्कम, मधुराणि द्राक्षादाडिमकपित्थादीनि, पश्चिमदेशे सुखस्पर्शानि वस्त्राणि, सुलभा इक्षवः, शीतं वारीत्यादि 3, राजकथा यथा-शरोऽस्मदीयो राजा, सधनाश्चेडा, गजपतिअउडः, अश्वपतिस्तुरुष्क इत्यादि|एव्ण् प्रतिकूला अपि भक्तादिकथा वाच्याः, इति मद्यादिपश्चविधप्रमादस्य prpnycH। तथा तत्रैव "vilaashaasnisstthyuutnidraaklhdusskthaaH| जिनेन्द्रभवनस्यान्तराहारं च च्तुर्विध्॥1॥"मिति|जिनेन्द्र्भ्व्न्स्य् मध्ये विलासं-कामचेष्टां, हासं-कहकहध्वानहसनं, निष्ठयूतं निष्ठीवनं, कलहं-राटी, दुष्कथां-चौरपारदारिकादिकथां, चतुर्विधाहारं अशनपानखाद्यस्वाद्यरूपं, परिहरेदिति पूर्वतः संबन्धनीयमिति । तथाऽऽलस्यादिना घृततैलजलादिभाजनानामस्थगनं, मार्गे सति हरितकायाद्युपर्यशोधि SAGARLALGAOGALLER // 82 // JainEducationine For Private Personal use only jainelibrary.org Page #167 -------------------------------------------------------------------------- ________________ ताध्वनि वा गमनम्, अनालोकितस्थाने हस्तक्षेपादि, सत्यपि स्थाने सचित्तोपरि स्थित्यादि, वस्त्रादेर्वा मोचनं, पनककुन्थ्वाद्याक्रान्तभुव्यवश्रवणादेस्त्यजनम्, अयतनया कपाटार्गलादानादि, वृथापत्रपुष्पादित्रोटनमृत्खटीवर्णिकादिमर्दनवयुद्दीपनगवादिघातदानशस्त्रव्यापारणनिष्ठुरमर्मभाषणहास्यनिन्दाकरणादि, रात्रौ दिवाप्ययतनया वा लानकेशग्रथनरन्धनखण्डनदलनभूखननमृदादिमर्दनलेपनवस्त्रधापनजलगालनादि च प्रमादाचरणं, श्लेष्मादीनां व्युत्सर्गे स्थगनाद्ययतनापि प्रमादाचरणं, मुहूर्तानन्तरं तत्र संमूछिममनुष्यसंमूर्च्छनतद्विराधनादिमहादोषसंभवात् , अधिकरणभूतस्य शस्त्रादेर्मलमूत्रादेश्चाव्युत्सर्जनमपि, तथा वृथा क्रियाधिकारित्वापत्तेः, शास्त्रे च्युतधनुरादिजीवानामपि क्रियाधिकारित्वोक्तेः, खकार्ये कृतेऽपि ज्वलदिन्धनप्रदीपादेरविध्यापनमपि तथा, अग्निविध्यापनापेक्षया तदुद्दीपने बहुजीवविराधनायाः प्रतिपादनात्, यतो भगवत्यां-"जे णं पुरिसे अगणिकायं निव्वावेइ, से णं पुरिसे अप्पकम्मतराए ceva"tti अपिहितप्रदीपचुल्हकादिधारणचुल्लकोपरिचन्द्रोदयाप्रदानाद्यपि तथा, अशोधितेन्धनधान्यजलादिव्यापारणमपि तथा, तत्तद्। यतना प्रथमव्रते प्रागुक्तैव, एष च चतुर्विधोऽप्यनर्थदण्डोऽनर्थहेतुर्निरर्थकश्च, तथाहि-अपध्यानेन न काचि दिष्टसिद्धिः, प्रत्युत चित्तोबेगवपुःक्षीणताशून्यताघोरदुष्कर्मबन्धदुर्गत्याद्यनर्थ एव, उक्तं च-"अणवहिअं हमणो जस्स, झायै बहुआई अहमहाई । तं चिंतिअंच न लहै, संचिणइ अ पावकम्माई ॥ 1 ॥ वयकाय विरहिआणवि, कम्माणं चित्तमित्तविहिआणं । अघोरं होइ फलं, तंदुलमच्छुव्व जीवाणं ॥ 1 ॥ ato' Jain Education in For Private Personel Use Only WMainelibrary.org Page #168 -------------------------------------------------------------------------- ________________ dharma // 83 // Jain Education शक्यपरिहारं जात्वपध्यानं क्षणमात्रं स्यात्, तदापि सद्य एव परिहार्य मनोनिग्रहयतनया, यदाह मनोनि ग्रहभावनाकृत् - "साहूण सावगाण य, धम्मो जो कोइ वित्थरो भणिओ । सो मणनिग्गहसारो, जं फलसिद्धी तओ भणिआ ॥ 1 ॥ पापोपदेश हिंस्रप्रदाने च खजनादावन्यथा निर्वाहादर्शनात् दुःशक्यपरिहारे, अन्येषु तु पापाद्यनर्थफले एव, तदुक्तं लौकिकैरपि - "न ग्राह्याणि न देयानि पञ्च द्रव्याणि पण्डितैः । अग्निर्विषं तथा शस्त्रं, मद्यं मांसं च पञ्चमम् ॥ 1 ॥ " प्रमादाचरितेऽपि मुधैवायतनादिनिमित्तो हिंसादिदोषः, अत एवाह - " तुल्लेवि उअरभरणे, मूढामूढाण अंतरं पिच्छ । एगाण नरयदुक्खं, अन्नेसिं सासयं सुक्खं ॥ 1 ॥ " यतनां विना च प्रवृत्तौ सर्वत्रानर्थदण्ड एव, अतः सदयतया सर्वव्यापारेषु सर्वशक्त्या श्रावकेण यतनायां यतनीयं यतः - " जयणा य धम्मजणणी, जयणा धम्मस्स पालणी चेव । तव्वुडिकरी जयणा, एगंतसुहावहा जयणा ॥ 1 ॥ " निरर्थकपापेऽधिककर्मबन्धादिदोषोऽपि यतः - " अद्वेण तं न बंधै, जमणट्ठेणं तु थेवबहुभावा । अट्ठे कालाईआ, निआमगा नौ अणट्ठाए ॥ 1 ॥ " अतश्चतुर्विधोऽप्ययं त्याज्य इति ॥ 36 ॥ उक्तानि त्रीणि गुणव्रतानि, अथ शिक्षापदव्रतान्युच्यन्ते तत्र शिक्षणं शिक्षाऽभ्यासस्तस्यै तस्या वा पदानि स्थानानि तान्येव व्रतानि शिक्षापदव्रतानि तानि च चत्वारि भवन्ति, तद्यथा - सामायिकं, देशावकाशिकं, पौषधोपवासः, अतिथिसंविभागश्चेति । खल्पकालिकत्वाच्चैतेषां गुणवतेभ्यो भेदः, गुणव्रतानि तु प्रायो यावजीविकानि, एतेष्वपि "सामायिकदेशावकाशिके प्रतिदिवसानुष्ठेये पुनः पुनरुच्चारणीये, पौषधोपवासाति संग्रह. ॥ 83 ॥ ainelibrary.org Page #169 -------------------------------------------------------------------------- ________________ ***** साथिसंविभागौ तु प्रतिनियतदिवसानुष्ठेयौ न pratidivasAcaraNIyA"viti विवेक आवश्यकवृत्तिकृतः । तत्राद्यं शिक्षापद्व्रतमाह सावद्यकर्ममुक्तस्य, दुर्ध्यानरहितस्य च । समभावो मुहूर्त तद्वतं सामायिकाह्वयम् ॥ 37 ॥ | सावद्य-वाचिकं कायिकं च कर्म तेन मुक्तस्य तथा दुर्ध्यान-आर्तरौद्ररूपं तेन रहितस्य प्राणिनः मनोवाकायचेष्टापरिहारं विना सामायिकं न भवतीति विशेषणद्वयं, तादृशस्य 'मुहूर्त' घटीद्वयकालं यावत् योऽसौसमभावो' रागद्वेषहेतुषु मध्यस्थभावस्तत् 'सामायिकाह्वयं' व्रतं ज्ञेयं, समस्य-रागद्वेषविमुक्तस्य सत आयो ज्ञानादीनां लाभः प्रशमसुखरूपः समानां वा-मोक्षसाधनं प्रति सदृशसामर्थ्यानां सम्यग्दर्शनज्ञानचारित्राणां आयो लाभः समायः, समाय एव सामायिकं, विनयादित्वादिकण् (विनयादिभ्यः 7-2-169) समायः प्रयोजनमस्येति वा सामायिकं, यतः-जो समो सव्वभूएसु, तसेसु थावरेसु a। तस्स सामाइ होइ, ई केव्लिभासिअण्॥1॥" सामायिकस्थश्च श्रावकोऽपि यतिरिव, यदाह-"सामाइयंमि उ कए, समणो इव सावओ हवै जम्हा । एएण कारणेणं, बहुसो सामाइअं कुजा ॥ 1 ॥ " अत एव तस्य देवपूजनादौ नाधिकारः, यतो भावस्तवार्थ द्रव्यस्तवोपादानं, सामायिके च सति संप्राप्तो भावस्तव इति किं द्रव्यस्तवकरणेन?, यदाह-"व्वथओ भावथओ, दव्वथओ बहुगुणोत्ति बुद्धि सिआ। अणिउणजणवयणमिणं, छजीवहिअंजिणा बिंति ॥ 1 ॥ आवश्यकसूत्रमपि "सामाइअं नाम सावजजोगपरिवजणं Niravajajoga **** Jain Education For Private & Personel Use Only ** (Anjainelibrary.org Page #170 -------------------------------------------------------------------------- ________________ dharma संग्रह ॥ 84 ॥ पडिसेवणं ca"tti तत्रायमावश्यकचूर्णिपश्चाशकचूर्णियोगशास्त्रवृत्त्यायुक्तो विधिर्यथा-श्रावकः सामायिककर्ता द्विधा भवति, ऋद्धिमाननृद्धिकश्च, योऽसावनृद्धिकः स चतुर्यु स्थानेषु सामायिकं करोति, जिनगृहे साध्वन्तिके पौषधशालायां खगृहे वा यत्र वा विश्राम्यति निर्व्यापारो वा आस्ते । तत्र च यदा साधुसमीपे करोति तदाऽयं विधि:-यदि कस्माचिदपि भयं नास्ति, केनचिद्विवादो नास्ति, ऋणं वा न धारयति, मा भूत्तत्कृताकर्षणापकर्षणनिमित्तः सक्लेशः, तदा खगृहेऽपि सामायिकं कृत्वा ईयां शोधयन् सावधां भाषां परिहरन् काष्ठलेष्ट्वादिना यदि कार्य तदा तत्वामिनमनुज्ञाप्य प्रतिलिख्य प्रमाय च गृह्णन् खेलसिवाणकादींश्चाविवेचयन् विवेचयंश्च स्थण्डिलं प्रत्यवेक्ष्य प्रमृज्य च पञ्चसमितिसमितस्त्रिगुप्तिगुप्तः साध्वाश्रयं गत्वा साधून्नमस्कृत्य सामायिकं करोति । तत्सूत्रं यथा-"करेमि भंते ! सामाइअं सावजं जोगं पञ्चक्खामि जाव साहू पजुवासामि दुविहं तिविहेणं मणेणं वायाए काएणं न करेमि न कारवेमि तस्स भंते ! पडिकमामि निंदामि गरिहामि अप्पाणं vosirAmi"tti अस्यार्थः-'करोमि' अभ्युपगच्छामि भंते! इति गुरोरामन्त्रणं हे भदन्त ! भदन्तः सुखवान् कल्याणवांश्च भवति, 'भदु सुखकल्याणयोऽरस्यउणादिकान्तप्रत्ययान्तस्य निपातने रूपं, आमन्त्रणं च प्रत्यक्षस्य गुरोस्तदभावे परोक्षस्यापि वुद्ध्या प्रत्यक्षीकृतस्य भवति, गुरोश्वाभिमुखीकरणेन सर्वो धर्मः गुरुपादमूले तदभावे स्थापनासमक्षं कृतः फलवानिति दर्शितं, यतः-"नाणस्स होइ भागी, थिरयरओ दंसणे चरित्ते अ । धन्ना आवकहाए, गुरुकुलवासं न मुंचंति ॥ 1 ॥ " अथवा Jain Educational For Private & Personel Use Only R ainelibrary.org Page #171 -------------------------------------------------------------------------- ________________ ba. saM. 15 Jain Education Inte भवान्त भन्ते इत्यार्षत्वान्मध्यव्यञ्जन लोपे रूपं भन्ते इति 'अत एत्सौ पुंसि मागध्या ( श्रीसि0 8-4-287 ) | मित्येकारः, अर्द्धमागधत्वादार्थस्य, 'सामायिक' उक्तनिर्वचनं, आत्मानं समभावपरिणतं करोमीत्यर्थः । कथमित्याह- 'सावद्यं' अवद्यसहितं युज्यत इति योगो व्यापारस्तं 'प्रत्याख्यामि' प्रतीति प्रतिषेधे आङाभिमुख्ये ख्या प्रकथने, ततश्च प्रतीपमभिमुखं ख्यापनं सावद्ययोगस्य करोमीत्यर्थः । अथवा 'पञ्चक्खाभित्ति प्रत्याचक्षे 'चक्षि व्यक्तायां वाचि' इत्यस्य प्रत्याङ्पूर्वस्य रूपं, प्रतिषेधस्यादरेणाभिधानं करोमीत्यर्थः । 'जाव साह पज्जुवासामि' यावच्छन्दः परिमाणमर्यादाऽवधारणवचनः, तत्र परिमाणे यावत्साधुपर्युपासनं मम तावत् प्रत्याख्यामीति, मर्यादायां साधुपर्युपासनादर्वाक्, अवधारणे यावत्साधुः तावदेव न तस्मात्परत इत्यर्थः । 'दुविहं तिविहेणं' हे विधे यस्य स द्विविधः सावद्ययोगः, स च प्रत्याख्येयत्वेन कर्म सम्पद्यतेऽतस्तं द्विविधं योग करणकारणलक्षणम्, अनुमतिप्रतिषेधस्य गृहस्थेन कर्तुमशक्यत्वात् पुत्रभृत्यादिकृतव्यापारस्य स्वयमकरणेऽप्यनुमोदनात्, 'त्रिविधेन' इति करणे तृतीया ( हेतुकर्तृकरणे0 श्रीसि0 2-2-44 ), मणेणमित्यादि सूत्रोपात्तं विवरणं, मनसा वचसा कायेन चेति त्रिविधेन करणेन, न करोमि न कारयामीति सूत्रोपात्तमेव । द्विविधमित्यस्य विवरणम् अत्र उद्देशक्रममुल्लङ्घय व्यत्यासेन निर्देशस्तु योगस्य करणाधीनतादर्शनार्थं, करणाधीनता हि योगानां करणभावे भावात्तदभावेऽभावाच योगस्य, 'तस्सेऽति तस्य अत्राधिकृतो योगः सम्बन्ध्यते, अवयवावयविभावलक्षणसम्बन्धे षष्ठीयं, योगस्त्रिकालविषयस्तस्यातीतमवयवं 'प्रतिक्रमामि' ainelibrary.org Page #172 -------------------------------------------------------------------------- ________________ धर्म- संग्रह. अपञ्चप्पणातीतकालसावयागामात्यर्थः । सामायिक उत्पन्नः, "आया खलातीय, तस्स भंते पनिंदामि निवर्ते प्रतीपं क्रमामीत्यर्थः, 'निन्दामि' जुगुप्से 'गामि' स एवार्थः, परं केवलमात्मसाक्षिकी गर्दा, भंते इति पुनर्गुरोरामन्त्रणं भक्त्यतिशयख्यापनार्थमपुनरुक्तम्, अथवा सामायिकक्रियाप्रत्यर्पणाय पुनर्गुरोः सम्बोधनम्, अनेन चैतत् ज्ञापितं-सर्वक्रियावसाने गुरोः प्रत्यर्पणं कार्यमिति । उक्तं च भाष्यकारेण-"सामाइअपच्चप्पणवयणो वाऽयं भयंतसद्दोऽवि । सव्वकिरिआवसाणे, भणि पञ्चप्पणमणेण ॥ 1 ॥ " 'appANa'miti आत्मानं अतीतकालसावद्ययोगकारिणं 'वोसिरामीति व्युत्सृजामि, विशब्दो विविधार्थों विशेषार्थो वा, विविधं विशेषेण वा, भृशं त्यजामीत्यर्थः । सामायिकग्रहणकाले सावद्यात्मपूर्वपर्यायत्यागाद्रत्नत्रयात्मनवपर्यायोत्पादात्पर्यायपर्यायिणोः स्यादभिन्नत्वादहं नव्य उत्पन्नः, "आया खलु sAmAi"mityAdyukteH / अत्र च 'करेमि भंते सामाइमिति वर्तमानस्य सावद्ययोगस्य, प्रत्याख्यामीत्यनागतस्य, 'तस्स भंते paDijhamAmI'tyatItasyeti त्रैकालिकं प्रत्याख्यानमुक्तमिति त्रयाणां वाक्यानां न पौनरुत्यम् , उक्तं च-"अईअं निंदामि, पडप्पन्नं संवरेमि, अणागयं पच्चक्खामित्ति, अत्र च दण्डके सामान्यनियमग्रहणेऽपि विवक्षातः परम्परामामाण्याच जघन्यतोऽपि मुहर्त तत्कर्त्तव्यं, तथा प्रतिक्रमणसूत्रचूर्णि:-"जाव नियमं पजुवासामित्ति-जैवि सामन्नवयणमेअंतहाविजहन्नओऽवि अंतोमुहुत्तं नियमे(ण) ठायव्वं, परओऽवि समाहीए त्थाय्व्व्मिति"॥एव्ण् कृतसामायिक र्यापथिक्याः प्रतिक्रामति, पश्चादागमनमालोच्य यथाज्येष्ठमाचार्यादीन् वन्दते, पुनरपि गुरुं वन्दित्वा प्रत्युपेक्षितासने निविष्टः शृणोति पठति पृच्छति वा, एवं चैत्यभवनेऽपि द्रष्टव्यं, यदा tu SAMACHAR Ri // 85 // Jain Education Inter Plainelibrary.org Page #173 -------------------------------------------------------------------------- ________________ 25 -05-05- | पौषधशालायां खगृहे वा सामायिक गृहीत्वा तत्रैवाऽऽस्ते, तदा गमनं नास्ति, यस्तु राजादिमहर्द्धिकः स। गन्धसिन्धुरस्कन्धाधिरूढच्छत्रचामरादिराज्यालङ्करणालङ्कतो हास्तिकाश्वीयपादातिकरथकव्यापरिकरितो भेरीभाङ्कारभरिताम्बरतलो बन्दिवृन्दकोलाहलाकुलीकृतनभस्तलोऽनेकसामन्तमण्डलेश्वराहमहमिकासम्प्रेक्ष्यमाणपादकमल: पौरजनैः सश्रद्धमङ्गल्योपदश्यमानो मनोरथैरुपस्पृश्यमानस्तेषामेवाञलिवन्धान लाजाञ्जलिपातान् शिरप्रणामाननुमोदमानः अहो धन्यो धर्मो य एवंविधैरुपसेव्यते इति प्राकृतजनैरपि श्लाघ्यमानोऽकृतसामायिक एव जिनालयं साधुवसतिं वा गच्छति, तत्र गतो राजककुदानि छत्रचामरो|पानन्मुकुटखगरूपाणि परिहरति, आवश्यकचूर्णी तु-"मौडं न अवणेइ, कुंडलाणि णाममुदं पुप्फतम्बोलपावारगमादि वोसिरैत्ति" भणितं, जिनार्चनं साधुवन्दनं वा करोति, यदि त्वसौ कृतसामायिक एव गच्छेत्तदा गजाश्वादिभिरधिकरणं स्यात्, तच न युज्यते कर्नु, तथा(कृत) सामायिकेन पादाभ्यामेव गन्तव्यं, तच्चानुचितं भूपतीनाम्, आगतस्य च यद्यसौ श्रावकस्तदा न कोऽप्यभ्युत्थानादि करोति, अथ यथाभद्रकस्तदा पूजा कृताऽस्तु इति पूर्वमेवासनं मुश्चति, आचार्याश्च पूर्वमेवोत्थिता आसते, मा उत्थानानुत्थानकृता दोषाः अभूवन्निति, आगतश्चासौ सामायिकं करोतीति पूर्ववत् । एतद्भतफलं च बहुनिर्जरारूपम् , |अन्यदपि च, यदाहु:-"दिवसे दिवसे लक्खं, देइ सुवण्णस्स खंडिअं एगो । इअरो पुण सामइअं, करेइ जान पहुप्पए तस्स ॥ 1 ॥ सामाइअं कुणंतो, समभावं सावओ अ घडिअदुगं । आउं सुरेसु बंधै, इत्तिअ युत्थानादि कामा उत्थानातरूपम् । 11-05 25% Jain Education For Private Personal Use Only Jainelibrary.org Page #174 -------------------------------------------------------------------------- ________________ dharma दिमित्ताई प्लिआइण्॥2॥ बाणवैकोडीओ, लक्खा गुणसहि सहस पणवीसं । नवसयपणवीसाए, सतिहा हा संग्रह. अडभागपलिअस्स ॥ 3 ॥ " अङ्कतोऽपि 9259259253 तिव्वतवं तवमाणो, ज नवि निढवै जम्मको-| ॥ 86 ॥ डीहिं । तं समभाविअचित्तो, खवेइ कम्मं खणडेणं ॥ 4 ॥ जे केऽवि गया मोक्खं, जेविअ गच्छंति je gmissNti। te sabce सामाइअमाहप्पेणं मुणेअव्वा ॥ 5 ॥ हूयते न तप्यते न, दीयते वा न किश्चन । अहो। अमूल्यक्रीतीयं, साम्यमात्रेण निवृतिः ॥ 6 ॥ " ॥ 37 // इत्युक्तं सामायिकाख्यं प्रथमं शिक्षापद्वतम् । अथ द्वितीयं तदाह संक्षेपणं गृहीतस्य, परिमाणस्य दिग्बते । यत्स्वल्पकालं तद् ज्ञेयं, व्रतं देशावकाशिकम् ॥ 38 ॥ 'दिग्नते' प्रथमे गुणव्रते 'गृहीतस्य परिमाणस्य' यावज्जीवं संवत्सरं चतुर्मासी वा यावद् दशदिक्षु योज-31 दानशताद्यवधिकसङ्कल्पितगमनादेरित्यर्थस्तस्य यत् 'संक्षेपणं' सङ्कोचनं गृहशय्यास्थानादेः परतो निषेधरूपं, कियत्कालमित्याह 'खल्पकालं' मुहूर्त्तप्रहरदिनाहोरात्रादि यावत्, यतः "एगमुहुत्तं दिवसं, राई पंचाहभेवर पक्खं वा । वयमिह धरेह(धारेइ)दढं, जावां उच्छहे कालं ॥ 1 ॥ तद्देशावकाशिकं नाम व्रतं ज्ञेयं । देशे-दिग्वहातगृहीतपरिमाणस्य विभागेऽवकाश:-अवस्थानं देशावकाशः सोऽत्रास्तीति अतोऽनेकखराद् (श्रीसि0 7-2-6)इतीके देशावकाशिकं, यतः सूत्रम्-"दिसिवयगहिअस्स दिसापरिमाणस्स पैदिणपरिमाणकरणं SCARSAGARMALA-NCRUCIALC sa Jain Education in For Private & Personel Use Only ( rjainelibrary.org Page #175 -------------------------------------------------------------------------- ________________ GAGROGRESCORRECRUCACACACAN desAvagAsi"ti दिगव्रतसङ्केपकरणम् अणुव्रतादिसङ्केपकरणस्याप्युपलक्षणं, एषामपि सङ्केपस्यावश्यं कर्तव्यत्वात्, प्रतिव्रतं च सङ्केपकरणस्य भिन्नव्रतले बादश व्रतानीतिसङ्ख्याविरोध: स्यादिति सर्वव्रतसं-1 क्षेपरूपमिदं व्रतमिति व्यवस्थितं । अत एव सम्प्रति श्रावकाः प्रत्यहमेतद्रूतस्पर्शनाय पूर्व सप्तमव्रते ये याव-12 जीवं गृहीताश्चतुर्दश नियमास्तानेव प्रातः संक्षिप्य गृह्णन्ति संकोचयन्ति च सायं प्रत्याख्यानप्रान्ते "देसा-5 वगासिअं paccakkhAmI"tyAdinA, गुरुसमक्षं तद्रूतं च प्रतिपद्यन्ते, उक्तंच-"देसावगासिअं पुण, दिसिपरिमाणस्स निच्चसंखेवो । अहवा सव्ववयाणं, संखेवो पैदिणं जो u॥1॥" खापाधवसरे च विशेषतः सर्वव्रतसंक्षेपरूपमिदं ग्रन्थिसहितादिना खीकार्य, उक्तं च दिनकृत्ये-"पाणिवहमुसादत्तं, मेहुणदिणलाभणत्थदंडं च । अंगीकयं च मुत्तुं, सव्वं उवभोगपरिभोगं ॥ 1 ॥ गिहि(ह)मझ मुत्तूणं, दिसिगमणं मुसु मस-14 गजूआई । वयकाएहिं न करे, न कारवे गंठिसहिएणं ॥ 2 ॥ " दिणलाभत्ति-विद्यमानः परिग्रहो दिनलाभश्च प्रातर्न नियमित इदानीं तु तमपि नियच्छामीत्यर्थः, 'वयकाएहिंति मनसो निरोद्यमशक्यत्वादाकायाभ्यां न करोमि न कारयामीत्यर्थः । एतत्फलं चैवं-यथा हि केनचिन्मात्रिकेण सर्वाङ्गगतं विषधरादिविषं निजमन्त्रप्रयोगेण दंश एवाऽऽनीयते, एवं धार्मिकेणाप्यतगतयोगेन बहुसावद्यव्यापारः संक्षिप्याधिकृतदेशमात्रे आनीयते, तत्संक्षेपे च कर्मणामपि संक्षेपस्ततश्च क्रमेण निःश्रेयसावाप्तिरिति ॥ 38 ॥ अभिहितं द्वितीयं शिक्षापबतम् । अथ तृतीयं तदाह । Join Education inte For Private Personal Use Only InI Page #176 -------------------------------------------------------------------------- ________________ PAL dharma संग्रह. ॥ 87 ॥ आहारतनुसत्काराब्रह्मसावद्यकर्मणाम् । त्यागः पर्वचतुष्टय्यां, तद्विदुः पौषधवतम् ॥ 39 ॥ पर्वचतुष्टयी अष्टमीचतुर्दशीपूर्णिमाअमावास्यालक्षणा तस्यां, आहार-प्रतीतः तनुसत्कारः-स्लानोद्वर्तनवर्णकविलेपनपुष्पगन्धविशिष्टवस्त्रादिः अब्रह्म-मैथुनं सावद्यकर्म-कृषिवाणिज्यादि एतेषां यस्त्यागस्तत्पौषधव्रतं विदुर्जिना इत्य्न्व्य्ः। यतः सूत्रम् "पोसहोववासे चउविहे पण्णते तंजहा-आहारपोसहे, सरीरसक्कारपोसहे, बंभचेरपोसहे, avvAvAraposahe"tti / तत्र पोषं-पुष्टिं प्रक्रमाद्धर्मस्य धत्ते इति पोषधः, स एव व्रतं पोषधव्रतमित्यर्थः, पोषधोपवास इत्यप्युच्यते, तथाहि-पोषध उक्तनिर्वचनोऽवश्यमष्टम्यादिपर्वदिनानुष्ठेयो व्रतविशेषस्तेनोपवसनम्-अवस्थानं पोषधोपवासः, अथवा पोषधः-अष्टम्यादिपर्वदिवसः उपेति सह उपावृत्तदोषस्य सतो गुणैराहारपरिहारादिरूपैर्वास उपवासः, यथोक्तम्-"उपावृत्तस्य दोषेभ्यः, सम्यग्वासो गुणैः सह । उपवासः स विज्ञेयो, न शरीरविशोषणम् ॥ 1 ॥ " इति, ततः पोषधेषूपवासः पोषधोपवासः, आवश्यकवृत्तावित्थं व्याख्यातत्वात् , तथाहि "इह पोषधशब्दो रूढ्या पर्वसु वर्तते, पर्वाणि चाष्टम्यादितिथयः, पूरणात्पर्व धर्मोपचयहेतुत्वादित्यर्थः, पोषधेपूपवसनं पोषधोपवासः नियमविशेषाभिधानं चेदमिति" इयं च व्युत्पत्तिरेव, प्रवृत्तिस्त्वस्य शब्दस्याहारादिचतुष्कवर्जनेषु, समवायाङ्गवृत्तौ श्रीअभयदेवसूरिभिरेवमेव व्याख्यातत्वात् । पौषधश्चाहारशरीरसत्काररब्रह्मचर्याश्व्यापार4भेदाचतुर्दा, eka Jain Education in For Private & Personel Use Only Wjainelibrary.org Page #177 -------------------------------------------------------------------------- ________________ Jain Education ko'pi dezasarva भेदाद्विधेत्यष्टधा, तत्राहारपोषधो- देशतो विवक्षितविकृतेरविकृतेराचाम्लस्य वा सकृदेव द्विरेव वा भोजनमिति, सर्वतस्तु चतुर्विधस्याप्याहारस्याहोरात्रं यावत्प्रत्याख्यानं 1, शरीरसत्कारपोषधोदेशतः शरीरसत्कारस्यैकतरस्याकरणं, सर्वतस्तु सर्वस्यापि तस्याकरणं 2, ब्रह्मचर्यपोषधोऽपि देशतो दिवैव ॥ रात्रावेव सकृदेव द्विरेव वा स्त्रीसेवां मुक्त्वा ब्रह्मचर्यकरणं, सर्वतस्तु अहोरात्रं यावत् ब्रह्मचर्यपालनं 3, कु(a) व्यापार पोषधस्तु- देशत एकतरस्य कस्यापि कुव्यापारस्याकरणं, सर्वतस्तु सर्वेषां कृषिसेवावाणिज्यपाशुपाल्यगृहकर्मादीनामकरणं 4 / इह च देशतः कुव्यापारनिषेधे सामायिकं करोति वा न वा, सर्वतस्तु कुव्यापारनिधेषे नियमात्करोति सामायिकं, अकरणे तु तत्फलेन वञ्च्यते, सर्वतः पोषधव्रतं च चैत्यगृहे वा साधुमूले वा गृहे वा पौषधशालायां वा त्यक्तमणिसुवर्णाद्यलङ्कारो व्यपगतमालाविलेपनवर्णकः परिहृतप्रहरणः प्रतिपद्यते, तत्र च कृते पठति, पुस्तकं वाचयति, धर्मध्यानं ध्यायति, यथा- एतान् साधुगुणानहं मन्दभाग्यो न समर्थो धारयितुमिति आवश्यकचूर्णिश्रावकप्रज्ञप्तिवृत्त्याद्युक्तो विधिः । योगशास्त्रवृत्तौ त्वयम|धिकस्तथाहि - "ययाहारशरीरसत्कारब्रह्मचर्यपोषधवत्कुव्यापारपोषधमप्यन्यत्राना भोगेनेत्याद्याकारोच्चारणपूर्वकं प्रतिपद्यते, तदा सामायिकमपि सार्थकं भवति, स्थूलत्वात्पोषधप्रत्याख्यानस्य, सूक्ष्मत्वाच सामायि - कव्रतस्येति । तथा पोषधवताऽपि सावद्यव्यापारो न कार्य एव ततः सामायिकमकुर्वस्तल्ला भाछ्रश्यतीति, यदि पुनः समाचारीविशेषात्सामायिकमिव द्विविधं त्रिविधेनेत्येवं पोषधं प्रतिपद्यते, तदा सामायिकार्थस्य w.jainelibrary.org Page #178 -------------------------------------------------------------------------- ________________ संग्रह. पोषधेनैव गतत्वान्न सामायिकमत्यन्तं फलबत्, यदि परं पोषधसामायिकलक्षणं व्रतवयं प्रतिपन्नं मयेत्यभि-16 प्रायात्फलवदिति" एतेषां चाहारादिपदानां चतुर्णा देशसर्वविशेषितानामेकड्यादिसंयोगजा अशीतिभङ्गा भवन्ति, तथाहि-एककसंयोगाः प्रागुक्ता एवाष्टौ । द्विकसंयोगाः षट्, एकैकस्मिंश्च विकयोगे देदे 1 देस 2 सदे 3 सस 4 एवं चत्वारश्चत्वारो भङ्गा भवन्ति, सर्वे चतुर्विंशतिः । त्रिकयोमाश्चत्वारो भवन्ति, एकैकस्मिंश्च त्रिकयोगे देशसर्वापेक्षया देदेदे 1 देदेस 2 देसदे 3 देसस 4 सदेदे 5 सदेस 6 ससदे 7 ससस 8 एवमष्टावष्टौ भवन्ति, सर्वे द्वात्रिंशत् । चतुष्कयोग एकः, तत्र देशसर्वापेक्षया षोडशभङ्गा देदेदेदे 1 देदेदेस 2 देदेसदे 3 देदेसस 4 देसदेदे 5 देसदेस 6 देससदे 7 देससस 8 सदेदेदे 9 सदेदेस 10 सदेसदे 11 सदेसस 12 ससदेदे 13 ससदेस 14 सससदे 15 सससस 16 एवं सर्वेषां मीलनेऽशीतिर्भङ्गाः स्युः॥ स्थापनायत्रकाणि चेमानि पोषधस्याशीतिभङ्गायत्रकाणि एतेषां मध्ये पूर्वाचार्यपरम्परया समाचारीविशेषेणाहारपोषध एव एकसंयोमा देशतः 4 / एककभङ्गाः सर्वतः 4 देशसर्वभेदाविधापि सम्प्रति A0 po0 de0 1 A0 po0 sa0 5 क्रियते, निस्वद्याहारस्य सामा स. po0 de0 2 sa0 po0 sa0 6 |यिकेन सहाविरोधदर्शमात्, 0 po0 de0 3 baM0 po0 sa0 7 CRACOCA5% Jan Education For Private Personal Use Only Page #179 -------------------------------------------------------------------------- ________________ - -- - - -- - सर्वसामायिकव्रतवता साधुना a0 po0 de0 4 a0 po0 sa0 8 उपधानतपोवाहिश्रावकेणाप्याहारग्रहणात्, शेषास्त्रयः पोषधाः सर्वत एबोचार्यन्ते, देशतस्तैः प्रायः सामायिकस्य विरोधात्, यतः सामायिके आहारशरीरयोगे 4 आहारब्रह्मयोगे 4 आहाराव्यापारयोगे 4 शरीरब्रह्मयोगे 4 A0po0desa0po de01 A0polde00po de05 A0pode0a0polde09 sa0po de0baM0po0de013, A0po de0sa0posa02 A0po0de00po0sa06 A0polde0a0po0sa010 sa0polde0baM0po0sa014) A0posa0sa0po de03. Aposa00pode07 Aposa0a0po0de011 sa0pI0sa0paM0po de015 A0posa0sa0posa04 A0posa00posa08 Aposa0a0po0sa012 sa0po0sa0baM0po0sa016 शरीराब्यापारयोगे 4 ब्रह्माव्यापारयोगे 4 आहारादिचतुर्णा त्रिकस0पो de0a0पोदे017 baM0पो de0a0पो de021 योगे भङ्गाः 4 / तत्रैकेकस0पो de0a0po0sa018 baM0पोदे0a0पोस022 स्मिन् de0 de0 de0 इत्यास0po0sa0a0polde019 baM0po0sa0a0polde023 dyaSTayojane 32 sa0 po sa0a0posa020 vaM0posa0a0posa024 - - - Jain Education in Friainelibrary.org Page #180 -------------------------------------------------------------------------- ________________ dharma संग्रह. ॥ 89 ॥ आहारशरीरब्रह्मयौगिकस्य आहारशरीराव्यापारयौगिकस्य देदे de0 इत्यादियोगेऽष्टौ दे दे de0 इत्यादियोगेऽष्टौ यथा Apo de0sa0polde00po de01 A0polde0sa0po de0a0polde09 A0po de0sa0po000po0sa02 A0po de0sa0po de0a0po0sa010 A0pode0sa0pI0sa0बंपो de03 A0पो देस0पोस0a0पो de011 A0पोदे0sa0po0sa0baM0po0sa04 A0पो de0sa0po0sa0a0पोस012 Apo0sa0sa0पो de00पो de05 A0po0sa0sa0पो de0a0पोल्दे013 A0po0sa0sa0पो देबं0po0sa06 आपोस0sa0पो de0a0po0sa014 Apo0sa0sa0po0sa0baM0पो de07 A0po0sa0sa0पोस0a0पो de015 A0पोस0sa0pI0sa0baM0po0sa08 आपोस0sa0po0sa0a0po0sa016 'सावजं जोगं pacakkhAmI'tyuccAryate, शरीरसत्कारादित्रये तु प्रायः सावद्यो योगः स्यादेव, निरवद्यदेहसत्कारव्यापारावपि विभूषादिलोभनिमित्तत्वेन सामायिक निषिद्धावेव, आहारस्य त्वन्यथा शक्त्यभावे धर्मानुष्ठाननिर्वाहार्थ साधुवदुपासकस्याप्यनुमतत्वात्, उक्तं चावश्यकचूर्णी C ॥ 89 ॥ Jain Education ! For Private Personel Use Only Page #181 -------------------------------------------------------------------------- ________________ Jain Education आहारब्रह्म अव्यापारयौगिकस्य de0 de0 de0 इत्यादियोगेऽष्टौ यथा A0po0 de00po0 de0 a0po0 de017 A0po0 de0caM0po0 de0a0po0sa018 A0po0 de0caM0po0sa0a0po0 de019 A0po0 de0caM0po0sa0a0po0sa020 A0po0sa00po0 de0a0po0 de021 A0po0sa00po0 de0a0po0sa022 A0po0sa00po0sa0a0po0 de023 A0po0sa00po0sa0a0po0sa024 शरीरब्रह्माव्यापारयौगिकस्य पूर्ववत् अष्टभङ्गाः । sa0po0 de0caM0po0 de0a0po0 de025 sa0po0 de00po0 de0a0po0sa026 sa0po0 de0baM0po0sa0a0po0 de027 sa0po0 de0caM0po0sa0a0po0sa028 sa0po0sa00po0 de0a0po0 de029 sa0po0sa00po0 de0a0po0sa030 sa0po0sa00po0sa0a0po0 de031 sa0po0sa00po0sa0a0po0sa032 चतुः संयोगिकस्य de0 de0 de0 de0 इत्यादियोगे 16 भङ्गा 8 A0 po0 de0 sa0po0 de0 baM0 po0 de0 a0 po0 de0 1 A0 po0 de0 sa0 po0 de0 baM0 po0 de0 a0 po0 sa0 2 A0 po0 de0 sa0 po0 de0 baM0 po0 sa0 a0 po0 de0 3 w.jainelibrary.org Page #182 -------------------------------------------------------------------------- ________________ s dharma संग्रह A0 po0 de0 sa0 po0 de0 ba0 po0 sa0a0 po0 sa04 A. po0 de0 sa0 po0 sa0 baM0 po0 de0 a0 po0 de05 po0 de0 sa0 po0 sa00 po0 de0 a0 po0 sa06 A0 po0 de0 sa0 po0 sa0 baM0 po0 sa0 a0 po0 de07 po0 de0 sa0 po0 sa0 ba0 po0 sa0 a0 po0 sa08 A0 po0 sa0 sa0 po0 de0 baM0 po0 de0 a0 po0 de09 A0 po0 sa0 sa0 po0 de0 baM0 po0 de0 a0 po0 sa010 A0 po0 sa0 sa0 po0 de0 baM0 po0 sa0 a0 po0 de011 A0 po0 sa0 sa0 po0 de0 baM0 po0 sa0 a0 po0 sa0 12 A0 po0 sa0 sa0 po0 sa0 baM0 po0 de0 a0 po0 de013 A0 po0 sa0 sa0 po0 sa0 0 po0 de0 a0 po0 sa014 A0 po0 sa0 sa0 po0 sa0 baM0 po0 sa0 a0 po0 de015 A0 po0 sa0 sa0 po0 sa0 baM0 po0 sa0 a0 po0 sa016 पौषधव्रताधिकारे तु "तं सत्तिओ करिज्जा, तवो अजं वणिओ समासेणं । देसावगासिएणं, जुत्तो सा NAMEnmenewamme w amaaamwearimantunaruwas IN Jain Education a l For Private & Personel Use Only M w.jainelibrary.org Page #183 -------------------------------------------------------------------------- ________________ SECONOCALCREACRECRUIRECAtk माइएणं वा ॥ 1 ॥ " निशीथभाष्येऽप्युक्तं पौषधिनमाश्रित्य "उद्दिकडंपि सो भुंजे" इति, चूर्णौ च "जं च उद्दिट्टकडं तं कडसामाइओऽवि भुंजे" इति, इदं च पोषधसहितसामायिकापेक्षयैव संभाव्यते, केवलसामायिके तु मुहर्त्तमात्रमानत्वेन पूर्वाचार्यपरम्परादिनाऽऽहारग्रहणस्याक्रियमाणत्वात्, श्रावकप्रतिक्रमणसूत्रचूर्णावप्युक्तम् "जै देसओ आहारपोसहिओ तो भत्तपाणस्स गुरुसक्खिअं पारावित्ता आवस्सिअं करित्ता ईरिआसमीए गंतुं घरं इरियावहि पडिक्कमै, आगमणालोअणं च करेइ, चेइए वंदेइ, तओ संडासयं |पमजित्ता पाउंछणे निसीऐ, भायणं पमजइ, जहोचिए अ भोअणे परिवेसिए पंचमंगलमुच्चारेइ, सरेइ पच्चक्खाणं, तओवयणं पमन्जित्ता-"असुरसुरंअचवचवं, adduamvilNbiaNaprisaaddiN| मणवयणकायगुत्तो, भुंजइ साहुव्व उवुत्तो॥1॥ जायामायाए भुच्चा फासुअजलेण मुहसुद्धिं काउं नवकारसरणेण उट्ठाइ, देवे वंदै, वंदणयं दाउं संवरणं काऊण पुणोवि पोसहसालाए गंतुं सज्झायंतो ciTThai"tti । अतो देशपोषधे सामायिकसद्भावे यथोक्तविधिना भोजनमागमानुमतमेव दृश्यते । poSadhagrahaNapAlanapAraNavidhistvayam"iha जंमि दिणे सावओ पोसहं लेइ, तंमि दिणे घरवावारं वजिअ पोसहसालाए गहियपोसहजुग्गोवगरणो पोसहसालं साहुसमीवे वा गच्छइ, तओ अंगपडिलेहणं करिय, उच्चारपासवणे थंडिलं पडिलेहिय, गुरुसमीवे नवकारपुव्वं वा ठवणायरियं ठावैत्ता, इरियं पडिक्कमिय, खमासमणेण वंदिय, पोसहमुहपत्तिं पडिलेहै । तओ खमासमणं दाउं उद्धढिओ भणइ 'इच्छाकारेण संदिसह भगवन् ! पोसहं संदिसावेमि' ध. सं. 16 Jain Education Intel For Private & Personel Use Only jainelibrary.org Page #184 -------------------------------------------------------------------------- ________________ dharma संग्रह. ॥ 91 ॥ नवीयखमासमणेण 'पोसहं ठामित्ति भणिय नमुक्कारपुवं पोसहमुच्चारेइ 'करेमि भंते ! पोसहं आहारपोसहं सव्वओ देसओ वा, सरीरसक्कारपोसहं सव्वओ, बंभचेरपोसहं सवओ, अव्वावारपोसहं सव्वओ चउबिहे पोसहे ठामि जाव अहोरत्तं पज्जुवासामि, दुविहं तिविहणं, मणेणं वायाए काएणं, न करेमि न कारवेमि, तस्स भंते! पडिकमामि निंदामि गरिहामि अप्पाणं वोसिरामि' एवं पुत्तिपेहणपुव्वं खमासमणदुगेण सामाइअं करिय पुणो खमासमणदुगेण जै वरिसारत्तो तओ कट्ठासणगं सेसट्टमासेसु पाउंछणगं संदिसाविअ खमासमणदुगेण सज्झायं करेइ । तओ पडिक्कमण पुव्वं करिय खमासमणदुगेण बहुवेलं संदिसाविय खमासमणपुवं पडिलेहणं करेमित्ति भणिय, मुहपत्तिं पाउंछणगं परिहरणं च पेहिय, सावियावि पुण पुत्तिं पाउंछणगमुत्तरीयं कंचुगं साडियं च पेहिय, खमासमणं दाउं भणइ 'इच्छकारि भगवन् ! पडिलेहणा पडिलेसाहायौतओ इच्छंति भणिय, ठवणायरियं पहिय, ठविय, खमासमणपुव्वं उवहिमुहपत्तिं पहिय खमासम णदुगेण उवहिं संदिसाविय वत्थकंबलाइ पडिलेहेइ, तओ पोसहसालं जयणाए पमज्जिय, कजयं उद्धरिय, परिट्टविय, इरियं पडिक्कमिय गमणागमणमालोइय खमासमणपुव्वं मंडलीए साहुव्व सज्झायं करेइ, तो। पढइ गुणै पोत्थयं वा वाएइ, जाव पौणपोरिसी, तओ खसासमणपुव्वं पुत्तिं पहिय तहेव सज्झायै, जाव कालवेला, जै देवा वंदियव्वा हुंति, तो आवस्सियापुब्वं चेइयहरे देवे चंदै, जै पारणइ तो पञ्चक्खाणे पुण्णे खमासमणपुव्वं पुत्तिं पहिय खमासमणं दाउं भणइ "पारावह पोरिसी पुरिमडो वा चउआहार kao ACTREGNANCSCROCOCCASH Lal // 21 // Jain Education Interational For Private & Personel Use Only Page #185 -------------------------------------------------------------------------- ________________ Jain Education In तिहार कओ आसि, निब्बीएणं आयंबिलेणं एगासणेणं पाणाहारेण वा जा काइ वेला तीए, तओ देवे वंदिअ सज्झायं करिय नियगिहे गंतुं जै हत्थसयाओ वाहिं तो इरियं पडिक्कमिय आगमणमालोइय अहासंभवं अतिहिसंविभागवयं फासिय निचले आसणे उवविसिय हत्थे पाए मुहं च पडिलेहित्ता नमुक्कारं भणिय फासूयमरत्तदुट्टो जिमेइ, पोसहसालाए वा पुत्र्वसंदिट्ठनियसयणेहिं आणियं, नो भिक्खं हिंडइ । तओ पोसहसालाए गंतुं इरियं पडिक्कमिय देवे बंदिय बंदणं दाउ~ तिहारस्स चहारस्स वा पच्चक्खाइ, जह सरीरचिंताए अहो तो आवस्सियं करिय साहुव्व उवउत्तो निज्जीवे थंडिले गंतुं विहिणा उच्चारपासवर्ण वोसिरिय सोयं करिय पोसहसालाए आगंतुं इरियं पडिकमिय समासमणपुच्वं भणइ-इच्छाकारेण संदिसह भगवन् ! गमणागमण आलोयौ ! इच्छं वसति हुंता आवसी करी अवरदक्खिणदिसि जाइउ दिसालोअं करिय अणुजाणह जस्सुग्गहत्ति भणिय, संडासए थंडिलं च पमज्जिअ, उच्चारपासवणं वोसिरिय, निसीहियं करिय, पोसहसालाए पविट्ठा, आवंतजंतेहिं जं खंडिअं जं विराहिअं तस्स मिच्छामि दुक्कडं तओ सज्झायं करेति जाव पच्छिमपहरो, तओ खमासमणपुव्वं पडिलेहणं करेमि, बीयखमासमणेण पोसहसालं पमज्जेमित्ति भणिय सावओ पुत्तिं pAu~chaNagaM पहिरणगं च पेहेइ, साविया पुण पुत्तिं पाउंछणगं साडिअं कंचुगमुत्तरीयं च पेहेर, तओ ठेवणायरियं च पेहिय, पोसहसालं पमज्जिय खमासमणपुत्र्वं उवहिमुहपत्तिं पेहिय खमासमणेण मंडलीए जाणुट्ठिओ सज्झायं करिय वंदणं दारं पञ्चक्खाणं करिय खमासमणदुगेण उबहिं संदिसा Wjainelibrary.org Page #186 -------------------------------------------------------------------------- ________________ हाविय वत्थकंबले पडिलेहिय सज्झायं करेइ, जो पुण अभत्तट्ठी सो सम्वोवहिअंते पहिरणगं, साविया पुण गोसि व्व उवहिं पडिलेहेइ, कालवेलाए पुण खमासमणपुब्वं सञ्झाए अंतो बहिं च बारस बारस काइय्॥92॥ 18 उच्चारभूमीओ पेहेइ यतः-"बारस बारस तिन्नि a, काइअउच्चारकालभूमीओ । अंतो बहि~ अहिआसे, अणहिआसेण पडिलेहा ॥ 1 ॥ " स्थापना वडी नीति संथारानैं समीपिं लघुनीति आगाढे आसन्ने उच्चारे पासवणे अणहियासे 1 आगाढे आसन्ने पासवणे अणहियासे 1 आगाढे मज्झे उच्चारे पासवणे अणहियासे 2 आगाढे मज्झे पासवणे अणहियासे 2 आगाढे दूरे उच्चारे पासवणे अणहियासे 3 आगाढे दूरे पासवणे अणहियासे 3 उपाश्रयनां बार मांहिलई पासई आगाढे आसन्ने उच्चारे पासवणे अहियासे 1 आगाढे आसन्ने पासवणे अहियासे 1 आगाढे मझे उच्चारे पासवणे अहियासे 2 आगाढे मज्झे पासवणे अहियासे 2 आगाढे दूरे उच्चारे पासवणे अहियासे 3 आगाढे दूरे पासवणे अहियासे 3 उपाश्रयद्वार बाहिरलई पासई ॥ 92 ॥ JainEducationing For Private Personel Use Only jainelibrary.org Page #187 -------------------------------------------------------------------------- ________________ अणागाढे आसन्ने उच्चारे पासवणे अणहियासे 1 अणागाढे आसन्ने पासवणे अणहियासे 1 अणागाढे मज्झे उच्चारे पासवणे अणहियासे 2 / अणागाढे मज्झे पासवणे अणहियासे 2 अणागाढे दूरे उच्चारे पासवणे अणहियासे 3 अणागाढे दूरे पासवणे अणहियासे 3 स्थण्डिलस्थाने अणागा आसन्ने उच्चारे पासवणे अहियासे 1 अणागाढे आसन्ने पासवणे अहियासे 1 अणागाढे मज्झे उच्चारे पासवणे अहियासे 2 अणागाढे मज्झे पासवणे अहियासे 2 अणागाढे दूरे उच्चारे पासवणे अहियासे 3 अणागाढे दूरे पासवणे अहियासे 3 तओ पडिक्कमणं करिय सइ संभवे साहणं विस्सामणा खमासमणं दाऊण सज्झायं करेइ, जाव पोरिसी, तओखमासमणपुव्वं भणइ-इच्छाकारेण संदिसह भगवन्! बहुपडिपुन्ना पोरिसी राईसंथारए ठामि, तओ देवे वंदिय सरीरचिंतं सोहिय सब्वं बाहिरुवहिं पेहिय जाणुवरि संथारुत्तरपर्ट मेलियजओ पाए भूमि पमज्जिय सणियं संथरै, तओ वामपाएण संथारं संघट्टिय पुत्तिं पेहिय निसीही 3 नमो खमासमणाणं अणुजाणह जिट्ठजत्ति भणंतो संथारए उवविसिय नमुक्कारतिअं तिन्नि वारे सामाइयं कट्ठिय "अणुजाणह परमगुरू, गुरुगुणरयणेहि मंडियसरीरा । बहुपडिपुन्ना पोरिसी, राईसंथारए ठामि ॥ 1 ॥ अणुजाणह संथारं, बाहुवहाणेण वामपासेणं । BARSHANT Jain Education in Hainelibrary.org Page #188 -------------------------------------------------------------------------- ________________ संग्रह. कुक्कुडिपायपसारण, अतरंत पमन्जए भूमिं ॥ 2 ॥ संकोइयसंडासा, उव्वदंते य कायपडिलेहा । व्वाइ उवदिओगं, ऊसास्निर्ण्भ्न्नाऽऽलोए॥3॥ जै मे हुज्ज पमाओ, इमस्स देहस्स इमाइ रयणीए । आहारमुवहि ॥ 13 ॥ ईण्देहं, सव्वं तिविहेण वोसिरियं ॥ 4 ॥ चत्तारि मंगलमिचाइभावणा भाविय नमुक्कारं समरंतो रओहरणा इणा सरीरगं संथारगस्सुवरिभागं च पमज्जिय वामपासण बाह्नवहाणेण सुयै, जै सरीरचिंताए अट्ठो संथारगं अन्नेण संघहाविय आवस्सियं करिय पुवपेहियथंडिले काइअं वोसिरिय इरियं पडिक्कमिय गमणागमणमालोइअ जहन्नेणवि तिनि गाहाओ सज्झाइय नमुक्कारं समरंतो तहेव सुयि। पच्छिमजामे इरियं पडिकमिय कुसुमिणदुसुमिणकाउस्सग्गं चीवंदणं च काउं आयरियाइ वंदिय सज्झायं करेइ, जाव पडिक्कमणवेला, तओ पुवं व पडिक्कमणाइ जाव मंडलीए सज्झाअं करिअ जै पोसह पारिउकामो तो खमासमणं दाउं भणइ 'इच्छाकारेण संदिसह भगवन् ! मुहपत्तिं पडिलेहेमि' गुरू भणइ 'पडिलेहह' तओ पुत्तिं पेहिय खमासमणं दाउं भणइ इच्छाकारेण संदिसह पोसह पारौ ? गुरू भणइ 'पुणोवि कायव्वं(ब्बो) बीयखमासमणेणं भणइ 'पोसह पारिओं' गुरू भणइ 'आयरोन मुत्तव्वों तओ उद्धढिओ नमुकारं भणिय जाणुठिओ भूमिठि यसिरो भणइ "सागरचंदो कामो, चंदवडिसो सुदंसणो धन्नो । जेसिं पोसहपडिमा, अखंडिआ जीवियंतेवि 8 ॥ 1 ॥ धन्ना सलाहणिज्जा,सुलसा आणंद कामदेवा य । जेसि पसंसइ भयवं, दढव्वयं तं (दढव्वयत्तं) महावीरो ॥ 2 ॥ पोसहविधे लीधौ विधे पारिओ विधि करतां जै कांई अविधिखंडनविराधन मने वचने कायाई CARSAMROCOCCASSAM // 93 // Jan Education Internal For Private Personel Use Only Page #189 -------------------------------------------------------------------------- ________________ Jain Education In tassa मिच्छामिदुक्कड" एवं सामाइअंपि, नवरं "सामाइयवयजुत्तो, जाव मणे होइ नियमसंजुत्तो । छिंदह असुहं कम्मं, सामाइअ जत्तिआ वारा ॥ 1 ॥ छमत्थो मूढमणो, कित्तिअमित्तं च संभरह जीवो । जं च (न) सुमरामि अहं, मिच्छामिदुक्कडं तस्स ॥ 2 ॥ सामाइअपोसहमुट्ठिअस्स जीवस्स जाइ जो कालो । सो सफलो बोधव्वो, सेसो संसारफलहेऊ ॥ 3 ॥ " तओ सामायिक विधई लिधौ इच्चाई भणह, एवं दिवसपोसहंपि, नवरं 'जाव दिवसं पज्जुवासामित्ति भणइ, देवसिआइपडिकमणे कए पारेडं कप्पर । रात्रिपोषधमप्येवं, नवरं मज्झण्हाओ परओ जाव दिवसस्स अंतोमुहुत्तो ताव धिप्पर्3a, तहा 'दिवस सेसं रत्तिं पज्जुवासामिन्ति भणइ, पोसहपारणए साहुसंभवे नियमा अतिहिसंविभागवयं फासिय पारेयव्वं" / अत्र च पर्वचतुष्टयीति तस्यामवश्यकर्त्तव्यत्वोपदर्शनार्थमुक्ता, न तु तस्यामेवेति नियमदर्शनाय, "सव्वेसु कालपव्वेसु, पसत्थो जिणमए तहा जोगो । अट्ठमिचउद्दसीसुं, निअमेण हविज्ज पोसहिओ ॥ 1 ॥ " त्ति आव श्यकचूर्ण्यादौ तथादर्शनात् । न च 'चाउदसमुद्दिट्ठपुण्णिमासीसु पडिपुण्णं पोसहं अणुपालेमाणा' इति सुत्रकृदङ्गादौ श्रावकवर्णनाधिकारीयाक्षरदर्शनादष्टम्यादिपर्वखेव पोषधः कार्यो न शेषदिवसेष्विति वाच्यं, विपाकश्रुताङ्गे सुबाहुकुमारकृतपौषधत्रयाभिधानात् तथा च सूत्रम् - "तएणं से सुबाहुकुमारे अन्नया कयाइ चाउद्दसमुद्दिद्वपुण्णमासीसु जाव पोसहसालाए पोसहिए अट्टमभत्तिए पोसहं पडिजागरमाणे viharaha'ti । एतद्वतफलं त्वेवमुक्तम् -- "कंचणमणिसोवाणं, थंभसहस्नुस्सिअं सुवण्णतलं । जो कारिज्ज जिणहरं, तओवि jainelibrary.org Page #190 -------------------------------------------------------------------------- ________________ // 94 तिवसंजमो अहिओ॥1॥" एकस्मिन् सामायिके मुहुर्त्तमात्रे "बाणवई कोडीओ." इतिगाथया प्रागुक्त- संग्रह लाभः, स त्रिंशन्मुहूर्त्तमानेऽहोरात्रपोषधे त्रिंशद्गुणो बादरवृत्त्या । स चायम्-"सत्तत्तरि सत्त सया, सत हत्तरि सहसलक्खकोडीओ । सगवीसं कोडीसया, नवभागा सत्त पलिअस्स ॥ 1 ॥ " अङ्कतोऽपि द|27777777777: एतावत्पल्यायुर्वन्ध एकस्मिन् पोषधे ॥ 39 ॥ इति प्रतिपादितं तृतीयं शिक्षापदव्रतं, अथ चतुर्थ तदाह आहारवस्त्रपात्रादेः, प्रदानमतिर्मुदा । उदीरितं तदतिथिसंविभागवतं जिनैः ॥ 40 ॥ अतिथि:-तिथिपर्वादिलौकिकव्यवहारपरिवर्जको भोजनकालोपस्थायी bhikssuvishessH| उक्तं च-"तिथिप5ओत्सवाः सर्वे, त्यक्ता येन म्हात्म्ना। अतिथिं तं विजानीयात्, शेषमभ्यागतं विदुः॥1॥" इति, श्रावकस्य 31 साधुरेवेति, तस्यातिथेः साधोः 'मुदा' हर्षेण गुरुत्वभक्त्यतिशयेन नत्वनुकम्पादिनेत्यर्थः 'प्रदानं' प्रकर्षण मनोवाकायशुद्ध्या दानं-विश्राणनं कस्य ? 'आहारवस्त्रपात्रादे' तत्राहारोऽशनादिः चतुर्विधः, वस्त्रं प्रतीतं, कम्बलो वा, पात्रं पतग्रहादि, आदिशब्दात् वसतिपीठफलकशय्यासंस्तारकादिग्रहणम्, अनेन हिरण्यादिदाननिषेधः, तेषां यतेरनधिकारित्वात् , 'तदतिथिसंविभागवतं' 'जिनैः' अर्हद्भिः 'उदीरितं' प्रतिपादितं, तत्र अतिथे:-उक्तलक्षणस्य सङ्गतः-आधाकर्मादिद्विचत्वारिंशदोषरहितो विशिष्टो भागो-विभागः पश्चात्क ACCOCADCASSOCIOLOGROLOG458 4 // Jain Education For Private Personel Use Only Srjainelibrary.org Page #191 -------------------------------------------------------------------------- ________________ Jain Education Inte र्मादिदोषपरिहारायाशदानरूपोऽतिथिसंविभागस्तद्रूपं व्रतम् - अतिथिसंविभागव्रतं, आहारादीनां च न्याया र्जितानां प्रासुकैषणीयानां कल्पनीयानां च देशका लश्रद्धासत्कारक्रमपूर्वकमात्मानुग्रहबुद्ध्या यतिभ्यो दानमित्यर्थः । तत्र शाल्यादिनिष्पत्तिभागो देशः 1 सुभिक्षदुर्भिक्षादिः कालः 2 विशुद्धश्चित्तपरिणाम: श्रद्धा 3 अभ्युत्थानासनदानवन्दनानुवजनादिः सत्कारः 4 यथासम्भवं पाकस्य पेयादिपरिपाट्या प्रदानं क्रमः 5 तत्पूर्वकं देशकालाद्यौचित्येनेत्यर्थः । यदृचुः - " नायागयाणं कप्पणिजाणं अन्नपाणाईनं दुव्वाणं देसकालस । द्वासक्कारकमजुअं पराए भत्तीए आयाणुग्गहबुद्धीए संजयाण दाणं अतिहिसंविभागो" अनूदितं चैतत् श्रीहेमसूरिभिः - " प्रायः शुद्धैस्त्रिविधविधिना प्रासुकैरेषणीयैः, कल्पप्रायैः खयमुपहितैर्वस्तुभिः पानकाद्यैः । काले प्राप्तान् सदनमसमश्रद्धया साधुवर्गान्, धन्याः केचित्परमविहिता हन्त सन्मानयन्ति ॥ 1 ॥ अशनमखिलं खायं खायं भवेदथ पानकं, यतिजनहितं वस्त्रं पात्रं सकम्बलप्रोच्छनम् । वसतिफलकप्रख्यं मुख्यं चरित्रविवर्द्धनं, निजकमनसः प्रीत्याधायि प्रदेयमुपासकैः ॥ 2 ॥ " तथा "साहूण कप्पणिज्जं, जं नवि दिन्नं कहिंचि किंचि तहिं । धीरा जहुत्तकारी, सुसावगा तं न भुंजन्ति ॥ 3 ॥ वसहीसयणासणभत्तपाणनेसजवत्थपायाई । जैवि न पज्जत्तधणो, थोवाविहु धोवयं दिजा ॥ 4 ॥ " वाचकमुख्यस्त्वाह - "किश्चित् शुद्धं कल्प्यमकल्पयं स्यादकल्प्यमपि कल्प्यम् । पिण्डः शय्या वस्त्रं, पात्रं वा भेषजाद्यं वा ॥ 1 ॥ देशं कालं पुरुषमवस्थामुपयोगशुद्धिपरिणामान् । प्रसमीक्ष्य भवति कल्प्यं, नैकान्तात्कल्पते kalpyam ॥ 2 ॥ " / jainelibrary.org Page #192 -------------------------------------------------------------------------- ________________ dharma // 95 // Jain Education nanu यथा शास्त्रे आहारदातारः श्रूयन्ते, न तथा वस्त्रादिदातारः, न च वस्त्रादिदानस्य फलं श्रूयते तन्न वस्त्रादिदानं युक्तं नैवं, भगवत्यादौ वस्त्रादिदानस्य साक्षादुक्तत्वात्, यथा "समणे निग्गंथे फानुयएस णिज्जेणं असणपाणखाइमसाइमेणं वत्थपडिग्गहकंबलपायपुंछणेणं पीढफलगसिज्जासंधारएणं पडिला भेमाणे विहरति" इत्याहारवत्संयमाधारशरीरोपकारकत्वाद्वस्त्रादयोऽपि साधुभ्यो देयाः, संयमोपकारित्वं च वस्त्रादीनां । यथोपपद्यते तथा यतिधर्माधिकारे वक्ष्यते । इह वृडोक्ता सामाचारी - श्रावकेण पोषधं पारयता नियमा त्साधुभ्यो दत्वा भोक्तव्यं, कथम् ? यदा भोजनकालो भवति, तदाऽऽत्मनो विभूषां कृत्वा प्रतिश्रयं च गत्वा साधून्निमन्त्रयते, 'भिक्षां गृह्णीतेति' साधूनां च तं प्रति का प्रतिपत्तिः ? उच्यते, तदैकः पटलमन्यो मुखा नन्तकमपरो भाजनं प्रत्युपेक्षते, माऽन्तरायदोषाः स्थापनादोषा वाऽभूवन्निति । स च यदि प्रथमायां पौरुष्यां निमन्त्रयते, अस्ति च नमस्कारसहितप्रत्याख्यानी ततस्तद्गृह्यते, अथ नास्त्यसौ तदा न गृह्यते, यतस्तोढव्यं भवति, यदि पुनर्धनं लगेत् तदा गृह्यते संस्थाप्यते च, यो वा उद्घाटपौरुष्यां पारयति पारणकवानन्यो वा, तस्मै तद्दीयते । पश्चात्तेन श्रावकेण स संघाटको व्रजति, एको न वर्त्तते प्रेषयितुं, साधू पुरतः श्रावकस्तु मार्गे ( मार्गतो) गच्छति, ततोऽसौ गृहं नीत्वा तावासनेनोपनिमन्त्रयते, यदि निविशेते तदा भव्यं, अथ न निविशेते तथापि विनयः प्रयुक्तो भवति, ततोऽसौ भक्तं पानं च खयमेव ददाति, भाजनं वा धारयति, स्थित एव वाऽऽस्ते यावद्दीयते, साधू अपि पश्चात्कर्मपरिहारार्थं सावशेषं गृह्णीतः ततो वन्दित्वा विसर्जयति, संग्रह । / 95 / / jainelibrary.org Page #193 -------------------------------------------------------------------------- ________________ अनुगच्छति च कतिचित्पदानि, ततः खयं भुते । यदि पुनस्तत्र ग्रामादौ साधवो न भवन्ति तदा भोजनवेलायां दारावलोकनं करोति, विशुद्धभावेन च चिन्तयति-यदि साधवोऽभविष्यन् तदा निस्तारितोऽभविष्यमिति । एष पोषधपारणके विधिः । अन्यदा तु दत्वा भुङ्क्ते भुक्त्वा वा ददातीति । उमाखातिवाचकविरचितश्रावकमज्ञप्तौ तु अतिथिशब्देन साध्वादयश्चत्वारो गृहीताः, ततस्तेषां संविभागः कार्य इत्युक्तं, तथा च तत्पाठः "अतिथिसंविभागो नाम अतिथयः-साधवः साध्व्यः श्रावकाः श्राविकाच, एतेषु गृहमुपागतेष भत्तयाऽभ्यत्थानासनपादप्रमार्जननमस्कारादिभिरचयित्वा यथाविभवशक्ति अन्नपानवस्त्रौषधालयादिप्रदान संविभागः कार्यः" इति । एतदूताराधनायैव प्रत्यहं श्रावकेण "फासुएणं एसणिजेणं असणपाणखाइमसाइमेणं वत्थपडिग्गहकंबलपायछणणं पीढफलगसिज्जासंथारेणं ओसहभेसजेणं भयवं! अणुरगहो कायचो, इत्यादिना गुरूणां निमन्त्रणं क्रियते । एतद्बतफलं च दिव्यभोगसमृद्धिसाम्राज्यतीथेंकृत्पदादि श्रीशालिभदमलदेवाद्यन्तार्हदादीनामिव सर्व प्रसिद्धं, पारम्पर्येण मोक्षोऽपि फलमस्ति, वैपरीत्ये तु दास्य्दउर्ग्त्याद्य्पीति। अभिहितं चतुर्थ शिक्षापद्वतं, तदभिधाने च प्रतिपादितानि ससम्यक्त्वानि द्वादश श्रावकवतानि, तानि च विशेषतो गृहिधर्म इति योजितमेव ॥ 40 ॥ अथ तच्छेषमतिचाररक्षणलक्षणं विशेषतो गृहिधर्म प्रस्तौति___ एषां निरतिचाराणां, पालनं shuddhbhaavtH। पञ्च पञ्चातिचाराश्च, सम्यक्त्वे च प्रतिव्रते ॥ 41 ॥ 'एषां सम्यक्त्वसहितदादशव्रतानां कीदृशानाम् ? 'निरतिचाराणाम् अतिचारा देशभङ्गाहेतवः Atma Jain Education id For Private Personel Use Only W ejainelibrary.org Page #194 -------------------------------------------------------------------------- ________________ dharma नोऽशुभाः परिणामविशेषाः, निर्गता अतिचारा येभ्यस्तेषां अतिचाररहितानामित्यर्थः 'शुद्धभावतः' शुद्धा-a-II संग्रह. तिक्लिष्टमिथ्यात्वादिकर्मोदयकलङ्कपङ्करहितत्वेन निर्मलो भाव:-क्षायोपशमिकलक्षणः आत्मपरिणामस्त द्धे-IN ॥ 96 ॥ तुभूतेन 'पालनं धारणं विशेषतो गृहिधर्मों भवतीति पूर्वेन्नान्व्य्ः। निरतिचाराणां एपां पालनमित्युक्तदिमित्यतिचारज्ञानस्यावश्यकत्वात्तानेवाह-'पञ्च पञ्चेति' अतिचारा उक्तवरूपाः पञ्च पश्च भवन्ति, वीप्सायां दिवं, कुत्र ? 'सम्यक्त्वे' पूर्वोक्तखरूपे 'च' पुनः 'प्रतिव्रते' वीप्सायामव्ययीभावस्ततो व्रतेवत इत्य्र्थ्ः। ननु सर्वविरतावेवातिचारा भवन्ति, संज्वलनोदय एव तेषामभिधानात् यदाह-सब्वेवि अ अहआरा, saMjalaxNANaM तु उद्यओ hu~ti । मूलछिज्ज पुण होइ, बारसण्हं कसायाणं ॥ 1 ॥ संज्वलनोदयश्च सर्वविरताना मेव, सम्यग्दृष्टिदेशविरतानां तु अप्रत्याख्यानप्रत्याख्यानावरणोदय इति न सम्यक्त्वे देशविरती चातिचारहासंभवः, युज्यते चैतद्, अल्पीयस्त्वाद्देशविरते, कुन्थुशरीरे व्रणाद्यसंभवात् , तथाहि-प्रथमाणुव्रते स्थूलं संद्रकल्पं निरपराधं विविधंत्रिविधेनेत्यादिविकल्पैर्विशेषितत्वेनातिसूक्ष्मतां गते देशाभावात्कथं देशविराध नारूपा अतिचाराः स्युः?, अतः सर्वनाश एव तस्योपयुज्यते, महाव्रतेषु तु ते संभवन्ति, महत्त्वादेव, हस्तिशरीरे व्रणपट्टबन्धादिवदिति । उच्यते । सम्यक्त्वे देशविरतौ चातिचारा न संभवन्तीत्यसंगतं, उपासकद-का शादिषु प्रतिव्रतमतिचारपश्चकाभिधानात्, 'सब्वेवि अ ऐआरा' इति च सर्वविरतिमेवाश्रित्य, नतु सम्यक्वदेशविरती, यतः "सव्वेवि अ aiAre"tyAdi गाथाया एवं व्याख्या, तथाह-"संज्वलनानामुये सर्वविर AR-NCR3152515------- HOMEIncenamaAN Jain Education Inter For Private Personel Use Only Page #195 -------------------------------------------------------------------------- ________________ तावतिचारा भवन्ति, शेषाणामुदये तु मूलच्छेद्यमेव तस्यामिति" एवं च न देशविरतावतिचाराभावो । यदप्यधिकृतगाथापश्चाई प्रकारान्तरेण व्याख्यायते यथा-मूलच्छेदः सर्वविरतेः तृतीयानामुये, देशविरतेईइतीयानां, सम्यक्त्वस्य प्रथमानामिति । तेनापि देशविरत्यादौ नातिचाराभावस्तथाहि-यथा संज्वलनोदये सर्वविरतिरवाप्यते, तत्रातिचाराश्च भवन्ति, एवं प्रत्याख्यानावरणोदये देशविरतिस्तदतिचाराश्च, अप्रत्याख्यानोदये सम्यक्त्वं तदतिचाराश्च भवन्तु, न्यायस्य समानत्वात् । विचित्रो ह्युद्यः कषायाणां, ततोऽसौ गुणलाभस्याप्रतिबन्धकस्तदतिचाराणां च निमित्तं भवति, संज्वलनोदयवदिति । अन्ये पुनराहुः "सम्य|क्त्वदेशविरत्यतिचाराः क्रमेण प्रथमद्वितीयकषायोदयाद्भवन्ति, विचित्रो हि तदुदयो देशतः सर्वतश्च विराधनाया हेतुर्भवतीति । यश्च कुन्थुदृष्टान्तोऽसावसङ्गत एव, दृष्टान्तान्तरबाधितत्त्वात्तस्य, तथाहि-हस्तिनोऽतिलघुर्मनुष्यस्तस्य च व्रणादि संभवत्येवेति । यच्चोच्यते-अनन्तानुबन्ध्यादिकषायद्वादशकस्य सर्वघातित्वेनाभिधानात्तदुदये सम्यक्त्वादीनां भङ्ग एवेति, तद्युक्तम् , सर्वविरत्यपेक्षयैव सर्वघातित्वेन तस्य शतकचूर्णी व्याख्यातत्वात्, न तु सम्यक्त्वाद्यपेक्षमिति, तथा हि तद्वाक्यम्-"भगवयाप्पणीयं पंचमहव्वयमइअं अट्ठारससीलंगसहस्सकलियं चारित्तं घायंतित्ति savvaghAiNo"tti // 41 // तदेवं सम्यक्त्वे देशविरतो चाऽतिचारसम्भवोऽस्तीति प्रतिपत्तव्यं, तत्र सम्यक्त्वे प्रथमं तानाह पश्चातिचाराः सम्यक्त्वे, हेयाः shngknkaalnne। विचिकित्सा कष्टीनां प्रशंसा तैश्च संस्तवः ॥ 42 ॥ gha. se. 1718 Jain Educaton Inter For Private & Personel Use Only Page #196 -------------------------------------------------------------------------- ________________ dharma // 97 // Jain Education In शङ्कनं च काङ्क्षणं चेति द्वन्द्वस्ततस्ते, विचिकित्सा, कुदृष्टीनां प्रशंसा, तैश्च संस्तवश्चेति पञ्चातिचारा: 'सम्यक्त्वे' सम्यक्त्वविषये 'हेयाः' त्याज्याः । तत्र शङ्कनं शङ्का सन्देह इतियावत्, तच देशविषयं सर्वविषयं च, तत्र सर्वविषयम् - अस्ति नास्ति वा धर्म इत्यादि, जिनधर्मः सत्योऽसत्यो वेत्यादि वा, देशसङ्कनं तु एकै कवस्तुधर्मगोचरं, यथाऽस्ति जीवः परं सर्वगतोऽसर्वगतो वा, सप्रदेशोऽप्रदेशो वा पृथ्व्यादीनां कथं सजीवत्वं ? निगोदादयो वा कथं घटन्ते ? इत्यादि, द्विधाप्यर्हदुक्ततत्त्वेष्वप्रत्ययरूपं सम्यक्त्वदूषकं 9 / काङ्क्षणं - अन्यान्यदर्शनग्रहः, तदपि देशविषयं सर्वविषयं च सर्वविषयं सर्वपाखण्डिधर्माकाङ्क्षारूपं, देशकाङ्क्षणं त्वेकादिदर्शनविषयं यथा सुगतेन भिक्षूणामक्लेशको धर्म उपदिष्टः स्नानान्नपानाच्छादनशयनीयादिषु सुखानुभवद्वारेण यदाह - "मृद्वी शय्या प्रातरुत्थाय पेया, मध्ये भक्तं पानकं चापराण्हे । द्राक्षाखण्डं शर्करा चार्द्धरात्रे, मोक्षश्चान्ते शाक्यसिंहेन दृष्टः ॥ 1 ॥ एतदपि घटमानकमेवेति । तथा परिव्राजक भौतब्राह्म। णादयः स्नानादिपरायणा विषयानुपभुञ्जाना एव परलोकेऽप्यभीष्टसुखेन युज्यन्ते इति साधीयानेषो धर्म इत्यादि, दृश्यन्ते हि मुग्धबुद्धयः स्थलनिम्नक्षेत्रभूवीजवापककर्षुकवत् धर्मार्थितया सर्वदर्शनान्याराधयन्तः, एवं च काङ्क्षणमपि परमार्थतो भगवदत्प्रणीतागमानाश्वासरूपं सम्यक्त्वं दूषयति 2 / विचिकित्सा चित्तविप्लवः फलं प्रति सन्देह इत्यर्थः, स च सत्यपि युक्त्यागमोपपन्ने जिनधर्मेऽस्य महतस्तपः क्लेशस्य सिकता कणकवलवन्निः खाद्स्यायत्यां फलसंपद्भवित्री ? अथ क्लेशमात्रमेवेदं निर्जराफलविकलमिति ?, उभ संग्रह. ॥ 97 ॥ jainelibrary.org Page #197 -------------------------------------------------------------------------- ________________ Jain Education Int यथापि हि क्रिया दृश्यन्ते, सफला निष्फलाश्च कृषीवलादीनाम्, अत इयमपि तथा संभाव्यते, इति विचिकित्सापि भगवद्वचनानाश्वासरूपत्वात्सम्यक्त्वस्य दोषः । इह द्रव्यगुणविषयायाः शङ्कायाः क्रियाविषयत्वेनास्या भेदः । यद्वा विचिकित्सा सदाचारमुनीनामपि मलविषयिणी निन्दा, यथा- अस्नानेन प्रखेदजलक्लिन्नमलत्वाद्दुर्गन्धविषय इति । को दोषः स्याद्यदि प्रासुकवारिणा अङ्गक्षालनं कुर्वीरन्निति ? / इयमपि तत्त्वतो भगवद्धर्मानाश्वासरूपत्वात्सम्यक्त्वस्य दोषः 3 / तथा कुत्सिता जिनागमविपरीतत्वात् दृष्टिदर्शनं येषां ते कुदृष्टयो- मिथ्यादृष्टयस्तेषां सर्वज्ञप्रणीतदर्शनव्यतिरिक्तानां शाक्यकपिलकणादाक्षपादादिप्रणीतमतवर्त्तिनां, पाखण्डिनामित्यर्थः, प्रशंसा-स्तुतिः, 'पुण्यभाज एते, सुलब्धमेषां जन्म, दयालव एते' इत्यादिका, इयं तु व्यक्तमेव सम्यक्त्वदूषणं 4 / तैः कुदृष्टिभिश्चैकत्र संवासात् परस्परालापादिजनितपरिचयः संस्तवः, एकत्रवासे हि तत्प्रक्रियाश्रवणात्तत्क्रियादर्शनाच्च दृढसम्यक्त्वस्यापि दृष्टिभेदः संभाव्यते, किमुत मन्दबुद्धेर्नवधर्मस्येति तत्संस्तवोऽपि दूषणं 5 / पाखण्डिनां चौघतस्त्रीणि शतानि त्रिषष्ट्यधिकानि भवन्ति, यत उक्तम्- असीसयं किरियाणं अकिरियवाईण होइ चुलसीई । अण्णाणिय सत्तट्ठी, वेणइयाणं च बत्तीसं ॥ 1 ॥ इयमपि गाथा विनेयजनानुग्रहार्थं ग्रन्थान्तरप्रतिबद्धाऽपि लेशतो व्याख्यायते - 'असीसयं किरि - याणं अशीत्युत्तरं शतं क्रियावादिनां तत्र न कर्त्तारं विना क्रिया संभवति, तामात्मसमवायिनीं वदन्ति ये तच्छीलाश्च ते क्रियावादिनः, ते पुनरात्माद्यस्तित्वप्रतिपत्तिलक्षणाः अनेनोपायेनाशीत्यधिकशतसङ्ख्या jainelibrary.org Page #198 -------------------------------------------------------------------------- ________________ समार. ॥ 98 ॥ विज्ञेयाः,-जीवाजीवाश्रवबन्धसंवरनिर्जरापुण्यापुण्यमोक्षाख्यान्नव पदार्थान् विरचय्य परिपाट्या जीवपदार्थस्याधः खपरभेदावुपन्यसनीयौ, तयोरधो नित्यानित्यभेदो, तयोरप्यधः कालेश्वरात्मनियतिखभावभेदाः पञ्च न्यसनीयाः, पुनश्चेत्थं विकल्पाः कर्त्तव्या:-अस्ति जीवः स्वतो नित्यः कालत इत्येको विकल्पः, विकल्पार्थश्वायम्-विद्यते खल्वयमात्मा खेन रूपेण नित्यश्च कालतः कालवादिनः, उक्तेनैवाभिलापेन द्वितीयो विकल्पः ईश्वरकारणिनः, तृतीयो विकल्पः आत्मवादिनः, पुरुष एवेदं सर्वमित्यादि, नियतिवादिनश्चतुर्थी विकल्पः, पञ्चमविकल्पः स्वभाववादिनः । एवं स्वत इत्यजहता लब्धाः पञ्च विकल्पाः, परत इत्यनेनापि पञ्चैव लभ्यन्ते, नित्यत्वापरित्यागेन चैते दश विकल्पाः, एवमनित्यत्वेनापि दशैव, एकत्र विंशतिर्जीवपदार्थेन लब्धाः, अजीवादिष्वप्यष्टखेवमेव प्रतिपदं विंशतिर्विकल्पानां, अतो विंशतिनवगुणा शतमशीत्युत्तरं क्रियावादिनामिति । 'अकिरियाणं च भवति चुलसीतित्ति अक्रियावादिनां भवति चतुरशीतिर्भेदा इति । / न हि कस्यचिद्वस्थितस्य पदार्थस्य क्रिया समस्ति, तद्भाव एवावस्थितेरभावादित्येवंवादिनोऽक्रियावादिनः । / तथा चाहुरेके-"क्षणिकाः सर्वसंस्कारा, अस्थितानां कुतः क्रिया। भूतिर्येषां क्रिया सैव, कारकं सैव चोच्यते ॥ 1 ॥ " इत्यादि । एते चात्मादिनास्तित्वप्रतिपत्तिलक्षणा अमुनोपायेन चतुरशीतिद्रष्टव्याः,-एतेषां हि पुण्यापुण्यवर्जितपदार्थसप्तकन्यासः, तथैव जीवस्याधः खपरविकल्पभेदवयोपन्यासः, असत्त्वादात्मनो नित्यानित्यभेदी न स्तः, कालादीनां तु पञ्चानां षष्ठी यदृच्छा न्यस्यते, पश्चादिकल्पाभिलाप-नास्ति जीवः Jain Education in For Private & Personel Use Only hjainelibrary.org Page #199 -------------------------------------------------------------------------- ________________ S खतः कालत इत्येको विकल्पः, एवमीश्वरादिभिरपि यदृच्छावसानैः, सर्वे च स्स्द्दिक्ल्पाः। तथा नास्ति जीवः । परतः कालत इति षडेव विक्ल्पाः। एकत्र द्वादश, एवमजीवादिष्वपि षट्सु प्रतिपदं द्वादश विकल्पाः, एकत्र सप्त द्वादशगुणाश्चतुरशीतिर्विकल्पा नास्तिकानामिति । "अण्णाणिय सत्तहित्ति" अज्ञानिकानां सप्तषष्टिर्भेदा इति । तत्र कुत्सितं ज्ञानमज्ञानं, तदेषामस्तीति अज्ञानिकाः । नन्वेवं लघुत्वात् प्रक्रमस्य प्राक् बहुव्रीहिणा भवितव्यं, ततश्चाज्ञाना इति स्यात्, नैष दोषः, ज्ञानान्तरमेवाज्ञानं मिथ्यादर्शनसहचारित्वात्, ततश्च जातिशब्दत्वात् गौरखरवदण्यमित्यादिवदज्ञानिकत्वमिति, अथवा अज्ञानेन चरन्ति तत्प्रयोजना वा अज्ञानिकाः, असंवित्त्यकृतबन्धवैफल्यादिप्रतिपत्तिलक्षणा अमुनोपायेन सप्तषष्टिआतव्याः-तत्र जीवादिनवपदार्थान्पूर्ववत् व्यवस्थाप्य पर्यन्ते चोत्पत्तिमुपन्यस्याधः सप्त सदादय उपन्यसनीयाः, सत्त्वमसत्त्वं, सदसत्त्वं, अवाच्यत्वं, सदवाच्यत्वं, असदवाच्यत्वं, सदसवाच्यत्वमिति च, एकैकस्य जीवादेः सप्त सप्त विकल्पाः, एते नवसप्तकाः त्रिषष्टिः, उत्पत्तेस्तु चत्वार एवाद्या विकल्पास्तद्यथा-सत्त्वमसत्त्वं सदसत्त्वं अवाच्यत्वं चेति, त्रिषष्टिमध्ये क्षिप्ताः सप्तपष्टिर्भवन्ति । को जानाति जीवः सन् ? इत्येको विकल्पः, ज्ञातेन वा किं?, एवमसदादयोऽपि वाच्याः, उत्पत्तिरपि किं सतोऽसतः सदसतोऽवाच्यस्येति, को जानातीत्येतत् ? न कश्चिदपीत्यभिप्रायः । "वेणइयाणं च बत्तीसंति" वैनयिकानां च द्वात्रिंशद्भेदाः, विनयेन चरन्ति विनयो वा प्रयोजनमेषामिति वैनयिकाः, एते चानवधृतलिङ्गाचारशास्त्रविनयप्रतिपत्तिलक्षणा अमुनोपायेन ARARSASARAKASS Jain Education 2 Mirrjainelibrary.org Page #200 -------------------------------------------------------------------------- ________________ संग्रह. ॥ 99 ॥ द्वात्रिंशद्वगन्तव्याः-सुरनृपतिज्ञातियतिस्थविरावममातृपितॄणां प्रत्येकं कायेन वाचा मनसा दानेन च देशकालोपपन्नेन विनयः कार्यः इत्येते चत्वारो भेदाः सुरादिष्वष्टसु स्थानेष्वेकत्र मेलिता द्वात्रिंशदिति । सर्वसङ्ख्या पुनरेतेषां त्रीणि शतानि त्रिषष्ट्यधिकानि । न चैतत् स्वमनीषिकाव्याख्यानं, यस्मादन्यैरप्युक्तम् "आस्तिकमतमात्माद्या, नित्यानित्यात्मका नव पदार्थाः । कालनियतिखभावेश्वरात्मकृताः खपरसंस्थाः ॥ 1 ॥ कालयदृच्छानियतीश्वरखभावात्मतश्चतुरशीतिः । नास्तिकवादिगणमतं, न सन्ति सप्त खपरसंस्थाः ॥ 2 ॥ अज्ञानिकवादिमतं, नव जीवादीन् सदादि सप्तविधं । भावोत्पत्तिं सदसद्वैतावाच्यं च को वेत्ति? ॥ 3 ॥ वैनयिकमतं विनयश्चेतोवाकायदानतः कार्यः । सुरनृपतियतिज्ञातिस्थविरावममातृपितृपु सदा ॥ 4 ॥ " कृतं प्रसङ्गेनेति ॥ 42 ॥ आत्माद्यस्तित्वप्रतिपत्तिलक्षणानां क्रियावादिनां 180 भेदयन्त्रकम् अस्ति जीवः । अस्त्यजीवः । अस्ति पुण्यम् । अस्ति पापं । अस्त्याश्रवः । अस्ति संवरः । अस्ति निजरा । अस्ति बन्धः । अस्ति मोक्षः 100 120 140 160 180 खतःपरतः खतः परतः । खतः परतः । खतः परतः खतः परतः खतः परतः । खतः परतः । | खतः परतः खतः परतः 1010 10 10 10 10 10 10 10 10 10 10 10 10 1. 10 10 10 पनियोऽनित्यः । निलोऽनित्यः । नियोऽनित्यः । नियोऽनित्यः नित्योऽनित्यः । निलोऽनियः । निलोऽनित्यः नित्योऽनित्यः ॥ 99 ॥ | कालः ख. | नि. I. A. | का. ख. नि. | I. A. का. ख. नि. | का. ख. नि. | I. A. | I. A. | का. ख. नि. | का. ख. नि. | I. A. | I. A. | का. ख. नि. I. A. का. ख. I. नि. A. | का. ख. I. नि. A. JainEducationine For Private Personel Use Only Page #201 -------------------------------------------------------------------------- ________________ आत्मादिनास्तित्वप्रतिपत्तिलक्षणानामक्रियावादिना 84 भेदयन्त्रकम् अत्रात्मनोऽसत्त्वान्नित्यानित्यभेदी न स्त्ः। नास्ति जीवः । नास्त्यजीवः । नास्त्याश्रवः । नास्ति संवरः । नास्ति निर्जरा । नास्ति बन्धः । नास्ति मोक्षः 72 खतः परतः खतः परतः खतः परतः खतः परतः खतः परतः खतः परतः खतः परतः 12 24 कालतः ख. नि. | का. ख. I. नि. / का.ख. I. नि. | का. ख. I. नि. | का. ख. I. नि. | का. ख. I. नि. का. स्व. I. नि. I. A. य. | A. य. A. य. / A. य. A. य. A. य. A. य. को जानाति ? किं वा ज्ञातेनेतिप्रतिपत्तिलक्षणानामज्ञानवादिनां 67 भेदयन्त्रम् को जानाति जीवः ज्ञातेन वा । को जाना. | को जाना. | को जाना. | को जाना. | को जाना. को जाना. को जाना. को जाना. को जाना. किं? 1सन् 1'सन् 2सद- अजीवः 14 पुण्यं 21 पापं 28 आश्रर्व 35] संवरं 42 निर्जराम् बन्धं 56 मोक्षं 53 | उत्पत्ति 70 सन् 3 अवाच्यः 4 सद्वाच्यः ज्ञा. ज्ञा. ज्ञा. | झा. ज्ञा. ज्ञा. | ज्ञा. सतः1,असतः2सद5'सद्वाच्यः6 सदसदवाच्यः , san i. 7 / san i. 7 | san i. 7 san i.7 | san i. 7 san i. san i. 7 san i. 7 सतः 3 अवाच्यतः 4 विनयप्रतिपत्तिलक्षणानां विनयवादिनां 32 भेदयन्त्रम् सुरविनयः 4 / नृपविनयः 4 | ज्ञातिवि. यतिवि. स्थविरवि. | स्थविरनि । अवमवि. / मातृवि. | पितृविनयः 32 12 20 / 28 कायेन 1 वचसा 2 का. व. म. | का. व. म. का. व. म. | का. व. म. ___kA. व. म. | का. व. म. | कायेन 1 वचसा 2 मनसा 3 दानेन 4 दा. 4 / दा.4 दा. 4 / दा. 4 दा. 4 दा. मनसा 3 दानेन 4 Jain Education IR For Private & Personel Use Only C Mjainelibrary.org Page #202 -------------------------------------------------------------------------- ________________ -54 dharma संग्रह. ॥ 100 SARSWAR लगुडादिनास प्रथमोऽतिचा द्वितीयोऽतिव, तेन पावादमशक्य इति लोभावतियोग सम्यक्त्वस्य प्रदर्शिताः पञ्चातिचाराः, अथ प्रथमाणुव्रतस्य तानाह वधो बन्धश्छविच्छेदोऽतिभारारोपणं कुध्ः। भक्तपानव्यवच्छेदोऽतिचाराः प्रथमवते ॥ 43 ॥ PL क्रुध इति पदं सर्वत्र योज्यते, तत्र 'क्रुधः' क्रोधात् वधो बन्धः छविच्छेदोऽतिभारारोपणं भक्तपानव्यव च्छेदश्च(च)कारो गम्य इति पञ्चातिचाराः 'प्रथमव्रते' आद्याणुव्रते ज्ञेया इत्य्न्व्य्ः। तत्र 'वधः' चतुष्पदादीनां लगुडादिना ताडनं, स च खपुत्रादीनामपि विनयग्रहणार्थ क्रियते, अत उक्तं 'क्रोधादिति' प्रबलकषायोदयाद्यो वधः स प्रथमोऽतिचार इति भावः 1 / 'बन्धो रज्ज्वादिना नियन्त्रणं, सोऽपि पुत्रादीनां क्रियत इति क्रुध इति संबध्यते इति द्वितीयोऽतिचारः 2 / छवि-शरीरं त्वग्वा तस्याश्छेदश्छविच्छेदः कर्णनासिकागलकम्बलपुच्छादिकर्त्तनं, अयमपि क्रुध इत्येव, तेन पावल्मीकोपहतपादस्य पुत्रादेस्तत्करणेऽपि नातिप्रसङ्ग इति तृतीयोऽतिचारः 3 / अतिशयितो भारोऽतिभारो वोदुमशक्य इतियावत्, तस्यारोपणं-गोकरभरासभमनुष्यादेः स्कन्धे पृष्ठे शिरसि वा स्थापनं, इहापि क्रोधात्तदुपलक्षितलोभादेतियोज्यमिति चतुर्थोऽतिचारः 4 / भक्तम्-अशनमोदनादि पानं-पेयं जलादि तयोर्व्यवच्छेदो-निषेधः, क्रुध एवेति पञ्चमोऽति|चारः 5 / अत्र चायमावश्यकचूयाद्युक्तो विधिः-वधो द्विपदानां चतुष्पदानां वा स्यात् , सोऽपि सार्थको-13 'नर्थको वा, तत्रानर्थकस्तावद्विधातुं न युज्यते, सार्थकः पुनरसौ द्विविधा-सापेक्षो निरपेक्षश्च, तत्र निरपेक्षो। निर्दयताडनं, स न कर्त्तव्यः, सापेक्षा पुनः श्रावणादित एव भीतपर्षदा भवितव्यं, यदि पुनः ko'pi na Jain Education n a For Private & Personel Use Only Fuw.jainelibrary.org Page #203 -------------------------------------------------------------------------- ________________ karoti विनयं, तदा तं मर्माणि मुक्त्वा लतया दवरकेण वा सकृतिर्वा ताडयेत् ॥ बन्धोऽपि तथैव, नवरं निरपेक्षो निश्चलमत्यर्थ च बन्धनं, सापेक्षो यो दामग्रन्थिना शिथिलेन, यश्च प्रदीपनादिषु मोचयितुं छेत्तुं वा शक्यते, एवं चतुष्पदानां बन्धो, द्विपदानामपि दासदासीचौरपारदारिकप्रमत्तपुत्रादीनां यदि बन्धः तदा सविक्रमणा एव बन्धनीयाः, रक्षणीयाश्च, यथाऽग्निभयादिषु न विनश्यन्ति, तथा द्विपदचतुष्पदाः श्रावकेण त एव संग्रहीतव्या ये अबद्धा एवासते 2 / छविश्छेदोऽपि तथैव, नवरं निरपेक्षो हस्तपादकर्णनासिकादि यनिर्दयं छिनत्ति, सापेक्षः पुनर्गडं वा अरुर्वा छिन्द्यादा दहेदेति । तथाऽतिभारोऽपि नारोपयितव्यः, पूर्वमेव हि द्विपदादिवाहनेन याऽऽजीविका सा श्रावकेण मोक्तव्या, अथान्या सा न भवेत् , तदा द्विपदो यं भारं स्वयमुत्क्षिपति अवतारयति च तं वाह्यते, चतुष्पदस्य तु यथोचितभारः किश्चिदूनः क्रियते हलशकटादिषु, पुनरुचितवेलायामसौ मुच्यते 4 / तथा भक्तपानव्यवच्छेदो न कस्यापि कर्त्तव्यः, तीक्ष्णबुभुक्षो ह्येवं सति म्रियते, खभोजनवेलायां तु ज्वरितादीन् विना नियमत एवान्यान् विधृतान् भोजयित्वा स्वयं भुञ्जीत, भक्तपाननिषेधोऽपि सार्थकानर्थकभेदभिन्नो बन्धवद्रष्टव्यः, नवरं सापेक्षो रोगचिकित्सार्थ स्यात्, अपरा|धकारिणि च वाचैव वदेदु-अद्य ते भोजनादिन दास्यते, शान्तिनिमित्तं चो(वो)पवासादि कारयेत् , किंबहुना ? मूलगुणस्याहिंसालक्षणस्यातिचारो यथा न भवति तथा यतनीयं । अतः पडकछागोत्पत्त्यादिकबहुदोषहेतुं महिष्यजादिसङ्ग्रहं च वर्जयेदिति । ननु हिंसैव श्रावकेण प्रत्याख्याता, ततो बन्धादिकरणेऽपि न दोषो, jainelibrary.org Jain Education Intel Page #204 -------------------------------------------------------------------------- ________________ dharma // 101 // हिंसाविरतेर खण्डितत्वात्, अथ बन्धादयोऽपि प्रत्याख्याताः ? तदा तत्करणे व्रतभङ्ग एव, विरतिखण्डनात्, किंच-बन्धादीनां प्रत्याख्येयत्वे व्रतेयत्ता विशीर्येत प्रतिव्रतमतिचाराणामाधिक्यादिति, एवं च न बन्धादीनामतिचारतेति, उच्यते, सत्यं हिंसैव प्रत्याख्याता, न बन्धादयः केवलं तत्प्रत्याख्यानेऽर्थतस्तेऽपि प्रत्याख्याता द्रष्टव्याः, हिंसोपायत्वात्तेषां । एवं चेत्तर्हि वधादिकरणे व्रतभङ्ग एव, नातिचारो, नियमस्यापालनात्, मैवं, यतो द्विविधं व्रतम्-अन्तर्वृत्त्या बहिर्वृत्या च तत्र मारयामीतिविकल्पाभावेन यदा कोपाद्यावेशान्निरपेक्षतया वधादौ प्रवर्त्तते, न च हिंसा भवति, तदा निर्दयतया विरत्यनपेक्षप्रवृत्तत्वे नान्तर्वृत्त्या तस्य भङ्गः, हिंसाया अभावाच्च बहिर्वृत्त्या पालनमिति, देशस्यैव भञ्जनाद्देशस्यैव पालनादतिचाव्यपदेशः प्रवर्त्तते, तदुक्तम् - "न मारयामीति कृतव्रतस्य, विनैव मृत्युं क इहातिचार : ? / निगद्यते यः कुपितो वधादीन् करोत्यसौ स्यान्नियमानपेक्षः ॥ 1 ॥ मृत्योरभावान्नियमोऽस्ति तस्य, कोपादयाहीनतया तु भग्नः । देशस्य भङ्गादनुपालनाच्च, पूज्या अतीचारमुदाहरन्ति ॥ 2 ॥ " यच्चोक्तं 'व्रतेयत्ता विशीर्येत' इति, तदयुक्तं, विशुद्धाहिंसासद्भावे हि वधादीनामभाव एव तत्स्थितमेतत्-बन्धादयोऽतिचारा एवेति यदाऽनाभोगसह साकारादिनाऽतिक्रमादिना वा सर्वत्रातीचारता ज्ञेया, तत्राना भोगोऽसावधानता सहसाकारोऽविमृश्यकारित्वम् आहुश्च - "पुव्वं अपासिऊणं, छूढे पायंमि जं पुणो पासे । नय तरह निअत्तेउं, पायं सहसाकरणमेअं ॥ 1 ॥ " अतिक्रमादिस्वरूपं च व्रतभङ्गाय केनचिन्निमन्त्रणे कृतेऽप्रतिषेधादतिक्रमः 1, गमनादिव्यापारे तु व्यतिक्रमः 2, क्रोधा संग्रह. ॥ 101 Page #205 -------------------------------------------------------------------------- ________________ धबन्धादावतिचारः 3, जीवहिंसादौ त्वनाचारः4 / वधादिग्रहणस्य चोपलक्षणत्वात्क्रोधादिना हिंसादिहेतुमनतन्त्रौषधप्रयोगादयोऽन्येऽप्यतिचारतयाऽत्र व्रतेऽवगन्तव्याः ॥ 43 ॥ अथ द्वितीयव्रतस्यातिचारानाह सहसाभ्याख्यानं मिथ्योपदेशो गुह्यभाषणम् । कूटलेखश्च विश्वस्तमन्त्रभेदश्च सनते ॥ 44 ॥ सत्यव्रते पञ्चातिचाराः ज्ञेयाः, तत्र सहसा-अनालोच्य 'अभ्याख्यानं' असदोषाध्यारोपणं यथा-चौरस्त्वं पारदारिको वेत्यादि । अन्ये त्वस्य स्थाने रहस्याभ्याख्यानं पठन्ति, व्याचक्षते च-रहः-एकान्तस्तत्र भवं रहस्यं, रहस्येनाभ्याख्यानम्-अभिशंसनमसद्ध्यारोपणं रहस्याभ्याख्यानं, यथा वृद्धायै वक्ति 'अयं ते भर्ता तरुण्यामतिप्रसक्तः' तरुण्यै वक्ति 'अयं ते भर्ती प्रौढचेष्टितायां मध्यमवयसि प्रसक्तः' तथा 'अयं खर कामो मृदुकामः' इति वा परिहसति, तथा स्त्रियमभ्याख्याति भर्तुः पुरतः यथा-पत्नी ते कथयति-एवमयं है। मां रहसि कामगर्दभः खलीकुरुते, अथवाऽहं पत्योः' अन्यस्य वा पुंसः स्त्रियो वा येन रागप्रकर्ष उत्पद्यते, तेन तादृशा रहस्येनानेकप्रकारेणाभिशंसनं हास्यक्रीडादिना, न त्वभिनिवेशेन, तथा सति व्रतभङ्ग एव स्थात्, अस्यासदोषाभिधानरूपत्वेन प्रत्याख्यातत्वात्, यदाह-"सहसभक्खाणाई, जाणंतो जै करेज तो भंगो । जै पुणणाभोगाईहिंतो तो होइ ऐआरो॥1॥" इत्थं च परोपघातकमनाभोगादिनाभिधत्ते तदा सक्लेशाभावेन ब्रतानपेक्षवाभावान्न व्रतभङ्गः, परोपघातहेतुत्वाच भङ्ग इति भङ्गाभङ्गरूपः प्रथमो में द्र तिचारः 1 मिथ्योपदेशः' असदुपदेशः, प्रतिपन्नसत्यव्रतस्य हि परपीडाकरं वचनमसत्यमेव, ततः प्रमा Jain Education inp al For Private & Personel Use Only A w .jainelibrary.org Page #206 -------------------------------------------------------------------------- ________________ संग्रह. 6-64594 ॥ 102 // -ASCHECCALCACASS दात परपीडाकरणे उपदेशेऽतिचारो यथा-वाद्यन्तां खरोष्ट्रादयो, हन्यन्तां दस्यव इति, यदा यथास्थितोऽर्थस्तथोपदेशः साधीयान , विपरीतस्तु अयथार्थोपदेशो यथा परेण संदेहापन्नेन पृष्टे न तथोपदेशः, यदा विवाहे स्वयं परेण वा अन्यतराभिसंधानोपायोपदेशः, अयं च यद्यपि मृषा वादयामीत्यत्र व्रते भङ्ग एव, न बदामीति व्रतान्तरे न किश्चन, तथापि सहसाकारानाभोगाभ्यामतिक्रमादिभिर्वा मृषावादे परप्रवर्तनं व्रतस्यातिचारः, अथवा व्रतसंरक्षणवुद्ध्या परवृत्तान्तकथनद्वारेण मृषोपदेशं यच्छतोऽतिचारोऽयं, व्रतसापेक्षत्वान्मृषावादे परप्रवर्तनाच भग्नाभग्नरूपत्वागतस्येति द्वितीयोऽतिचारः 2 / तथा 'गुह्यं गूहनीयं न सर्वस्मै । यत्कथनीयं राजादिकार्यसंबद्धं तस्यानधिकृतेनैवाकारेङ्गितादिभित्विआऽन्यस्मै प्रकाशनं गुह्यभाषणं यथाएते हीदमिदं च राजविरुद्धादिकं मन्त्रयन्ते, अथवा गुह्यभाषणं-पैशून्यं यथा-द्वयोः प्रीतो सत्यामेकस्याकारादिनोपलभ्याभिप्रायमितरस्य तथा कथयति यथा प्रीतिः प्रणश्यति, अस्याप्यतिचारत्वं रहस्याभ्याख्यानवहास्यादिनैवेति तृतीयोऽतिचारः । तथा कूटम्-असद्भूतं तस्य लेखो-लेखनं कूटलेखः, अन्यसरूपाक्षरमुद्राकरणं, एतच्च यद्यपि कायेनासत्यां वाचं न वदामीत्यस्य न वदामि न वा वादयामीत्यस्य वा व्रतस्य भङ्ग एव, तथापि सहसाकारानाभोगादिनाऽतिक्रमादिना वाऽतिचारः, अथवाऽसत्यमित्यसत्यभणनं मया प्रत्याख्यातं, इदं पुनर्लेखनमितिभावनया व्रतसापेक्षस्यातिचार एवेति चतुर्थः 4 तथा विश्वस्ता-विश्वासमुपगता ये मित्रकलत्रादयस्तेषां मनो-मन्त्रणं तस्य भेदः-प्रकाशनं, तस्यानुवादरूपत्वेन सत्यत्वाद्यद्यपि नाति 902 ॥ For Private Personal Use Only Jaw.jainelibrary.org Page #207 -------------------------------------------------------------------------- ________________ चारता घटते, तथापि मनितार्थप्रकाशनजनितलज्जादितो मित्रकलत्रादेर्मरणादिसंभवेन परमार्थतोऽस्यासत्यत्वात्कथञ्चिद्भङ्गरूपत्वेनातिचारतैव, गुह्यभाषणे गुह्यमाकारादिना विज्ञायानधिकृत एव गुह्यं प्रकाशयति, इह तु खयं मन्त्रयित्वैव मनं भिनत्तीत्यनयोर्भेद इति पञ्चमोऽतिचारः 5 ॥ 44 ॥ अथ तृतीयत्रतातिचारानाह स्तेनाहृतग्रहस्तेनप्रयोगौ मानविप्लवः । द्विराज्यगतिरस्तेये, प्रतिरूपेण च क्रिया ॥ 45 ॥ 'स्तेनाहृतग्रहस्तेनप्रयोगौं 'मानविप्लवो' व्यत्ययो ' द्विराज्यगतिः 'प्रतिरूपेण क्रिया' चेति 'अस्तेये' अदत्ता-18 दानविरमणरूपे तृतीयाणुव्रते प्रकरणात्पश्चातिचारा ज्ञेया इति गम्यं । तत्र स्तेना-चौरास्तैराहृतम्-आनीतं कनकवस्त्रादि तस्य ग्रहः-आदानं मूल्येन मुधिकया वा स स्तेनाहृतग्रहः, स्तेनाहृतं हि काणक्रयेण मुधिकया वा प्रच्छन्नं ग्रहणंश्चौरो भवति, यतो नीतिः "चौरश्चौरापको मन्त्री, भेदज्ञः काणकक्रयी । अन्नदः स्थानदश्चेति, चौरः सप्तविधः स्मृत्ः॥1॥" इति । ततश्चौर्यकरणादतभङ्गो वाणिज्यमेव मया क्रियते न चौरिकेत्यध्यवसायेन व्रतसापेक्षत्वाचाभङ्ग इति भङ्गाभङ्गरूपः प्रथमोऽतिचारः 1 तथा स्तेनानां प्रयोगः-a भ्यनुज्ञानं हरत यूयमिति हरणक्रियायां प्रेरणेतियावत्, अथवा स्तेनोपकरणानि-कुशिकाकतरिकाघरि। कादीनि तेषामर्पणं विक्रयणं वा स्तेनप्रयोगः, अत्र च यद्यपि चौर्य न करोमि न कारयामीत्येवंप्रतिपन्नव-13 तस्य स्तेनप्रयोगो व्रतभङ्ग एव, तथापि किमधुना यूयं निर्व्यापारास्तिष्ठत ? यदि वो भक्तादि नास्ति तदा p.se.18॥ Jain Education indi) Mainelibrary.org Page #208 -------------------------------------------------------------------------- ________________ H dharma संग्रह ॥ 103 ॥ CANCESCARSAMACOCALAM 'हं तद्ददामि, भवदानीतमोषस्य वा यदि विक्रायको न विद्यते तदाऽहं विक्रेष्ये इत्येवंविधवचनैश्चौरान व्यापारयतः खकल्पनया तयापारणं परिहरतो व्रतसापेक्षस्यासावतिचार इति द्वितीयोऽतिचारः 2 / तथा मीयते अनेनेति मान-कुडवादि पलादि हस्तादि वा, तस्य विप्लवो-विपर्यासः अन्यथाकरणं हीनाधिकत्वमितियावत्, हीनमानेन ददाति अधिकमानेन च गृह्णातीत्ययमपि तत्त्वतश्चौर एव, यदाह-"लौल्येन किश्चित्कलया च किञ्चिन्मापेन किञ्चित्तुलया च किञ्चित् । किञ्चिच्च किश्चिच समाहरन्तः, प्रत्यक्षचौरा वणिजो भवन्ति ॥ 1 ॥ अधीते यत्किञ्चित्तदपि मुषितुं ग्राहकजनं, मृदु ब्रूते यद्वा तदपि विवशीकर्तुमपरम् । प्रदत्ते यत्किञ्चित्तदपि समुपादातुमधिकं, प्रपञ्चोऽयं वृत्तेरहह गहनः कोऽपि वणिजाम् ? ॥ 2 ॥ " नचैवं श्रावकस्य युज्यत इति तृतीयोऽतिचारः 3 / तथा द्विषो-विरुद्धयो राज्ञोरिति गम्यं, राज्यं-नियमितभूमिः कटकं वा तत्र गतिः-गमनं द्विराज्यगतिः, राज्ञाऽननुज्ञाते गमनमित्यर्थः, द्विराज्यगमनस्य यद्यपि वस्वामिनाऽननुज्ञातस्य 'सामी जीवादत्तं, तित्थयरेणं तहेवय गुरूहिं' इत्यदत्तादानलक्षणयोगेन तत्कारिणां च चौर्यदण्डयोगेनादत्तादानरूपत्वागतभङ्ग एव, तथापि द्विराज्यगतिं कुर्वता मया वाणिज्यमेव कृतं न चौर्यमितिभावनया व्रतसापेक्षत्वाल्लोके च चौरोध्यमिति व्यपदेशाभावादतिचारता, उपलक्षणत्वाद्राजनिषिद्धवस्तुग्रहणमपि तथेति च्तुर्थोऽतिचार्ः4|'c' पुनः प्रतिरूप-सदृशं वीहीणां पलञ्जि, घृतस्य वसा, तैलस्य मूत्रं, हिङ्गोः खदिरादिवेष्टश्चणकादिपिष्टं गुन्दादि वा, कुङ्कमस्य कृत्रिमं tat kusumbhaadi| // 1030 Jan Education in For Private Personel Use Only Page #209 -------------------------------------------------------------------------- ________________ FASGANGANA vA, मञ्जिष्टादेश्चित्रकादि, जात्यकर्पूरमणिमौक्तिकसुवर्णरूप्यादीनां कृत्रिमतत्तदादि, तेन प्रतिरूपण 'क्रिया व्यवहारः, व्रीह्यादिषु पलच्यादि प्रक्षिप्य तत्तद्विक्रीणीते, यद्वाऽपहृतानां गवादीनां सशृङ्गाणामग्निपक्ककालिङ्गीफलखेदादिना शृङ्गाण्यधोमुखानि प्रगुणानि तिर्यग्वलितानि वा यथारुचि विधायान्यविधत्त्वमिव तेषामापाद्य सुखेन धारणविक्रयादि करोतीति पञ्चमः 5 / मानविप्लवः प्रतिरूपक्रिया च परव्यंसनेन परधनग्रहणरूपत्वाद्भङ्ग एव, केवलं खात्रखननादिकमेव चौर्य प्रसिद्धं, मया तु वणिक्कलैव कृतेतिभावनया व्रतरक्षणोद्यतत्वादतिचार इति । अथवा स्तेनाहृतग्रहादयः पश्चाप्यमी व्यक्तचौर्यरूपा एव, केवलं सहसाकारादिनाऽतिक्रमादिना वा प्रकारेण विधीयमाना अतिचारतया व्यपदिश्यन्ते, न चैते राजसेवकादीनां न है संभवन्ति, तथा हि-आद्ययोः स्पष्ट एव तेषां सम्भवः, विड्राज्यगतिस्तु यदा सामन्तादिः कश्चित्वस्वामिनो वृत्तिमुपजीवति, तद्विरुद्धस्य च सहायो भवति, तदा तस्यातिचारो भवति, मानविप्लवः प्रतिरूपक्रिया च यदा राजा भाण्डागारे मानान्यत्वं द्रव्याणां विनिमयं च कारयति तदा राज्ञोऽप्यतिचारो भवति ॥ 45 ॥ | इति प्रोक्तास्तृतीयत्रतातिचाराः । अथ चतुर्थव्रतस्य तानाह परवीवाहकरणं, गमोऽनात्तेवरात्तयोः । अनङ्गक्रीडनं तीव्ररागश्च ब्रह्मणि स्मृताः ॥ 46 ॥ परवीवाहकरणमनात्तागम इत्यरात्तागम अनङ्गक्रीडनं कामतीव्ररागश्चेति 'ब्रह्मणि' तुर्यव्रते पञ्चातिचाराः, तत्र परेषां-खखापत्यव्यतिरिक्तानां वीवाहकरणं-कन्याफललिप्सया स्नेहसम्बन्धादिना वा परिण G AR Jan Education inte For Private Personal use only Page #210 -------------------------------------------------------------------------- ________________ dharma // 104 // यनविधानम्, इदं च खदारसन्तोषवता स्वकलत्रात्परदारवर्जकेन च स्वकल वेश्याभ्यामन्यत्र मनोवाक्कायैमैथुनं न कार्य न च कारणीयमिति यदा प्रतिपन्नं भवति, तदा परवीवाहकरणं मैथुनकारणमर्थतः प्रतिषिद्धमेव भवति, तद्वती तु मन्यते -विवाह एवायं मया विधीयते, न मैथुनं कार्यते इति व्रतसापेक्षत्वादतिचार इति । कन्याफललिप्सा च सम्यग्दृष्टेरव्युत्पन्नावस्थायां सम्भवति, मिथ्यादृष्टस्तु भद्रकावस्थायामनुग्रहार्थे व्रतदाने सा सम्भवति । नन्वन्यविवाहनवत्वापत्यविवा हनेऽपि समान एव दोषः ?, सत्यं, यदि स्वकन्या न परिणाय्यते, तदा स्वच्छन्दचारिणी स्यात्, ततश्च शासनोपघातः स्यात्, विहितविवाहा तु पतिनियन्त्रितत्वेन न तथा स्यात्, परेऽप्याहुः - "पिता रक्षति कौमारे, भर्त्ता रक्षति यौवने । पुत्रास्तु स्थावरे भावे, न स्त्री स्वातत्रयमर्हति ॥ 1 ॥ " यस्तु दाशार्हस्य कृष्णस्य चेटकराजस्य च खापत्येष्वपि विवाह - नियमः श्रूयते स चिन्तकान्तरसद्भावाद्रष्टव्यः । तथा चान्यस्यापि श्रावकस्यान्यचिन्तकसद्भावे तथैव न्याय्यः, अन्यचिन्ताकर्त्रभावे तु यथानिर्वाहं विवाहसङ्ख्यानियमो युक्तः । अन्ये त्वाहु:- परस्य-कलत्रान्तरस्य सत्यपि सज्जकल विशिष्टसन्तोषाभावात्पुनः स्वयं विवाहनं परविवाहनम्, अयं खदारसन्तुष्टस्यातिचारः प्रथमः 1 / तथा अनाप्ता-अपरिगृहीता, वेश्या खैरिणी प्रोषितभर्तृका कुलाङ्गना वाऽनाथा, तथा 4 ॥ 104 ॥ इत्वरी प्रतिपुरुषमयनशीला वेश्येत्यर्थः सा चासावात्ता च कञ्चित्कालं भाटीप्रदानादिना सङ्गृहीता, पुंवद्भावे इत्वरात्ता विस्पष्टपटुवत्समासः (नाम नाम्नैकार्थे समासो बहुलम् श्रीसि03-1-18 इत्यस्य लक्षणत्वाद्गौणे संग्रह. vjainelibrary.org Page #211 -------------------------------------------------------------------------- ________________ 'पि सामानाधिकरण्ये विशेषणं विशेष्येणेति समासः) अथवा इत्वरकालमात्ता इत्वरात्ता मयूरव्यंसकादित्वात् समासः(श्रीसि03-2-116) कालशब्दलोपश्च, अनात्ता च इत्यरात्ता चेति इन्द्रः, तयोर्गमः-आसेवनम् । इयं चात्र भावना-अनात्तागमोऽनाभोगादिनाऽतिचारः, इत्वरात्तागमस्तु भाटीपदानादित्वरकालखीकारेण खकलत्रीकृत्य वेश्यां सेवमानस्य खवुद्धिकल्पनया खदारत्वेन व्रतसापेक्षत्वान्न भङ्गः, अल्पकालपरिग्रहाच्च वस्तुतोऽन्यकलत्रत्वाद्भङ्ग इति भङ्गाभङ्गरूपत्वादतिचारः 2 / इमौ चातिचारौ खदारस-13 न्तोषिण एव, न तु परदारवर्जकस्य, इत्वरात्ताया वेश्यात्वेनानात्तायास्त्वनाथतयैवापरदारत्वात्, शेषास्त्वतिचारा द्वयोरपि । इदं च हरिभद्रसूरिमतं, सूत्रानुपाति च, यदाहु:-"सदारसंतोसस्स पंचइआरा जाणिअव्वा न समायरिअव्वा" / अन्ये त्वाहः-इत्वरात्तागमः खदारसन्तोषवतोऽतिचारः, तत्र भावना कृतैव, अनात्तागमस्तु परदारवर्जिनः, अनात्ता हि वेश्या, यदा तां गृहीतान्यसक्तभाटिकामभिगच्छति, तदा परदारगमनजन्यदोषसम्भवात्कथञ्चित्परदारत्वाच भङ्गत्वेन वेश्यात्वाचाभङ्गत्वेन भङ्गाभङ्गरूपोऽतिचारः इति द्वितीयतृतीयौ 2-3 / तथाऽनङ्ग:-कामः, स च पुंसः स्त्रीनपुंसकेषु सेवनेच्छा हस्तकर्मादीच्छा वा वेदोदयात्, योषितोऽपि योषिन्नपुंसकपुरुषासेवनेच्छा हस्तकर्मादीच्छा वा, नपुंसकस्यापि नपुंसकपुरुषस्त्रीसेवनेच्छा हस्तकर्मादीच्छा वा, एषोऽनङ्गः नान्यः कश्चित् , तेन तस्मिन् वा क्रीडनं-रमणमनङ्गक्रीडनं, यद्वा आहायः काष्ठपुस्तफलमृत्तिकाचर्मादिघटितप्रजननैः खलिङ्गेन कृतकृत्योऽपि योषितामवाच्यदेशं भूयो भूयः। ONGCHOROSAROSECSCRCMCSC060 Jain Education For Private Personel Use Only Mjainelibrary.org Page #212 -------------------------------------------------------------------------- ________________ संग्रह. ॥ 105 ॥ कुनाति, केशाकर्षणप्रहारदानदन्तनखकदर्थनादिप्रकारेण मोहनीयकर्मावेशात्तथा क्रीडति यथा बलवान् रागः प्रसूयते, अथवा अङ्गं-देहावयवो मैथुनापेक्षया योनिर्मेहनं च, तद्व्यतिरिक्तान्यनङ्गानि-कुचकक्षोरुवदनादीनि तेषु क्रीडनमनङ्गक्रीडनमिति चतुर्थः 4 / तथा तीव्रराग:-अत्याग्रहः अर्थात् मैथुने परित्यक्तान्यसकलव्यापारस्य तद्ध्यवसायता योषामुखकक्षोपस्थान्तरेषु अवितृप्ततया प्रक्षिप्य लिङ्गं महती वेलां निश्चलो मृत e(i)वास्ते, चटक इव चटिकायां मुहुर्मुहुर्योषायामारोहति, जातबलक्षयश्च वाजीकरणान्युपयुते, अनेन खल्वौषधप्रयोगेण गजप्रसेकी तुरगावमी च पुरुषो भवतीति बुद्ध्येति पञ्चमः 5 / इह च श्रावकोऽत्यन्तपापभीरुतया ब्रह्मचर्य चिकीर्षुरपि यदा वेदोदयासहिष्णुतया तद्विधातुं न शक्नोति, तदा यापनामात्रार्थ खदारसन्तोषादि प्रतिपद्यते, मैथुनमात्रेण च यापनायां सम्भवत्यामनङ्गक्रीडनकामतीव्ररागावर्थतः प्रतिषिद्धी, तत्सेवने च न कश्चिद्गुणः, प्रत्युत तात्कालिकीछिदा राजयक्ष्मादयश्च रोगा दोषा एव भवन्ति, एवं प्रति|षिद्धाचरणाद्भङ्गो नियमावाधनाचाभङ्ग इत्यतिचारावेतौ । अन्ये त्वन्यथाऽतिचारद्वयमपि भावयन्ति-स हि खदारसन्तोषी मैथुनमेव मया प्रत्याख्यातमिति खबुद्ध्या वेश्यादौ तत्परिहरति नालिङ्गनादि, परदारवर्जकोऽपि परदारेषु मैथुनं परिहरति नालिङ्गनादि, इति कथञ्चिद्वतसापेक्षत्वादतिचारौ । एवं खदारसन्तो-IN |षिणः पञ्चातिचाराः परदारवर्जकस्य तूत्तरे त्रय एवेति स्थितं । अन्ये त्वन्यथाऽतिचारान् विचारयन्ति, यथा "परदारवज्जिणो पंच हुंति तिनि उ सदारसंतुढे । इत्थी उ तिन्नि पंच व, भंगविगप्पेहि ऐआरा ॥ 1 ॥ " ॥ 105 // Join Education in For Private Personal Use Only Mainelibrary.org Page #213 -------------------------------------------------------------------------- ________________ Jain Education Int इत्वरकालं या परेण भाव्यादिना गृहीता वेश्या तां गच्छतः परदारवर्जिनो भङ्गः, कथञ्चित्परदारत्वातस्याः, लोके तु परदारत्वारूढेर्न भङ्ग इत्यतिचारता 1 / अनात्तायामनाथकुलाङ्गनायां या गतिः परदारवर्जिनः सोऽप्यतिचारो, लोके परदारत्वेन तस्या रूढत्वात् वास्तवकल्पनया च परस्य भर्त्तुरभावेनापरदारत्वाच्च 2 / शेषास्तु त्रयो द्वयोरपि भवेयुः । स्त्रियस्तु खपुरुषसन्तोषपरपुरुषवर्जनयोर्न भेदः, खपुरुषव्यतिरेकेणान्येषां परपुरुषत्वात् । परविवाहकरणमनङ्गक्रीडनं कामतीवरागश्चेति त्रयः खदारसन्तोषिण इव स्वपुरुषविषयाः स्युरिति । पञ्च वा, कथं ? इत्वरात्तगमनं तावत्सपत्नीवारकदिने स्वपतिः सपत्नीपरिगृहीतो भवति, तदा सपत्नीवारकं विलुप्य तं परिभुञ्जानाया अतिचारः, अनात्तगमस्त्वतिक्रमादिना पर पुरुषमभिसरन्त्या अतिचारः, ब्रह्मचारिणं वा स्वपतिमतिक्रमादिनाऽभिसरन्त्या अतिचारः, शेषास्त्रयः स्त्रियाः पूर्ववत् । ब्रह्मचारिणस्तु पुंसः स्त्रियो वाऽतिक्रमादिनैव सर्वेऽप्यतिचारा इति ध्येयं ॥ 46 ॥ अथ पञ्चमव्रतस्यातिचारानाह धनधान्यं क्षेत्रवास्तु, रूप्यस्वर्ण च पञ्चमे । गोमनुष्यादि कुप्यं चेत्येषां स्न्ग्ख्याव्य्तिक्र्माः॥ 47 ॥ 'धनधान्यं' 'क्षेत्रवास्तु' 'रूप्यखर्ण' 'गोमनुष्यादि' 'कुप्यं' चेति पञ्चानां सङ्ख्या- यावज्जीवं चतुर्मासादिकालावधि वा यत्परिमाणं गृहीतं तस्या ये अतिक्रमाः- उल्लङ्घनानि ते 'पञ्चमे' पञ्चमाणुव्रतेऽतिचारा ज्ञेयाः । तत्र 'धनं' गणिम 1 धरिम 2मेय3 पारिच्छेद्य4भेदाच्चतुर्द्धा यदाह - "गणिमं जाईफलफोफलाई, धरिमं jainelibrary.org Page #214 -------------------------------------------------------------------------- ________________ धर्म ॥ 106 ॥ तु कुंकुमगुडाई । मेजं चोपडलोणाइ, रयणवत्थाइ परिछेनं ॥ 1 ॥ " धान्यं चतुर्विंशतिधा, व्रताधिकार एवोक्तं सप्तदशधापि, यतः - "साली 1 जव 2 वीहि 3 कुद्दव 4 रालय 5 तिल 6 मुग्ग 7 मास 8 चवल 9 चिणा 10 | तुवरि 11 मसूर 12 कुलत्था 13, गोहुम 14 निष्फाव 15 अयसि 16 सणा 17 ॥ 1 ॥ " धनं च धान्यं चेति समाहारः, अत्राग्रे च समाहारनिर्देशात्परिग्रहस्य पञ्चधात्वेनातिचारपञ्चकं सुयोजं भवति 1 / क्षेत्रं- सस्योत्पत्तिभूमिः, तत्रिविधं सेतुकेतूभयात्मकभेदात्, तत्र सेतुक्षेत्रं यदरघट्टादिजलेन सिच्यते 1 केतुक्षेत्रमाकाशोदकपातनिष्पाद्यसस्यं 2 उभयमुभयजलनिष्पाद्यसस्यं 3 / वास्तु- गृहादि ग्रामनगरादि च । तत्र गृहादि त्रेधा खातं भूमिगृहादि 1 उच्छ्रितं प्रासादादि 2 खातोच्छ्रितं भूमिगृ होपरिगृहादिसन्निवेशः 3 / क्षेत्रं च वास्तु चेति समाहारद्वन्द्वः 2 / तथा रूप्यं रजतं, घटितमघटितं चानेकप्रकारम्, एवं सुवर्णमपि, रूप्यं च स्वर्ण चेति समाहारः 3 / गावश्च मनुष्याश्चेति गोमनुष्यं तदादि यस्येति समासः, गवादि मनुष्यादि चेत्यर्थः, तत्र गवादि-गोमहिषमेषाविककरभसरभहस्त्यश्वादि, मनुष्यादि-पुत्रकलत्रदासदासीकर्मकर शुकसारिकादि 4 / तथा कुप्यं रूप्यसुवर्णव्यतिरिक्तं कांस्यलोहताम्रसीसकत्रपुमृद् भाण्डत्वचिसारविकारोदङ्किकाष्ठमञ्चकमञ्चिकामसूरकरथशकटहलादिगृहोपस्कररूपमिति 5 / 'यच्चात्र क्षेत्रा दिपरिग्रहस्य नवविधत्वेन नवविधसङ्ख्यातिचारप्राप्तौ पञ्चसङ्ख्यात्वमुक्तं, तत्सजातीयस्त्वेन शेषभेदानामत्रैवान्तर्भावात् शिष्यहितत्वेन च प्रायः सर्वत्र मध्यमगतेर्विवक्षितत्वात्पञ्चकसङ्घययैवातिचारपरिगणन संग्रह - ॥ 106 ॥ w.jainelibrary.org Page #215 -------------------------------------------------------------------------- ________________ Jain Education In mucitam, ato धनधान्यादिसङ्ख्ययातिचाराणां गणनमुपपन्नमिति धर्मविन्दुवृत्तौ ॥ 47 ॥ ननु प्रतिपन्न - सङ्ख्यातिक्रमा भङ्गा एव स्युः, कथमतिचाराः ? इत्याह "बन्धनात् योजनात् दानात्, गर्भतो भावतस्तथा । कृतेच्छापरिमाणस्य, न्याय्याः पञ्चापि न ह्यमी ॥ 48 ॥ " ' बन्धनात् ' 'योजनात्' 'दानात्' 'गर्भतः' 'भावतः' 'अमी' गृहीतसङ्ख्यातिक्रमाः 'पञ्चापि' पञ्चसङ्ख्याका अपि 'कृतेच्छापरिमाणस्य' प्रतिपन्नपञ्चमव्रतस्य श्रावकस्य 'न न्याय्याः' न घटमाना व्रतमालिन्यहेतुत्वाद्, अयं भावः - न साक्षात्सङ्ख्यातिक्रमाः, किंतु व्रतसापेक्षस्य बन्धनादिभिः पञ्चभिर्हेतुभिः खबुद्ध्या व्रतभङ्गमकुर्वत । एवातिचारा भवन्ति । बन्धनादयश्च यथासङ्ख्येन धनधान्यादीनां परिग्रहविषयाणां सम्बध्यते, तत्र धनधान्यस्य बन्धनात्सङ्ख्यातिक्रमो यथा - कृतधनधान्यपरिमाणस्य कोऽपि लभ्यमन्यद्वा धनं धान्यं च ददाति, तश्च व्रतभङ्गभयाच्चतुर्मास्यादिपरतो गृह्णतः धनादिविक्रये वा कृते ग्रहीष्यामीतिभावनया बन्धनात् नियन्त्रणात् रज्ज्वादिसंयमनात् सत्यङ्कारदानादिरूपाद्वा स्वीकृत्य तद्नेह एवं स्थापयतोऽतीचारः 1 / तथा क्षेत्रवास्तुनो 'योजनात्' क्षेत्रवास्त्वन्तरमीलनाद् गृहीतसङ्ख्यातिक्रमोऽतिचारो भवति, तथाहि - किलैकमेव क्षेत्रं वास्तु चेत्यभिग्रहवतोऽधिकतरतदभिलाषे सति व्रतभङ्गभयात् प्राक्तनक्षेत्रादिप्रत्यासन्नं तगृहीत्वा पूर्वेण सह तस्यैकत्वकरणार्थं वृत्तिभित्त्याद्यपनयने च तत्तत्र योजयतो व्रतसापेक्षत्वात्कथञ्चिद्विरतिबाधनाचा - तिचारः 2 / तथा रूप्यसुवर्णस्य 'दानात्' वितरणात्, गृहीतसङ्ख्याया अतिक्रमः, यथा - केनापि चतुर्मासाद्य jainelibrary.org Page #216 -------------------------------------------------------------------------- ________________ संग्रह वधिना रूप्यादिसङ्ख्या विहिता, तेन च तुष्टराजादेः सकाशात्तदधिकं तल्लब्धं, तचान्यस्मै व्रतभङ्गभयाद्द दाति, पूर्णेऽवधौ ग्रहीष्यामीतिभावनयेति व्रतसापेक्षत्वात् कथञ्चिद्विरतिबाधनाचातिचार इति 3 / गोम्॥107॥ नुष्यादेगर्भतः सङ्ख्यातिक्रमो यथा-किल केनापि संवत्सराद्यवधिना द्विपदचतुष्पदानां परिमाणं कृतं, तेषां । च संवत्सराद्यवधिमध्य एव प्रसवेऽधिकद्विपदादिभावाद्वतभङ्गः स्यादिति तद्भयात्कियत्यपि काले गते गर्भग्रहणं कारयतो गर्भस्थद्विपदादिभावेन बहिर्गततभावेन च कथञ्चिद्वतभङ्गादतिचारः 4 / कुप्यस्य भावतः सङ्ख्यातिक्रमो यथा-कुप्यस्य या सङ्ख्या कृता तस्याः कथञ्चिविगुणत्वे भूते सति व्रतभङ्गभयात्तेषां येन द्वयेनैकैकं महत्तरं कारयतः पर्यायान्तरकरणेन सङ्ख्यापूरणात् स्वाभाविकसङ्ख्याबाधनाचातिचारः5 / अन्ये त्वाहुः-तदर्थित्वेन विवक्षितकालावधेः परतोऽहमेतत्करोटिकादि कुप्यं ग्रहीष्याम्यतो नान्यस्मै देयमिति पराप्रदेयतया व्यवस्थापयतोऽतिचारः । पञ्चेत्युपलक्षणमन्येषां सहसाकारानाभोगादीनामिति ॥ 48 ॥ उक्ता अणुव्रतानां प्रत्येकं पञ्च pshcaaticaaraaH| अथ गुणवतानामतिचाराभिधानावसरः, तत्रापि प्रथमं प्रथमगुणव्रतस्य दिग्विरमणलक्षणस्यातिचारानाह॥ मानस्य निश्चितस्योर्ध्वाधस्तिर्यक्षु व्यतिक्रमाः । क्षेत्रवृद्धिः स्मृतिभ्रंशः, स्मृता आद्यगुणवते ॥ 49 ॥ 3 उद्धोधस्तिर्यक्षु निश्चितस्य मानस्य व्यतिक्रमाः क्षेत्रवृद्धिः स्मृतिभ्रंशश्चेति पञ्चातिचाराः 'आद्यगुणव्रते, दिग्विरमणाख्ये स्मृताः' जिनैरित्यन्वयः, तत्र उष्व-पर्वतशिखरादौ अधो-भूमिगृहादौ तिर्यक्-पूर्वादिदिक्षु nizci ॥ 107 ॥ Jain Education in For Private & Personel Use Only Page #217 -------------------------------------------------------------------------- ________________ KAROSAROKARMERS tasya' niyamitasya 'मानस्य' प्रमाणस्य मया योजनशतादि यावद्गमनादि विधेयं न परत इत्येवंरूपस्य व्यति-12 क्रमा एते त्रयोऽतिचाराः । यत्सूत्रम्-"उडदिसिपमाणाइक्कमे, अहोदिसिपमाणाइक्कमे, तिरिअदिसिप|mANAikkame"tti । एते चानाभोगातिक्रमादिभिरेवातिचारा भवन्ति, अन्यथाप्रवृत्तौ तु भङ्गा एव । यस्तु न करोमि न कारयामीति वा नियमं करोति, स विवक्षितक्षेत्रात्परतः खयं गमनतः परेण नयनानयनाभ्यां च दिक्प्रमाणातिक्रमं परिहरति, तदन्यस्य तु तथाविधप्रत्याख्यानाभावात् परेण नयनानयनयोन दोष इति । तथा क्षेत्रस्य-पूर्वादिदेशस्य दिग्व्रतविषयस्य इस्वस्य सतो वृद्धिः-वर्द्धनं पश्चिमादिक्षेत्रान्तरपरिमाणप्रक्षेपण दीर्धीकरणं क्षेत्रवृद्धिः, यथा-किल केनापि पूर्वापरदिशोः प्रत्येकं योजनशतं गमनपरिमाणं कृतं, स चोत्पन्नप्रयोजन एकस्यां दिशि नवतिं योजनानि व्यवस्थाप्यान्यस्यां तु दशोत्तरं योजनशतं करोति, उभाभ्यामपि प्रकाराभ्यां योजनशतवयरूपस्य परिमाणस्याव्याहतत्वादित्येवमेकत्र क्षेत्रं वर्धयतो व्रतसापेक्षत्वादतिचार इति चतुर्थः 4 / तथा स्मृतेः-स्मरणस्य योजनशतादिरूपदिक्परिमाणविषयस्यातिव्याकुलत्वप्रमादित्वमत्यपाटवादिना भ्रंशो-ध्वंसः स्मृतिभ्रंशः, तथाहि-केनचित्पूर्वस्यां दिशि योजनशतरूपं परिमाणं कृतमासीत्, गमनकाले च स्पष्टतया न स्मरति, किं शतं परिमाणं कृतमुत पञ्चाशत् ? तस्य चैवमस्मृतौ पञ्चाशतमतिक्रामतोऽतिचारः शतमतिक्रामतो भङ्गः, सापेक्षत्वान्निरपेक्षत्वाचेति, तस्मात् स्मर्त्तव्यमेव गृहीतव्रतं, स्मृतिमूलं हि सर्वमनुष्ठानमिति पञ्चमोऽतिचारः 5 / इह चायं वृद्धसम्प्रदायः-यदि : स्मृतिभ्रंशेनानाभो Jain Education a l For Private & Personel Use Only law.jainelibrary.org Page #218 -------------------------------------------------------------------------- ________________ dharma // 108 // गादा परिमाणमतिक्रान्तो भवति, तदा तेन ज्ञाते निवर्तितव्यं, परतश्च न गन्तव्यं, अन्योऽपि न विसर्ज-II संग्रह. नीयः, अथानाज्ञया कोऽपि गतो भवेत्तदा यत्तेन लब्धं, स्वयं विस्मृत्य गतेन वा, तन्न गृह्यत इति । तीर्थयात्रादिधर्मनिमित्तं तु नियमितक्षेत्रात्परतोऽपि साधोरिवेर्यासमित्युपयोगेन गच्छतो न दोषो, धनार्जनाचैहिकफलार्थमेवाधिकगमनस्य नियमनादिति दिग्विरमणव्रतातिचाराः ॥ 49 ॥ अथ द्वितीयगुणव्रतस्य भोगोपभोगपरिमाणरूपस्यातिचारानाह सचित्तस्तत्प्रतिबद्धः, संमिश्रोऽभिषवस्तथा । दुष्पक्काहार इत्येते, द्वैतीयीके गुणवते ॥ 5 ॥ सह चित्तेन-चेतनया वर्तते यः स सचित्तः, तेन-सचित्तेन प्रतिबद्धः-सम्बडस्तत्प्रतिबद्धः, सचित्तेन मिश्रः -सबलः संमिश्रः, अभिषवः-अनेकद्रव्यसन्धाननिष्पन्नः, दुष्पक्को-मन्दपक्कः स चासावाहारश्चेत्यतिचाराः 'वैतीयीके द्वितीये स्वार्थे इकण (श्रीसि6-4-1) 'गुणव्रते' भोगोपभोगपरिमाणाख्ये, ज्ञेया इति shessH। तत्र सचित्तःकन्दमूलफलादिः पृथिवीकायादि । इह च निवृत्तिविषयीकृतेऽपि सचित्तादौ प्रवृत्तावतिचाराभिधानं व्रतसापेक्षस्थानाभोगातिक्रमादिनिबन्धनप्रवृत्त्या द्रष्टव्यमन्यथा भङ्ग एव स्यात् । तत्रापि कृतसचित्तपरिहारस्य कृतसचित्तपरिमाणस्य वा सचित्तमधिकसचित्तं वाऽनाभोगादिना खादतः सचित्ताहाररूपः प्र्थ्मोऽतिचार्ः। ॥ 108 ॥ आहारशब्दस्तु दुष्पकाहार इत्यस्मादाकृष्य सम्बन्ध्यः, एवमुत्तरेष्वप्याहारशब्दयोजना भाव्या 1 / सचित्तप्रतिबद्धः-सचेतनवृक्षादिसम्बद्धो गुन्दादिः पक्कफलादिआ, सचित्तान्तीजः खजूराम्रादिः, तदाहारो hi Jain Education in For Private & Personel Use Only jainelibrary.org Page #219 -------------------------------------------------------------------------- ________________ सचित्ताहारवर्जकस्यानाभोगादिना सावद्याहारप्रवृत्तिरूपत्वादतिचारः, अथवा बीजं त्यक्ष्यामि सचेतनत्वात्तस्य, कटाहं त्वचेतनत्वाक्षयिष्यामीतिधिया पकं खजूरादिफलं मुखे प्रक्षिपतः सचित्तवर्जकस्य सचित्तप्रतिबद्धाहारो द्वितीयः 2 / सम्मिश्रा-अर्द्धपरिणतजलादिराकदाडिमबीजपूरकचिटिकादिमिश्रपूरणादिवा तिलमिश्रो यवधानादिर्वा, एत्दाहारोऽप्य्नाभोगातिक्र्मादिनाऽतिचार्ः। अथवा सम्भवत्सचित्तावयवस्थापककणिकादेः पिष्टत्वादिनाऽचेतनमितिबुद्ध्याऽऽहारःसम्मिश्राहारो व्रतसापेक्षत्वादतिचार इति तृतीयः 3 / अभिषवः-सुरासौवीरकादिर्मासप्रकारखण्डादिर्वा सुरामध्वाद्यभिस्यन्दिवृष्यद्रव्योपयोगो वा, अयमपि सावद्याहारवर्जकस्यानाभोगादिनातिचार इति चतुर्थः 4 / तथा दुष्पक-अर्द्धखिन्नपृथुकतन्दुलयवगोधूमस्थूलमण्डककङ्कडुकफलादिरैहिकप्रत्यवायकारी यावता चांशेन सचित्तस्तावता परलोकमप्युपहन्ति, पृथुकादेवुपक्कतया संभवत्सचेतनावयवत्वात्पकत्वेनाचेतन इति भुञानस्यातिचार इति पञ्चमः 5 / केचित्त्वपक्काहारमप्यतिचारत्वेन वर्णयन्ति, अपकं च यदग्निनाऽसंस्कृतम्, एष च सचित्ताहारे प्रथमातिचारेऽन्तर्भवति, तुच्छौषधिभक्षणमपि केचिदतिचारमाहुः, तुच्छौषधयश्च मुद्गादिकोमलशिम्बीरूपाः, ताश्च यदि सचित्तास्तदा सचित्तातिचार एवान्तर्भवन्ति, अथाग्निपाकादिनाऽचित्तास्तहि को दोष इति । एवं रात्रिभोजनमद्यादिनिवृत्तिष्वपि अनाभोगातिक्रमादिभिरतिचारा भावनीयाः । इत्थमतिचारव्याख्यानं तत्त्वार्थवृत्त्याद्यनुसारेण ज्ञेयम् । आवश्यकपश्चाशकवृत्त्यादिषु तु अपकदुष्पकतुच्छौषधिभक्षणस्य क्रमेण तृतीयाचतिचारत्वं दर्शितं । Jain Education India For Private & Personel Use Only Didyainelibrary.org Page #220 -------------------------------------------------------------------------- ________________ दितिक्षणस्येति अत एव मूलकणक्कादरपकतापधिभक्षणम संग्रह. तत्राक्षेपपरिहारावित्थम्-"नन्वपकौषधयो यदि सचेतनास्तदा सचित्तमित्याद्यपदेनैवोक्तार्थत्वात्पुनर्वचनमसझतं, अथाचेतनास्तदा कोऽतिचारो? निरवद्यत्वात्तद्भक्षणस्येति, सत्यं, किन्वाद्यावतीचारौ सचेतनकन्दफलादिविषयावितरे तु शाल्याद्योषधिविषया इति विषयकृतो भेदः, अत एव मूलसूत्रे ऽअप्पौलिओसह(हि)भक्खणयेत्यायुक्तं, ततोऽनाभोगातिक्रमादिनाऽपकौषधिभक्षणमतिचारोऽथवा कणिकादेरपक्कतया सम्भवत्सचित्तावयवस्य पिष्टत्वादिनाऽचेतनमिमितिबुद्ध्या भक्षणं व्रतसापेक्षत्वादतिचारः, दुष्पकौषधिभक्षणभावना तु पूर्वोक्तैव, तुच्छौषधिभक्षणे त्वित्थम्-ननु तुच्छौषधयोऽपक्का दुष्पक्काः सम्यक्पका वा स्युः? यदाऽऽद्यौ पक्षी तदा तृतीयचतुर्थातिचाराभ्यामेवास्योक्तत्वात्पुनरुक्तत्वदोषः, अथ सम्यक्पक्कास्तदा निरवद्यत्वादेव काऽतिचारता तद्भक्षणस्येति ?, सत्यं, किन्तु यथाऽऽद्यद्वयस्योत्तरदयस्य च सचित्तत्वे समानेऽप्यनोषध्योषधिकृतो विशेषः, एवमस्य सचेतनौषधित्वाभ्यां समानत्वेऽप्यतुच्छतुच्छत्वकृतो विशेषो dRshyH। तत्र च कोमलमुद्गादिफलीर्विशिष्टतृप्त्यकारकत्वेन तुच्छाः सचित्ता एवानाभोगादिना भुञानस्य तुच्छौषधिभक्षणमतिचारः, अथवाऽत्यन्तावद्यभीरुतयाऽचित्ताहारताऽभ्युपगता, तत्र च यत्तृप्तिकारकं तदचित्तीकृत्यापि भक्षयतु, सचेतनस्यैव वर्जनीयत्वाभ्युपगमात्, यत्पुनस्तृप्तिजननासमर्था अप्योषधीलौल्येनाचित्तीकृत्य भुते तत्तुच्छौषधिभक्षणमतिचारः, तत्र भावतो विरतेर्विराधितत्वाव्यतस्तु पालितत्वादिति" पश्चाशकवृत्तौ ॥ 50 ॥ अथ भोगोपभोगातिचारानुपसंहरन् भोगोपभोगव्रतस्य लक्षणान्तरं तद्गतांश्चातिचारानुपदर्शयितुमाह ॥ 109n Jain Education Intel For Private & Personel Use Only Mainelibrary.org Page #221 -------------------------------------------------------------------------- ________________ अमी भोजनमाश्रित्य, त्यक्तव्याः कर्मतः पुनः । खरकर्मत्रिनपञ्चकर्मादानानि तन्मलाः ॥ 51 ॥ 'अमी' उक्तखरूपाः पञ्चातिचारा 'भोजनमाश्रित्य' 'त्यक्तव्या' हेयाः । अथ कर्मतस्तानाह-तत्र भोगोपभोगसाधनं यद्रव्यं तदुपार्जनाय यत्कर्म-व्यापारस्तदपि भोगोपभोगशब्देनोच्यते, कारणे कार्योपचारात् इति, व्याख्यानान्तरं पूर्वमुक्तमेव । ततश्च 'कर्मतः' कर्माश्रित्य भोगोपभोगोत्पादकव्यापारमाश्रित्येत्यर्थः, 'पुनः 'खरं कठोरं यत् 'कर्म कोहपालनगुप्तिपालनादिरूपं तत्त्याज्यं, 'तन्मला' तस्मिन् खरकर्मत्यागलक्षणे |भोगोपभोगव्रते मला:-अतिचाराः त्रिघ्नाः-त्रिगुणिताः पञ्च पञ्चदशेत्यर्थः, कर्मादानानि-कर्मादानशब्दवाच्या भवन्तीतिशेषः, कर्मणां पापप्रकृतीनामादानानि कारणानीतिकृत्वा तेऽपि त्यक्तव्या इति पूर्वक्रियान्वयः ॥ 51 ॥ अथ तान्येव नामतः श्लोकद्वयेनाहहै। वृत्तयोऽङ्गारविपिनानोभाटीस्फोटकर्मभिः । वणिज्याका दन्तलाक्षारसकेशविषाश्रिताः ॥ 52 ॥ यत्रपीडनकं निर्लाञ्छनं दानं दवस्य c|srHshosso'stiipossshceti पञ्चदश त्यजेत् ॥ 53 ॥ युग्मम् कर्मशब्दः प्रत्येकं सम्बध्यते, अङ्गारकर्म विपिनकर्म अनःकर्म भाटीकर्म स्फोटकर्मेति, तैर्वृत्तयः-आजीविका अङ्गारकर्मादिवृत्तयः, तत्र कर्म-क्रिया करणमितियावत्, ततः काष्ठदाहेनाङ्गारनिष्पादनं अङ्गारकर्म तेनाजीविका-तद्विक्रयादिरूपा, तत्करणे हि षण्णां जीवनिकायानां विराधनासम्भवः, एवं ये येऽग्निविराधनारूपा For Private Personal Use Only M Jan Education ainelibrary.org Page #222 -------------------------------------------------------------------------- ________________ dharma // 110 // Jain Education In आरम्भास्ते तेऽङ्गारकर्मण्यन्तर्भवन्ति, ते च भ्राष्ट्रकरणेष्टिकादिपाककुम्भकारायस्कार स्वर्णकारकृत्यादयः, एते हि अङ्गारकर्मरूपास्तैर्जीवनमङ्गारकर्मवृत्तिरेवमग्रेऽपि भाव्यं । यतो योगशास्त्रे "अङ्गारभ्राष्ट्रकरणं, कुम्भायःस्वर्णकारिता । ठठारत्वेष्टिकापाकाविति ह्यङ्गारजीविका ॥ 1 ॥ " तत्र ठठारत्वं शुल्वनागवङ्गकांस्यपित्तलादीनां करणघटनादिनाऽऽजीविका 1 / तथा 'विपिनं' वनं, तत्कर्म-छिन्नाच्छिन्नवनपत्रपुष्पफलकन्दमूलतृणकाष्ठकम्बावंशादिविक्रयः कणदलपेषणं वनकच्छादिकरणं च यतः- "छिन्नाच्छिन्नवनपत्र प्रसूनफलविक्रयः । कणानां दलनोत्पेषाद्वृत्तिश्च वनजीविका ॥ 1 ॥ " इति । अस्यां च वनस्पतेस्तदाश्रितत्रसादेश्व घातसम्भव इति दोष: 2 / 'अनः' शकटं तत्कर्म च शकटशकटाङ्गघटनखेदनविक्रयादि, यदाह - " शकटानां तदङ्गानां घटनं खेटनं तथा । विक्रयश्चेति शकटजीविका परिकीर्त्तिता । 1 / " तत्र शकटानामिति चतुष्पदवायानां वाहनानां तदङ्गानां चक्रादीनां घटनं खयं परेण वा निष्पादनं, खेटनं वाहनं च शकटानामेव सम्भवति, स्वयं परेण वा विक्रयश्च शकटादीनां तदङ्गानां च, इदं कर्मापि सकलभूतोपमर्दजननं, गवादीनां च वधवन्धादिहेतुः 3 / 'भाटीकर्म' शकटवृषभकर भमहिषखरवेसराश्वादेर्भाटकनिमित्तं भारवाहनं यतः - " शकटोक्षलुलायोष्ट्रखराश्वतरवाजिनाम् । भारस्य वाहनाद्वृत्तिर्भवेद्भाटकजीविका । 1 / " अत्रापि शकटकमको यो दोषः स संभवत्येव 4 / 'स्फोट:' पृथिव्या विदारणं तत्कर्म स्फोटकर्म कूपाद्यर्थ भूखननहलखेटनपाषाणखननादि, यतः - "सरः कूपादिखननं, शिलाकुट्टनकर्मभिः । पृथिव्यारम्भसम्भूतैर्जीवनं स्फोटजीविका ॥ 1 ॥ " अनेन संग्रह. ॥ 110 ॥ jainelibrary.org Page #223 -------------------------------------------------------------------------- ________________ SANSLSAUGARCADCASSA च पृथिव्या वनस्पतित्रसादिजन्तूनां च घातो भवतीति दोषः स्पष्ट एव, प्रतिक्रमणसूत्रवृत्तौ तु "कणानां दलनपेषणादि स्फोटकर्मत्वेन प्र्तिपादित्मिति"| अथोत्तरार्डेन पञ्च वाणिज्यान्याह 'वणिज्याका इत्यादि, अत्राश्रिताशब्दः प्रत्येकं योज्यस्ततो दन्ताश्रिता-दन्तविषया वणिज्याका-वाणिज्यं दन्तक्रयविक्रय इत्यर्थः । एवं लाक्षावणिज्यारसवणिज्याकेशवणिज्याविषवणिज्यावपि । तत्र दन्ता हस्तिनां, तेषामुपलक्षणत्वादन्येषामपि त्रसजीवावयवानां घूकादिनखहंसादिरोमचर्मचमरशृङ्गशङ्खशुक्तिकपर्दकस्तूरीपोहीसकादीनां, वणिज्या चात्राकरे ग्रहणरूपा द्रष्टव्या, यत्पूर्वमेव पुलिन्दानां मूल्यं ददाति, दन्तादीन मे यूयं ददतेति, ततस्ते हस्त्यादीन् प्रन्त्यचिरादसौ वाणिजक एष्यतीति, पूर्वानीतांस्तु क्रीणातीति, वसहिंसा स्पष्टैवामिन् वा|णिज्ये, अनाकरे तु दन्तादीनां ग्रहणे विक्रये च न दोषः, यदाहुः-"दन्तकेशनखास्थित्वगरोम्णो ग्र्ह्न्न्माक्रे। साङ्गस्य वणिज्याथ, दन्तवाणिज्यमुच्यते । 1" 6 / लाक्षा जतुः, अत्रापि लाक्षाग्रहणमन्येषां सावद्यानां मनःशिलादीनामुपलक्षणं, तदाश्रिता वणिज्या लाक्षावाणिज्यं, लाक्षाधातकीनीलीमनःशिलावज्रलेपतुबरिकापट्टवासकणसाबूक्षारादिविक्रयो, यतः-"लाक्षामनःशिलानीलीधातकीटङ्कणादिनः । विक्रयः पापसदनं, लाक्षावाणिज्यमुच्यते ॥ 1 ॥ " अस्मिंश्च लाक्षाया बहुत्रसाकुलत्वात्तद्रसस्य च रुधिरभ्रमकारित्वात् धातकीत्वक्पुष्पयोर्मद्याङ्गत्वात्कल्कस्य च कृमिहेतुत्वात् गुलिकाया अनेकजन्तुघाताविनाभावित्वात् मनःशिलावज्रलेपयोः सम्पातिमबाह्यजन्तुघातकत्वात् तुबरिकायाः पृथिवीत्वादिना पटवासस्य त्रसाकु Jain Education a l For Private & Personel Use Only A jainelibrary.org IA Page #224 -------------------------------------------------------------------------- ________________ dharma // 111 // लत्वात् टङ्कणक्षारसाबूक्षारादेर्वाह्यजीवविनाशनिमित्तत्वाच महानेव दोषः 7 / रसवणिज्या मधुमद्यमांसम्रक्षणवसामज्जादुग्धद्धिघृततैलादिविक्रयो, दोषास्तु नवनीते जन्तुमूर्छनं वसाक्षौद्रयोर्जन्तुघातोद्भवत्वं मद्यस्योन्मादजननत्वं तद्गुतकृमिविघातश्च दुग्धादौ सम्पातिमजन्तुविराधना दिनद्रयातीते दनि जन्तुसम्मूछेनाऽपि 8 / केशशब्दः केशवदुपलक्षकः, ततो दासादिनृणां गवाश्वादितिरश्चां च केशवतां विक्रयः केशवणिज्या, यतः - " नवनीत व साक्षौद्रमद्यप्रभृतिविक्रयः । द्विपाञ्चतुष्पाद्विक्रयो वा, वाणिज्यं रसकेशयोः ॥ 1 ॥ " अजीवानां तु केशादिजीवाङ्गानां विक्रयो दन्तवाणिज्यमिति विवेकः । द्विपाच्चतुष्पाद्विक्रये तु तेषां पारवश्यं वधबन्धादयः क्षुत्पिपासा पीडा चेति दोषाः 9 / विषं शृङ्गादि तचोपलक्षणं जीवघातहेतू नामस्त्रादीनां, ततो विषशस्त्रकुशीकुद्दालादिलोहहलादिविक्रयो विषवणिज्या, अस्मिंश्च शृङ्गकवत्सनागादेर्हरितालसोमलक्षारादेश्च विषस्य शस्त्रादीनां च जीवितनत्वं प्रतीतमेव, दृश्यन्ते च जलार्द्रहरितालेन सहसैव विपद्यमाना मक्षिकादयः, सोमलक्षारादिना तु भक्षितेन बालादयोऽपि, विषादिवाणिज्यं च परेऽपि निषेधयन्ति, यतः -"कन्याविक्रयिणश्चैव, रसविक्रयिणस्तथा । विषविक्रयिणश्चैव, नरा नरकगामिनः ॥ 1 ॥ " इति, अरघट्टादियत्रविक्रयोस्पि योगशास्त्रे विषवाणिज्यतयोक्तो, यतः - "विषास्त्रहलय त्रायो हरितालादिवस्तुनः । विक्रयो जीवितन्नस्य, विषवाणिज्यमुच्यते ॥ 1 ॥ " इति । ग्रन्थान्तरे तु यत्रपीडन कर्मण्येवेति 10 / 'यत्रपीडनकर्म' शिलोदूखलमुशलघरट्टारघट्टकङ्कतादिविक्रयस्तिलेक्षुसर्षपैरण्डफलातस्यादिपीड नदलतैलविधानजलयन्त्रवाह संग्रह ॥ 111 ॥ Page #225 -------------------------------------------------------------------------- ________________ Jain Education In नादि वा यतः- "तिलेक्षुसर्षपैरण्डजलयन्त्रादिपीडनम् । दलतैलस्य च कृतिर्यत्रपीडा प्रकीर्त्तिता ॥ 1 ॥ " अत्र यत्रशब्दः प्रत्येकं सम्बध्यते, तत्र तिलयन्त्रं तिलपीडनोपकरणं, इक्षुयत्रं कोल्हुकादि, सर्षपैरण्डयन्त्रे तत्पीडनोपकरणे, जलयन्त्र मरघट्टादि, दुलतिलं यत्र दलं तिलादि दीयते तैलं च प्रतिगृह्यते तद्दलतैलं, तस्य कृतिर्विधानं, अत्र दोषस्तु तिलादिक्षोदात्तद्गतत्र सजीववधाच्च, लौकिका अप्याहु:- " दशशूनासमं चक्रमिति" 11 / नितरां लाञ्छनम् अङ्गावयवच्छेदस्तेन कर्म-जीविका निर्लाञ्छनकर्म गवादिकर्णकम्बलश्शृङ्गपुच्छच्छेदनासावेधाङ्कनपण्डनत्वग्दाहादि उष्ट्रपृष्ठगालनादि च यतः - "नासावेधोऽङ्कनं पुच्छ (मुष्क) च्छेदनं पृस्स्त्थ्गाल्न्म्। गोकर्णकम्बलच्छेदो, निर्लाञ्छनमुदीरितम् ॥ 1 ॥ " तत्राङ्कनं गवाश्वादीनां चिह्नकरणं मुष्कः- अण्डस्तस्य छेदनं -वर्द्धितकीकरणं, अस्मिन् जीवबाधा व्यक्तैव 12 / दवस्य दवाग्नेर्दानं-वितरणं दवदानं, गहनदाहे सति भिल्लादयः सुखेन चरन्ति जीर्णतृणदाहे वा नवतृणाङ्कुरोद्भेदाद्गवादयश्चरन्ति यद्वा दुग्धे क्षेत्रे सस्यसम्पत्तिवृद्धिः स्यादित्यादिबुद्ध्या कौतुकाद्वा, यद्वा मम श्रेयोऽर्थं मरणकाले इयन्तो धर्मदीपोत्सवाः करणीया इति पुण्यबुद्ध्याऽरण्येऽग्निज्वालनं, यतः - " व्यसनात्पुण्यबुद्ध्या वा, दवदानं भवेत् dvidhe"ti, तत्र व्यसनात्-फलनिरपेक्षतात्पर्यात्, तथाच वनेचरा एवमेवाग्निं ज्वालयन्ति, पुण्यबुद्ध्या वा-तच्चोक्तरीत्याऽवसेयं, अत्र च । दोषो जीवकोटीनां वधरूपः स्पष्ट एव 13 / सरसः शोषः सरः शोषः- धान्यादिवपनार्थं सारणीकर्षणं, सरोग्रहणं जलाशयान्तराणामुपलक्षणं, तेन सिन्धुद्रहतडागादिपरिग्रहः, यतः - " सरः शोषः सरः सिन्धुहदादेर ninelibrary.org Page #226 -------------------------------------------------------------------------- ________________ dharma // 112 // Jain Education 1 |mbusamplava:" तत्राखातं सरः खातं तु तडागमित्यनयोर्भेदः । इह हि जलस्य तद्गतानां त्रसानां तत्प्लावितानां च षण्णां जीवनिकायानां वध इति दोषः 14 / असत्यो दुःशीलास्तासां पोषणं 'लिङ्गमतत्रं' शुकादीनां पुंसामपि पोषणमसतीपोषः, शुकसारिकामयूरमार्जारमर्कटकुर्कुटकुर्कुरशूकरादितिरश्चां पोषणं, तथा भाटीयहणार्थं दास्याः पोषः, गोल्लदेशे प्रसिद्धोऽयं व्यवहारः, एषां च दुःशीलानां पोषणं पापहेतुरेवेति दोषः 15 / इति पञ्चदशसङ्ख्यानि प्रस्तावात् कर्मादानानि अतिचाररूपत्वात् 'त्यजेत्' जह्यात्, श्रावक इति शेषः । इत्युक्तानि पञ्चदश कर्मादानानि । दिग्मात्रं चेदमेवंजातीयानां बहूनां सावद्यकर्मणां न पुनः परिगणनमिति । इह चैवं विंशतिसङ्ख्यातिचाराभिधानमन्यत्रापि पञ्चातिचारसङ्ख्यया तज्जातीयानां व्रतपरिणामकालुष्यनिबन्धनविधीनां संग्रह इति ज्ञापनार्थं । तेन स्मृत्यन्तर्द्धानाद्यो यथासम्भवं सर्वव्रतेष्वतिचारा द्रष्टव्याः । अत एव चात्र व्रते रात्रिभोजनमद्यादिनिवृत्तिष्वप्यतिचाराः पूर्व भाविताः, तथा चोक्तमुपासकदशाङ्गवृत्तौ " य एते प्रतिव्रतं पश्च पञ्चातिचारास्ते उपलक्षणमतिचारान्तराणामवसेयं, नत्ववधारणं, यदाहुः पूज्याः- "पञ्चपञ्चातिचारा u, सुत्तंमि जे पदंसिआ । ते नावहारणट्ठाए, किन्तु ते उवलक्खणं ॥ 1 ॥ " ति, इदं चेह तत्त्वम्-यत्र व्रतवि षयेऽना भोगादिनाऽतिक्रमादिपदत्रयेण वा खबुद्धिकल्पनया वा व्रतसापेक्षतया व्रतविषयं परिहरतः (या) प्रवृत्तिः साऽतिचारो, विपरीततायां तु भङ्गः इत्येवं सङ्कीर्णातिचारपद्गमनिका कार्येति, "नन्वङ्गारकर्मादयः कथं खरकर्मण्यतिचाराः ? खरकर्मरूपा येते, सत्यं, खरकर्मरूपा एबैते, किन्त्वना भोगादिना क्रियमाणाः खरकर्म संग्रह . ॥ 112 ॥ w.jainelibrary.org Page #227 -------------------------------------------------------------------------- ________________ वर्जनव्रतवतामतिचाराः स्युः, उपेत्य क्रियमाणास्तु भङ्गा एवेति" पञ्चाशकयोगशास्त्रवृत्त्योः ॥ 53 ॥ इत्युक्ता भोगोपभोगव्रतातिचाराः, अथानर्थदण्डविरमणव्रतस्य तानाह प्रोक्तास्तृतीये कन्दर्पः, कौत्कुच्यं भोगभूरिता । संयुक्ताधिकरणत्वं, मौखर्यं च गुणवते ॥ 54 ॥ कन्दर्पः कौत्कुच्यं भोगभूरिता संयुक्ताधिकरणत्वं मौखयं चेति पञ्चातिचाराः 'तृतीये गुणवतेऽअनर्थदण्डविरतिरूपे प्रोक्ताः जिनैरिति शेषः । तत्र 'कन्दर्पः कामस्तद्धेतुस्तत्प्रधानो वा वाक्प्रयोगोऽपि कन्दर्पः, मोहोही|पकं वाकर्मेति भावः । इह चेयं सामाचारी-श्रावकेण न तादृशं वक्तव्यं, येन स्वस्थ परस्य वा मोहोद्रेको भवति, अट्टहासोऽपि न कल्पते का, यदि नाम हसितव्यं तदेषदेवेति प्रथमः 1 / कुत्-कुत्सायां निपातो निपातानामानन्त्यात्, कुत्कुत्सितं कुचति कुचभ्रूनयनौष्ठनासाकरचरणमुखविकारैः सङ्कचतीति कुत्कुचस्तस्य भावः कौत्कुच्यम्-अनेकप्रकारा भण्डादिविडम्बनक्रियेत्यर्थः । अथवा कौकुच्यमिति पाठः, तत्र कुत्सितः कुचः सङ्कोचादिक्रियाभाक् तद्भावः कौत्कुच्यं, अत्र च श्रावकस्य न तादृशं वक्तुं चेष्टितुं वा कल्पते, येन परे हसन्ति, आत्मनश्च लाघवं भवति, प्रमादात्तथाऽऽचरणे चातिचार इति द्वितीयः 2 / एतौ द्वावपि प्रमा-131 दाचरितव्रतस्यातिचारी, प्रमाद्रूपत्वादेतयोः 2 / तथा भोगस्य-उपलक्षणलादुपभोगस्य च-उक्तनिर्वचनस्य लानपानभोजनचन्दनकुङ्कुमकस्तूरिकावस्त्राभरणादे रिता-खखीयकुटुम्बव्यापारणापेक्षयाऽधिकत्वं, अयमपि प्रमादाचरितस्यातिचारः, विषयात्मकत्वादस्याः, इहापीयं समाचारी आवश्यकचूण्यांद्युक्ता-यदि नन्त्यात्, कुत्कुत्सित, यदि नाम हसितव्यं तदेवक्तव्यं, येन स्वस्य परस्य वा माही Jain Education in For Private & Personel Use Only ainelibrary.org Page #228 -------------------------------------------------------------------------- ________________ dharma // 113 // Jain Education In उपभोगानि तैलामलकादीनि बहूनि गृह्णाति तदा तल्लौल्येन बहवः स्नातुं तडागादौ व्रजन्ति, ततश्च पूतरकादिवधोऽधिकः स्यादेवं ताम्बूलादिष्वपि विभाषा, न चैवं कल्पते, तत्र को विधिरुपभोगे ? लानेस्यात्, च्छुना तावत् गृह एव स्नातव्यं, नास्ति चेत्तत्र सामग्री तदा तैलामलकैः शिरो घर्षयित्वा तानि च सर्वाणि शादयित्वा तडागादीनां तटे निविष्टोऽञ्जलिभिः स्नाति तथा येषु पुष्पादिषु कुन्थ्वादयः सम्भवन्ति तानि परिहरति, एवं सर्वत्र वाच्यमिति तृतीयः 3 / तथाऽधिक्रियते दुर्गतावात्माऽनेनेत्यधिकरणम्-उदूखलादि संयुक्तं च- अर्थक्रियायाः करणयोग्यं, ततः संयुक्तं च तदधिकरणं चेति समासः । उदूखलेन मुशल, हलेन फाल:, शकटेन युगं, धनुषा च शर इत्यादिरूपमित्यर्थः, तद्भावः संयुक्ताधिकरणत्वं एतच हिंस्रप्रदानत्रतस्यातिचारः । अत्रापि वृद्धसम्प्रदायः - श्रावकेण हि संयुक्तान्यधिकरणानि न धारणीयानि, संयुक्ताधिकरणं हि यः कश्चिदाददीत, वियुक्ते तु तत्र परः सुखेन प्रतिषेधितुं शक्यत इति चतुर्थः 4 / तथा मुखमस्यास्तीति मुखर:- अनालोचितभाषी वाचाटस्तद्भावो मौखर्य-धार्य प्रायमसभ्यासम्बद्धबहुप्रलापित्वम्, अयं च पापोपदेशस्यातिचारः, मौखर्ये सति पापोपदेशसम्भवादिति पञ्चमः 5 / अपध्यानाचरितव्रते त्वनाभोगादिना अपध्याने प्रवृत्तिरतिचार इति खयमभ्यूह्यं । " कन्दर्पादयश्चाकुध्या क्रियमाणा भङ्गा एवावसेया" इति धर्मबिन्दुवृत्तौ ॥ 54 ॥ इत्युक्ता गुणवतातिचाराः, अथ शिक्षावतातिचाराभिधानावसरः, तत्रापि सामायिकव्रतस्य तावत्तानाह संग्रह. ॥ 113 ॥ jainelibrary.org Page #229 -------------------------------------------------------------------------- ________________ Jain Education yo दुष्प्रणिधानानि स्मृतेरनवता (घा) रणम् । अनादरश्चेति जिनैः, प्रोक्ताः सामायिकवते ॥ 55 ॥ योगदुष्प्रणिधानादयः प्रक्रमात् पञ्चातिचाराः 'सामायिकत्रते जिनैः प्रोक्ताः' इत्यन्वयः, तत्र योगाः कायवाङ्मनांसि तेषां दुर्दुष्टानि प्रणिधानानि- प्रणिधयः दुष्प्रणिधानानि, सावद्ये प्रवर्त्तनालक्षणानीत्यर्थः, तत्रापि शरीरावयवानां पाणिपादादी नामनिभृततावस्थापनं कायदुष्प्रणिधानं, वर्णसंस्काराभावोऽर्था नवगमश्चापलं च वाग्दुष्प्रणिधानं, क्रोध लोभद्रोहाभिमानेर्ष्यादयः कार्यव्यासङ्गसम्भ्रमश्च मनोदुष्प्रणिधानम्, एते त्रयोतिचाराः, यदाहुः - " अणविक्खि आपमजिअ, थंडिले ठाणमाइ सेवतो । हिंसाऽभावेवि न सो, कडसामइओ पमायाओ ॥ 1 ॥ कडसामइओ पुवि, बुद्धीए पेहिऊण भासेजा । सइ निरवज्जं वयणं, अण्णह सामाइअं न हवे ॥ 2 ॥ सामाइअं तु काउं, घरचिंतं जो अ चिंतए सहो । अवसहोवगओ, निरत्थयं तस्स सामइअं ॥ 3 ॥ " तथा स्मृतेः सामायिककरणावसरविषयायाः कृतस्य वा सामायिकस्य प्रबलप्रमाद्योगाद्नवता (घा)रणम्-अनुपस्थापनम् एतदुक्तं भवति-मया कदा सामायिकं कर्त्तव्यं ? कृतं वा मया सामायिकं नवेति एवंरूपस्मरणभ्रंशोऽतिचारः, स्मृतिमूलत्वान्मोक्षानुष्ठानस्य, यदाहु: - "न सरह पमायजुत्तो, जो सामइअं कया य । कायव्वं ? / कयमकयं वा तस्स हु, कयंपि विहलं तयं नेयं ॥ 1 ॥ " ति चतुर्थः 4 / तथाऽनादरः-अनुत्साहः प्रतिनियतवेलायां सामायिकस्याकरणं, यथाकथञ्चिद्वा करणानन्तरमेव पारणं च यदाहुः - "काऊण तक्खणं चिअ, पारेइ करेइ वा जहिच्छाए । अणवट्ठिअसामाइअ, अणायराओ न तं सुद्धं ॥ 1 ॥ " ति पञ्चमोऽतिचारः w.jainelibrary.org Page #230 -------------------------------------------------------------------------- ________________ संग्रह. 5 / अत्राह-कायदष्प्रणिधानादौ सामायिकस्य निरर्थकत्वादिप्रतिपादनेन वस्तुनोऽभाव एवोक्तः, अति चारश्च मालिन्यरूप एव भवतीति कथं सामायिकाभावेऽयं भवेत् ? अतो भङ्गा एवैते नातिचारा इति. उच्यते. ॥ 114 ॥ अनाभोगतोऽतिचारत्वं । ननु द्विविधं त्रिविधेनेति सावद्यप्रत्याख्यानं सामायिकं, तत्र च कायदष्पणिधानादौ प्रत्याख्यानभङ्गात् सामायिकाभाव एव, तद्भङ्गजनिते(त)च प्रायश्चित्तं विधेयं स्यात्,मनोदष्प्रणिधानं चाशक्यपरिहारं, मनसोऽनवस्थितत्वाच्च, अतः सामायिकप्रतिपत्तेः सकाशात्तदप्रतिपत्तिरेव श्रेयसी, यदाहा-'अवि धिकृताद्वरमकृतमिति, नैवं, यतः सामायिकं द्विविधं त्रिविधेन प्रतिपन्नं, तत्र च मनसा वाचा कायेन च हिसावधं न करोमि न कारयामीति षट् प्रत्याख्यानानीत्येकतरप्रत्याख्यानभङ्गेऽपि शेषसद्भावान्मिध्यादुष्कृतेन मनोदुष्पणिधानमात्रशुद्धेश्च न सामायिकात्यन्ताभावः, सर्वविरतिसामायिकेऽपि तथाऽभ्युपगतं, यतो गुप्तिभङ्गे मिथ्यादुष्कृतं प्रायश्चित्तमुक्तं, यदाह-"बीओ उ असमिओमित्ति कीस सहसा अगुत्तो वा," इति, द्वितीयोऽतिचारः समित्यादिभङ्गरूपोऽनुतापेन शुध्यतीत्यर्थः, इति न प्रतिपत्तेरप्रतिपत्तिर्गरीयसीति । किञ्च -सातिचारादप्यनुष्ठानाद्भ्यासतः कालेन निरतिचारमनुष्टानं भवतीति सूरयः, यदाह-"अभ्यासोऽपि प्रायः, प्रभूतजन्मानुगो भवति शुद्धः" इति । बाह्या अपि "अभ्यासो हि कर्मणां कौशलमावहति, नहि सकृनिपातमात्रेणोदबिन्दुरपि ग्राणि निम्नतामाद्धाति, न चाविधिकृताद्वरमकृतमिति युक्तम्, असूयावचनत्वादस्य, यदाहुः-"अविहिकया वरमकयं,उस्सुअ(असूय)वयणं भणंति स्म्य्न्न्न्नू। पायच्छित्तं जम्हा, akae guru HEACCOCCASIRECORROCRACT // 114 // Jain Educationist For Private & Personel Use Only R w.jainelibrary.org Page #231 -------------------------------------------------------------------------- ________________ gha. saM. 20 Jain Education Infe ka lahu // 1 // तस्माद्धर्मानुष्ठानं निरन्तरं कार्यसेव, किंतु तत्कुर्वता सर्वशक्त्या विधौ यतनीयं, इदमेव च श्रद्धालोर्लक्षणं, आहुच "विहिसारं चिय सेवै, सद्धालू सत्तिसं अणुट्ठाणं । दव्वाइदोसनिहओवि, पक्खवायं वहै तंमि ॥ 1 ॥ घण्णाणं विहिजोगो, विहिपक्खाराहगा सया धण्णा । विहिबहुमाणी धण्णा, विहिपक्खादूसगा धण्णा ॥ 2 ॥ आसन्नसिद्धिआणं, विहिपरिणामो उ होइ सयकालं । विहिचाओ अविहिभत्ती, अभव्वजियदूर भव्वाणं ॥ 3 ॥ " इति । कृषिवाणिज्यसेवादि भोजनशयनासनगमनवचनाद्यपि द्रव्यक्षेत्रकालादिविधिना पूर्णफलवन्नान्यथा, अत एव सकलक्रियापुण्यक्रियाप्रान्तेऽविध्याशातनानिमित्तं मिथ्यादुष्कृतं दातव्यमेवेत्यलं प्रसङ्गेन ॥ 55 ॥ अधुना देशावकाशिकवतातिचारानाह प्रेषणानयने शब्दरूपयोरनुपातने । पुद्गलप्रेरणं चेति, मता देशावकाशिके ॥ 56 ॥ प्रेषणं चानयनं चेति प्रेषणानयने, शब्दश्च रूपं चैतयोरनुपातने अवतारणे, शब्दानुपातो रूपानुपातचे त्यर्थः, पुद्गलप्रेरणं चेति पञ्चातिचारा 'देशावकाशिके' देशावकाशिकनाम्नि व्रते ज्ञेयाः । अयं भावः - दिग्नतविशेष एव देशावकाशिकव्रतम्, iyA~stu विशेषो- दिग्व्रतं यावज्जीवं संवत्सरचतुर्मासी परिमाणं वा, देशावकाशिकं तु दिवसप्रहरमुहूर्त्तादिपरिमाणं, तस्य च पश्चातिचारास्तद्यथा - प्रेषणं भृत्यादेर्विवक्षितक्षेत्राद्वहिः प्रयोजनाय व्यापारणं, स्वयं गमने हि व्रतभङ्गः स्यादिति अन्यस्य प्रेषणं, देशावकाशिकवतं मा भूगमनागमनादिव्यापारजनितप्राण्युपमर्द इत्यभिप्रायेण गृह्यते स तु स्वयं कृतोऽन्येन (वा) कारित इति न कश्चित्फले विशेषः, jainelibrary.org Page #232 -------------------------------------------------------------------------- ________________ धर्म संग्रह. ॥ 115 ॥ प्रत्युत खयं गमने ईर्यापथविशुद्धेर्गुणः, परस्य पुनरनिपुणत्वादीर्यासमित्यभावे दोष इति प्र्थ्मोऽतिचार्ः। आनयनं-विवक्षितक्षेत्राहाहास्थितस्य सचेतनादिद्रव्यस्य विवक्षितक्षेत्रे प्रापणं सामर्थ्यात्प्रेष्येण, खयं गमने हि व्रतभङ्गः स्यात्, परेण त्वानयने न भङ्ग इति वुद्ध्या यदाऽऽनाययति सचेतनादि द्रव्यं तदाऽतिचार इति द्वितीयः 2 / शब्दस्य-क्षुत्कासितादेरनुपातनं-श्रोत्रेऽवतारणं शब्दानुपातनं, यथा विहितखगृहवृतिप्राकारादिव्यवच्छिन्नभूप्रदेशाभिग्रहः प्रयोजने उत्पन्ने विवक्षितक्षेत्राद्वतिभङ्ग भयात्खयं गन्तुं बहिआस्थितं चाहा तुमशक्नुवन् वृतिप्राकारादिप्रत्यासन्नवीभूय कासितादिशब्द आह्वानीयानां श्रोत्रेऽनुपातयति, ते च तच्छ्रैवणात्तत्समीपमागच्छन्तीति शब्दानुपातननामाऽतिचारस्तृतीयः 3 / एवं रूपानुपातनं, यथा रूपं-शरीरसं-131 बन्धि उत्पन्नप्रयोजनः शब्दमनुचारयन्नाहानीयानां दृष्टावनुपातयति, तद्दर्शनाच तत्समीपमागच्छन्तीति रूपानुपातनाख्योऽतिचारश्चतुर्थः 4 / तथा पुद्गला:-परमाणवस्तत्सङ्घातसमुद्भवा बादपरिणाम प्राप्ता लोटादयोऽपि, तेषां प्रेरणं-क्षेपणं, विशिष्टदेशाभिग्रहे हि सति कार्यार्थी परगृहगमननिषेधाद्यदा लोष्टकान् परेषां बोधनाय क्षिपति, पातसमनन्तरमेव ते तत्समीपमनुधावन्ति, ततश्च तान् व्यापारयतः खयमगच्छतोऽप्यतिचारो भवतीति प्न्य्च्म्ः5|इः चाद्यद्वयमव्युत्पन्नबुद्धित्वेन सहसाकारादिना वा, अन्त्यत्रयं तु मायापरतयाऽतिचारतां यातीति विवेकः । इहाहुर्वृद्धा:- दिग्व्रतसंक्षेपकरणमणुव्रतादिसङ्केपकरणस्याप्युपलक्षणं द्रष्टव्यं, तेषामपि सङ्केपस्यावश्यकर्त्तव्यत्वात्, अत्राह-ननु अतिचाराश्च दिग्व्रतसद्धेपकरणस्यैव श्रूयन्ते, न व्रतान्तर COMCGRECORRECRUNCC-SS R // 115 Jan Education Internano For Private Personel Use Only Dainelorary.org Page #233 -------------------------------------------------------------------------- ________________ सद्धेपकरणस्य, तत्कथं व्रतान्तरसङ्केपकरणं देशावकाशिकव्रतमिति ? अत्रोच्यते, प्राणातिपातादिवतान्तरसद्धेपकरणेषु वधबन्धादय एवातिचाराः, दिग्व्रतसझेपकरणे तु सजिप्तत्वात्क्षेत्रस्य प्रेष्यप्रयोगादयोऽतिचाराः, भिन्नातिचारसम्भवाच दिग्वतसक्षेपकरणस्यैव देशावकाशिकत्वं साक्षादुक्तम् ॥ 56 ॥ इत्युक्ता देशावकाशिकव्रतातिचाराः, अथ पोषधोपवासव्रतस्य तानाह संस्तारादानहानान्यप्रत्युपेक्ष्याप्रमृज्य च । अनादरोऽस्मृतिश्चेत्यतिचाराः पोषधवते ॥ 57 ॥ संस्तारादिपबयाणांद्वन्द्वः, तेनाप्रत्युपेक्ष्याप्रमृज्य चेति प्रत्येकं सम्बध्यते, ततोऽप्रत्युपेक्ष्याप्रमृज्य च संस्तारः, अप्रत्युपेक्ष्याप्रसृज्य चादानं,(अप्रत्युपेक्ष्याप्रमृज्य च हान),अनादरोऽस्मृतिश्चेति पश्चातिचाराः पोषधव्रतेज्ञेया इति संबन्धः । तत्र संस्तीर्यते प्रतिपन्नपोषधव्रतेन दर्भकुशकम्बलीवस्त्रादिःस संस्तारः, संस्तारशब्दश्च शय्योपलक्षणं, तत्र शय्या-शयनं सर्वाङ्गीणं वसतिर्वा, संस्तारश्चाईतृतीयहस्तप्रमाणः, स च प्रत्युपेक्ष्य प्रमाणं च कर्त्तव्यः, प्रत्युपेक्षणं-चक्षुषा निरीक्षणं, प्रमार्जनं च-वस्त्रप्रान्तादिना तस्यैव शुद्धीकरणं, अथाप्रत्युपेक्ष्याप्रमृज्य च संस्तारकं करोति तदा पोषधव्रतमतिचरतीति प्रथमोऽतिचारः 1 / आदान-ग्रहणं यष्टिपीठफलकादीनां, तदपि यष्ट्यादीनां निक्षेपस्योपलक्षणं, तेनोभयमपि प्रत्युपेक्ष्य प्रमृज्य च कार्यम् , अप्रत्युपेक्षितस्याप्रमार्जितस्य चादानं निक्षेपश्चातिचार इति द्वितीयः2 / हानं चोत्सर्गस्त्याग इतियावत् 'ओहाक त्यागे इत्यस्य धातोः प्रयोगात्, तच्चोचारप्रश्रवणखेलसिवाणकादीनां प्रत्युपेक्ष्य प्रमृज्य च स्थण्डिलादी कार्यम्, apratyupe Jain Education in For Private & Personel Use Only R ainelibrary.org Page #234 -------------------------------------------------------------------------- ________________ dharma संग्रह. ॥ 116 ॥ क्ष्याप्रमृज्य चोत्सर्जनमतिचार इति तृतीयः 3 / इह चाप्रत्युपेक्षणेन दुष्प्रत्युपेक्षणमप्रमार्जनेन च दुष्प्रमाजनं सङ्गह्यते, नत्रः कुत्सार्थस्यापि दर्शनात्, यथा कुत्सितो ब्राह्मणोऽब्राह्मणः, यत्सूत्रम् "अप्पडिलेहिअ-IP दुप्पडिलहिअसिज्जासंथारे, अप्पमज्जियदुप्पमजिअसिज्जासंधारए, अप्पडिलेहिअदुप्पडिलेहिअउच्चारपासवणभूमी, appamajiaduppamajiauccArapAsavaNabhUmi"tti 3 / तथाऽनादर:-अनुत्साहः पोषधव्रतप्रतिपत्तिकर्तव्यतयोरिति च्तुर्थ्ः4| तथाऽस्मृति:-अस्मरणं तद्विषयैवेति पञ्चमः 5 ॥ 57 ॥ इत्युक्ताः पोषधव्रतातिचारा, अथातिथिसंविभागवलस्य तानाह सचित्ते स्थापनं तेन, स्थगनं म्त्स्र्स्त्था। काललोऽन्यापदेश, इति पञ्चान्तिमे व्रते ॥ 58 ॥ सचित्ते स्थापनं, तेन स्थगनं, मत्सरः, काललवोऽन्यापदेशश्चेति पश्चातिचारा 'अन्तिमे व्रते अतिथिसंविभागनानि ज्ञेया इत्य्न्व्य्ः। तत्र सचित्ते-सचेतने पृथिवीजलकुम्भोपचुल्लीधान्यादौ स्थापन-साधुदेयभक्तादे-18 निक्षेपणं, तच्चादानबुद्ध्या मातृस्थानतो निक्षिपतीति प्रथमः 1 / तेन-सचित्तेन कन्दपत्रपुष्पफलादिना तथाविधयैव बुद्ध्या स्थगनं-पिधानमिति द्वितीयः 2 / तथा मत्सरः-कोपः यथा साधुभिर्याचितः कोपं करोति, सपि मार्गितं न ददाति, अथवा अनेन तावद्रङ्केण याचितेन दत्तं, किमहं ततो न्यून? इति मात्सर्याददाति, अत्र परोन्नतिवैमनस्यं मात्सर्य, यदुक्तमनेकार्थसंग्रहे श्रीहेमसूरिभिः-"मत्सरः परसम्पत्त्यक्षमायां तदति क्रुषि" इति तृतीयः 3 / तथा कालस्य-साधूचितभिक्षासमयस्य लो-लङ्घनमतिक्रस इतियावत्, aya SCAMAKAASARS // 116 // Jain Education Loc al w IKI jainelibrary.org Page #235 -------------------------------------------------------------------------- ________________ SHE मभिप्रायः- कालं न्यूनमधिकं वा ज्ञाखा साधवो न ग्रहीष्यन्ति ज्ञास्यन्ति च यथाऽयं ददातीत्येवं विकल्पतो दानार्थमभ्युत्थानमतीचार इति चतुर्थः 4 / तथाऽन्यस्य-परस्य संबन्धीदं गुडखण्डादीत्यपदेशो-व्याजोऽन्यापदेशः, यदनेकार्थसंग्रहे "अपदेशस्तु करणे । व्याजे lakSye'pI"ti, अयं भाव:-परकीयमेतत्तेन साधुभ्यो न दीयते इति साधुसमक्षं भणनं, जानन्तु साधवो यद्यस्यैतद्भक्तादिकं भवेत् तदा कथमस्मभ्यं न दद्यात् ? इति साधुसंप्रत्ययार्थम्, अथवाऽस्माद्दानात् मम मात्रादेः पुण्यमस्त्विति भणनमिति पञ्चमः5 / इत्थमतिचारभावना उपासकदशाङ्गवृत्त्यनुसारेणोक्ता, तत्र ह्याभोगेनापि विधीयमाना एते अतीचारत्वेनैव समर्थिताः, तथा चैतत्पाठः "एते अतिचारा एव, न भङ्गा, दानार्थमभ्युत्थानादानपरिणतेश्च दूषितत्वात्" भङ्गस्वरूपस्य चेहैवमभिधानात् यथा "दाणंतरायदोसा, न देइ दिजंतयं च वारेइ। दिपणे वा परितप्पइ, ई किविणत्ता भवे भङ्गो ॥ 1 ॥ " त्ति । धर्मबिन्दुयोगशास्त्रवृत्त्यादौ तु 'यदाऽनाभोगादिनाऽतिक्रमादिना वा एतानाचरति तदा|'तिचाराः, अन्यथा तु भङ्गा एवेति भावितं, निश्चयस्तु केव्लिग्म्य्ः। है। एवं सम्यक्त्वाणुव्रतगुणव्रतशिक्षापदानि tdticaaraashcaabhihitaaH| तद्भिधाने च तदधिकारवाच्या उपाया दयो यथास्थानमर्थतो दर्शिता इति स्व्य्म्भ्यूह्याः। नामतश्च तेषां सङ्कलना यथा पश्चाशके "सुत्तादुपायरक्खणगहणपयत्तविसया मुन्नेय्ब्बा। कुंभारचक्कभामगदंडाहरणेण धीरेहिं ॥ 1 ॥ व्याख्या-सूत्रादू-आगमानुपायादयो मुणेयब्वा इत्यनेन संबन्धः, तत्रोपायः-सम्यक्त्वाणुव्रतादिप्रतिपत्तावभ्युत्थानादिलक्षणो हेतुः, Aha ca "anbhu R S REKHARASHTRA Jain Education For Private Personal Use Only Page #236 -------------------------------------------------------------------------- ________________ dharma // 117 // हाणे विणए, परक्कमे साहुसेवणाए |स्म्मिण्स्न्न्ल्ण्भो, विरयाविरईए~ विरईए ॥ 1 ॥ " अथवा जातिस्मरणादितीर्थकरवचनतदन्यवचनलक्षणः, यदाह-"सहसंमुइआए परवागरणेणं अन्नसिं वा सोचा" अथवा प्रथमद्वितीयकषायक्षयोपशम इति। तथा रक्षणं-सम्यक्त्वव्रतानामनुपालनोपायरूपमायतनसेवनादि, आह च "आययणसेवणा निन्निमित्त्प्र्घ्र्प्वेस्प्रिहारो। किड्डापरिहरणं तह, विकिअवयणस्स प्रिहारो॥1॥" इत्यादि । उपायेन रक्षणमुपायरक्षणमित्यन्ये । ग्रहणं-त्रिविधं त्रिविधेनेत्यादिविकल्पैः सम्यक्त्वव्रतानामुपादानं, आह च "मिच्छत्तपडिक्कमणं, तिविहं तिविहेण न्नाय्व्व्ण्"| तथा "दुविह तिविहेण पढमो, दुविहं दुविहेण बीअओ होइ । दुविहं एगविहेणं, एगविहं चेव तिविहेणं ॥ 1 ॥ " इत्यादि । तथा प्रयत्नः-सम्यक्त्वव्रतग्रहणोत्तरकालं तदनुस्मरणादिः, सम्यक्त्वप्रतिपत्तौ उक्तरूपः, अप्रत्याख्यातविषयस्यापि वा यथाशक्ति परिहारोद्यमरूपा यतना,"नो मे कप्पइ annautthie"ityAdikA, "परिसुद्धजलग्गहणं, दारुअधण्णाइआण तह चेव । गहिआणवि परिभोगो, विहिएं तसरक्खणट्ठाए ॥ 1 ॥ " इत्यादिका c। तथा विषयः-सम्यक्त्वव्रतगोचरो जीवाजीवादितत्त्वरूपः स्थूलसङ्कल्पितप्राण्यादिरूपश्च, तत उपायादीनां इन्दोऽतस्ते उपायरक्षणग्रहणप्रयत्नविषयाः 'muNeavva'tti ज्ञातव्याः, इह विशेषतोऽनुक्ता अपि, कथमित्याह-'कुम्भकारचक्रभ्रामकदण्डदृष्टान्तेन धी:बुद्धिराजितैः, इदमुक्तं भवति-यथा कुम्भकारचक्रस्यैकस्मिन्नेव देशे दण्डेन प्रेरिते सर्वे देशा भ्रमिता भव|न्ति, एवमिह सम्यक्त्वव्रताश्रितविविधवक्तव्यताचक्रस्य सम्यक्त्वव्रतव्रतातिचाररूपे एकदेशे प्ररूपिते उपाया ॥ 117 ॥ Jain Education Internationa For Private & Personel Use Only w.jainelibrary.org Page #237 -------------------------------------------------------------------------- ________________ Jain Education Int दयस्तद्देशा आक्षिप्ता एव भवन्ति, ते च सूत्राद्वसेयाः, सङ्क्षेपकरणत्वेनेह तेषामनुक्तत्वादिति गाथार्थ: " ॥ 58 ॥ इत्थं व्रतातिचारानभिधाय प्रस्तुते तान् योजयन्नाह एतैर्विना व्रताचारो गृहिधर्मो विशेषतः । सप्तक्षेत्र्यां तथा वित्तवापो दीनानुकम्पनम् ॥ 59 ॥ 'एतैः' अतिचारैः 'विना' 'व्रतानाम्' अणुव्रतादीनामुपलक्षणत्वात्सम्यक्त्वस्य च आचारः - आचरणं पालनमितियावत् किमित्याह - 'विशेषतो गृहिधर्मो' भवति, यः शास्त्रादौ प्राक् सूचित आसीदिति । अथोक्तविशेषगृहिधर्मापेक्षयाऽशेषविशेषगृहिधर्म प्ररूपयन्नाह - ' तथा ' इति पूर्वसादृश्येऽव्ययं, यथा विशेषतो गृहिधर्मः पूर्वमुक्तस्तथाऽन्योऽपि वक्ष्यमाणः स एवेति भावः । तथा च तमाह- 'सप्तक्षेत्रयामित्यादि' सप्तानां क्षेत्राणां समाहारः सप्तक्षेत्री- जिनबिम्ब 1 भवना 2 गम 3 साधु 4 साध्वी 5 श्रावक 6 श्राविका 7 लक्षणा, तस्यां वित्तस्य धनस्य श्रावकाधिकारान्यायोपात्तस्य वापो व्ययकरणं, तच्च विशेषतो गृहिधर्मो भवतीति योज्यम् । एवमग्रेऽपि स्वयमूह्यं । क्षेत्रे हि बीजस्य वपनमुचितमित्युक्तं वाप इति । वपनमपि क्षेत्रे उचितं नाक्षेत्रे इति सप्तक्षेत्रयामित्युक्तं । क्षेत्रत्वं च सप्तानां रूढमेव । वपनं च सप्तक्षेत्र्यां यथोचितस्य द्रव्यस्य भक्त्या श्रद्धया च, तथाहि - जिनबिम्बस्य तावद्विशिष्टलक्षणलक्षितस्य प्रसादनीयस्य वज्रेन्द्रनीलाञ्जनचन्द्रकान्तसूर्यकान्तरिष्टकर्केतन विद्रुमसुवर्णरूप्यचन्दनोपलमृदादिभिः सारद्रव्यैर्विधापनं, यदाह - " सन्मृत्तिकामल। शिलातलरूप्यदारु सौवर्णरत्नमणिचन्दनचारुविम्बम् । कुर्वन्ति जैनमिह ये खधनानुरूपं, ते प्राप्नुवन्ति नृसु jainelibrary.org Page #238 -------------------------------------------------------------------------- ________________ dharma // 118 // Jain Education रेषु महासुखानिं ॥ 1 ॥ " तथा "पासाईआ पडिमा लक्खणजुत्ता समत्तलंकरणा । जह पल्हाएह मणं, तह णिज्जरमो विआणाहि ॥ 1 ॥ " तथा निर्मितस्य जिनबिम्बस्य शास्त्रोक्तविधिना प्रतिष्ठापनं, अष्टाभिश्च प्रकारैरर्चनं, यात्राविधानं, विशिष्टाभरणभूषणं, विचित्रवस्त्रैः परिधापनमिति जिनबिम्बे धनवपनं । यदाह -- "गन्धैर्माल्यैर्विनिर्यद्बहुल परिमलैरक्षतैर्धूपदीपैः सान्नाय्यैः प्राज्यभेदैश्वरुभिरुपहितैः पाकपूतैः फलैश्च । अम्भःसंपूर्णपात्रैरिति हि जिनपतेरर्चनामष्टभेदां, कुर्वाणा वेश्मभाजः परमपदसुखस्तोममाराल्लभन्ते ॥ 1 ॥ " नच जिनबिम्बानां पूजादिकरणे न काचित्फलप्राप्तिरिति वाच्यं; चिन्तामण्यादिभ्य इव तेभ्योऽपि फलप्रात्यविरोधात्, यदुक्तं वीतरागस्तोत्रे श्री हेमसूरिभिः - "अप्रसन्नात्कथं प्राप्यं फलमेतदसङ्गतम् । चिन्तामण्यादयः किं न; फलन्त्यपि विचेतनाः 1 ॥ 2 ॥ " तथा " उवगाराभावम्मिवि, पूजाणं पूअगस्स उवगारो । मंताईसरजलणादिसेवणे जह तहंपि ॥ 2 ॥ " एष तावत्स्वकारितानां बिम्बानां पूजादिविधिरुक्तः, अन्यकारितानामप्यकारितानां च शाश्वतप्रतिमानां यथार्ह पूजनवन्दनादिविधिरनुष्ठेयः । त्रिविधा हि जिनप्र तिमाः - भक्तिकारिताः स्वयं परेण वा चैत्येषु कारिताः, या इदानीमपि मनुष्यादिभिर्विधाप्यन्ते, माङ्गल्यकारिता या गृहद्वारपत्रेषु मङ्गलाय कार्यन्ते, शाश्वत्यस्तु अकारिता एवाधस्तिर्यगूर्द्ध लोकावस्थितेषु जिनभवनेषु वर्त्तन्त इति । जिनप्रतिमानां च वीतरागखरूपाध्यारोपेण पूजादिविधिरुचित इति 1 / जिनभवनक्षेत्रे स्वध। नवपनं यथा-- शल्यादिरहितभूमौ स्वयंसिद्धस्योपलकाष्ठादिदलस्य ग्रहणेन सूत्रकारादिभृतकानतिसन्धानेन संग्रह. ॥ 118 ॥ jainelibrary.org Page #239 -------------------------------------------------------------------------- ________________ भृत्यानामधिकमूल्यवितरणेन षट्जीवकायरक्षायतनापूर्व जिनभवनस्य विधापनं, सति विभवे भरतादिवदनशिलाभिर्वचामीकरकुहिमस्य मणिमयस्तम्भसोपानस्य रस्त्रमयतोरणशतालङ्कृतस्य विशालशालाबलानकस्य शालभञ्जिकाभङ्गिभूषितस्तम्भादिप्रदेशस्य दह्यमानकर्पूरकस्तूरिकागरुप्रभृतिधूपसमुच्छलहूमपटलजातजलदशङ्कानृत्यत्कलकण्ठकुलकोलाहलस्य चतुर्विधातोद्यनान्दीनिनादनादितरोदसीकस्य देवाङ्गप्रभृतिविचित्रवस्त्रोल्लोचखचितमुक्तावचूलालङ्कृतस्य उत्पतन्निपतद्गायनृत्यदल्गत्सिंहादिनादितवत्सुमहिमानुमोदनप्रमोदमानजनस्य विचित्रचित्रीयितसकललोकस्य चामरध्वजच्छन्त्रालङ्कारविभूषितस्य मूर्धारोपितविजयवैजयन्तीनिबद्धकिङ्कणीरणत्कारमुखरितदिगन्तस्य कौतुकाक्षिप्तसुरासुरकिन्नरीनिवहाहमहमिकाप्रारब्धसङ्गीतस्य गन्धर्वगीतध्वनितिरस्कृततुम्बुरुमहिम्नो निरन्तरतालारासकहल्लीसकप्रमुखप्रबन्धनानाभिनयनव्यग्रकुलाङ्गनाचमत्कारितभव्यलोकस्यामिनीयमाननाटककोटिरसाक्षिप्तरसिकलोकस्य जिनभषमस्योत्तुन गिरिशृङ्गेषु जिनानां जन्मदीक्षाज्ञाननिर्वाणस्थानेषु सम्प्रतिराजवञ्च प्रतिपुरं प्रतिग्रामं पदे पदे विधापनं, असति तु विभवे तृणकुव्यादिरूपस्यापि, यदाह "यस्तृणमयीमपि कुटी, कुर्याद्दद्यात्तथैकपुष्पमपि । भसया परमगुरुभ्यः, पुण्योन्मानं कुतस्तस्य । / 1 / किं पुनरुपचितदृढघनशिलासमुद्घातघटितजिनभवमम् । ये कारयन्ति शुभमतिविधायिनस्ते महाधन्याः । 2" राजादेस्तु विधापयितुः प्रचुरतरभाण्डागारग्रामनगरमण्डलगोकुलादिप्रदानं जिनभवने वपनम् तथा जीर्णशीर्णानां चैत्यानां समारचनं नष्टभ्रष्टानां समुद्धरण जिनभात महाधन्याः किं पुनरुपचिमयीमपि कुटी, पातपुरं प्रति भवने व्प्न्म्ः|" राजादेस्तु सिमुद्घातघटितमि Jain Education intant For Private Personel Use Only jainelibrary.org Page #240 -------------------------------------------------------------------------- ________________ // 119 // ceti, nanu निरवद्यजिनधर्मसमाचरणचतुराणां जिनगृहादिकरणमनुचितं, षट्जीवनिकायविराधनाहेतुत्वात्तस्य, इति चेन्न, "देहाइनिमित्तंपिहु, छक्कायवहंमि जे प्य्ति। जिणपूआकायवहंमि तेसिमपवत्तणं मोहो ॥ 1 ॥ " इति वचनात् य आरम्भपरिग्रहप्रसक्तस्तस्य कुटुम्बपरिपालनादिनिमित्तधनव्ययजनितपापविशुद्ध्यर्थं जिनभवनादौ धनव्ययस्य श्रेयस्करत्वात्, यस्तु निजकुटुम्बार्थमपि नारम्भं करोति प्रतिमाप्रतिपनादिः, तस्य मा भूजिनबिम्बादिविधापनमपि, अन्यत्रारम्भवत एव धर्मार्थारम्भेऽप्यधिकृतत्वात्, नच धर्मार्थ प्रसह्य धनोपार्जनं युक्तं, यतः-"धर्मार्थ यस्य वित्तेहा, तस्यानीहा गरीयसी । प्रक्षालनाद्धि पङ्कस्य, दूरादस्पर्शनं वरम् ॥ 1 ॥ " इति, यस्तु देहाद्यर्थमारम्भकृदपि नह्येकं पापमाचरितमित्यन्यदप्याचरितव्यमिति मत्या जिनभवनकारणादौ धार्मिककृत्येऽप्यारम्भं न कुरुते, तस्य महान् दोष एव । तदुक्तं पञ्चाशके-"अपणत्थारंभवओ, धम्मेऽणारंभओ अन्नाभोगो। लोए पवयणखिंसा, अबोहिबीअंति दोसा य ॥ 1 ॥ " नच वाप्यादिखननवदशुभोदकं जिनभवनादिकरणम्, अपि तु सङ्घसमागमधर्मदेशनाकरणव्रतप्रतिपत्त्यादिकरणेन शुभोदर्कमेव, षट्जीवनिकायविराधना च यतनाकारिणामगारिणां कृपापारवश्येन सूक्ष्मानपि जन्तून् रक्षयतामविराधनैव । यदाहुः-"जा जयमाणस्स भवे, विराहणा सुत्तविहिसमग्गस्स । सा होइ निज्जरफला, अज्झप्पविसोहिजुत्तस्स ॥ 1 ॥ परमरहस्समिसीणं, समत्तगणिपिडगझरिअसाराणं । परिणामिअं पमाणं, निच्छयमवलंबमाणाणं ॥ 2 ॥ " इत्यलं प्रसङ्गेन 3 / जिनागमक्षेत्रे च स्वधनवपनं यथा-जिनागमो hi ॥ 119 ॥ Jain Education int Page #241 -------------------------------------------------------------------------- ________________ कुशास्त्रजनितसंस्कारविषसमुच्छेदनमत्रायमाणो धर्माधर्मकृत्याकृत्यभक्ष्याभक्ष्यपेयापेयगम्यागम्यसारासारादिविवचनाहेतुः संतमसे दीप इव समुद्रे द्वीपमिव मरौ कल्पतरुरिव संसारे दुरापः, जिनादयोऽप्येतत्मामाण्यादेव निश्चीयन्ते, यदूचुः स्तुतिं श्रीहेमसूरयः यदीयसम्यक्त्वबलात्प्रतीमो, भवादृशानां परमासभावम् । कुवासनापाशविनाशनाय, नमोऽस्तु तस्मै तव शासनाय ॥ 1 ॥ " जिनागमबहुमानिना च देवगुरुधदियोऽपि बहुमता भवन्ति, किश्च-केवलज्ञानादपि जिनागम एव प्रामाण्येनातिरिच्यते, यदाहुः "ओहे सुओवउत्तो, सुअनाणी जैहु गिण्हइ असुद्धं । तं केवलीवि भुंजइ, अपमाण सुअंभवे इहरा ॥ 1 ॥ " एकमपि च जिनागमवचनं भविनां भवविनाशहेतुः, यदाहु:-"एकमपि च जिनवचनाद्यस्मानिर्वाहकं पदं भवति । श्रूयन्ते चानन्ताः, सामायिकमात्रपदसिद्धाः ॥ 1 ॥ " यद्यपि च मिथ्यादृष्टिभ्य आतुरेभ्य इव पथ्यान्नं न रोचते जिनवचनं, तथापि नान्यत्वर्गापवर्गमार्गप्रकाशनसमर्थमिति सम्यग्दृष्टिभिस्तदादरेण 8 श्रद्धातव्यं, यतः कल्याणभागिन एव जिनवचनं भावतो भावयन्ति, इतरेषां तु कर्णशूलकारित्वेनामृतमपि विषायते, यदिचेदं जिनवचनं नाभविष्यत्तदा धर्माधर्मव्यवस्थाशून्यं भवान्धकारे भुवनमपतिष्यत्, यथा च-'हरीतकी भक्षयेदिरेककाम' इति वचनाद्धरीतकीभक्षणप्रभवविरेकलक्षणेन प्रत्ययेन सकलस्याप्यायुर्वेदस्य प्रामाण्यमवसीयते; तथाऽष्टाङ्गनिमित्तकेवलिकाचन्द्रार्कग्रहचारधातुवादरसरसायनादिभिरप्यागमोपदिष्टैदृष्टार्थवाक्यानां प्रामाण्यनिश्चयेनादृष्टार्थानामपि वाक्यानां प्रामाण्यं मन्दधीभिर्निश्चेतव्यं, जिनवचनं Jain Education For Private Personel Use Only Hrainelibrary.org Page #242 -------------------------------------------------------------------------- ________________ dharma // 120 // Jain Education दुष्षमाकालवशादुच्छिन्नप्रायमिति मत्वा भगवद्भिर्नागार्जुनस्कन्दिलाचार्यप्रभृतिभिः पुस्तकेषु न्यस्तं ततो जिनवचनबहुमानिना तल्लेखनीयं, वस्त्रादिभिरभ्यर्चनीयं च यदाह "न ते नरा दुर्गतिमाप्नुवन्ति, न सूकतां नैव जडखभावम् । न चान्धतां बुद्धिविहीनतां च ये लेखयन्तीह जिनस्य वाक्यम् ॥ 1 ॥ " जिनागमपाठकानां भक्तितः सन्माननं च यदाह - " पठति पाठ्यते पठतामसौ, वसनभोजनपुस्तकवस्तुभिः । प्रतिदिनं कुरुते य उपग्रहं स इह सर्वविदेव भवेन्नरः ॥ 1 ॥ " लिखितानां च पुस्तकानां संविग्नगीतार्थेभ्यो बहुमानपूर्वकं व्याख्यापनं, व्याख्यापनार्थ दानं, व्याख्यायमानानां च प्रतिदिनं पूजापूर्वकं श्रवणं चेति 3 / साधूनां च जिनवचनानुसारेण सम्यक्चारित्रमनुपालयतां दुर्लभं मनुष्यजन्म सफलीकुर्वतां स्वयं तीर्णानां परं तार। यितुमुद्यतानामातीर्थकरगणधरेभ्य आ च तहिनदीक्षितेभ्यः सामायिकसंयतेभ्यो यथोचितप्रतिपत्त्या स्वधनवपनं, यथा उपयुज्यमानस्य चतुर्विधाहारभेषजवस्त्राश्रयादेर्दानं, नहि तदस्ति यद्रव्यक्षेत्रकाल भावापेक्षयाऽनुपकारकं नाम, तत्सर्वस्वस्यापि दानं, साधुधर्मोद्यतस्य स्वपुत्रपुत्र्यादेरपि समर्पणं च किं बहुना ? यथा यथा मुनयो निराबाधवृत्त्या स्वमनुष्ठानमनुतिष्ठन्ति तथा तथा महता प्रयत्नेन सम्पादनं, जिनप्रवचनप्रत्यनीकानां साधुधर्मनिन्दापरायणानां यथाशक्ति निवारणं, यदाह - "तम्हा सह सामत्थे, आणाभट्ठमि नो खलु उवेहा । अणुकूलेहिअरेहि a, अणुसट्ठी होइ दायव्वा ॥ 1 ॥ " 4 / तथा रत्नत्रयधारिणीषु साध्वीषु साधुष्विव यथोचिताहारादिदानं स्वधनवपनं । ननु स्त्रीणां निःसत्त्वतया दुःशीलत्वादिना व मोक्षेऽनधिकारः, तत्कथमे संग्रह ॥ 120 ॥ jainelibrary.org Page #243 -------------------------------------------------------------------------- ________________ ध. सं. 21 Jain Education Int ताभ्यो दानं साधुदानतुल्यं ? उच्यते, निःसत्त्वत्वमसिद्धं ब्राह्मीप्रभृतीनां साध्वीनां गृहवासपरित्यागेन यतिधर्ममनुतिष्ठन्तीनां महासत्त्वानां नासत्त्व (त्व) सम्भवः । यदाह - "ब्राह्मी सुन्दर्यार्या, राजिमती चन्दनागणधराऽन्या । अपि देवमनुजमहिता, विख्याता शीलसत्त्वाभ्याम् ॥ 1 ॥ " एवमन्पाखपि सीतादिसतीषु शीलसंरक्षणतन्महिमादर्शनराज्यलक्ष्मी पतिपुत्रभ्रातृप्रभृतित्यागपूर्वक परिव्रजनादि सत्त्वचेष्टितं प्रसिद्धमेव । ननु महापापेन मिथ्यात्वसहायेन स्त्रीत्वमर्ज्यते, नहि सम्यग्दृष्टिः स्त्रीत्वं कदाचिद्वभाति, कथं स्त्रीशरीरवर्त्तिन आत्मनो मुक्तिः स्यात् ? मैवं वोचः, सम्यक्त्वप्रतिपत्तिकाल एवान्तः कोटाकोटिस्थितिकानां सर्वकर्मणां भावेन मिथ्यात्वमोहनीयादीनां क्षयादिसम्भवात् मिथ्यात्वसहितपापकर्मसम्भवत्वकारणं, मोक्षकारणवैकल्यं तु तासु वक्तुमुचितं तच नास्ति, यतः "जानीते जिनवचनं, श्रद्धत्ते चरति चार्यिका सकलम् । नात्यास्त्यसंभवोऽस्या, नादृष्टविरोधगतिरस्ति ॥ 1 ॥ " इति । तत्सिद्धमेतत् - मुक्तिसाधनासु साध्वीषु साधुवद्धनवपनमुचितमिति । एतच्चाधिकं यत्-साध्वीनां दुःशीलेभ्यो नास्तिकेभ्यो गोपनं, खगृहप्रत्यासत्तौ च समन्ततो गुप्ताया गुप्तद्वाराया वसतेर्दानं, खस्त्रीभिश्च तासां परिचर्याविधा ( प ) नं, खपुत्रिकाणां तत्संनिधौ धारणं, व्रतोद्यतानां खपुत्र्यादीनां प्रत्यर्पणं च । तथा विस्मृतकरणीयानां तत्स्मारणम्, अन्यायप्रवृत्तिसम्भवे तन्निवारणं, सकृदन्यायप्रवृत्तौ शिक्षणं, पुनः पुनः प्रवृत्तौ निष्ठुरभाषणादिना ताडनं, उचितेन वस्तुनोपचारकरणं चेति 5 / श्रावकेषु स्वधनवपनं यथा-साधर्मिकत्वेन तेषां सङ्गमो महते पुण्याय, किं पुनस्तदनुरूपा प्रतिपत्तिः ? सा च खपुत्रपुत्र्या jainelibrary.org Page #244 -------------------------------------------------------------------------- ________________ धर्म ॥ 121 ॥ दिजन्मोत्सव विवाहादिप्रकरणे निमन्त्रणं, विशिष्ट भोजन ताम्बूलवस्त्राभरणादिदानं, आपन्निमग्नानां च स्वधनव्ययेनाप्यभ्युद्धरणं, अन्तरायदोषाच्च विभवक्षये पुनः पूर्वभूमिकाप्रापणं, धर्मे च विषीदतां तेन तेन प्रका रेण धर्मे स्थैर्यारोपणं, प्रमाद्यतां च स्मारणवारणचोदनप्रतिचोदनादिकरणं, पञ्चविधस्वाध्याये यथायोग्यं विनियोजनं, विशिष्टधर्मानुष्ठानकरणार्थं च साधारणपोषधशालाकरणमिति 6 / श्राविकासु धनवपनं श्रावकवदन्यूनातिरिक्तमुन्नेतव्यं, तद्वच ज्ञानदर्शनचारित्रवत्यः शीलसन्तोषप्रधानाः सधवा विधवा वा जिनशासनानुरक्तमनसः साधर्मिकत्वेन माननीयाः । ननु स्त्रीणां कुतः शीलशालित्वं ? कुतो वा रत्नत्रययुक्तत्वं ? स्त्रियो हि नाम लोके लोकोत्तरे च अनुभवाच दोषभाजनत्वेन प्रसिद्धाः, एताः खलु अभूमिका विषकन्दल्यः, अनभ्रसम्भवा वज्राशनयः, असंज्ञका व्याधयः, अकारणो मृत्युः, अकन्दरा व्याघ्यः, प्रत्यक्षा राक्षस्य:, असत्यवचनस्य साहसस्य बन्धुस्नेहविघातस्य सन्तापहेतुत्वस्य निर्विवेकत्वस्य च परमं कारणमिति दूरतः परिहार्याः, तत्कथं दानसन्मानवात्सल्यविधानं तासु युक्तियुक्तं ?, उच्यते, अनेकान्त एष यत्स्त्रीणां दोषबहुलत्वं, पुरुषेष्वपि समानमेतत्, तेऽपि क्रूराशया दोषबहुला नास्तिकाः कृतघ्नाः खामिद्रोहिणो देवगुरुवञ्चकाश्च दृश्यन्ते, तद्दर्शनेन च महापुरुषाणामवज्ञां कर्तुं न युज्यते, तीर्थकरादिजनन्यो हि स्त्रीत्वेऽपि तत्तद्गुणगरिमयोगितया सुरेन्द्रैरपि पूज्यन्ते, मुनिभिरपि स्तूयन्ते, लौकिका अप्याहु: - "निरतिशयं गरिमाणं, तेन युवत्या वदन्ति विद्वांसः । तं कमपि वहति गर्भे, जगतामपि यो गुरुर्भवति ॥ 1 ॥ " काश्चन खशीलप्रभा - संग्रह ॥ ॥ 121 ॥ Page #245 -------------------------------------------------------------------------- ________________ वादग्निं जलमिव विषधरं रज्जुमिव सरितः स्थलमिव विषममृतमिव कुर्वन्ति, सुलसाप्रभृतयो हि श्राविका|स्तीर्थकरैरपि प्रशस्यगुणाः, सुरेन्द्रैरपि वर्गभूमिषु पुनः पुनः बहुमतचारित्राः, प्रबलमिथ्यात्वैरपि अक्षोभ्यसम्यक्त्वसम्पदः, काश्चिच्चरमदेहाः, काश्चिवित्रभवान्तरितमोक्षगमनाः शास्त्रेषु श्रूयन्ते, तदासां जननीनामिव भगिनीनामिव खपुत्रीणामिव वात्सल्यं विधेयमेवेत्यलं प्रसङ्गेन । न केवलं सप्तक्षेत्र्यां धनवापः पूर्वोक्तशेषो विशेषतो गृहस्थधर्मः, किन्त्वन्योऽपीति तमाह-'dInAnukampana'miti, दीनेषु-निःखान्धबधिरपङ्गरोगार्त्तप्रभूतिषु अनुकम्पनम्-अनुकम्पाकरणं, केवलया कृपया धनवापः नतु भक्त्येतिभावः । भक्तिपूर्वकं हि सप्तक्षेत्र्यां यथोचितं दानं, दीनादिषु तु अविचारितपात्रापात्रमविमृष्टकल्प्याकल्प्यप्रकारं केवलयैव करुणया खधनस्य वपनं न्याय्यं, भगवन्तो हि निष्क्रमणकालेऽनपेक्षितपात्रापानविभागं करुणया sA~vatsarikadAnaM दत्तवन्त इति । एवंविधगुणयुक्तश्च महाश्रावक उच्यते, यतो योगशास्त्रे "एवं व्रतस्थितो भत्त्या, सप्तक्षेत्र्यां धनं वपन् । दयया चातिदीनेषु, महाश्रावक उच्यते ॥ 1 ॥ " महत्पदविशेषणं च अन्येभ्योऽतिशायित्वात्, यतः श्रावकत्वमविरतानामेकाद्यणुव्रतधारिणां च शृणोतीति व्युत्पत्त्योच्यते, यदाह-"संपत्तदसणाई, पैदिअहं जैजणा सुणेई अ । सामायारिं परमं, जो खलु तं सावगं बिति॥1॥shrddhaalutaaN श्राति पदार्थचिन्तनाद्धनानि पात्रेषु वपत्यनारतम् । किरत्यपुण्यानि सुसाधुसेवनादद्यापि तं श्रावकमाहुरञ्जसा ॥ 2 ॥ " इतिनिरुक्ताच श्रावकत्वं सामान्यस्यापि प्रसिई, विवक्षितस्तु निरतिचारसकलव्रतधारी सप्तक्षेत्र्यां Jain Education LBC For Private & Personel Use Only abrjainelibrary.org Page #246 -------------------------------------------------------------------------- ________________ // 122 // CACARANASANSAR धनवपनाद्दर्शनप्रभावकतां परमां दुधानो दीनेषु चात्यन्तकृपापरो महाश्रावक उच्यते इत्यलं प्रसङ्गेन ॥ 5 ॥ इदानीं महाश्रावकस्य दिनचर्यारूपं उक्तशेष विशेषतो गृहस्थधर्ममाह_ नमस्कारेणावबोधः, स्वद्रव्याधुपयोजनम् । सामायिकादिकरणं, विधिना चैत्यप्रजनम् ॥ 6 ॥ 'नमस्कारेण सकलकल्याणपुरपरमश्रेष्ठिभिः परमेष्टिभिरधिष्ठितेन 'नमो arihaMtANa'mityAdipratItarUpeNa 'अवयोधों निद्रापरिहारः, तत्पाठं पठन्निद्रां जह्यादित्यर्थः । अयं विशेषतो गृहिधर्मो भ्व्तीत्येव्म्ग्रेऽप्य्न्व्य्ः। तथा खस्मिन्-आत्मनि द्रव्यादेः-द्रव्यक्षेत्रकालभावानामुपयोजनम्-उपयोगकरणं, यथा-द्रव्यतः कोऽहं ? श्राद्धो|'न्यो वा, के मम गुरव इत्यादि,क्षेत्रता-कुत्र ? ग्रामे नगरे स्वगृहेऽन्यगृहे वा उपरि अधो वा वसामीति, कालतो रात्रिर्वा दिनं वेत्यादि, भावतः किंकुलः ? किंधर्मः, किंबतो वाऽस्मीत्यादिस्मरणं । अत्रायं विधिनिद्राच्छेदे-12 श्रावकेण तावत्वल्पनिद्रेण भाव्यं यथा पाश्चात्यरात्रौ स्वयमेवोत्थीयते, तथा सति ऐहिकामुष्मिककार्यसिद्ध्यादयोऽनेकगुणाः । न चेदेवं तदा पञ्चदशमुहर्ता रजनी, तस्यां जघन्यतोऽपि चतुर्दशे ब्राहये मुहर्ते नमस्कार स्मरन् उत्तिष्ठेत् , ततो द्रव्याशुपयोगं करोति, तथापि निद्रानुपरमे नासानिश्वासरोधं करोति, ततो विनिद्रः कायिकीचिन्तां करोति, कासितादिशब्दमपि उच्चवरेण न कुर्यात्, हिंसकजीवजागरणेन हिंसाचनर्थप्रवृत्तेः, न हसाचनकाय उत्तिष्टश्च वहमाननासिकापक्षीयं पादं प्रथमं भूम्यां दद्यादिति नीतिः । अत्र निद्रात्यागसमये आत्यन्तिकतहहुमानकार्यभूतं मङ्गलार्थ नमस्कारं अव्यक्तवर्ण स्मरेदिति विशेषः, यदाहु:-"परमेट्टिचिंतणं माणसंमि ॥ 122 ॥ Jain Educatio international For Private Personal use only Page #247 -------------------------------------------------------------------------- ________________ सिज्जागएण कायव्वं । सुत्ताविणयपवित्ती, निवारिआ होइ एवं नु ॥ 1 ॥ " अन्ये तु न सा काचिदवस्था यस्यां नमस्कारस्यानधिकार इति मन्वाना अविशेषेणैव नमस्कारपाठमाहुः, एतन्मतव्यमाद्यपश्चाशकवृत्त्यादावुक्तं, श्राद्धदिनकृत्ये त्वेवमुक्तम्-"सिजाठाणं पमुत्तूणं, चिहिज्जा धरणीअले । भावबन्धुं जगन्नाहं, नमुक्कारं तओ पढे ॥ 1 ॥ " यतिदिनचर्यायां चैवम् "जामिणिपच्छिमजामे, सव्वे जग्गंति बालवुड्डाई । परमिट्टिपरममंतं, भणंति स्त्त्त्त्त्थ्वाराओ॥1॥" नमस्कारपरावर्तनविधिस्त्वेवं योगशास्त्रेऽष्टमप्रकाशे "अष्टपत्रे सिताम्भोजे, कर्णिकायां कृतस्थितिम् । आद्यं सताक्षरं मन्त्रं, पवित्रं चिन्त्येत्त्त्ः॥ 1 ॥ सिद्धादिकचतुष्कं च, दिपत्रेषु यथाक्रमम् । चूलापादचतुष्कं च, विदिक्पत्रेषु चिन्तयेत् ॥ 2 ॥ त्रिशुद्ध्या चिन्तयन्नस्य, शतमिष्टोत्तरं मुनिः । भुञानोऽपि लभेतैव, चतुर्थतपसः फलम् ॥ 3 ॥ " मुख्यफलं तु स्वर्गापवर्गावेव, यतस्तत्रैव "प्रवृत्तिहेतुरेवैतदमीषां कथितं फलम् । फलं खर्गापवर्गों तु, वदन्ति परमार्थतः ॥ 1 ॥ " तथागणनाशक्ती करजापो नन्दावर्त्तशङ्खावादिरपि बहुफलः, उक्तंच-"करआवत्ते जो पंचमंगला साहुप्द्दिम्स्ण्खाए। णववारा आवत्तै, छलंति तं नो पिसायाई ॥ 1 ॥ " बन्धनादिकष्टे तु विपरीतशङ्खावादिनाऽक्षरैः पदैर्वा विपरीतनमस्कारं लक्षादि जपेत् , सद्यः क्लेशनाशः स्यात् । यद्यपि मुख्यवृत्त्या निर्जरायै एव सम्यग्दृशां गणनमुचितं, तथापि तत्तद्रव्यक्षेत्रकालभावसामग्रीवशेनैहिकाद्यर्थमपि स्मरणं कदाचिदुपकारीति शास्त्रे उपदिष्टं दृश्यते, यतो योगशास्त्रे-"पीतं स्तम्भेऽरुणं वश्ये, क्षोभणे विद्रुमप्रभम् । कृष्णं विद्वेषणे ध्यायेत्, कर्मघाते AAMSANGACASSAMASALANG Jain Education For Private & Personel Use Only jainelibrary.org Page #248 -------------------------------------------------------------------------- ________________ dharma // 123 // Jain Education Interna zaziprabham // 1 // " iti, करजापाद्यशक्तस्तु रत्नरुद्राक्षादिजपमालया खहृदयसमश्रेणिस्थया परिधानवस्त्रचरणादावलगन्त्या मेर्वनुल्लङ्घनादिविधिना जपेत्, यतः - "अङ्गुल्यग्रेण यज्जसं, यज्जतं मेरुलङ्घने । व्यग्रचितेन यज्जतं, तत्प्रायोऽल्पफलं भवेत् ॥ 1 ॥ सङ्कुलाद्विजने भव्यः, सशब्दान्मौनवान् शुभः । मौनजान्मानसः श्रेष्ठो, जापः श्लाघ्यः परः परः ॥ 2 ॥ " श्रीपादलिप्तसूरिकृतप्रतिष्ठापद्धतावप्युक्तं-जापस्त्रिविधो- मानसो पांशुभाष्यभेदात्, तत्र मानसो मनोमात्रवृत्तिनिर्वृत्तः स्वसंवेद्यः, उपांशुस्तु परैरश्रूयमाणोऽन्तः सङ्कल्परूपः, यस्तु परैः श्रूयते स भाष्यः, अयं यथाक्रममुत्तममध्यमाधमसिद्धिषु शान्तिपुष्ट्यभिचारादिरूपासु नियोज्यः, मानसस्य यत्नसाध्यत्वाद्भाष्यस्याधमसिद्धिफलत्वादुपांशोः साधारणत्वादिति । नमस्कारस्य पञ्चपदीं नवपद वाऽनानुपूर्वीमपि चित्तैकाग्र्यार्थं गणयेत्, तस्य च प्रत्येकमेकैकाक्षरपदाद्यपि परावृत्त्यं (वय), स च प्रकारो योगशास्त्राष्टमप्रकाशाद् ज्ञेयः, तथा "मन्त्रः प्रणवपूर्वोऽयं, फलमैहिकमिच्छुभिः । ध्येयः प्रणवहीनस्तु, निर्वाणपदकाङ्क्षिभिः ॥ 1 ॥ " एवं च विधिना जापो विधेयः, जापादेश्च बहुफलत्वात्, यतः - " पूजाकोटिसमं स्तोत्रं, स्तोत्रकोटिसमो जपः । जपकोटिसमं ध्यानं, ध्यानकोटिसमो लयः ॥ 1 ॥ ध्यानसिद्ध्यै च जिनजन्मभूम्यादिरूपं तीर्थ अन्यद्वा स्वास्थ्यहेतुं विविक्तस्थानाद्याश्रयेत् यदुक्तं ध्यानशतके - 'निचं चिअ जुवैपसूनपुंसगकुसीलवज्जिअं जइणो । ठाणं विअणं भणिअं, विसेसओ झाणकालंमि ॥ 1 ॥ थिरकयजोगाणं पुण, मुणीण झाणेसु निचलमणाणं । गामंमि जणाइण्णे, सुष्णे रण्णे व न विसेसो ॥ 2 ॥ तो जत्थ समाहाणं, संग्रह. ॥ 123 ॥ Page #249 -------------------------------------------------------------------------- ________________ होइ मणोवयणकायजोगाणं । भूओवरोहरहिओ, सो देसो झायमाणस्स ॥ 3 ॥ कालोऽवि सुचिअ जहिं, जोगसमाहाणमुत्तमं लहै । नौ दिवसनिसावेलाइ, नियमणं झाइणो भ्न्निअण्॥4॥" इत्यादि । नमस्कारश्चात्रामुत्र चात्यन्तगुणकृत्, यतो महानिशीथे "नासेइ corsaavyvishrjljlnnbNdhnnbhyaaiN| चिंतिजंतो रक्खसरणरायभयाई भावेणं ॥ 1 ॥ " अन्यत्रापि "जाएवि जो पढिजइ, जेणं जायस्स होइ फलरिद्धी अवसाणेवि पढिजइ, जेण मओ सुग्गई जाइ॥ 1 ॥ आवैहिंपि पढिजइ, जेण य लंघेइ आव्य्स्याई। रिद्धीएवि पढिजइ, जेण य सा जाइ वित्थारं ॥ 2 ॥ नवकारैक्काक्खर, पावं फेडेइ स्त्तय्राई। पण्णासं च पएणं, पंचसयाइं समग्गेणं ॥ 3 ॥ जो गुणै लक्खमेगं, पूएइ विहीइ जिणनमुक्कारं । तित्थयरनामगोअं. सो बंधै नत्थि संदेहो ॥ 4 ॥ अहेव य अट्ठसया, अट्ठसहस्सं च अट्ठकोडीओ । जो गुणै अट्ठलक्खे, सो तइअभवे लहै सिद्धिं ॥ 5 ॥ " इति । द्रव्याद्युपयोजनमित्यत्रादिशब्दाद्धर्मजागर्याऽपि गृहीता भवति, सा चैवम्-"किं मे कडं ? किच्चमकिच्चसेसं ?, किं सक्कणिजं न समायरामि ? / किं मे परो पासइ ? किं च अप्पा, किंवाहं खलिअं न विवजयामि ॥ 1 ॥ " इत्यादि । श्रूयते ह्यानन्दकामदेवाद्यैरप्येवं विहितेति । अथोत्तरार्द्धव्याख्या-'सामायिकादीत्यादि, सामायिकं-मुहर्स यावत्समभावरूपनवमव्रताराधनं प्रथमावश्यकं वा, आदि शब्दात् षड्विधावश्यकप्रतिबद्धरात्रिकप्रतिक्रमणग्रहणं, तद्विधिरने वक्ष्यते, अत्र च पाण्मासिकतपःकायोत्स8|र्गेऽद्य का तिथि: ? किं वाहतां कल्याणकमित्यादि विमृश्य तद्दिनकर्त्तव्यं प्रत्याख्यानं चिन्तयित्वा खयं कुर्या AAARISSASINHASRIAS Jain Education in For Private & Personel Use Only Garjainelibrary.org Page #250 -------------------------------------------------------------------------- ________________ dharma // 124 // त्प्रत्याख्यानं, यतः श्राडदिनकृत्ये "छण्हं तिहीण मज्झमि का तिही अज्ज वासरे ? / किं वा कल्लाणगं अज्ज ?, लोगनाहाण संतिअं ॥ 1 ॥ पच्चक्खाणं तु जं तंमि, दिगंमि गिहियव्वयं । चिंतिकणं सुसहो u, कुणै अण्णं तओ इमं ॥ 2 ॥ " ति, अथ च यो न प्रतिक्रामति तेनापि रागादिमयकुस्खमप्रद्वेषादिमयदुःस्वप्नयोरनिष्टसूचकतादृक्स्नस्य च प्रतिघाताय स्त्रीसेवादिकुस्वप्नोपलम्भेऽष्टोत्तरशतोच्छ्वासमानोऽन्यथा तु शतोच्छ्छासमानः कायोत्सर्गः कार्यः । यदुक्तं व्यवहारभाष्ये - "पाणिवह 1 मुसावाए 2, अदत्त 3 मेहुण 4 परिग्गहे सुविणे । सयमेगं तु अणूणं, ऊसासाणं झविज्जाहि ॥ 1 ॥ महव्वयाइं झाइज्जा, सिलोगे पंचवीसई । इत्थीविप्परिआसे, सत्तावीसे सिलोइओ ॥ 2 ॥ प्राणिवधादिचतुष्के खमे कृते कारितेऽनुमोदिते च मैथुने तु कृते द्वितीयगाथोत्तराद्धेऽष्टोत्तरशतोच्छ्वासोत्सर्ग स्योक्तत्वात् कारितेऽनुमोदिते च शतमेकमन्यूनमुच्छ्वासानां क्षपयेत्-पञ्चविंशत्युच्छ्वासप्रमाणं चतुर्विंशतिस्तवं चतुरो वारान् ध्यायेदिति भावः । 1 / अथवा महाव्रतानि दशवैकालिकतबद्धानि कायोत्सर्गे ध्यायेत्, तेषामपि प्रायः पञ्चविंशतिश्लोकमानत्वात्, अथवा यान् तान् वा स्वाध्यायभूतान् पञ्चविंशतिं श्लोकान् ध्यायेत्" इति तद्वृत्तौ । आद्यपञ्चाशक वृत्तावपि " जातु मोहोदयात्कुस्वप्ने स्त्रीसेवादिरूपे तत्कालमुत्थायेर्यापथिकी प्रतिक्रमणपूर्वकमष्टोत्तरशतोच्छ्वासप्रमाणः कायोत्सर्गः कार्यः" इति । श्राद्धविधौ त्वयं विशेषः - "कायोत्सर्गे कृतेऽपि प्रतिक्रमणवेलाया अर्वाग् बहुनिद्राप्रमादे पुनरेव कायोत्सर्गः क्रियते, जातु दिवाऽपि निद्रायां कुखमाद्युपलम्भे एवं कायोत्सर्गः कर्त्तव्यो विभाव्यते, परं तदैव संग्रह. ॥ 124 ॥ Page #251 -------------------------------------------------------------------------- ________________ क्रियते सन्ध्याप्रतिक्रमणावसरे वेति निर्णयो बहुश्रुतगम्य इति"| प्रतिक्रामकस्य च प्रत्याख्यानोच्चारात्पूर्व सचित्तादिचतुर्दशनियमग्रहणं स्यात्, अप्रतिक्रामकेनापि सूर्योदयात्प्राक् चतुर्दशनियमग्रहणं यथाशक्ति नमस्कारसहितग्रन्थिसहितादिद्व्यासनकाशनादियथागृहीतसञ्चित्तद्रव्यविकृतिनैयत्यादिनियमोचारणरूपं दे शावकाशिकं च कार्यमिति श्राविधिवृत्तिलिखितानुवादः । क्षोदक्षमश्चायं, यतो नमस्कारसहितपौरुष्यापादिकालप्रत्याख्यानं सूर्योदयात्प्रागेवोचारयितुं युक्तं, नतु तत्पश्चात्, कालप्रत्याख्यानस्य 'सूरे उग्गए' इति पाठ-18 बलात् सूर्योदयेनैव संबहत्वसिद्धेः, शेषाणि सङ्केतादीनि तु पश्चादपि कृतानि शुध्यन्ति, यतः श्राद्धविधिवृत्तौ "नमस्कारसहितपौरुष्यादिकालप्रत्याख्या सूर्योदयात् प्राग् यद्युच्चार्यते तदा शुध्यति, नान्यथा, शेष-| प्रत्याख्यानानि सूर्योदयात्पश्चादपि क्रियन्ते, नमस्कारसहितं यदि सूर्योदयात्प्रागुच्चारितं तदा तत्पूर्तेरन्वयि पौरुष्यादिकालप्रत्याख्यानं क्रियते खखावधिमध्ये, नमस्कारसहितोच्चारं विना सूर्योदयादनु कालप्रत्याख्यानं न शुध्यति, यदि दिनोदयात्प्राग नमस्कारसहितं विना पौरुष्यादि कृतं तदा तत्पूर्तेरूद्धमपरं कालप्रत्याख्यानं न शुध्यति, तन्मध्ये तु शुध्यतीति वृद्धव्यवहारः । श्रावकदिनकृत्येऽपि-"पच्चक्खाणं तुजं तंमी ति गाथार्थपर्यालोचनयेयमेव वेला प्रतिपादिता संभाव्यते । प्रवचनसारोद्धारवृत्तावपि 'उचिए काले vihiNa'tti गाथाव्याख्यायां "उचितकाले विधिना प्राप्तं यत् स्पृष्टं तद्भणितं, इदमुक्तं भवति-साधुः श्रावको वा प्रत्याख्यानसूत्रार्थ सम्यगववुध्यमानः सूर्ये अनुद्गत एव खसाक्षितया चैत्यस्थापनाचार्यसमक्षं वा खयं प्रतिपन्नविवक्षि-4 Jain Education a l For Private & Personel Use Only IR .jainelibrary.org Page #252 -------------------------------------------------------------------------- ________________ dharma संग्रह. ॥ 125 ॥ तप्रत्याख्यानः पश्चाचारित्रपवित्रगात्रस्य गीतार्थस्य गुरोः समीपे सूत्रोक्तविधिना कृतिकर्मादिविनयं विधाय रागादिरहितः सर्वत्रोपयुक्तः प्राञ्जलिपुटो लघुतरशब्दो गुरुवचनमनूचरन् यदा प्रत्याख्यानं प्रतिपद्यते तदा स्पृष्टं भवतीति । तथा प्रत्याख्यानपञ्चाशकवृत्तावपि "गिलै सयंगहीयं kAle"ttigAthA, गृह्णाति प्रतिपद्यते, प्रत्याख्यानमिति प्रकृतं, स्वयं गृहीतमात्मना प्रतिपन्नं विकल्पमात्रेण खसाक्षितया वा चैत्यस्थापनाचार्यसमक्षं वा, कदा गृह्णातीत्याह-काले' पौरुष्यादिके आगामिनि सति, न पुनस्तदतिक्रमे, अनागतकालस्यैव प्रत्याख्यानविषयत्वात्, अतीतवर्तमानयोस्तु निन्दासंवरणविषयत्वादिति" / इत्थं च बहुग्रन्थानुसारेण कालप्रत्याख्यानं सूर्योदयात्प्रागेवोच्चार्य, नान्यथेति तत्त्वम् । अथ प्रत्याख्यानकरणानन्तरं यत्कर्तव्यं तदाह-विधिनेति' विधिना-अनुपदमेव वक्ष्यमाणपुष्पादिसंपादनमुद्रान्यसनादिना प्रसिद्धेन चैत्यपूजनं-द्रव्यभावभेदादहत्पतिमार्चनम्, अन्वयः प्राग्वदेव । चैत्यानि च भक्ति 1 मङ्गल 2 निश्राकृता 3 'निश्राकृत 4 शाश्वत 5 चैत्यभेदात्पञ्च, यतः-"भत्ती मंगलचेइअ निस्सकडमनिस्सचेइए वावि । सासयचेइअ पंचममुवैह जिणवरिंदेहिं ॥ 1 ॥ " तत्र नित्यपूजार्थं गृहे कारिताऽहत्प्रतिमा भक्तिचैत्यं, गृहद्वारोपरि तिर्यकाष्ठमध्यभागे घटितं मङ्गलचैत्यं, गच्छसत्कं चैत्यं निश्राकृतं, सर्वगच्छसाधारणं अनिश्राकृतं 4, शाश्वतचैत्यं प्रसिद्धं 5, उक्तंच "गिहजिणपडिमाएं भत्तिचेइअं उत्तरंगघडिअंमि । जिणबिंब मंगलचेइति समयन्नुणो बिंति ॥ 1 ॥ निस्सकडं जं गच्छसंति तदिअरं अनिस्सकडं । सिद्धाययणं च इम, चेइअपणगं विन्निहित्तुण्॥ 1 ॥ " इति, तत्र चेदं bhakticaityamiti // 125 // For Private & Personel Use Only Page #253 -------------------------------------------------------------------------- ________________ ज्ञेयं, मङ्गलचैत्यमिति योगशास्त्रवृत्तायुक्तं, तच प्रागुक्तत्रिविधजिनप्रतिमापेक्षया भाव्यमित्यलं प्रसङ्गेन ॥ 30 ॥ पूजनं च विधिनैव विधीयमानं फलवद्भवति, यतः पूजापश्चाशके "विहिणा उ कीरमाणा, सव्वाऽवि अ फलवई भवे चेट्ठा । इहलोइआऽवि किं पुण? जिणपूआ उभयलोगहिआ ॥ 1 ॥ इति तद्विधिमाहसम्यग् स्नात्वोचिते काले, संस्नाप्य च जिनान् क्रमात् । पुष्पाहारस्तुतिभिश्च.पूजयेदिति त्द्विधिः॥6॥ 'उचिते' जिनपूजाया योग्ये 'काले' अवसरे 'सम्यम्' विधिना 'स्नात्वा' स्वयं स्नानं कृत्वा 'च' पुनः । जिनान्' अर्हत्पतिमाः 'संलाप्य' सम्यग् लपयित्वा 'क्रमात् पुष्पादिक्रमेण नतु तमुल्लङ्य, पुष्पाणि-कुसुमानि, पुष्पग्रहणं च सुगन्धिद्रव्याणां विलेपनगन्धधूपवासादीनामङ्गन्यसनीयानां च वस्त्राभरणादीनामुपलक्षणम्, आहारश्च-पक्कान्नफलाक्षतदीपजलघृतपूर्णपात्रादिरूपः, स्तुतिः-शक्रस्तवादिसद्भूतगुणोत्कीर्तनरूपा, ततो इन्द्रस्ताभिः 'पूजयेदिति' तस्य चैत्यपूजनस्य विधिरिति क्रियाकारकसंबन्धः, तत्र जिनपूजाया उत्सर्गतः उचितः कालः सन्ध्यात्रयरूपः, अपवादतस्तु वृत्तिक्रियाऽविरोधेन आभिग्रहिकः, यत उक्तं पश्चाशके-"सो पुण इह विण्णेओ, संझाओ तिणि ताव ओहेणं । वित्तिकिरिआऽविरुद्धो, अहवा जो जस्स जाविओ॥1॥ अस्या अपरार्द्धव्याख्या-वृत्तिक्रियाः-राजसेवावणिज्यादीनि कर्माणि तासामविरुद्धः-अबाधको वृत्तिक्रियाविरुद्धः, अथवेति विकल्पार्थः, ततश्चापवादत इत्युक्तं भवति, यः पूर्वाहादिर्यस्य-राजसेवकवाणिजकादेः 'जावइओत्ति यत्परिमाणो यावान् स एव यावत्को-मुहूर्त्तादिपरिमाणः, स तस्य तावत्कः पूजाकालो भवति, न पुनः - Join Education For Private & Personel Use Only Y w .jainelibrary.org Page #254 -------------------------------------------------------------------------- ________________ dharma // 126 // Jain Education सन्ध्यात्रयरूप एवेति" / सम्यग स्नात्वा संलाप्य चेत्यत्र सम्यक्पदाभ्यां सकलोऽपि स्नानादिविधिर्जिनप्रतिमास्नपनादिविधिश्व सूचितः, तत्र स्नानविधिः- उत्तिङ्गपनक कुन्थ्वायसंसक्त वैषम्यशुषिरादिदोषादूषितभूमौ परिमितवस्त्रपूतजलेन संपातिमसत्वरक्षणादियतनारूपः उक्तं च दिनकृत्ये "तसाइजीवरहिए, भूमिभागे विसुद्धए । फासुएणं तु नीरेणं, इअरेणं गलिएण उ ॥ 1 ॥ काकणं विहिणा पहाणं" ति । तत्र - विधिना-परिमितोदकसंपातिमसत्त्वरक्षणादियतनयेति तद्वृत्तिलेशः । पञ्चाशकेऽपि "भूमीपेहणजल छाणणाइजयणा उ होइ व्हाणादो (हामि) / एतो विसुद्धभावो, अणुहवसिद्धो चिअ बुहाणं ॥ 1 ॥ " व्यवहारशास्त्रे तु "नग्नार्तः प्रोषितायातः, सचेलो भुक्तभूषितः । नैव स्नायादनुव्रज्य, बन्धून कृत्वा च मङ्गल ॥ 1 ॥ " मित्यादि । स्नानं च द्रव्यभावाभ्यां द्विधा, तत्र द्रव्यस्नानं जलेन शरीरक्षालनं, तच्च देशतः सर्वतो वा, तत्र देशतो मलोत्सर्गदन्तधावनजिह्वा लेखनकरचरणमुखादिक्षालनगण्डूषकरणादि, सर्वतस्तु सर्वशरीरक्षालनमिति । तत्र च मलोत्सर्गो मौनेन निरवद्यार्हस्थानादिविधिनैवोचितः, यतः "मूत्रोत्सर्ग मलोत्सर्ग, मैथुनं स्नानभोजनम् । सन्ध्यादिकर्म पूजां च कुर्याज्ञापं च मौनवान् ॥ 1 ॥ " विवेकविलासेऽपि "मौनी वस्त्रावृतः कुर्याद्दिनसन्ध्याद्वयेऽपि च । उदङ्मुखः शकृन्मूत्रे, रात्रौ याम्याननः पुन ॥ 1 ॥ रिति, दन्तधावनमपि "अवक्राग्रन्थिसत्कूर्चे, सूक्ष्माग्रं च दशाङ्गुलम् । कनिष्ठाग्रसमस्थौल्यं, ज्ञातवृक्षं सुभूमिजम् ॥ 1 ॥ कनिष्ठिकानामिकयोरन्तरे दन्तधावनम् । आदाय दक्षिणां दंष्ट्रां, वामां वा संस्पृशंस्तले ॥ 2 ॥ तल्लीनमानसः स्वस्थो, दन्तमांसव्यथां त्यजन् । उत्तराभिमुखः प्राचीमुखो वा निश्च संग्रह - ॥ 126 ॥ Page #255 -------------------------------------------------------------------------- ________________ ध. सं. 22 Jain Education In लासनः ॥ 3 ॥ " इत्यादिनीतिशास्त्रोक्तविधिना विधेयं । गण्डूषोऽपि " अभावे दन्तकाष्टस्य, मुखशुद्धिविधिः पुनः । कार्यो द्वादशगण्डूषैर्जिहोल्लेखस्तु सर्वदा ॥ 1 ॥ " इति विधिना कार्योऽप्रत्याख्यानिना, प्रत्याख्यानिनस्तु दन्तधावनादि विनापि शुद्धिरेव तपसो महाफलत्वात् इदं च द्रव्यस्नानं वपुःपावित्र्य सुखकरत्वादिना भावशुद्धिहेतुः, उक्तं चाष्टके - " जलेन देहदेशस्य, क्षणं यच्छुद्धिकारणम् । प्रायोऽन्यानुपरोधेन द्रव्यलानं तदुच्यते ॥ 1 ॥ " देहदेशस्य त्वङ्मात्रस्यैव, क्षणं नतु प्रभूतकालं, प्रायः शुद्धिहेतुर्न त्वेकान्तेन, ताहगरोगग्रस्तस्य क्षणमप्यशुद्धेः, प्रक्षालनार्हमलादन्यस्य- कर्णनासाद्यन्तर्गतस्यानुपरोधेन अप्रतिषेधेन यद्वा प्रायो जलादन्येषां प्राणिनामनुपरोधेन अव्यापादनेन द्रव्यस्नानं बाह्यस्नानमित्यर्थः । "कृत्वेदं यो विधानेन, देवतातिथिपूजनम् । करोति मलिनारम्भी, तस्यैतदपि शोभनम् ॥ 2 ॥ " विधानेन विधिना, अतिथिः साधुः, मलिनारम्भी गृहस्थः । द्रव्यस्नानस्य शोभनत्वे हेतुमाह "भावशुद्धेर्निमित्तत्वात्तथानुभवसिद्धितः । कथञ्चिदोष भावेऽपि, तदन्यगुणभावतः ॥ 3 ॥ दोषोऽष्कायविराधनादिः, तस्माद्-दोषादन्यो गुणः- सद्दर्शनशुद्विलक्षणः, यदुक्तम्" पूआए कायवहो, पडिकुट्टो सो उ किंतु जिणपूआ । सम्मत्तमुद्धिउत्ति भावणीआ उ णिरवजा ॥ 1 ॥ " अन्यत्राप्युक्तं- 'द्रव्यस्नानादिके यद्यपि षट्कायोपमर्दादिका काचिद्विराधना स्यात्, तथापि कूपोदाहरणेन श्रावकस्य द्रव्यस्तवः कर्तुमुचितः यदाहुः - " अकसिणपवत्तगाणं, विरयाविरयाण एस खलु जुत्तो । संसारपयणुकरणे, दव्वथए कुवदितो ॥ 1 ॥ इदमुक्तं भवति यथा कूपखननं श्रमतृष्णाकर्दमोपले पादिदोषदुष्टमपि jainelibrary.org Page #256 -------------------------------------------------------------------------- ________________ 2 मोद्य खोपकाराय संग्रह. निर्जरणपुण्यमानत्वेन T धर्म- जलोत्पत्तावनन्तरोक्तदोषानपोह्य खोपकाराय परोपकाराय च किल भवति,इत्येवं स्नानादिकमप्यारम्भदो विषमपोह्य शुभाध्यवसायोत्पादनेन विशिष्टाशुभकर्मनिर्जरणपुण्यबन्धकारणं भवतीति । इह केचिन्म्न्य्न्ते॥127॥णीपूजार्थ्स्नानादिक्र्न्न्कालेऽपि निर्मलजलकल्पशुभाध्यवसायस्य विद्यमानत्वेन कर्दमलेपादिकल्पपापाभावा-IN द्विषममिमित्थमुदाहरणं, ततः किलेदमित्थं योजनीयं-यथा कूपखननं खपरोपकाराय भवति, एवं स्नान-18 पूजादिकं करणानुमोदनद्वारेण स्वपरयोः पुण्यकारणं स्यादिति । न चैतदागमाननु (मानु) पाति, यतो धर्मार्थ-दू प्रवृत्तावप्यारम्भजनितस्याल्पपापस्येष्टत्वात्, कथमन्यथा भगवत्याभुक्तम्-"तहारूवं समणं वा माहणं वा पडिहयपच्चक्खायपावकम्मं अफासुएणं अणेसणिजेणं असणपाणखाइमसाइमेणं पडिलाभेमाणे भंते ! किं कन्जइ? go0 अप्पे पावे कम्मे बहुअरिआ से णिजरा कजइ" तथा ग्लानप्रतिचरणानन्तरं पञ्चकल्याणकप्रायश्चित्तप्रतिप्रत्तिरपि कथं स्यादिति पश्चाशकवृत्ती, तत्सूत्रमपि "हाणाइवि जयणाए, आरम्भवओ गुणाय णिअमेण । सुहभावहेउओ खलु, विणेअं कूवणाएणं ॥ 1 ॥ " इत्यलं प्रसङ्गेन । एवं च देवपूजाद्यर्थमेव गृहस्थस्य द्रव्यस्लानमनुमतं, तेन द्रव्यलानं पुण्यायेति यत्मोच्यते तन्निरस्तं मन्तव्यं, भावलानं च शुभध्यानरूपं, यतः "ध्यानाम्भसा तु जीवस्य, सदा यच्छुद्धिकारणम् । मलं कर्म समाश्रित्य, भावलानं तदुच्यते ॥ 1 ॥ " इति । कस्यचित् लाने कृतेऽपि यदि गडक्षतादि स्रवति, तदा तेनाङ्गपूजां खपुष्पचन्दनादिभिः परेभ्यः कारयित्वाऽग्रपूजा भावपूजा च स्वयं कार्या, वपुरपावित्र्ये प्रत्युताशातनासम्भवेन खयमङ्गपूजाया ॥ 127 ॥ JainEducation ined For Private Personal use only Page #257 -------------------------------------------------------------------------- ________________ निषिद्धत्वाद, उक्तं च "निःशूकत्वादशौचेऽपि, देवपूजां तनोति य्ः। पुष्पैर्भूपतितैर्यश्च, भवतः श्वपचाविमौ । अल्नम्" इति । तत्र स्नानानन्तरं पवित्रमृदुगन्धकाषायिकायंशुकेनाङ्गरूक्षणं तथा पोतिकमोचनपवित्रवस्त्रा तरपरिधानादियतया क्लिन्नाङ्गिभ्यां भूमिमस्पृशन् पवित्रस्थानमागत्योत्तरामुखःसंव्ययते दिव्यं नव्यमकीलितं श्वेतांशुकदयं, यतः "विशुद्धिं वपुषः कृत्वा, यथायोग्यं ज्लादिभिः। धौतवस्त्रे वसीत दे, विशुद्धे धूपधुपिते Kinloyana कर्यात्सन्धितं वस्त्रं, देवकर्मणि भूमिप्!| न दग्धं नतु वैच्छिन्नं (विच्छिन्नं), परस्य तु न धारयेत ॥ कटिस्पष्ट त यवलं, पुरीषं येन कारितम् । समूत्रमैथुनं वाऽपि, तवस्त्रं परिवर्जयेत् ॥ 2 ॥ एकवस्त्रो न अञ्जीत, न कुर्याद्देवताचेनम् । न कञ्चुकं विना कायों, देवार्चा स्त्रीजनेन तु ॥ 3 ॥ " एवं हिंसा वसांपीणां च वयत्रयं विना देवपूजादि न कल्पते । धौतवस्त्रं च मुख्यवृत्त्याऽतिविशिष्टं क्षीरोदकादिकं तवा मायनराजीप्रभावतीप्रभृतीनामपिधीतांशुकं श्वेतं निशीथादावुक्तं, दिनकृत्यादावपि 'सेअवस्थानिसणोति क्षीरोदकायशक्तावपि दुकूलाधिअउतिकं विशिष्टमेव कार्य, यदुक्तं पूजाषोडशके ऽसितशुसाभवस्त्रेणेति । तत्तिर्यथा-सितवस्त्रेण च शुभवस्त्रेण च, शुभमिह शुभ्रादन्यदपि पट्टयुग्मादि रक्तपीतादिवर्ण परिगृह्यत इति । एगसाडि उत्तरासंगं करेइ इत्यागमप्रामाण्यादुत्तरीयमखण्डमेव कार्य, नतु खण्डव्यापादिरूपं, तच्च वस्त्रद्वयं भोजनादिकार्ये न व्यापार्य, प्रखेदादिनाऽशुचित्वापत्तेः, व्यापारणानुसारेण च पुनः पूनर्धावनधपनादिना पावनीयं, पूजाकार्येऽपि खल्पवेलमेव व्यापार्य, परसत्कमपि च प्रायो वज्य, विशिष्य RAKASGANGACA Jain Education inti nal For Private Personel Use Only Page #258 -------------------------------------------------------------------------- ________________ Taca बालवृद्धस्यादिसत्कं, न च ताभ्यां प्रस्खेदश्लेष्मादि स्फेटनीयं, व्यापारितवस्त्रान्तरेभ्यश्च पृथग मोच्यमिति संग्रह. 'सम्यग् स्नात्वे त्यंशः प्रदर्शितः । अथ 'जिनान् संलाप्येयंशः prdrshniiyH। तत्र जिनस्लपनादिविधिश्च स्म्॥128॥ स्तपूजासामग्रीमेलनपूर्वकः, सा चेयम्-तथाहि-शुभस्थानात्खयमारामिकादिकं सुमूल्यार्पणादिना संतोष्य पवित्रभाजनाच्छादनहृदयाग्रस्थकरसंपुटधरणादिविधिना पुष्पाद्यानयेद्, वैश्वासिकपुरुषेण वाऽऽनाययेत् , जलमपि च तथा, ततोऽष्टपुटोत्तरीयप्रान्तेन मुखकोशं विद्ध्यात्, यतो दिनकृत्ये "काऊण विहिणा पहाणं, सेअवत्थनिअंसणो । मुहकोसं तु काऊणं, गिहबिंबाणि प्म्जे॥ 1 ॥"त्ति । तमपि च यथासमाधि कुर्यात्, नासाबाधे तु नापि, यतः पूजापञ्चाशके "वत्थेण बंधिऊणं, णासं अहवा जहासमाहीए" एतद्वृत्तिर्यथावस्त्रेण-वसनेन, बद्धा-आवृत्य, नाशां-नाशिकामथवेति विकल्पार्थो, यथासमाधि-समाधानानतिक्रमेण, यदि हि नासाबन्धे असमाधानं स्यात्तदा तामबवाऽपीत्यर्थः, सर्व यत्नेन कार्यमित्यनुवर्तते इति । युक्तिमच मुखे वस्त्रबन्धनं, भृत्या अपि(तथा)खामिनोऽङ्गमर्दनश्मश्रुरचनादिकं कुर्वन्ति, यदुक्तं-"बन्धित्ता कासवओ, वयणं अट्ठग्गुणाए पोत्तीए । पत्धिवमुवासए खलु, वित्तिनिमित्तं भया चेव ॥ 1 ॥ " त्ति । तथा प्रमार्जितपवित्रावव घर्षेऽसंसक्तशोधितजात्यकेसरकर्पूरादिमिश्रश्रीखण्डं संघर्ण्य भाजनद्वये पृथगुत्सारयेत्, तथा संशोधितजा-31 त्यधूपघृतपूर्णप्रदीपाखण्डचोक्षादिविशेषाक्षतपूगफलविशिष्टानुच्छिष्टनैवेद्यहृद्यफलनिर्मलोदकभृतपानादिसा- | ॥ 128 ॥ PAmagrI संयोजयेद, एवं द्रव्यतः शुचिता, भावतः शुचिता तु रागद्वेषकषायेष्यहिकामुष्मिकस्पृहाकौतुकव्याक्षेपा MOCOCCALCUMSACS ASSASARASARAMANG Join Education For Private Personel Use Only pelibrary.org Page #259 -------------------------------------------------------------------------- ________________ दित्यागेनैकाग्रचित्तता, उक्तंच-"मनोवाकायवस्त्रोवीपूजोपकरणस्थितेः । शुद्धिः सप्तविधा कार्या, श्रीअईहत्पूजनक्षणे ॥ 1 ॥ " एवं द्रव्यभावाभ्यां शुचिः सन् गृहचैत्ये "आश्रयन् दक्षिणां शाखां, पुमान् योषित्त्व दक्षिणाम् । यत्नपूर्व प्रविश्यान्तर्दक्षिणेनाङ्गिणा त्त्ः॥2॥ सुगन्धिमधुरैव्यैः, प्राशुखो वाऽप्युदङ्मुखः । वामनाड्यां प्रवृत्तायां, मौनवान् देवमर्चयेत् ॥ 3 ॥ " इत्याद्युक्तेन नैषेधिकीत्रयकरणप्रदक्षिणात्रयचिन्त(विरच)नादिकेन च विधिना देवताऽवसरप्रमार्जनपूर्व शुचिपट्टकादौ पद्मासनासीनः पूर्वोत्सारितद्वितीयपात्रस्थचन्दनेन देवपूजासत्कचन्दनभाजनादा पात्रान्तरे हस्ततले वा गृहीतचन्दनेन कृतभालकण्ठहृदुदरतिलको रचितकर्णि काङ्गदहस्तकङ्कणादिभूषणश्चन्दनचर्चितधूपितहस्तद्वयो लोमहस्तकेन श्रीजिनाङ्गान्निर्माल्यमपनयेत्, निर्माल्यं दीच-"भोगविण8 व्वं, निम्मल्लंबिंति gIattha"tti बृहद्भाष्यवचनात्, 'यजिनबिम्बारोपितं सद्विच्छायीभूतं विगन्धं जातं, दृश्यमानं च निःश्रीकं न भव्यजनमनाप्रमोदहेतुस्तन्निर्माल्यं ब्रुवन्ति बहुश्रुता' इति सङ्घाचार8|वृत्त्युक्तेश्च भोगविनष्टमेव, नतु विचारसारप्रकरणोक्तप्रकारेण दौकिताक्षतादेर्निमाल्यत्वमुचितं, शास्त्रान्तरे तथाऽदृश्यमानत्वाद् , अक्षोदक्षमत्वाच, तत्त्वं पुनः केवलिगम्यं । वर्षादौ च निर्माल्यं विशेषतः कुन्थ्वादिसंसक्तेः पृथग् पृथम् जनानाक्रम्यशुचिस्थाने त्यज्यते, एवमाशातनापि न स्यात्, स्नात्रजलमपि तथैव । ततः सम्यग् श्रीजिनप्रतिमाः प्रमाप उच्चैःस्थाने भोजनादावव्यापार्यपवित्रपात्रे संस्थाप्य च करयुगधृतशुचिकलशादिनाऽभिषिञ्चेत्, जलं च पूर्व घुमृणाहुन्मिश्रं कार्य, यतो दिनकृत्ये "धुसिणकप्पूरमीसं तु, काउं गंधोद्गं 2-%A5%25 Jain Education For Private Personel Use Only Page #260 -------------------------------------------------------------------------- ________________ संग्रह. ॥ 129 ॥ वरं । तओ भुवणनाहस्स, ण्हवेई भत्तिसंजुओ ॥ 1 ॥ घुसणं-कुङ्कुम, कर्पूरो-घनसारस्ताभ्यां मिश्रं, तुशब्दा-3 इत्सौषधिचन्दनादिपरिग्रहः" इति तद्वृत्तिः । लपनकाले च "बालत्तणंमि सामिअ !, सुमेरुसिहरंमि कणय-16 कलसेहिं । तिअसासुरेहि पहविओ, ते धन्ना जेहि diTTho'sI"tyAdi चिन्त्यं । पूजाक्षणे च मुख्यवृत्त्या मौनमेव कार्य, तदशक्तौ सावधं वचस्त्याज्यमेव, अन्यथा नैषेधिकीकरणनैरर्थक्यापत्तिः, कण्डूयनाद्यपि हेयमेव, यतः -"कायकण्डूअणं वजे, तहा खेलविगिंचणं । थुइथुत्तभणणं च(चेव), पूअंतो jgbNdhunno॥1॥"त्त्ः सुयत्नेन वालककूर्चिकां व्यापाय्यकेनाङ्गरूक्षणेन सर्वतो निर्जलीकृत्य द्वितीयेन च धूपितमृदूज्वलेन तेन मुहुः मुहुः सर्वतः स्पृशेत्, एवमगरूक्षणद्वयेन सर्वप्रतिमा निर्जलीकार्याः, यत्र यत्र खल्पोऽपि जलक्लेदः तिष्ठति तत्र 2 श्यामिका स्यादिति सा सर्वथा व्य्पास्य्ते। नच पञ्चतीर्थीचतुर्विशतिपट्टकादौ मिथः स्लाबजलस्पर्शादिना दोष आशङ्कयो, यदाहु:-"रायप्पसेणइजे, सोहम्मे सूरिआभदेवस्स । जीवाभिगमे विजयापुरीइ विजयाइदेवाणं ॥ 1 ॥ भिंगाइलोमहत्थयलूहणया धूवदहणमाईअं । पडिमाणं सकहाण य, पूआए इक्कयं भणिअं ॥ 2 ॥ निव्वुअजिणिंदसकहा, सग्गसमुग्गेसु तिमुवि लोएसु । अन्नोन्नं संलग्गा, पहवणजलाइहिं संपुट्ठा ॥ 3 ॥ पुव्वधरकालविहिआ, पडिमा दीसंति केसु वि पुरेसुण्। वत्तक्खा 1 खेत्तक्खा 2 महक्खया 3 गंथदिट्ठा y॥4॥" गंथदिवत्ति-ग्रन्थे-प्रतिष्ठाषोडशकादौ दृष्टा, तदुक्तं "व्यत्तयाख्या खल्वेका,क्षेत्राख्या चापरा महाख्या c। यस्तीदार्थकृद्यदा किल, तस्य तदाद्येति स्म्य्विद्ः॥1॥ऋस्स्भाद्यानां तु तथा, सर्वेषामेव मध्यमा ज्ञेया । saptatya ॥ 129 // For Private & Personel Use Only Page #261 -------------------------------------------------------------------------- ________________ सवट्याईणं । आपरजओ । पायडिअपादिड कोड पंच जिण ॥ 3 ॥ उच्चोस धिकशतस्य तु, चरमेह महाप्रतिष्ठेति ॥ 2 ॥ " इत्थं च एकस्याहतः प्रतिमा व्यक्त्याख्या ?, एकत्र पट्टादौ चतुर्विशितिः प्रतिमाःक्षेत्राख्या 2, एवं सप्ततिशतप्रतिमा महाख्या 3॥"मालाध्राइआन्न्वि,धु (ण्ह) वणजलाई फुसेइ जिणबिंबं । पुत्थयपत्ताईणवि, उवरुवरि फ्रिस्न्नाईअण्॥5॥ ता नजई नो दोसो, करणे चउवीसवयाईणं । आयरणाजुत्तीओ, गंथेसु अ दिस्समाणत्ता ॥ 6 ॥ " बृहद्भाष्येऽप्युक्तं "जिणरिद्धिदसणत्थं, एगं कारेइ कोइ भत्तिजुओ । पायडिअपाडिहरं, देवागमसोहिअंचेव ॥ 1 ॥ दसणनाणचरित्ताऽऽराहणकब्जे जिणत्तिअं कोई । परमिहिनमोकारं, उजमिङ कोइ पंच जिणा ॥ 2 ॥ कल्लाणयतवमहवा, उज्जमिउं भरहवासभावित्ति । बहुमाणविसेसाओ, केई कारिंति चउवीसं ॥ 3 ॥ उक्कोस सत्तरिसयं, नरलोए विहरैत्ति भत्तीए । सत्तरिसयंपि कोई, बिंबाणं कारै धणड्डो ॥ 4 ॥ " तस्मात्रितीर्थीपश्चतीर्थीचतुर्विशतिपट्टादिकारणं न्याय्यमेव दृश्यते, तथा सति तत्प्रक्षालनाद्यपि निर्दोषमेव, अङ्गरूक्षणं हस्तादि च पृथक्भाजनस्थशुद्धजलेन क्षाल्यं, नतु प्रतिमाक्षालनजलेन, चन्दनादिवदिति जिनस्लपनविधिः । अथ |पूजाविधिः-पूजा चाङ्गाग्रभावभेदात्रिधा, तत्र लपनमङ्गपूजैव, ततः 'अति 2 जानु 4 करां 6 सेषु 8, मूर्ध्नि 9 पूजां यथाक्रममित्युक्तेर्वक्ष्यमाणत्वात् मृष्ट्या नवाङ्गेषु कर्पूरकुङ्कमादिमिश्रगोशीर्षचन्दनादिना|'र्चयेत्, केऽप्याहुः-पूर्व भाले तिलकं कृत्वा नवाङ्गपूजा कार्या, श्रीजिनप्रभसूरिकृतपूजाविधौ तु "सरससुरहिचंदणेणं देवस्स दाहिणजाणुदाहिणखंधनिडालवामखंधवामजाणुलक्खणेसु पंचसु हिअएहिं saha chasu Jain Education For Private & Personel Use Only A jainelibrary.org Page #262 -------------------------------------------------------------------------- ________________ ROSAIRAS संग्रह. वा अंगेसु पूअं काऊण पञ्चग्गकुसुमेहिं गंधवासेहिं च पूएई" इत्युक्तं, ततः सद्वर्णैः सुगन्धिभिः सरसैरभूपतितैर्विकाशिभिरशटितदलैः प्रत्यग्रैश्च प्रकीर्णे नाप्रकारग्रथितैर्वा पुष्पैः पूजयेत्, पुष्पाणि च यथोक्तान्येव ग्राह्याणि, यतः "न शुष्कैः पूजयेद्देवं, कुसुमैन म्हीग्त्ः। न विशीर्णदलैः स्पृष्टै शुभै विकाशिभिः ॥ 1 ॥ कीटकोशापविद्धानि, शीर्णपर्युषितानि च । वर्जयेदूर्णनाभेन, वासितं यदशोभितम् ॥ 2 ॥ पूतिगन्धीन्यगन्धीनि , अम्लगन्धानि वर्जयेत् । मलमूत्रादिनिर्माणादुच्छिष्टानि कृतानि च ॥ 3 ॥ " सति च सामर्थे रत्नसुवर्णमुक्ताभरणरौप्यसौवर्णपुष्पादिभिश्चन्द्रोदयादिविचित्रदुकूलादिवस्त्रैश्चाप्यलकर्याद, एवं चान्येषामपि भाववृद्धयादिः स्यात्, यतः "पवरेहिं साहणेहिं, पायं भावोवि जायए पवरो । नय अन्नो उवओगो, एएसि सयाण ल्त्त्त्थ्य्रो॥1॥"त्ति । श्राविधिवृत्तौ तु 'ग्रन्थिम 1 वेष्टन 2 पूरिम 3 सङ्घातिम 4 रूपचतुर्विधप्रधा8 नाम्लानविध्यानीतशतपत्रसहस्रपत्रजातीकेतकचम्पकादिविशिष्टपुष्पैर्माला 1 मुकुट 2 शिरस्क 3 पुष्पगृ हादि विरचयेदितिविशेषः । चन्दनपुष्पादिपूजा च तथा कार्या यथा जिनस्य चक्षुर्मुखाच्छादनादि न स्यात्, सश्रीकतातिरेकश्च स्यात्, तथैव द्रष्टणां प्रमोवृद्ध्यादिसंभवात्, अन्योऽप्यङ्गपूजाप्रकारः कुसुमाञ्जलिमोचनपञ्चामृतप्रक्षालनशुद्धोदकधाराप्रदानकुङ्कुमकर्पूरादिमिश्रचन्दनविलेपनाङ्गीविधानगौरोचनमृगमदादिमयतिलकपत्रभङ्गयादिकरणप्रमुखो भक्तिचैत्यप्रतिमापूजाधिकारे वक्ष्यमाणो यथाखं ज्ञेयः । तथा जिनस्य हस्ते सौवर्णबीजपूरनालिकेरपूगीफलनागवल्लीदलनाणकमुद्रिकादिमोचनं कृष्णागुर्वादिधूपोत्क्षेपसुगन्धवासप्रक्षेपाद्यपि IASSA OPAS ॥ 130 // Jain Education For Private & Personal use only M ainelibrary.org ta Page #263 -------------------------------------------------------------------------- ________________ Jain Education Inte सर्वमङ्गपूजायामन्तर्भवति, तथोक्तं बृहद्भाष्ये - " ण्हवणविलेवणआहरणवत्थफलगंधधूवपुप्फेहिं । कीरै जिणंगपूआ, तत्थ विही एस नायव्वो ॥ 1 ॥ न्ति । तत्र धूपो जिनस्य वामपार्श्वे कार्य इत्यङ्गपूजा 1 ॥ ततो घृतपूर्णम्दीपैः शाल्यादितन्दुलाक्षतैर्बीज पुरादिनानाफलैः सर्वनैवेद्यैर्निर्मलोकभृतशङ्खादिपाचैश्च पूजयेत्, तत्र प्रदीपो जिनस्य दक्षिणपार्श्वे स्थाप्यः, अक्षतैश्चाखण्डै रौप्यसौवर्णैः शालेयैव जिनपुरतो दर्पण 1 भद्रासन 2 वर्द्धमान 3 श्रीवत्स 4 मत्स्ययुग्म 5 स्वस्तिक 6 कुम्भ 7 नन्दावर्त्त 8 रूपाष्टमङ्गलानालेखयेत्, अन्यथा वा ज्ञानदर्शनचारित्राराधननिमित्तं सृष्ट्या पुञ्जत्रयेण पादौ विशिष्टाक्षतान् पूगादिफलं च ढोकयेत्, नवीनफलागमे तु पूर्व जिनस्य पुरतः सर्वथा ढौक्यं, नैवेद्यमपि सति सामर्थ्य कूराद्यशन 1 शर्करागुडादिपान 2 फलादिखाय 3 ताम्बूलादिखाद्यान् 4 ढोकयेत्, नैवेद्यपूजा च प्रत्यहमपि सुकरा महाफला च, धान्यस्य च विशिष्य, आगमेऽपि राद्धधान्यस्यैव प्रतिपादनायत आवश्यकनिर्युक्तौ समवसरणाधिकारे - "कीरै balI"ti, निशीथेऽपि - "तओ पभावईदेवीए सव्वं बलिमाद काउं भणिअं 'देवाहिदेवो वद्धमाणसामी तस्स पडिमा कीरौत्ति' वाहिओ कुहाडो, दुहा जायं, पिच्छइ सव्वालंकारविभूसिअं भगवओ पडिमं" निशीथपीठेऽपि 'बलित्ति असिवोवसमनिमित्तं कुरो किज्जइ' महानिशीथेऽपि तृतीयाध्ययने ऽअरिहंताणं भगवंताणं गंधमल्लपईवसंमज्जणोवलेवणविश्विण्णवलिवत्थधूवाईएहिं पूआसक्कारेहिं पैदिणमन्भचणं पकुव्वाणा तित्थुप्पणं (ण्णई) कुरामोत्ति" / ततो गोशीर्षचन्दनेरसेन पञ्चाङ्गुलितलैर्मण्डलालेखनादि पुष्पप्रकरारात्रिकादि गीतनृत्यादि च कुर्यात्, ainelibrary.org Page #264 -------------------------------------------------------------------------- ________________ धर्म संग्रह सर्वमप्येतदग्रपूजैव । यद्भाष्यम् "गंधव्वनवाइअलवणजलारत्तिआइ दीवाई। किच्चं तं सव्वंपि, ओअ रई अग्गपूआए ॥ 1 ॥ " इत्यग्रपूजा 2 ॥ भावपूजा तु जिनपूजाव्यापारनिषेधरूपतृतीयनैषेधिकीकरणपूर्व ॥ 131 ॥ जिनाद्दक्षिणदिशि पुमान् स्त्री तु वामदिशि आशातनापरिहारार्थ जघन्यतोऽपि संभवे नवहस्तमानादसंभवे तु हस्तार्द्धमानाद् उत्कृष्टतस्तु षष्टिहस्तमानावग्रहाद्वहिः स्थित्वा चैत्यवन्दनां विशिष्टस्तुत्यादिभिः । कुर्यात्, आह च "तैआ उ भावपूआ, ठाउं चीवंदणोचिए देसे । जहसत्ति चित्तथुइथुत्तमाइणा देववंदभणयं ॥ 1 ॥ " निशीथेऽपि "सो उ गंधारसावओ थयथुईहि थुणंतो तत्थ गिरिगुहाए अहोरत्तं निवसिओ" तथा वसुदेवहिण्डौ-वसुदेवो पञ्चूसे कयसमत्तसावयसामाइआइनिअमो गहिअपचक्खाणो kayakAussaggathaivaMdaNo"tti / एवमनेकन श्रावकादिभिरपि कायोत्सर्गस्तुत्यादिभिश्चैत्यवन्दना कृतेत्युक्तं । सा च जघन्यादिभेदात्रिधा, यतो भाष्यम्-"नवकारेण जहन्ना, चीवंदण मज्झ दंडथुइजुअला । पणदंडथुइचउक्कगथयपणिहाणेहिं उक्कोसा ॥ 1 ॥ " व्याख्या-नमस्कारेण-अञ्जलिबन्धशिरोनमनादिलक्षणप्रणाममात्रेण, यहा नमो अरिहंताणमित्यादिना, अथवैकश्लोकादिरूपनमस्कारपाठपूर्वकनमस्क्रियालक्षणेन करणभूतेन, जातिनि। देशाहुभिरपि नमस्कारैः क्रियमाणा जघन्या-खल्पा, पाठक्रिययोरल्पत्वात्, वन्दना भवतीति गम्यं । तत्र प्रणामश्च पञ्चधा "एकाङ्गः शिरसो नामे, स्याद्व्यङ्गः करयोईयोः । त्रयाणां नामने व्यङ्गः, करयोः शिरसस्तथा ॥ 1 ॥ चतुर्णा करयोर्जान्वोनमने चतुरङ्गकः । शिरसः करयोर्जान्वोः, पञ्चाङ्गः पञ्चनामने ॥ 2 ॥ " इति 1 ॥ तथा -CONGOLICEMALLACESS // 13 // 0259-2201 Jan Education in For Private Personel Use Only Page #265 -------------------------------------------------------------------------- ________________ Jain Education I दण्डकश्च-अरिहन्तचेहयाणमित्यादिश्चैत्यस्तवरूपः, स्तुतिः प्रतीता, या तदन्ते दीयते, तयोर्युगलं-युग्ममेते एव वा युगलं मध्यमा । एतच्च व्याख्यानमिमां कल्पगाथामुपजीव्य कुर्वन्ति, तद्यथा "निस्सकडमनिस्सकडे, वावि चेहए सव्वाह~ थुई तिण्णि । वेलं व चेहआणि व, नाउं एक्किक्किया वावि ॥ 1 ॥ " यतो दण्डकावसाने एका स्तुतिर्दीयते इति दण्डकस्तुतियुगलं भवति 2 ॥ तथा पञ्चदण्डकैः शक्रस्तव 1 चैत्यस्तव 2 नामस्तव 3 श्रुतस्तव4 सिद्धस्तवा 5 ख्यैः स्तुतिचतुष्टयेन स्तवनेन जय वीयरायेत्यादिप्रणिधानेन चोत्कृष्टा, इदं च व्याख्यानमेके "तिणि वा कहई जाब, थुईओ तिसिलोइआ । ताव तत्थ अणुण्णायं, कारणेण परेण वा (वि) ॥ 1 ॥ " इत्येतां कल्पगाथां 'पणिहाणं मुत्तमुत्तीए' इति वचनमाश्रित्य कुर्वन्ति 3 ॥ वन्दनकचूर्णावप्युक्तं "तं च चेइअवंदणं जहन्नमज्झिमुक्कोस भेअओ तिविहं, जओ भणिअं "नवकारेण जहन्ना, दंडगथुइजुअलमज्झिमा णेया । संपुण्णा उक्कोसा, विहिणा खलु वंदना तिविहा ॥ 1 ॥ " तत्थ नवकारेण एगसिलोगोचारणओ पणामकरणेण जहग्णा, तहा अरिहंतचेइआणमिच्चाइदंडगं भणित्ता काउस्सग्गं पारिता थुई दिजइत्ति दंडगस्स थुइए अ जुअलेणं-दुगेणं मज्झिमा, भणिअं च कप्पे-निस्सकडमनिस्सकडे, वावि चेहए सव्वहिं धुई तिण्णि । वेलं व चेइआणि व, नाउं एक्केकिआ वावि ॥ 1 ॥ तहा सक्कत्थयाइदंडगपंचगथुइचउक्कपणिहाणकरणतो संपूण्णा एसा उक्कोसत्ति" / "अन्ने विंति इगेणं, सक्कथएणं जहन्नवंदणया । तद्दुगतिगेण मज्झा, उक्कोसा चौहि~ पंचाहि~ वा ॥ 1 ॥ " अथवा प्रकारान्तरेण वन्दनात्रैविध्यं यथा पञ्चाशके - " अहवावि भावभेआ, ओघेणं अपुणबंध jainelibrary.org Page #266 -------------------------------------------------------------------------- ________________ धर्म संग्रह. ॥ 132 ॥ गाईणं । सव्वा तिविहा णेआ, सेसाणमिमा ण जं समए ॥ 1 ॥ व्याख्या-अथवापीति निपातः पूर्वोक्तप्रकारापेक्षया प्रकारान्तरत्वद्योतनार्थः, भावभेदात्-परिणामविशेषात् , गुणस्थानकविशेषसम्भवात् , प्रमोद-15 मात्ररूपाडा, वन्दनाधिकारे जीवगता त्रिधा ज्ञेयेति संबन्धः । ओघेन्-सामान्येनाविव्क्स्सित्पात्थ्क्रियाल्प्वादित्येत्य्र्थ्ः। केषामित्याह-'अपुनर्बन्धकादीनां वन्दनाधिकारिणां, तत्रापुनर्बन्धकः-सम्यक्त्वप्राप्तिप्रक्रमे व्याख्यातपूर्वः, आदिशब्दादविरतसम्यग्दृष्टिदेशसर्वविरतग्रहः, सर्वाऽपि-नमस्कारादिभेदेन जघन्यादिनकारापि, आस्तामेका काचिदिति । तत्रापुनर्बन्धकस्य जघन्या तत्परिणामस्य विशुद्ध्यपेक्षया जघन्यत्वादू, अविरतसम्यग्दृष्टेमध्यमा, तत्परिणामस्य विशुद्धिमङ्गीकृत्य मध्यमत्वात्, सामान्यविरतस्योत्कृष्टा तत्परिणामस्य तथाविधत्वादेवेति । अथवा पुनर्बन्धकस्यापि त्रिधा प्रमोदरूपभाववैविध्यादेवमितरयोरपीति । अथापुनर्बन्धकादीनामिति कस्मादुक्तं? मार्गाभिमुखादेरपि भावभेदसावादित्यत्राह-शेषाणां अपुनर्बन्धकादिव्यतिरिक्तानां सकृद्वन्धकमार्गाभिमुखमार्गपतिततदितरमिथ्यादृशां 'ima'tti इयमधिकृतभावभेदेन भेदवती (अन्या) तु स्यापि, न नैव, यदु-यस्मात् , समये-सिद्धान्ते, भणितेतिशेषः,तेषां तद्योग्यताविकलत्वादिति गाथार्थ्ः"| इत्थं |च भाववन्दनायाः शुद्धद्रव्यवन्दनायाश्चाधिकारिणोऽपि एते त्रय एव, सकृद्धन्धकादीनां तु अशुद्धद्रव्यवन्दनैव, यतस्तत्रैव-"एतेऽहिगारिणो इह, ण उ सेसा दवओ विजं एसा। इअरीएं जोग्गयाए, सेसाण उ अप्पहाणं ॥1॥ति, क्न्न्त्थ्या। नवरं 'इयरीएण्त्ति इतरस्या भाववन्दनाया योग्यत्वेन याऽप्रधाना द्रव्यवन्दना साऽधिकारिणां, Jain Education in For Private & Personel Use Only jainelibrary.org Page #267 -------------------------------------------------------------------------- ________________ dha. saM. 23 Jain Education I शेषाणां sakRindhakAdInAM तु भाववन्दनाया अकारणत्वादप्रधानेतिभावः । [ एवं च जघन्याद्येकैकस्या अपि चैत्यवन्दनाया अधिकारित्रयसंभवान्नवधा चैत्यवन्दनेतिज्ञेयं ] इह च केचिन्मन्यन्ते - शक्रस्तवमात्रमेव वन्दनं श्रावकस्य युक्तं, जीवाभिगमादिषु तन्मात्रस्यैव तस्य देवादिभिः कृतत्वेन प्रतिपादितत्वात् ततस्तदाचरितप्रामाण्यात्तदधिकतरस्य च गणधरादिकृतसूत्रेऽनभिधानान्न शक्रस्तवातिरिक्तं तदस्तीति । अत्रोच्यते । यदुक्तमाचरितप्रामाण्यादिति तदयुक्तं यतो यदिदं जीवाभिगमादिसूत्रं तद्विजयदेवादिचरितानुवादपरमेवेति न ततो विधिवादरूपाधिकृतवन्दनोच्छेदः कर्तुं शक्यः, तेषां ह्यविरतत्वात् प्रमत्तत्वाच्च तावदेव तत् युक्तं, तदन्येषां पुनरप्रमादविशेषवतां विशेषभक्तिमतां तदधिकत्वेऽपि न दोषः, यदि पुनराचरितमवलम्ब्य प्रवृत्तिः कार्या तदा वह्नन्यपि कर्त्तव्यं स्याद् विधेयतयाऽङ्गीकृतमपि वज्र्जनीयं स्यादिति । यच्चोक्तम् 'तदधिकतरस्यानभिधानादिति' तदयुक्तं, "तिषिण वा कढई जाव, थुईओ तिसिलोइआ" इत्यादिव्यवहार भाष्यवचनश्रवणात्, साध्वपेक्षया तदिति चेन्मैवं, साधुश्रावकयोदर्शनशुद्धेः कर्त्तव्यत्वाद्, दर्शनशुद्धिनिमित्तत्वाच्च वन्दनस्य । तथा संवेगादिकारणत्वादशठसमाचरितत्वाज्जीतलक्षणस्येहोपपद्यमानत्वात् चैत्यवन्दनभाष्यकारादिभिरेतत्करणस्य समर्थितत्वाच्च तदधिकतरमपि नायुक्तमित्यलं प्रसङ्गेन । चैत्यवन्दनाश्च प्रत्यहं सप्त महानिशीथे साधोः प्रोक्ताः, श्राद्धस्याप्युत्कर्षतः सप्त, यद्भाष्यम् "पडिकमणे 1 चेइअ 2 जिमण 3 चरिम 4 पडिक्कमण 5 सुअण 6 पडिबोहे 7 / चीवंदण इअ जइणो, सत्त उ वेला अहोरन्ते ॥ 1 ॥ पडिकमिणो (मओ) Page #268 -------------------------------------------------------------------------- ________________ धर्म संग्रह गिहिणोवि हु, सगवेला पंचवेल इअरस्स । पूआसु तिसंझासु a, होइ तिवेला जहन्नेणं ॥ 2 ॥ " तत्र दे आवश्यकयोः 2 दे खापावबोधयोः 4त्रिकालपूजानन्तरं तिस्रश्चेति सप्त 7, एकावश्यककरणे तु षट्, स्वापादिसमये तदकरणे पश्चादयोऽपि, बहुदेवगृहादौ तु समधिका अपि, यदा पूजा न स्यात्तदापि त्रिसन्ध्यं देवा वन्द्याः श्राद्धेन, यदागमः-"भो भो देवाणुपिआ? अजप्पभीए जावजीवाए तिकालिअं अव्वक्खित्ताचलेगग्गचित्तेणं चेइए वंदिअव्वे, इणमेव भो मणुअत्ताओ असुइअसासयखणभंगुराओ सारं ति, तत्थ पुवण्हेसु ताव उदगपाणं न कायव्वं जाव चेहए साहू अन वंदिए, तह मज्झण्हे ताव असणकिरिअंन कायव्वं जाव चेइए न वंदिए, तहा अवरण्हे चेव तहा कायव्वं जाव अवंदिएहिं चेइएहिं नो sijjaaylmikkmij"tti| तथा "सुपभाए समणोवासगस्स पाणंपि कप्पइ न पाउं । नो जाव चेहआई, साहवि अवंदिआ विहिणा ॥ 1 ॥ मज्झण्हे पुणरवि वंदिऊण निअमेण कप्पई भोत्तुं । पुण बंदिऊण ताई, पओससमयंमि तो सुअइ ॥2॥"त्ति । उत्कृष्टतश्चैत्यवन्दनविधिश्च सविस्तरमग्रे वक्ष्यते । गीतनृत्याद्यग्रपूजायामुक्तं भावपूजायामप्यवतरति, तच्च महाफलत्वान्मुख्यवृत्त्या खयं करोत्युदायननृपराज्ञी प्रभावती यथा, यन्निशीथचूर्णिः "पभावई कयबलिकम्मा कयकौअमंगल्ला सुकिल्लवासपरिहिआ जाव अट्ठमिचउद्दसीसु अ भत्तिरागेण य सयमेव राओ नहोवयारं करेइ, रायावि तयाणुवित्तीए मुरयं वाएति" पूजाकरणावसरे चाहच्छद्मस्थकेवलिस्थसिद्धस्थावस्थात्रयं भावयेत्, यद्भाष्यम् "ण्हवणचगेहिं छउमत्थ 1 वत्थपडिहारगेहि~ केवलिअं2 / pali KISSESSORAMESSIG // 133 // Jain Education in For Private & Personel Use Only djainelibrary.org Page #269 -------------------------------------------------------------------------- ________________ Jain Education अंकुसग्गेहि a, जिणस्स भाविज सिद्धन्तं ॥ 1 ॥ " लापकैः परिकरोपरिघटितगजारूढ करकलित कलशैरमरैरर्चकैश्च तत्रैव घटितमालाधारैः कृत्वा जिनस्य छद्मस्थावस्थां भावयेत्, छद्मस्थावस्था त्रिधा जन्मावस्था 1 राज्यावस्था 2 श्रामण्यावस्था 3 च तत्र स्नपनकारैर्जन्मावस्था 1 मालाधारे राज्यावस्था 2 श्रामण्यावस्था भगवतोऽपगतकेशशीर्षमुखदर्शनात्सुज्ञानैव 3, प्रातिहार्येषु परिकरोपरितन कलशोभयपार्श्वघटितैः पत्रैः कङ्केल्लिः 1 मालाधारैः पुष्पवृष्टिः 2 वीणावंशकरैः प्रतिमोभयपार्श्ववर्त्तिभिर्दिव्यो ध्वनिः 3 शेषाणि स्फुटान्येव इति भावपूजा 3 / अन्यरीत्याऽपि पूजात्रयं वृहद्भाष्यायुक्तं यथा "पंचोवयारजुत्ता, पूआ अट्ठोवयारकलिआ य । रिडिविसेसेणं पुण, नेआ सव्वोवयारावि ॥ 1 ॥ तत्थ य पंचुवयारा, कुसुम 1 5वय 2 गंध 3 धूव 4 दीवेहिं 5 ॥ कुसुम 1 क्खय 2 गंध 3 पईव 4 धूव 5 नेवेज्ज 6 फल 7 जलेहि 8 पुणो । अट्ठविहम्मदलणी, अडुवयारा हवै पूआ ॥ 2 ॥ सव्वोवयारपूआ, ण्हवणच्चणवत्थभूसणाईहिं । फलबलिदी वाईहिं, नहगीआरत्तिआहिंति ॥ 3 ॥ " शास्त्रान्तरे चानेकधाऽपि पूजाभेदा उक्ताः सन्ति, तद्यथा "सयमाणयणे पढमा, बीआ आणायणेण अन्नेहिं । तहआ मणसा संपाडणेण वरपुप्फमाईणं ॥ 1 ॥ " इति कायवाङ्मनोयोगितया करणकारणानुमतिभेदतया च पूजात्रिकं । तथा "पूअंपि पुप्फामिमथुइपडिवत्तिभेअओ चउव्विपि जहासत्तीए कुज्जा" ललितविस्तरादौ तु "पुष्पामिषस्तोत्रप्रतिपत्तिपूजानां यथोत्तरं प्राधान्य" मित्युक्तं, तत्रामिषमशनादि भोग्यं वस्तु, प्रतिपत्तिः पुनरविकलाप्तोपदेशपरिपालना इत्यागमोक्तं पूजा jainelibrary.org Page #270 -------------------------------------------------------------------------- ________________ धर्म संग्रह ॥ 134 ॥ भेदचतुष्कं । तथा "दुविहा जिणिंदपूआ, व्वे भावे अ तत्थ व्वंमि । व्वेहिं जिणपूआ, जिणआणापालणं भावे ॥ 1 ॥ " इति भेदवय्यपि । तथा सप्तदशभेदा यथा "ण्हवणविलेवण अंगंमि 1, चक्खुजुअलं च वासपूआए 2 / पुप्फारुहणं 3 मालारुहणं 4 तह वन्नयारुहणं 5 ॥ 1 ॥ चुण्णारुहणं जिणपुंगवाण 6 आहरणरोहणं चेव 7 / पुप्फगिह 8 पुप्फपगरो9 आरत्तीमंगलपईवो 10 ॥ 2 ॥ दीवो 11 धूवुक्खेवो 12, नेवेश्2a 13 सुहफलाण ढोअणयं 14 / गीअं 15 नर्से 16 वजं 17, पूआभेआ इमे स्त्र्। 3 / " एकविंशतिभेदा- स्त्वनुपदमेव वक्ष्यमाणा ज्ञेयाः, एते सर्वेऽप्यङ्गादिपूजात्रये सर्वव्यापकेऽन्तर्भवन्ति । अङ्गादिपूजात्रयफलं त्वेवमाहुः "विग्धोवसामगेगा, अब्भुदयसाहणी भवे बीआ । निव्वुइकरणी तैआ, फलयाउ जहत्थनामेहिं । ॥ 1 ॥ [सात्त्विक्यादिभेदैरपि पूजात्रैविध्यमुक्तं, यतो विचारामृतसंग्रहे "सात्त्विकी राजसी भक्तिस्तामसीति त्रिधाऽथवा । जन्तोस्तत्तदभिप्रायविशेषादहतो भवेत् ॥ 1 ॥ अर्हत्सम्यग्गुणश्रेणिपरिज्ञानैकपूर्वकम् । अमुञ्चता मनोरङ्गमुपसर्गेऽपि भूयसि ॥ 2 ॥ अर्हत्सम्बन्धिकार्याथै, सर्वस्वमपि दित्सुना । भव्याङ्गिना महोत्साहात्, क्रियते या निरन्तरम् ॥ 3 ॥ भक्तिः शक्त्यनुसारेण, निःस्पृहाशयवृत्तिना । सा सात्त्विकी भ्वेभ्क्तिर्लोक्द्व्य्फ्लाव्हा॥4॥ त्रिभिर्विशेषकम् ॥ यदैहिकफलप्राप्तिहेतवे kRtnishcyaa|लोक्र्न्य्ज्ञ्वृत्त्य्र्थ्, राजसी भ्क्तिरुच्य्ते॥5॥ द्विषदां यत्प्रतीकारभिदे या कृतमत्सरम् । दृढाशयं विधीयेत, सा भक्तिस्तामसी भवेत् ॥ 6 ॥ रजस्तमोमयी भक्तिः, सुपापा सर्वदेहिनाम् । दुर्लभा सात्त्विकी भक्तिः, शिवावधिसुखावहा ॥ 7 ॥ उत्तमा ॥ 134 ॥ Jain Education For Private & Personel Use Only P ainelibrary.org Page #271 -------------------------------------------------------------------------- ________________ Jain Education सात्त्विकी भक्तिर्मध्यमा राजसी पुनः । जघन्या तामसी ज्ञेया, नादृता तत्त्ववेदिभिः ॥ 8 ॥ " ] अत्र च प्रागुक्तमङ्गाग्रपूजाद्वयं चैत्यविम्बकारणयात्रादिश्च द्रव्यस्तवः, यदाह - "जिणभवणबिंबठावणजत्तापूआइ सुत्तओ । विहिणा । दव्वत्थओत्ति ते u, भावत्थयकारणत्तेणं ॥ 1 ॥ णिचं चित्र संपुण्णा, जैविहु एसा न तीरए काउं । तहवि अणुचिट्ठिअव्वा, अक्खयदीवाइदाणेणं ॥ 2 ॥ एगंपि उद्गबिंदू, जह पक्खित्तं महासमुहंमी । जायै अक्खयमेवं, पूआविहु वीअरागेसुं ॥ 3 ॥ एएणं बीएणं, दुक्खाइ अपाविऊण भवगहणे । अचंतुदारभोए, भोक्तुं सिज्यंति सव्वजिआ ॥ 4 ॥ पूआए मणसंती, मणसंतीए अ उत्तमं झाणं । सुहझाणेण य मुक्खो, मुक्खे सुक्खं निराबाहं ॥ 5 ॥ " इति । पूजादिविधिसंग्राहकं उमाखातिवाचककृतं प्रकरणं चैवम्स्नानं पूर्वानुखीभूय, प्रतीच्यां दन्तधावनम् । उदीच्यां श्वेतवस्त्राणि, पूजा पूर्वोत्तरामुखी । 9 ॥ गृहे प्रविशतां वामभागे शल्यविवर्जिते । देवतावसरं कुर्यात्सार्द्धहस्तोर्द्ध भूमिके ॥ 2 ॥ नीचैर्भूमिस्थितं कुर्याद्देवतावसरं यदि । नीचैनीचैस्ततो वंशः, सन्तत्यापि सदा भवेत् ॥ 3 ॥ पूजकः स्याद्यथा पूर्व, उत्तरस्याश्च संमुखः । दक्षिणस्या दिशो वर्ज, विदिग्वर्जनमेव हि ॥ 4 ॥ पश्चिमाभिमुखः कुर्यात्, पूजां जैनेन्द्रमूर्त्तये । चतुर्थस न्ततिच्छेदो, दक्षिणस्यां न सन्ततिः ॥ 5 ॥ आग्नेय्यां तु यदा पूजा, धनहानिर्दिने दिने । वायव्यां सन्ततिर्नैव, नैरृत्यां च कुलक्षयः ॥ 6 ॥ ऐशान्यां कुर्वतां पूजां संस्थितिनैव जायते । अनि 2 जानु 4 करां 6 सेषु 8, मूर्ध्नि 9 पूजा यथाक्रमम् ॥ 7 ॥ श्रीचन्दनं विना नैव, पूजा कार्या कदाचन । भाले कण्ठे हृदम्भोजोदरे jainelibrary.org Page #272 -------------------------------------------------------------------------- ________________ . // 135 // Jain Education Interne तिलककारणम् ॥ 8 ॥ नवभिस्तिलकैः पूजा करणीया निरन्तरम् । प्रभाते प्रथमं वासपूजा कार्या विचक्षणैः ॥ 9 ॥ मध्याह्ने कुसुमैः पूजा, सन्ध्यायां धूपदीपकृत् । वामांसे धूपदाहः स्यादग्रकूरं तु संमुखम् ॥ 10 ॥ अर्हतो दक्षिणे भागे, दीपस्य विनिवेशनम् । ध्यानं तु दक्षिणे भागे, चैत्यानां वन्दनं तथा ॥ 11 ॥ हस्तात्प्रस्खलितं क्षितौ निपतितं लग्नं कचित्पादयोर्यन्मूर्द्धार्द्धगतं धृतं कुवसनैर्नाभेरधो यद्धृतम् । स्पृष्टं दुष्टजनैर्घनैरभिहतं यहूषितं कीटकैस्त्याज्यं तत्कुसुमं दलं फलमथो भक्तैर्जिनप्रीतये ॥ 12 ॥ नैकपुष्पं द्विधा कुर्यान्न छिन्द्यात्कलिकामपि । चम्पकोत्पलभेदेन, भवेद्दोषो विशेषतः ॥ 13 ॥ गन्धधूपाक्षतैः स्रग्भिः, प्रदीपैर्बलिवारिभिः । प्रधानैश्च फलैः पूजा, विधेया श्रीजिनेशितुः ॥ 14 ॥ शान्तौ श्वेतं तथा पीतं, लाभे श्यामं पराजये । मङ्गलार्थे तथा रक्तं, पञ्चवर्ण च सिद्धये ॥ 15 ॥ पञ्चामृतं तथा शान्तौ दीपः स्यात्सघृतैर्गुडैः । वह्नौ लवणनिक्षेपः, शान्यै तुष्ट्यै प्रशस्यते ॥ 16 ॥ खण्डिते सन्धिते छिन्ने, रक्ते रौद्रे च वाससि । दानं पूजा तपो होमसङ्ख्या (न्ध्या) दि निष्फलं भवेत् ॥ 17 ॥ पद्मासनसमासीनो, नासाग्रन्यस्तलोचनः । मौनी वस्त्रावृतास्योऽथ, पूजां कुर्याजिनेशितुः ॥ 18 ॥ स्नानं 9 विलेपन 2 विभूषण 3 पुष्प 4 दाम 5 धूप 6प्रदीप 7 फल 8 तन्दुल 9 पत्र 10 पूगैः 99 / नैवेद्य 12 वारि 13 वसनै 14 चमरा 15 तपत्र 16 वादित्र17 गीत 18 नटन 19 स्तुति 20 कोशवृद्ध्या 21 ॥ 19 ॥ इत्येकविंशतिविधा जिनराजपूजा, ख्याता सुरासुरगणेन कृता सदैव । खण्डीकृता कुमतिभिः कलिकालयोगाद्यद्यत्प्रियं तदिह भाववशेन योज्यम् ॥ 20 ॥ " संग्रह. ॥ 135 ॥ jainelibrary.org Page #273 -------------------------------------------------------------------------- ________________ Jain Education Int iti / evamanyadapi जिनबिम्बवैशिष्ट्यकरणचैत्यगृहप्रमार्जन सुधाधवलनजिनचरित्रादिविचित्रचित्ररचनसमग्रविशिष्टपूजोपकरणसामग्रीसमारचनपरिधापनिका चन्द्रोदय तोरणप्रदानादि सर्वमङ्गादिपूजायामन्तर्भवति, सर्वत्र जिनभक्तेरेव प्राधान्यात् । गृहचैत्योपरि च धौतिकाद्यपि न मोच्यं, चैत्यवत् तत्रापि चतुरशीत्याशातनाया वर्जनीयत्वाद्, अत एव देवसत्कपुष्पधूपदीपजलपात्र चन्द्रोदयादिना गृहकार्य किञ्चिदपि न कार्यमेव, नापि खगृहचैत्यढौकितचोक्षपूगीफल नैवेद्यादिविक्रयोत्थद्रव्यं व्यापार्य, चैत्यान्तरे तु स्फुटं तत्खरूपं सर्वेषां पुरतो विज्ञप्यारोप्यं, अन्यथाऽर्पणे च मुधाजनप्रशंसादिदोषप्रसङ्गः, गृहचैत्य नैवेद्याद्यप्यारामिकस्य मुख्यवृत्त्या मासदेवस्थाने न देयं शक्त्यभावे च आदावेव नैवेद्यार्पणेन मासदेयोक्तौ तु न दोष इति पूजाविधिः । अथ गृहचैत्यपूजानन्तरं यत्कर्त्तव्यं तदाह - 'तत' इति ततो देवपूजानन्तरं 'स्वयं' आत्मना जिना - | नामग्रतः पुरतस्तत्साक्षिकमितियावत् 'प्रत्याख्यानस्य' नमस्कारसहिताद्यद्धारूपस्य ग्रन्थिसहितादेः सङ्केतरूपस्य च करणम्-उच्चारणं विशेषतो गृहिधर्मो भवतीति पूर्वप्रतिज्ञातेन सम्बन्धः । तथा 'विधिनेऽति पदमुभयत्रापि योज्यं, ततो विधिना जिनगृहे [त्रिविधप्रतिमापेक्षया भक्तिचैत्यरूपे पञ्चविध चैत्यापेक्षया तु निश्राकृतेऽनिश्राकृते वा] गत्वा विधिना जिनस्य भगवतः, पूजनं-पुष्पादिभिरभ्यर्चनं, वन्दनं-स्तुतिर्गुणोत्कीर्त्तनमित्यर्थः । तच जघन्यतो नमस्कारमात्रमुत्कर्षतश्चेर्यापथिकीप्रतिक्रमणपूर्वक शक्रस्तवादिभिः दण्डकैरिति । जिनगृहे गमनमुक्तं तद्विधिश्व-यदि राजा महर्द्धिकस्तदा "सव्वाए इड्डीए, सव्वाए जुइए, सव्वबलेणं, सव्व jainelibrary.org Page #274 -------------------------------------------------------------------------- ________________ 6 / धर्म- पोरिसेणं" इत्यादिवचनात् प्रभावनानिमित्तं महा देवगृहे याति, अथ सामान्यविभवस्तदौद्धत्यपरिहारेण । संग्रह. यथानुरूपाडम्बरं बिभ्रत् मित्रपुत्रादिपरिवृतो याति, तत्र गतश्च पुष्पताम्बूलादिसचित्तद्रव्याणां परिहारेण 1 15 किरीटवर्जशेषाभरणाद्यचित्तद्रव्याणामपरिहारेण 2 कृतैकटथुलवस्त्रोत्तरासङ्गः, एतच पुरुष प्रति द्रष्टव्यं, दोस्त्री तु सविशेषप्रावृताङ्गी विनयावनततनुलतेति 3, दृष्टे जिनेन्द्रेऽनलिवन्धं शिरस्यारोपयन 'नमो जिणाण मिति भणनप्रणमने 4, [अयमपि सङ्घाचारवृत्ती स्त्रीणां निषिद्धः, तथाच पाठः-एकशाटिकोत्तरासङ्गकरणं है। 41 जिनदर्शने शिरसि अञ्जलिबन्धश्चेति 2 द्वौ पुरुषमाश्रित्योक्ती, स्त्री तु सविशेषप्रावृताङ्गी विनयावनततनुल तेति, तथा चागमः "विणओणयाए गायलट्ठीएऽत्ति, एतावता शक्रस्तवपाठादावप्यासां शिरस्यालिन्यासो न युज्यते, तथाकरणे हृदादिदर्शनप्रसक्तेः, यत्तु 'करयलं जाव कद्द एवं vayAsI'tyuktaM द्रौपदीपस्तावे तद्भक्त्यर्थ न्युञ्छनादिवदञ्जलिमात्रभ्रमणसूचनपरं, न तु पुरुषैः सर्वसाम्याथै, न च तथास्थितस्यैव सूत्रोचारख्यापनपरं वा, अन्यदपि नृपादिविज्ञपनादावप्यादौ तथा भणनात्" इत्यायुक्तप्रायं परिभाव्यमत्रागमाद्यविरोधेनेति]] मनसश्चैकाग्र्यं कुर्वन्निति पञ्चविधाभिगमेन नैषेधिकीपूर्व प्रविशति, यदाह-"सच्चित्ताणं व्वाणं विउसरणयाए 1 / अचित्ताणं दब्वाणं अविसरणयाए 2 / एगल्लसाडएणं उत्तरासंगेणं । चक्खुफासे अंजलिप-13 ग्गहेणं 4 / मणसो एगत्तीकरणेणं 5 ति" राजादिस्तु चैत्यं प्रविशंस्तत्कालं राजचिहानि त्यजति, यतः "अव ॥ 136 ॥ हङ रायककुआई, पंच वररायककुअरूवाई । खग्गं 1 छत्तो 2 वाणह 3 मौडं 4 तह चामराओ a5 Jan Education For Private Personal use only jainelibrary.org Page #275 -------------------------------------------------------------------------- ________________ Jain Education In // 1 // " अग्रद्वाः प्रवेशे मनोवाक्कायैर्गृहव्यापारो निषिध्यते इति ज्ञापनार्थ नैषेधिकीत्रयं क्रियते, परमेकैवैषा गण्यते, गृहादिव्यापारस्यैकस्यैव निषिद्धत्वात्, कृतायां च नैषेधिक्यां सावयव्यापारवर्जनमेव न्याय्यं, अन्यथा तद्वैयर्थ्यापत्तेः, यतो दिनकृत्ये "मिहो कहाउ सव्वाउ, जो वज्जेइ जिणालए । तस्स निसीहिआ होइ, ई केवलिभासिअं ॥ 1 ॥ ति, ततो मूलविम्बस्य प्रणामं कृत्वा सर्वे हि प्रायेणोत्कृष्टं वस्तु श्रेयस्कामैर्दक्षिणभाग एवं विधेयमित्यात्मनो दक्षिणाङ्गभागे मूलविम्यं कुर्वन् ज्ञानादित्रयाराधनार्थ प्रदक्षिणात्रयं करोति । उक्तं च- "तत्तो नमो जिणाणंति भणिअ अद्वोणयं पणामं च । काउं पंचंगं वा, भक्तिभरनिग्भरमणेणं ॥ 1 ॥ पूअंगपाणिपरिवारपरिगओ गहिरमहुरघोसेणं । पढमाणो जिणगुणगणनिबद्धमंगलधुताई ॥ 2 ॥ करधरिअजोगमुद्दो, पए पए पाणिरक्खणाउन्तो । दिजा पयाहिणतिगं, एगग्गमणो जिणगुणेसुं ॥ 3 ॥ गिहचेइएस न घडै, इअरेसुबि जैवि कारणवसेणं । तहवि न मुंचइ मैमं, सयावि तक्करणपरिणामं ॥ 4 ॥ प्रदक्षिणादाने च समवसरणस्य चतुरूपं श्रीजिनं ध्यायन् गर्भागारदक्षिणपृष्ठ वामदिक्त्रयस्थ बिम्बत्रयं वन्दते, अत एव सर्वस्यापि चैत्यस्य समवसृतिस्थानीयतया गर्भगृह बहिर्भागादित्रये मूलबिम्बनाम्ना विम्बानि कुर्वन्ति, एवं च 'वर्जयेदर्हतः पृष्ठ मित्युक्तोऽर्ह पृष्ठ निवासदोषोऽपि चतुर्दिक्षु निवर्त्तते, ततश्चैत्यप्रमार्जन पोतक लेख्यकादिवक्ष्यमाणयथोचितचिन्तापूर्व विहितसकलपूजासामग्रीको जिनगृहव्यापारनिषेधरूपां द्वितीयां नैषेधिकीं मुखमण्डपादौ कृत्वा मूलविम्बस्य प्रणामत्रयपूर्वकं पूर्वोक्तविधिना पूजां कुरुते, Jainelibrary.org Page #276 -------------------------------------------------------------------------- ________________ // 137 // ORGANSOLUGARCAUSASARAM यद्भाष्यम्-"तत्तो निसीहिआए, पविसित्ता मंडवंमि जिणपुरओ । खीनिहिअजाणुपाणी, करेइ विहिणा पणामतिगं ॥ 1 ॥ तयणु हरिसुल्लसंतो, कयमुहकोसो जिणिंदपडिमाणं । अवणेइ रयणिवसि, निम्मल्लं लोमहत्थेणं ॥ 2 ॥ जिणगिहपमजणं तो, करेइ कारेइ वावि अन्नेणं । जिणबिंबाणं पूअं, तो विहिणा कुणै जहजोगं ॥ 3 ॥ " अत्र च विशेषतः शुद्धगन्धोदकप्रक्षालनकुङ्कममिश्रगोशीर्षचन्दनविलेपनाङ्गीरचनगोरोचनमृगमदादिपत्रभङ्गकरणनानाजातीयपुष्पमालारोपणचीनांशुकवस्त्रपरिधापनकृष्णागुरुमिश्रकर्पूरदहनानेक- 1 दीपोद्योतनखच्छाखण्डाक्षताष्टमङ्गलालेखनविचित्रपुष्पगृहरचनादि विधेयं । यदि च प्राक्केनापि पूजा कृता स्यात्तदा विशिष्टान्यपूजासामग्र्यभावे तां नोत्सारयेत्, भव्यानां तद्दर्शनजन्यपुण्यानुबन्धिपुण्यबन्धस्यान्तरायप्रसङ्गात्, किन्तु तामेव विशेषयेद् यद्धृहद्भाष्यम्-"अह पुटिव, चिअ केणै, हविज पूआ कया सुविहवेणं । तंपि सविसेससोहं, जह होइ तहा तहा कुजा ॥ 1 ॥ निम्मलंपि न एवं, भण्णइ निम्मल्ललक्खणाभावा । भोगविणटुं दवं, निम्मल्लं बिति गीअत्था ॥ 2 ॥ इत्तो चेव जिणाणं, पुणरवि आरोवणं कुणंति जहा । वत्थाहरणाईणं, जुग्लिअकुण्द्द्लिअमाईन्न्ण्॥ 3 ॥ कहमन्नह एगाए, कासाईए जिणिंदपडिमाणं । अट्ठसयं लूहंता, विजयाई वण्णिआ समए ॥ 4 ॥ " एवं मूलबिम्बसविस्तरपूजानन्तरं सृष्ट्या सर्वापरबिम्बपूजा यथायोगं कार्या, द्वारबिम्बसमवसरणबिम्बपूजापि मुख्यबिम्बपूजाद्यनन्तरं गर्भगृहनिर्गमसमये है कर्त्तव्या संभाव्यते न तु प्रवेशे । प्रणाममात्रं त्वासन्नार्चादीनां पूर्वमपि युक्तमेव, तृतीयोपाङ्गाविसंवादिन्यां ॥ 137 ॥ For Private & Personel Use Only jainelibrary.org Page #277 -------------------------------------------------------------------------- ________________ AGRAA%E0%ASRIGARCANCIES सङ्घाचारोक्तविजयदेववक्तव्यतायामित्थमेव प्रतिपादनात्, तथाहि-"तो गन्तु सुहम्मसहं, जिसकहा दसणंमि प्न्न्मित्ता। उग्घाडित्तु समुग्गं, पमज्जए लोमहत्थेणं ॥ 1 ॥ सुरहिजलेणिगवीसं, वारा पक्खालिआणुलिंपित्ता । गोसीसचंदणेणं, ता कुसुमाईहि अच्चेइ ॥ 2 ॥ तो दारपडिमपूअं, सहासुहम्माइसुवि करै पुव्वं व । दारचणाइमेसिं, तइअउवंगाओ नायव्वं ॥ 3 ॥ " तस्मान्मूलनायकस्य पूजा सर्वेभ्योऽपि पूर्व सविशेषा हि कार्या, उक्तमपि-"उचिअत्तं पूआए, विसेसकरणं तु मूलबिंबस्स । जं पडै तत्थ पढम, जणस्स दिट्ठी सह मणेणं ॥ 1 ॥ " शिष्यः-"पूआवंदणमाई, काऊणेगस्स सेसकरणंमि । नायगसेवगभावो, होइ कओ लोगनाहाणं ॥ 2 ॥ एगस्सायरसारा, कीरै पूआऽवरेसि थोव्य्री। एसावि महावण्णा, लक्विजह णिउणबुद्धीहिं ॥ 3 ॥ " आचार्य:-"नायगसेवगबुडी, न होइ एएसु जाणगजणस्स । पिच्छंतस्स समाणं, परिवारं पाडिहेराई ॥ 4 ॥ ववहारो पुण पढम, पैढिओ मूलनायगो एसो । अवणिज्जइ सेसाणं, नायगभावो न उण तेणं ॥ 5 ॥ चंदणपूअ(ण)बलिढोअणे तु एगस्स कीरमाणेसु । आसायणा न दिट्ठा, उचिअपवित्तस्स पुरिसस्स ॥ 6 ॥ जह मिम्मयपडिमाणं, पूआ पुप्फाइएहिं खलु उचिआ । कणगाइनिम्मिआणं, उचिअतमा मज्जणाईहिं ॥ 7 ॥ कल्लाणगाईकज्जा, एगस्स विसेसपूअकरणेवि । नावण्णापरिणामो, जह धम्मिजणस्स सेसेसु॥8॥ उचिअपवत्तिं एवं, जहा कुणंतस्स होइ नावण्णा । तह मूलबिंबपूआविसेसकरणेवि तं नत्थि ॥ 9 ॥ जिणभवणबिंबपूआ, कीरंति जिणाण नो कए किंतु । सुहभावणानिमित्तं, बुहाण इयराण bohatya Jain Education indi For Private Personel Use Only jainelibrary.org Page #278 -------------------------------------------------------------------------- ________________ dharma // 138 // Jain Education Internatio // 10 // चेहरेणं केइ, पसंतरुवेण केइ बिंबेणं । पूयाइसया अन्ने, अन्ने बुज्झंति उबएसा ॥ 11 ॥ " इति पूर्व मूलबिम्बपूजायुक्तिमत्येवेत्यलं प्रसङ्गेन । सविस्तरपूजावसरे च नित्यं विशेषतश्च पर्वसु त्रिपञ्चसप्तकुसुमाञ्जलिप्रक्षेपादिपूर्व भगवतः स्नानं विधेयं, तत्रायं विधिः योगशास्त्रवृत्तिश्राद्धविधिवृत्तिलिखितः - " प्रातः पूर्व निर्माल्योत्सारणं प्रक्षालनं सङ्क्षेपपूजा आरात्रिकं मङ्गलप्रदीपश्च ततः स्नात्रादिसविस्तर द्वितीयपूजाप्रारम्भे देवस्य पुरः सकुङ्कुमः जलकलशः स्थाप्यः, ततः "मुक्तालङ्कारसारसौम्यत्व का न्तिकमनीयम् । सहजनिजरूपनिर्जितजगत्रयं पातु जिनबिम्बम् ॥ 1 ॥ इत्युक्त्वालङ्कारोत्तारणं "अवणिअकुसुमाहरणं, पथइपइट्ठिअमगोहरच्छायं । जिणरूवं मज्जणपीढसंठिअं वो सिवं दिसौ ॥ 2 ॥ इत्युक्त्वा निर्माल्योत्तारणं, ततः प्रागुक्तकलशढालनं पूजा च, अथ धौतधूपितकलशेषु स्नात्रार्ह सुगन्धिजलक्षेपः श्रेण्या तेषां व्यवस्थापनं, सहस्त्रेणाच्छादनं च ततः खचन्दनधूपादिना कृततिलकहस्तकङ्कणहस्तधूपनादिकृत्याः श्रेणिस्थाः श्रावकाः कुसु माञ्जलिपाठान् पठन्ति तत्र "सयवत्तकुंदमालै बहुविहकुसुमाई पंचवण्णाई । जिणनाहण्हवणकाले, दिंति सुरा कुसुमंजलिं (अंजलिं) हिट्ठा ॥ 1 ॥ " इत्युक्त्वा देवस्य मस्तकेषु पुष्षारोपणं "गंधाइडिअमहुअरमणहरझंकारसहसंगीआ । जिणचलणोवरि मुक्का, हरौ तुम्ह कुसुमंजली दुरिअं ॥ 1 ॥ " इत्यादिपाठैः प्रतिगाथादिपाठं जिनचलनोपर्येकेन श्रावकेण कुसुमाञ्जलिपुष्पाणि क्षेप्याणि, सर्वेषु कुसुमाञ्जलिपाठेषु च तिलकपुष्पपत्रधूपादिविस्तरो ज्ञेयः । अथोदारमधुरखरेणाधिकृत जिनजन्माभिषेककलशपाठः, ततो घृतेक्षुरसदुग्धदधिसुगन्धि संग्रह. ॥ 138 ॥ Page #279 -------------------------------------------------------------------------- ________________ -SASRECESSAGARMA जलपञ्चामृतैः स्नात्राणि, स्लात्रान्तरालेषु च धूपो देयः, स्नात्रकालेऽपि जिनशिरः पुष्पैरशून्यं कार्य, यदाहु दिवैतालश्रीशान्तिसूरयः-"A लात्रपरिसमाप्तेरशून्यमुष्णीषदेशमीशस्य । सान्तर्धानाब्धारापातं पुष्पोत्तमैः कुर्यात्॥1॥" लाने च क्रियमाणे निरन्तरं चामरसङ्गीततूर्याद्याडम्बरःसर्वशक्त्या कार्यः, सर्वैः लाने कृते पुनरकरणाय शुद्धजलेन धारा देया, तत्पाठश्चायम्-"अभिषेकतोयधारा, धारेव ध्यानमण्डलाग्रस्य । भवभवनभित्तिभागान्, भूयोऽपि भिनत्तु भागवती ॥ 1 ॥ " ततोऽङ्गरूक्षणविलेपनादिपूजा प्राक्पूजातोऽधिका कार्या, सर्वप्रकारैर्धान्यपक्कानशाकविकृतिफलादिभिर्बलिढौकन, ज्ञानादिरत्नत्रयाढ्यस्य लोकत्रयाधिपतेर्भगवतोऽग्ने पुन्य्ज्ञ्येन्नोचित्ण्। स्लानपूजादिकं पूर्व श्रावकैवृद्धलघुव्यवस्थया ततः श्राविकाभिः कार्य, जिनजन्ममहेऽपि पूर्वमच्युतेन्द्रः स्वसुरयुतस्ततो यथाक्रममन्ये इन्द्राः स्नानादि कुर्वन्ति । स्नात्रजलस्य च शेषावच्छीर्षादौ क्षेपेऽपि न दोषः सम्भाव्यो, यदुक्तं हैमश्रीवीरचरित्रे-"अभिषेकजलं तत्तु, सुरासुरनरोरगाः । ववन्दिरे मुहुः सर्वाङ्गीणं च परिचिक्षिपुः ॥ 1 ॥ " श्रीपद्मचरित्रेऽप्येकोनत्रिंशे उद्देशे आषाढशुक्लाष्टम्या आरभ्य दशरथनृपकारिताष्टाहिकाचैत्यस्नात्रमहाधिकारे "तं ण्हवणसंतिसलिलं, नरवाणा पेसिअं सभजाणं । तरुणवलयाहि नेलं, छूढं चिअ उत्तमंगेसु ॥ 1 ॥ कंचुइहत्थोवगयं, जाव य गंधोदयं चिरावेइ । ताव है |य वरग्गमहिसी, पत्ता सोगं च कोवं च ॥ 2 ॥ इत्यादि "सा कंचुइणा कुद्धा, अहिसित्ता तेण संतिसलिलेणं । निव्वविअमाणसग्गी, पसन्नहिअया तओ जाया ॥ 3 ॥ " बृहच्छान्तिस्तवेऽपि-"शान्तिपानीयं का घ. सं. 24 - - Jain Education in For Private & Personel Use Only FMainelibrary.org Page #280 -------------------------------------------------------------------------- ________________ dharma // 139 // mastake दातव्यमित्युक्तं, श्रूयतेऽपि जरासन्धमुक्तजरयोपद्रुतं स्वसैन्यं श्रीनेमिगिरा कृष्णेनाराद्धनागेन्द्रात्पातालस्थश्रीपार्श्वप्रतिमां शङ्खेश्वरपुरे आनाय्य तत्स्नपनाम्बुना पटूचक्रे, जिनदेशनासद्मनि नृपाद्यैः प्रक्षिप्तं कूररूपं बलिमर्द्धपतितं देवा गृह्णन्ति तदर्द्धार्द्ध नृपः शेषं तु जनाः, तत्सिक्थेनापि शिरसि क्षिसेन व्याधिरुपशाम्यति, षण्मासांश्चान्यो न स्याद् इत्यागमेऽपि । ततः सद्गुरुप्रतिष्ठितः प्रौढोत्सवानीतो दुकूलादिमयो महाध्वजः प्रदक्षिणात्रयादिविधिना प्रदेयः सर्वैर्यथाशक्ति परिधापनिका च मोच्या । अथारात्रिकं समङ्गलदीपमर्हतः पुरस्तादुद्योत्यं, आसन्नं च वह्निपात्रं स्थाप्यं तत्र लवणं जलं च पातयिष्यते ऽउवणेउ मंगलं वो, जिणाण मुहलालिजालसंवलिआ । तित्थपवत्तणसमए, तिअसविमुक्का कुसुमबुट्ठी ॥ 1 ॥ | इत्युक्त्वा प्रथमं कुसुमवृष्टिः, ततः "उअह पडिभग्गपसरं, पयाहिणं मुणिवहं करेऊणं । पडै सलोणत्तणलज्जिअं व लोणं हुअवहंमि ॥ 1 ॥ " इत्यादिपाठैर्विधिना जिनस्य त्रिः सपुष्पलवणजलोत्तारणादि कार्य, ततः सृष्ट्या पूजयित्वा आरात्रिकं सधूपोत्क्षेपमुभयत उच्चैः सकलशजलधारं परितः श्राद्धैः प्रकीर्यमाणपुष्पप्रकरं " मरगयमणिघडिअविसालधालमाणिक्कमंडिअपईवं । ण्हवणयर करुक्खित्तं, भमौ जिणारत्तिअं तुम्हं ॥ 1 ॥ " इत्यादिपाठपूर्व प्रधानभाजनस्थं सोत्सवमुत्तार्यते त्रिवारं यदुक्तं त्रिषष्टीयादिचरित्रे" कृतकृत्य इवाथापसृत्य किञ्चित्पुरन्दरः । पुरोभूय जगद्भर्त्तुरारात्रिकमुपाददे ॥ 1 ॥ चलद्दीपत्विषा तेन, चकासामास कौशिकः । भाखदोषधिचक्रेण शृङ्गेणेव महागिरिः ॥ 2 ॥ श्रद्धालुभिः सुरवरैः, प्रकीर्णकु संग्रह ॥ 139 ॥ Page #281 -------------------------------------------------------------------------- ________________ सुमोत्करम् । भ रुत्तारयामास, ttstridshpunggvH|| 3 // " मङ्गलप्रदीपोऽप्यारात्रिकवत्पूज्यते-"कोसंबिसंठिअस्स व, पयाहिणं कुणै मौलिअपईवो । जिणसोमदंसणे दिणयरुब्व तुह मंगलपईवो ॥ 1 ॥ भामिजंतो सुरसुंदरीहिं तुह नाह! मंगलपईवो । कणयायलस्स नजइ, भाणुव्व पयाहिणं दितो ॥ 2 ॥ " इति पाठपूर्व तथैवोत्तार्यते, देदीप्यमानो जिनचलनाग्रे मुच्यते, आरात्रिकं तु विध्याप्यते न दोषः, प्रदीपारात्रिकादि च मुख्यवृत्त्या घृतगुडकर्पूरादिभिः क्रियते, विशेषफलत्वात्, लोकेऽप्युक्तम् "पुरः प्रज्वाल्य देवस्य, कपूरेण तु दीपकम् । अश्वमेधमवामोति, कुलं चैव समुद्धरेत् ॥ 1 ॥ " अत्र मुक्तालङ्कारेत्यादिगाथाः श्रीहदारिभद्रसूरिकृताः संभाव्यन्ते, तत्कृतसमरादित्यचरित्रग्रन्थस्यादौ 'उवणेउ मंगलं वो' इति नमस्कारदर्शनात्, एताश्च गाथाः श्रीतपापक्षादौ प्रसिद्धा इति न सर्वा लिखिताः । लात्रादौ सामाचारीविशेषेण विविधवि|घिदर्शनेऽपि न व्यामोहः कार्यः, अहद्भक्तिफलस्यैव सर्वेषां साध्यत्वात् , गणधरादिसामाचारीष्वपि भूयांसो दाभेदा भवन्ति, तेन यद्यद्धर्माद्यविरुद्धमहद्भक्तिपोषक तत्तन्न केषामप्यसंमतं, एवं सर्वधर्मकृत्येष्वपि ज्ञेयम् । Piha लवणारात्रिकाद्युत्तारणं संप्रदायेन सर्वगच्छेषु परदर्शनेष्वपि च सृष्ट्यैव क्रियमाणं दृश्यते, श्रीजिनम भसूरिकृतपूजाविधौ त्वेवमुक्तम्-"लवणाइउत्तारणं पालित्तयसूरिमाइपुष्वपुरिसेहिं संहारेण अणुन्ना-8 यपि संपर्य सिट्ठिए kArijaI'tti । स्नात्रकरणे च सर्वप्रकारसविस्तरपूजाप्रभावनादिसंभवेन प्रेत्य प्रकृष्टं फलं स्पष्टं, जिनजन्मलानकर्तृचतुःषष्टिसुरेन्द्राद्यनुकारकरणादि चात्रापीति लातविधिः । प्रतिमाश्च vivi Jin Education in w.jainelibrary.org Page #282 -------------------------------------------------------------------------- ________________ dharma // 140 // Jain Education Int धास्तत्पूजाविधौ सम्यक्त्वप्रकरण इत्युक्तं "गुरुकारिआइ केई, अन्ने सयकारिआइ तं बिंति । विहिकारिआइ अन्ने, पडिमाए पूअणविहाणं ॥ 1 ॥ " व्याख्या - गुरवो मातृपितृपितामहादयस्तैः कारितायाः केचिदन्ये, स्वयंकारितायास्त्वन्ये प्रतिमायास्तत्-पूर्वाभिहितं पूजाविधानं ब्रुवन्ति कर्त्तव्यमिति शेषः । अवस्थितपक्षस्तु गुर्वादिकृतत्वस्यानुपयोगित्वात् ममत्वाग्रहरहितेन सर्वप्रतिमा अविशेषेण पूजनीयाः, न चैवमविधिकृतामपि पूजयतस्तदनुमतिद्वारेणाज्ञा भङ्गलक्षणदोषापत्तिः आगमप्रामाण्यात्, तथाहि श्रीकल्पवृहद्भाष्ये "निस्सकडमनिस्सकडे, चेइए सव्वहिं थुई तिन्नि । वेलं व चेइआणि a, नाउं इक्किक्किआ वावि ॥ 1 ॥ " निश्राकृते गच्छप्रतिबद्धे, अनिश्राकृते तद्विपरीते, चैत्ये, तिस्रः स्तुतयो दीयन्ते, अथ प्रतिचैत्यं स्तुतित्रये दीयमाने वेलाया अतिक्रमो भवति भूयांसि वा तत्र चैत्यानि ततो वेलां चैत्यानि च ज्ञात्वा प्रतिचैत्यमेकैकाऽपि स्तुतिर्दातव्या ॥ अयं चैत्यगमनपूजास्नात्रादिविधि: सर्वोऽपि ऋद्धिप्राप्तमाश्रित्योक्तः, तस्यैवैतावद्यो गसंभवात्, अऋ (नृ) द्विप्राप्तस्तु श्राद्धः स्वगृहे सामायिकं कृत्वा केनापि सह ऋणविवादाद्यभावे ईर्ष्यायुपयुक्तः साधुवचैत्यं याति नच पुष्पादिसामग्र्यभावाद्रव्यस्तवस्य (सति चैत्यकरणीये सामायिकं विहाय तत्करोति, न च सामायिकत्यागाद्रव्यस्तवस्य) करणमनुचितमिति शङ्कयं, सामायिकस्य स्वायत्ततया शेषकालेऽपि सुकरत्वात्, चैत्यकृत्यस्य च समुदायायत्तत्वेन कादाचित्कत्वात्, द्रव्यस्तवस्यापि शास्त्रे महाफलखप्रतिपादनाच, यतः पद्मचरित्रे "मणसा होइ चउत्थं, छट्ठफलं उट्ठास्स संभवै । गमणस्स संग्रह. ॥ 140 ॥ jainelibrary.org Page #283 -------------------------------------------------------------------------- ________________ Jain Education Inter पयारंभे, होइ फलं अहमोवासो ॥ 1 ॥ गमणे दसमं तु भवे, तह चैव दुवालसं गए किंचि । मग्गे पकखुववासो, मासुववासं च दिट्ठमि ॥ 2 ॥ संपत्तो जिणभवणे, पावै छम्मासिअं फलं पुरिसो । संवच्छरिअं तु फलं दारुद्देसट्ठिओ लहै ॥ 3 ॥ पायक्खिणेण पावै, वरिससयं तं फलं जिणे महिए । पावै वरिससहस्सं, अणतपुण्णं जिणे धुणिए ॥ 4 ॥ सयं पमज्जणे पुण्णं, सहस्सं च विलेवणे । सयसाहस्सिआ माला, अनंतं गीअवाइए ॥ 1 ॥ ति । प्रस्तावे च तस्मिन् क्रियमाणे विशेषपुण्यलाभ H, यदागमः- "जीवाण वोहिलाभो, सम्मद्दिट्टीण होइ पिअकरणं । ANA जिणिभत्ती, तित्थस्स पभावणा चैव ॥ 1 ॥ " एवमनेके गुणास्ततस्तदेव कर्त्तव्यं, यदुक्तं दिनकृत्ये - "एवं विही इमो सव्वो, रिद्धिमंतस्स देसिओ । इयरो निययगेहम्मि, काउं सामाइअं वए ॥ 1 ॥ जै न कस्सइ धारेह, न विवाओ अ विज्जए । उवउत्तो सुसाहुव्व, गच्छए जिणमंदिरे ॥ 2 ॥ कारण अत्थि जै किंचि, कायवं जिणमंदिरे । तओ सामाइअं मोतुं, करेज्ज करणिज्जयं ॥ 3 ॥ " / अत्र च सूत्रे विधिना जिनस्य पूजनं वन्दनं चेत्युक्त्या दशत्रिकादिचतुर्विंशतिमूलद्वारैर्भाष्यायुक्तः सम्पूर्णो वन्दनाविधिरुपलक्षितः, स च यथा "तिन्नि निसीही तिन्नि उ पयाहिणा तिन्नि चैव य पणामा । तिविहा पूआ य तहा, अवत्थतिअभावणं चैव ॥ 1 ॥ तिदिसिनिरिक्खणविरई, पयभूमिपमजणं च तिक्खुत्तो । वण्णाइतिअं मुद्दातिअं च तिविहं च पणिहाणं ॥ 2 ॥ पुष्फामिसथुइभेआ, तिविहा पूआ अवत्थतिअगं तु । छउमत्थकेवलित्तं, सिद्धत्तं भुवणनाहस्स ॥ 3 ॥ वण्णाइतिअं तु पुणो, वण्ण inelibrary.org Page #284 -------------------------------------------------------------------------- ________________ धर्म संग्रह. ॥ 14 ॥ त्थालंबणस्सरूवं तु । मणवयकायाजणिअं, तिविहं पणिहाणमवि होइ ॥ 4 ॥ तथा-पंचंगो पणिवाओ, थयपाढो होइ जोगमुद्दाए । वंदण जिणमुद्दाए, पणिहाणं मुत्तमुत्तीए ॥ 5 ॥ दो जाणू दुन्नि करा, पंचमयं होइ उत्तमंगं तु । सम्मं संपणिवाओ, नेओ प्ण्च्ण्ग्प्न्निवाओ॥ 6 ॥ " वन्दनपश्चाशकवृत्तौ तु पश्चाङ्गयपि खतन्त्रा मुद्रात्वेन प्रतिपादिता, तथा च तत्पाठः "प्रणिपातदण्डकपाठस्यादाववसाने च प्रणामः पञ्चाङ्गमुद्रया क्रियते, पञ्चाङ्गानि-अवयवाः करजानुद्वयोत्तमाङ्गलक्षणानि विवक्षितव्यापारवन्ति यस्यां सा तथा, पञ्चाङ्गया अपि मुद्रात्वमङ्गविन्यासविशेषरूपत्वाद्योगमुद्रावदिति" "अण्णोणंतरिअंगुलिकोसागारेहि~ दोहं हत्थेहिं । पिहोवरिकुप्परसंठिएहि~ तह जोगमुद्दत्ति ॥ 7 ॥ चत्तारि अंगुलाई, पुरओ ऊणाइ~ जत्थ प्च्छिमो। पायाणं उस्सग्गो, एसा पुण होइ जिणमुद्दा ॥ 8 ॥ मुत्तासुत्तीमुद्दा, जत्थ समा दोवि गम्भिआ हत्था । ते पुण निडालदेसे, लग्गा अन्ने अलग्गत्ति ॥ 9 ॥ " इत्यादि । विधिनैव क्रियमाणं देवपूजादि धर्मानुष्ठानं महाफलम् , अन्यथा त्वल्पफलं, सातिचारतायां च, प्रत्युत प्रत्यपायादेरपि सम्भवः, अविधिना चैत्यवन्दने महा। निशीथे प्रायश्चित्तस्य प्रतिपादनात्, तथाहि तत्ससमाध्ययने-"अविहीए चेइआई वंदिजा, तस्स णं पायच्छित्तं उवइसिज्जा, जओ अविहीए चेइआई वंदमाणो अण्णेसिं असद्धं जणेइ ई kAUNa"tti, अत एव च पूजादिपुण्यक्रियाप्रान्ते सर्वत्राविध्याशातनानिमित्तं मिथ्यादुष्कृतं देयम् । अथ चेर्यापथिकीप्रतिक्रमणपूर्वक चैत्यवन्दनमिति पूर्वमुक्तं, तच्च युक्तं, यतो महानिशीथे-"इरिआवहिआए अपडिकंताए न किंचि kappai UUTURO ACREASSACREASANG // 14 // Jan Education Interna For Private Personal use only Page #285 -------------------------------------------------------------------------- ________________ ACADAMSACSCGOSROSAGAROSTATUS चेइअवंदणसज्झायावस्सयाइ काउं" इति, अन्या अपि प्रतिक्रमणादिक्रिया एतत्प्रतिक्रमणपूर्विकाः शुद्ध्यन्ति, यतो विवाहचूलिकायाम्-"दिविडिकुसुमसेहर, मुच्चै दिव्वाहिगारमझंमि । ठवणायरिअं ठविलं, पोसहसालाइ तो सीहो ॥ 1 ॥ उम्मुक्कभूसणो सो, इरिआइपुरस्सरं च मुहपुत्तिं । पडिलेहिऊण तत्तो, चउविहं पोसहं कुणै ॥ 1 ॥"त्ति, तथाऽऽवश्यकचूर्णावपि "तत्थ ढड्डरो नाम सावओ सरीरचिंतं काऊण पडिस्सयं वच्चै, ताहे तेण पूरएण तिन्नि निसीहिआओ कयाओ, एवं सो इरिआई ढड्रेण सरेण karei"tti, तथा 'ववहारावस्सयमहानिसीहभगवैविवाहचूलासु । पडिकमणचुण्णिमाइसु, पढमं इरिआपडिक्कमणमित्याशुक्तेः । अतः प्रथममीर्यापथिकीसूत्रं व्याख्यायते, तच 'इच्छामि paDikkami'mityAdi 'तस्स मिच्छामि dukkaDa'mityantaM / तत्र 'इच्छामि पडिक्कमिउं इरिआवहिआए विराहणाएऽत्ति इच्छामि-अभिलषामि प्रतिक्रमितु-प्रतीपं क्रमितुं, ईरणमीर्या गमनमित्यर्थः तत्प्रधानः पन्था र्यापथः तत्र भवा ऐर्यापथिकी, विराधना जन्तुबाधा, मार्गे गच्छतां या काचिद्विराधना भवति सा ऐर्यापथिकीत्युच्यते, तस्या ऐयापथिकीविराधनायाः सकाशात् प्रतिक्रमितुमिच्छामीति सम्बन्धः । अस्मिंश्च व्याख्याने ईर्यापथनिमित्ताया एव विराधनायाः प्रतिक्रमणं स्याद्, न तु शयनादेरुत्थितस्य कृतलोचादेर्वा, तस्मादन्यथा व्याख्यायते-ईर्यापथ-साध्वाचारः, yadAha"yApatho ध्यानमौनादिकं भिक्षुव्रतं" तत्र भवा ऐयापथिकी विराधना नद्युत्तरणशयनादिभिः साध्वाचारातिक्रमरूपा तस्या विराधनायाः प्रतिक्रमितुमिच्छामीति सम्बन्धः । साध्वाचारातिक्रमश्च प्राणातिपाता Jain Education in For Private & Personel Use Only Kenjainelibrary.org Page #286 -------------------------------------------------------------------------- ________________ dharma // 142 // Jain Education दिरूपः, तत्र च प्राणातिपातस्यैव गरीयस्त्वं, शेषाणां तु पापस्थानानामत्रैवान्तर्भावः, अत एव प्राणातिपातविराधनाया एवोत्तरप्रपञ्चः, सम्पत् 1 क सति विराधना ? 'गमणागमणे' गमनं चागमनं चेति समाहारद्वन्द्वस्तस्मिन्, तत्र गमनं स्वस्थानादन्यत्र यानं, आगमनं च तद्व्यत्ययतः, सम्पत् 2 / तत्रापि कथं विराधनेत्याह - "पाणकमणे इत्यादि" प्राणिनो-हीन्द्रियादयस्तेषामाक्रमणे-सङ्घट्टने पादेन पीडने, तथा 'बीयकमणे हरियक्कमणे,' बीजाक्रमणे, हरिताक्रमणे, आभ्यां सर्वबीजानां शेषवनस्पतीनां च जीवत्वमाह, सम्पत् 3 / तथा 'ओसाउत्तिंगपणगद्गमट्टी मक्कडासंताणासंकमणे' अवश्यायः त्रेहः, अस्य च ग्रहणं सूक्ष्मस्याप्यपकायस्य परिहार्यत्वख्यापनार्थ, उत्तिङ्गा-भूम्यां वृत्तविवरकारिणो गर्दभाकारा जीवाः कीटिकानगराणि वा, पनक:- पञ्चवर्णा फुल्लिः, दकमृत्तिका अनुपहतभूमौ चिक्खिलः, यद्वा दकम् - अपकायो मृत्तिकापृथ्वीकायः, मर्कट:- कोलिकस्तस्य सन्तानो-जालकं, ततश्चैषां पदानां इन्द्र:, तेषां सङ्क्रमणे - आक्रमणे, संपत् 4 / किं बहुना ? 'जे मे जीवा विराहिया' ये केचन मया जीवा विराधिता -दुःखे स्थापिताः, सम्पत् 5 / ते च के ? इत्याह- 'एगेंदिआ इत्यादि' एकमेव स्पर्शनरूपमिन्द्रियं येषां ते एकेन्द्रियाः पृथिव्यादयः, एवं स्पर्श - नरसनोपेता द्वीन्द्रियाः- शङ्खादयः, स्पर्शनरसनघाणयुक्तास्त्रीन्द्रियाः कीटिकादयः, स्पर्शनरसनघ्राणचक्षुःसमन्विताः चतुरिन्द्रिया - वृश्चिकादयः, स्पर्शनरसनघाणचक्षुःश्रोत्रसहिताः पञ्चेन्द्रियाः- नारकतिर्यग्नरामरादयः, सम्पत् 6 / विराधनाप्रकारमाह- 'अभिया इत्यादि' अभिमुखमागच्छन्तो हता अभिहताः पादेन संग्रह. ॥ 142 ॥ jainelibrary.org Page #287 -------------------------------------------------------------------------- ________________ Jain Education ताडिताः उत्क्षिप्य क्षिप्ता वा, 'वर्त्तिताः' पुञ्जीकृताः धूल्यादिना वा स्थगिता: 'श्लेषिता:' भूम्यादौ लगिताः ईषत् पिष्टा वा 'सङ्घातिताः' मिथो गात्रैः पिण्डीकृताः 'सङ्घट्टिताः' मनाक् स्पृष्टाः, 'परितापिताः' सर्वतः पीडिताः 'क्लामिताः' ग्लानिं प्रापिताः मारणान्तिकसमुद्घातं नीता इत्यर्थः । 'अवद्राविता' उत्रासिताः 'स्थानात् स्थानं सङ्क्रामिता' खस्थानात्परस्थानं नीताः 'जीविताद्व्यपरोपिताः' मारिता इत्यर्थः । संपत् 7 / 'tassa'tti अभिहयेत्यादिविराधनाप्रकारस्य 'मिच्छामि दुक्कडं ति मिथ्या मे दुष्कृतं एतदुष्कृतं मिथ्या - निष्फलं मे भवत्वित्यर्थः । अस्य चैतन्निरुक्तं 'मित्ति मिउमद्दवत्ते, छत्ति य दोसाण छायणे होइ । मिति य मेराइ ठिओ, दुत्ति दुर्गुछामि अप्पानं ॥ 1 ॥ कन्ति कडं मे पावं, उत्ति य डेवेमि तं उवसमेणं । एसो मिच्छादुकडपयक्खरत्थो समासेणं ॥ 2 ॥ संपत् 8 / सम्यगमिध्यादुष्कृतकर्त्तुस्तत्क्षणादशेषमपि कर्म क्षीयते । अत्र चत्रिषष्ट्यधिकपञ्चशतीमितानां जीवानामेवं मिथ्यादुष्कृतं दीयते, तद्भेदाश्च अष्टादश लक्षा चतुर्विंशतिसहस्राः एकं शतं विंशतिश्च 1824120 भवन्ति, तद्यथा-सप्तनरकभवाः पर्याप्तापर्याप्तभेदेन 14, भूजलज्वलनवाय्वनन्तवनस्पतयः पर्याप्ता पर्याप्तसूक्ष्मवादरभेदैः 20, प्रत्येक वनस्पतिर्द्वित्रिचतुरिन्द्रियाश्च पर्याप्ता अपर्याप्ताश्चेति 8, जलस्थलखचरा उरोभुजपरिसर्पाश्च संज्ञयसंज्ञिपर्याप्तापर्याप्तभेदात् 20, एवं तिर्यगभेदाः 48 ॥ कर्मभुवः 15 अकर्मभुवः 30 अन्तरदीपाः 56 एवं 101, एषां गर्भजानां पर्याप्तापर्याप्ततया 202, संमूर्छजत्वेन पुनः 303 मनुष्य भेदाः । भवनपतयो 10 व्यन्तराः 16 चरस्थिरभेदभिन्नज्योतिष्काः 10 कल्पभवाः 12 ग्रैवेयकगाः jainelibrary.org Page #288 -------------------------------------------------------------------------- ________________ संग्रह. ॥ 143 ॥ SCRECASSADOSAROKS 49 अनुत्तरोपपातिनः5 लोकान्तिका 9किल्बिषिकाः 3 भरतैरावतवैताब्यदशकस्थाः 'अन्ने 1 पाणे 2 सयणे 3, वत्थे 4 लेणे a5 पुप्फ 6 फल 7 पुवा8| बहुफल 9 अविवत्तिजुआ 10, जंभगा दसविहा हुंति ॥1॥त्ति, जृम्भकाः 10 परमाधार्मिकाः 15, सर्वे पर्याप्तापर्याप्त भेदात् 198 देवभेदाः । सर्वे मिलिता 563 जीव्भेदाः। 4 अभिहयेत्यादि 10 पदगुणिताः 5630, रागद्वेषगुणिता 11260, योगत्रयगुणिताः 33780, कृतकारितानुमति-18 भिगुणिताः 101340, एते च कालत्रयगुणिताः 304020, तेर्हत्सिद्धसाधुदेवगुर्वात्मसाक्षिभिर्गुणिताः |1824120 जाताः । एतदर्थाभिधायिन्यो गाथा यथा-"चौदसपय 1 अडचत्ता 2 तिगहिअतिसया 3 सयं च अद्द्नुअण्4| चउगइ दसगुण मिच्छा, पणसहसा छसयतीसा y॥1॥ neraiA सत्तविहा, पजापज्जत्तणेण चौदसहा । अडचत्ताइंसंखा, तिरिनरदेवाण पुण एवं ॥ 2 ॥ भूदग्गिवाउणंता, वीसं सेसतरु विगल अट्ठव । गम्भेअरपज्जेअर, जल 1 थल 2 नह 3 उर 4 भुआ 5 वीसं ॥ 3 ॥ पनरस 1 तीस 2छपन्ना 3, कम्माकम्मा 2 तहंतरद्दीवा 3 / गम्भयपज्जापज्जा, मुच्छय अपजा तिसय तिन्नि ॥ 4 ॥ भवणा परमा जंभय वणयर दस पनर दस य सोलसगं । चरथिरजोइसदसगं, किब्विसितिअ नव य लोगंता ॥ 5 ॥ कप्पा गेविजणुत्तर, बारस नव पण पजत्त अपजत्ता । अडनौअसयं अभियवत्तिअमाईहिं दसगुणिआ ॥ 6 ॥ एवंच-"अभिहयपयाइदसगुण, पणसहसा छसयतीसया भेया । ते रागदोसदुगुणा, इक्कारस दो सया सट्ठी ॥ 7 ॥ मणवयकाए गुणिआ, तित्तीससहस्स सत्तसयसीआ । कारणकरणाणुमई, lakkhasaha kI // 143 // Jain Education in D ainelibrary.org Page #289 -------------------------------------------------------------------------- ________________ Jain Education Int स्सा तिसयचाला ॥ 8 ॥ कालतिगेणं गुणिआ, तिलक्खचउसहस वीस अहिआ य । अरिहंत सिद्धसाहूदेवगुरुअप्पसक्खीहिं ॥ 9 ॥ अट्ठारस लक्खाई, चडवीससहस्स एग वीसहिआ । इरिआमिच्छादुक्कडपमाणमेवं सुए भणिअं ॥ 10 ॥ " अस्यां च विश्रामाष्टकोल्लिङ्गनपदानि - 'इच्छा गर्म पाण ओसा, जेमे एगिंदि अभिया तस्स । अड संपय बत्तीसं, पयाइ~ वण्णाण सहसयं ॥ 1 ॥ / एवमालोचनाप्रतिक्रमणरूपं द्विविधं प्रायश्चित्तं प्रतिपाद्य कायोत्सर्गलक्षणप्रायश्चित्तेन पुनरात्मशुद्ध्यर्थमिदं पठति - "तस्स उत्तरीकरणेणमित्यादि ठामि काउस्सग्ग" मिति पर्यन्तं, तस्य- आलोचितप्रतिक्रान्तस्यातिचारस्योत्तरीकरणादिना हेतुना 'ठामि काउ स्वग्ग' मिति योगः । तत्रानुत्तरस्योत्तरस्य करणं पुनः संस्कारद्वारेणोपरिकरणमुत्तरीकरणं, अयं भावार्थ:यस्यातिचारस्य पूर्वमालोचनादि कृतं, तस्यैव पुनः शुद्धये कायोत्सर्गस्य करणं, तच प्रायश्चित्त करणेन । स्यादित्याह 'पायच्छित्तकरणेणं' प्रायो-बाहुल्येन चित्तं जीवं मनो वा शोधयति पापं छिनत्तीति वाऽऽर्षत्वात्प्रायश्चित्तं तस्य करणेन हेतुना, तच्च विशुद्ध्या स्यादित्याह - 'विसोहीकरणेणं' विशोधनं विशोधिरतिचारापगमादात्मनो नैर्मल्यं तस्याः करणेन हेतुना, तदपि विशल्यत्वे सति स्यादित्याह - 'विसल्ली करणेणं' विगतानि शल्यानि मायादीनि यस्यासौ विशल्यः, अविशल्यस्य विशल्यस्य करणं विशल्यीकरणं तेन हेतुना, किमित्याह - 'पावाणं कम्माणं निग्धायणढाए' पापानां भवहेतूनां कर्मणां ज्ञानावरणादीनां 1 इच्छा इरि गम पाणा इति चैत्यवन्दनभाष्यम् । jainelibrary.org Page #290 -------------------------------------------------------------------------- ________________ धर्म संग्रह. निर्घातनमुच्छेदः स एवार्थः प्रयोजनं तस्मै, 'ठामि' अनेकार्थत्वाद्धातूनां करोमि 'कायोत्सर्ग काय्व्यापार्त्याग्मित्य्र्थ्ः। किं सर्वथा ! नेत्याह-'अन्नत्थ UsasieNa'mityAdi / अन्यत्रोच्छ्रसितात् ऊर्वश्वासग्रहणात्' उत् ऊर्ध्व प्रबलं वा श्वसितं उच्चसितमिति व्युत्पत्तेः, अत्र पञ्चम्यर्थे तृतीया, तन्मुक्त्वा योऽन्यो व्यापारस्तेन व्यापारवतः कायस्योत्सर्ग इत्यर्थः । एवमुत्तरन्नापि । एवं 'निःश्वसितात्' श्वासमोक्षणात् 'कासिता क्षुतात् 'jRmbhitAdU'udgAritAt, एतानि प्रतीतानि, वातनिसर्गोऽधोवातनिसर्गस्तस्मात् , कासितादीनि च जीवरक्षार्थ मुखे हस्तदानादियतनया कार्याणि, 'भमलीए' अकस्माद्देहभ्रमेः 'पित्तमुच्छाए' पित्तसंक्षोभादीषत्मोहो मूर्छा तस्याः तयोश्च सत्योरुपवेष्टव्यं, सहसापतने मा bhUtsa~yatA(मा)त्मविराधनेति 'सुहुमेहिं 6 | इत्यादि सूक्ष्मेभ्योऽङ्गसंचालेभ्यो रोमोत्कम्पादिभ्यः, सूक्ष्मेभ्यः खेलसंचालेभ्यः, खेल:-श्लेष्मा, सूक्ष्मेभ्यो दृष्टिसंचालेभ्यो निमेषादिभ्यः, उच्छसितादिभ्योऽन्यत्र कायोत्सर्ग करोमीति, तावता किमुक्तं भवति ? 'एच-2 माइएहिं इत्यादि एवमादिभिरुच्चसितादिभिः पूर्वोक्तैराकारैरपवादैरादिशब्दादन्येऽपि गृह्यन्ते, अग्नेर्विद्युतो वा ज्योतिषः स्पर्शने प्रावरणं गृह्णतोऽपि न भङ्गः, [ननु नमस्कारमेवाभिधाय किमिति तद्ब्रहणं न करोति ? येन तद्भङ्गो न भवति, उच्यते, नात्र नमस्कारेण पारणमेवाविशिष्टं कायोत्सर्गमानं क्रियते, किन्तु यो यत्प-10 रिमाणः कायोत्सर्ग उक्तस्तावन्तं कालं प्रतीक्ष्य तत ऊद्ध नमस्कारमपठित्वा पारयतो भङ्गः, अपरिसमाप्तेऽपि च पठतो भङ्ग एव, तस्मात् यो यत्परिमाणः कायोत्सर्गस्तस्मिन् पूर्ण एव 'नमो अरिहंताण मिति वक्तव्यं, तथा] ॥ 144 ॥ Jain Education a l For Private & Personel Use Only Karjainelibrary.org Page #291 -------------------------------------------------------------------------- ________________ मार्जारमूषकादेः पुरतो गमने अग्रतः सरतोऽपि, चौरसम्भ्रमे राजसम्भ्रमे वा सर्पदष्टे आत्मनि परे वा साध्वादौ अपूर्णमपि कायोत्सर्ग पारयतोऽपि न भङ्गः, यदाहुः-"अगणीओ छिंदिज व, बोहीखोभो य दीहडको वा । आगारोहि~ अभग्गो, उस्सग्गो एवमाईहिं ॥ 1 ॥"एतैः 'अभग्नः' सर्वथा अखण्डितः 'अविराधितों देशतोऽप्यविनाशितो 'भवेन्मम कायोत्सर्गः' कियन्तं कालं यावदित्याह-'जावेत्यादि' यावदहतां भगवतां नमस्कारेण 'नमो arihaMtANa'mityanena 'न पारयामि' नपारं गच्छामि । तावत्किमित्याह-'तावेत्यादि तावन्तं कालं 'कार्य' देहं 'sthAnena'UrdhvasthAnAdinA 'मौनेन' वाग्निरोधेन 'ध्यानेन' मनःसुप्रणिधानेन 'appANaM'ti आर्षवादात्मीयं कायं 'व्युत्सृजामि' कुव्यापारनिषेधेन त्यजामि । अयमर्थ:-पञ्चविंशत्युच्छ्वासमानं कालं यावदूर्ध्वस्थितः प्रलम्बितभुजो निरुद्धवाक्प्रसरः प्रशस्तध्यानानुगतस्तिष्ठामि, स्थानमौनध्यानक्रियाव्यतिरेकेण क्रियान्तराध्यासद्वारेण तु व्युत्सृजामि । पञ्चविंशतिरुच्छासाश्चतुर्विशतिस्तवेन 'चंदेसु निम्मलयरा' इत्यन्तेन चिन्तितेन पूर्यन्ते, 'पायसमा ऊसासा' इति वचनात् । साम्प्रतं कायोत्सर्गस्य दोषवर्जनाय गाथाद्वयमिदम्-"घोडग 1 लया 2 य खंभे, कुड्ढे 3 माले 4 य सबरि 5 वहु 6 नियले 7 / लंबुत्तर8 थण 9 उड्डी 10, संजइ 11 खलिणे 12 य वायस 13 कविढे 14 ॥ 1 ॥ सीसोकंपिय 15 मूए 16, अंगुलि भमुहा 17 य वारुणी 18 पेहा 19 / नाहीकरयलकुप्पर, उस्सारियपारियंमि थुई ॥ 2 ॥ " अश्ववद्विषमपादः 1, वाताहतलतावत् कम्पमानः 2, स्तम्भे कुड्ये वाऽवष्टश्य 3, माले चोत्तमा निधाय 4, अवसन +MRORSHASANGRESEANING 1 लयासमा जसा, पञ्चविंशति ध, सं. 25 Jain Education For Private & Personel Use Only ainelibrary.org Page #292 -------------------------------------------------------------------------- ________________ dharma- // 145 // MARTAMITTHIRA (NCREACREGACROCESCENGALOCAC शबरीवत् गुह्याने करौ कृत्वा 5, वधूववनतोत्तमाङ्गः 6, निगडितवचरणौ विस्तार्य मेलयित्वा वा 7, नाभे-16 संग्रह. रुपरि जानुनोरधश्च प्रलम्बमानवसनः 8, दंशादिरक्षार्थमज्ञानाद्वा हृदयं प्रच्छाद्य 9, शकटोर्द्धिवदङ्गष्टौ पाणी वा मीलयित्वा 10, संयतीवत्प्रावृत्य 11, कविकवद्रजोहरणमग्रतः कृत्वा 12, वायसवच्चक्षुर्गोलको भ्रमयन् 13, कपित्थवत्परिधानं पिण्डयित्वा 14, यक्षाविष्ट इव शिरः कम्पयन् 15, मूकवत् हूहूकरणं 16, आलापकगणनार्थमङ्गुली ध्रुवौ वा चालयन् 17, वारुणी-सुरा तद्वत् वुडबुडयन् 18, अनुप्रेक्षमाणो वानर इव ओष्ठपुटं चालयंश्च कायोत्सर्ग करोतीत्येकोनविंशतिः 19 / सूत्रे सर्वमप्यनुष्ठानं साधुमुद्दिश्योक्तमतस्तद्विशेषमाह 'नाहित्ति' नाभेरधश्चत्वार्यङ्गुलानि चोलपट्टः, 'karayala'tti दक्षिणोत्तरपाणिभ्यां मुखवस्त्रिका रजोहरणं च 'कुप्पर त्ति कूपराभ्यां चोलपट्टश्च धरणीयः, 'उस्सारियपारियंमि थुईत्ति उत्सारिते पूरितेकायोत्सर्गे नमस्कारेण पारिते जिनस्तुतिर्भणनीया, पाठान्तरं 'एगुणवीसा दोसा, काउस्सग्गस्स वजिजा' इति सुबोधं चैतदिति गाथार्थः । सम्पूर्णकायोत्सर्गश्च 'नमो अरिहंताण मितिनमस्कारपूर्वकं पारयित्वा चतुर्विंशतिस्तवं सम्पूर्ण पठति । एवं सन्निहिते गुरौ तत्समक्षं गुरुविरहे तु गुरुस्थापनां मनसिकृत्य ईर्यापथिकीप्रतिक्रमणं निवर्त्य चैत्यवन्दनमुत्कृष्टमारभते । अत्र चैवं बृहद्भाष्योक्तो विधिः "संनिहिअं भावगुरुं, आपुच्छित्ता खमासमणपुव्वं । इरि पडिकमिजा, ठवणाजिणसक्खिअं इहरा ॥ 1 ॥ " नतु जिनबिम्बस्यापि ॥ 145 ॥ पुरतः स्थापनाचार्यः स्थापनीयो, यतस्तीर्थकरे सर्वपदभणनात् तद्विम्बेऽपि सर्वपदस्थापनाऽवसीयते एव, IMERITRUPERHAtA Jan Education international For Private Personal Use Only ainelibrary.org Page #293 -------------------------------------------------------------------------- ________________ - - ALSEXGANGRESSESCOCALCIEOCOMSAK उक्तं च व्यवहारभाष्ये-"आयरियग्गहणेणं, तित्थयरो इत्थ होइ गहिओ अ । किं न भवै आय्रिओ। आयारं उवदिसंतो य? ॥ 1 ॥ निदरिसणमित्थ जह खंदएण पुट्ठो य गोयमो भ्य्व्ण्!| केण तुहं सिट्ठति य, धम्मायरिएण पच्चाह ॥ 2 ॥ स जिणो जिणाइसयओ 1, सो चेव गुरू गुरूवएसाओ 2 / करणाईविणयणाओ, सो चेव मओ उ उज्झाओ॥3॥"त्ति, तथा "एवं स्कन्दकसाधुपुङ्गवपुरः श्रीगौतमेनोदिताः, श्रुत्वाऽर्हद्गुरुतादिसर्वपदवीः shriivrddhmaanprbhoH| बुध्यध्वं भविकाः ! स्फुटं तदरि(रु)हडिम्बेष्वपि स्थापनाचार्यत्वादि हा तथा क्षमाश्रमणकैः कार्यों विधिस्त्त्पुर्ः॥ 1 ॥ " एवं साक्षात्समासन्नभावाचार्यासद्भावे क्षमाश्रमणपूर्व जिनबिम्बाद्यापृच्छय ईर्यापथिकी प्रतिक्रमणीया, नतु तदिनापि, यदागमः-"गुरुविरहंमि य ठवणा, गुरूवएसोचदंसणत्थं चेत्यादि सङ्घाचारवृत्तौ ईर्यासम्पदधिकारे । जघन्यमध्यमे तु चैत्यवन्दने ईयापथिकीप्रतिक्रमणमन्तरेणापि भवत इति । उत्कृष्टया वन्दनया वन्दितुकामो विरतः साधुः श्रावकश्चाविरतसम्यग्दृष्टिरपुनबन्धको वा यथाभद्रकोऽपि यथोचितं प्रतिलेखितप्रमार्जितस्थण्डिलो भुवनगुरौ विनिवेशितनयनमानसः संवेगवैराग्यवशादुत्पन्नरोमाञ्चकञ्चको मुदश्रुपूर्णलोचनोऽतिदुर्लभं भगवत्पावन्दनमिति बहुमन्यमानो महावृत्तानर्थयुक्तानपुनरुक्तान्नमस्कारान् भणित्वा योगमुद्रयाऽस्खलितादिगुणोपेतं तदर्थानुस्मरणगर्भ प्रणिपातदण्डकं पठति, [अत्र च सङ्घाचारवृत्त्युक्तोऽयं विशेषः-एको द्वौ यावदुत्कर्षतोऽष्टोत्तरं शतं यथाशक्ति भणित्वा पश्चाद्यथाविधि प्रागुक्तखरूपं प्रणिपातं कुर्यात्, तथा चागमः "पयत्तेण धूवं दाऊण जिणवराणं, Jain Education in For Private & Personel Use Only Garjainelibrary.org Page #294 -------------------------------------------------------------------------- ________________ dharma mapraha. // 146 // अट्ठसयसुद्धगंथजुत्तेहिं अपुणरुत्तेहिं संथुणई" इत्यादि । प्रायः पुरुषाश्रितमिदं संभाव्यते, सूर्याभविजयदेवादिविहितत्वेन द्वितीयतृतीयोपाङ्गादावेवंभणितेर्दर्शनात्, द्रौपद्यादिप्रस्तावे त्वेतन्नमस्कारप्रधानालापकपरिहारेण षष्टाङ्गादावतिदेशभणनाच । तथा च तत्राक्षराणि "तएणं सा दोवई रायवरकन्ना" इत्यादि 'जाव मजणघराओ पडिणिक्खमित्ता जेणेव जिणायतणे तेणेव उवागच्छइ, जाव जिणपडिमाणं आलोए पणाम करेई' इत्यादि 'जहा सूरिआभे वामं जाणुं अंचेई' इत्यादि । एवं शिरोन्यस्ताञ्जलिना शक्रस्तवपाठोऽपि तासां विमर्यः, तथाभणने हृदादिदर्शनप्रसक्तेः, केवलमञ्जलिभ्रमणमात्रादि न्युञ्छनादिविधानवद्भक्त्यर्थ भवतु नाम, उक्तं च-"विणओणयाए गायलट्ठीए, चक्खुप्फासे अंजलिप्पग्गहेणं" एवमेव नाममात्रादिना प्रणिधानाद्यपि ज्ञेयं, सर्वत्र विषमासनादित्वं vaya'mityaidamparyamasya / एतदर्थना दशाश्रुतस्कन्धचूआद्यवलोक्यमित्यलं विस्तरेण । तत्र च प्रणिपातदण्डके त्रयस्त्रिंशदालापकाः, आलापकद्विकादिप्रमाणाश्च विश्रामभूमिरूपा नव सम्पदो भवन्ति । यदाह-"दो तिअ चौर ति पंचा दोन्नि अ चौरो अ हुंति तिन्नेव । सक्कथए नव संपय, तित्तीसं हंति आलावा ॥ 1 ॥ " एताश्च यथास्थानं नामतः प्रमाणतश्च व्याख्यास्यन्ते । अथ सूत्रव्याख्या-"नमोऽत्थु णं अरिहंताणं भगवंताणं", तत्र नम इति नैपातिकं पदं पूजार्थ, पूजा च द्रव्यभावसकोचः, तत्र करशिरपादादिद्रव्यसंन्यासो द्रव्यसङ्कोचा, भावसङ्कोचस्तु विशुद्धस्य मनसो नियोगः, अस्त्विति भवतु, प्रार्थना चैषा धर्मबीजं, आशयविशुद्धिजनकत्वात्, णमिति वाक्यालङ्कारे, अतिशयपू SAEX50045555 GADGAOSAR // 146 // Jain Education inal For Private & Personel Use Only Haljainelibrary.org Page #295 -------------------------------------------------------------------------- ________________ जामर्हन्तीत्यर्हन्तः, यदाहु:-"अरिहंति वंदणनमंसणाइ अरिहंति पूअसक्कारं । सिद्धिगमणं च अरिहा, अरिहंता तेण वुचंति ॥ 1 ॥ " तथा अरिहननादहन्तः, अरयश्च मोहादयः साम्परायिककर्मबन्धहेतवः, तेषामरीणामनेकभवगहनव्यसनप्रापणकारणानां हननादहन्तः । तथा रजोहननादर्हन्तः, रजश्च घातिकर्मचतुष्टयं, येनावृतस्यात्मनः सत्यपि ज्ञानादिगुणखभावत्वे घनसमूहस्थगितगभस्तिमण्डलस्य विवखत इव तद्गुणानामभिव्यक्तिर्न भवति, तस्य ह्न्नाध्न्त्ः। तथा रहस्याभावादहन्तः, तथाहि-भगवतां निरस्तनिरवशेषज्ञा-18 नावरणादिकर्मपारतव्याणां केवलमप्रतिहतमनन्तमद्भुतं ज्ञानं दर्शनं चास्ति, ताभ्यां जगदनवरतं युगपत्मत्यक्षतो जानतां पश्यतां च रहस्यं नास्ति, तस्माद्रहस्याभावादहन्तः । एषु विष्वर्थेषु पृषोदरादित्वादर्हदिति सिध्यति, 'अरिहन्ताण मिति पाठान्तरं वा, तत्र कर्मारिहन्तृभ्यः, आह च-'अट्टविहंपि हु कम्मं, अरिभूयं होइ सयलजीवाणं । तं कम्मं अरि हता, अरिहंता तेण वुच्चंति ॥ 1 ॥ " 'aruhaMtANa'mityapi पाठान्तरं, तत्र अरोहङ्ग्यः-अनुपजायमानेभ्यः क्षीणकर्मबीजत्वात्, उक्तं च-"दग्धे बीजे यथाऽत्यन्तं, प्रादुर्भवति नान्ग्क्र्ः। कर्मवीजे तथा दग्धे, न रोहति भ्वान्ग्क्र्ः॥ 1 ॥ " शाब्दिकास्तु अर्हच्छब्दस्यैव प्राकृते रूपत्रयमिच्छन्ति, यदृचुहेमसूरयः "उच्चाहति" [श्रीसि08-2-111] चकारादितावपि, तेभ्योऽहन्यो नमोऽस्त्विति, नमःशब्द योगाच्चतुर्थी, चतुर्थ्याः षष्ठीति [श्रीसि08-3-131] प्राकृतसूत्राचतुर्थ्याः स्थाने षष्ठी, बहुवचनं चाद्वैतव्यदवच्छेदेनाहहहुत्वख्यापनार्थ, विषयबहुत्वेन नमस्कर्तुः फलातिशयज्ञापनार्थ च । एते चाहन्तो नामाद्यनेक OCALCCCCCCESSARYANA JainEducation.in For Private Personel Use Only Trainelibrary.oro Page #296 -------------------------------------------------------------------------- ________________ dhrm|| 147 // Jain Education Int भेदा इति भावात्संपरिग्रहार्थमाह- 'भगवद्भ्यः' इति, तत्र भगः समग्रैश्वर्यादिलक्षणः, उक्तं च- "ऐश्वर्यस्य समग्रस्य, रूपस्य यशसः श्रियः । धर्मस्याथ प्रयत्नस्य, षण्णां भग इतीङ्गना ॥ 1 ॥ " समग्रं चैश्वर्य भक्तिनतया त्रिदशपतिभिः शुभानुबन्धिमहाप्रातिहार्यकरणलक्षणं, रूपं पुनः सकल सुरखप्रभावविनिर्मिताङ्गुष्ठरूपाङ्गारनिदर्शनातिशयसिद्ध, यशस्तु रागद्वेषपरीषहोपसर्गपराक्रमसमुत्थं त्रैलोक्यानन्दकार्याकालप्रतिष्ठं, श्रीः पुनर्धातिकर्मोच्छेदविक्रमावाप्त केवलालोकनिरतिशय सुखसम्पत्समन्विता परा, धर्मस्तु सम्यग्दर्शनादिरूपो दानशीलतपोभावनामयः साश्रवानाश्रवो महायोगात्मकः, प्रयत्नः पुनः परमवीर्यसमुत्थ एकरा - त्रिक्यादिमहाप्रतिमाभावहेतुः समुद्घातशैलेश्यवस्थाव्यङ्गयः समग्र इति । अयमेवंभूतो भगो विद्यते येषां ते भगवन्तः, तेभ्यो भगवद्भ्यो नमोऽस्त्विति, एवं सर्वत्र क्रिया योजनीया । तदेवंभूता एव प्रेक्षावतां । स्तोतव्या इत्याभ्यामालापकाभ्यां स्तोतव्यसम्पदुक्ता । साम्प्रतमस्या हेतुसम्पदुच्यते " आइगराणं तित्थगराणं सयंसंबुद्धाणं" आदिकरणशीलाः आदिकरणहेतवो वा आदिकराः, सकलनीतिनिबन्धनस्य श्रुतधर्मस्येति सामर्थ्याद्गम्यते, तेभ्यः, यद्यप्येषा द्वादशाङ्गी न कदाचिन्नासीत् न कदाचिन्न भवति न कदाचिन्न भविष्यति अभूच भवति च भविष्यति चेतिवचनात् नित्या द्वादशाङ्गी, तथाप्यर्थापेक्षया नित्यत्वं, शब्दापेक्षया तु स्वखतीर्थे श्रुतधर्मादिकरत्वमविरुद्धम् । एतेऽपि कैवल्यावास्यनन्तरापवर्गवादिभिरतीर्थकरा एवेष्यन्ते 'अकृत्लक्षये कैवल्याभावा' दितिवचनादिति, तद्व्यपोहार्थमाह- 'तीर्थकरेभ्यः' तीर्यते संसारसमुद्रोऽनेनेति संग्रह. ॥ 147 ॥ Page #297 -------------------------------------------------------------------------- ________________ तीर्थ, तच प्रवचनाधारश्चतुर्विधः सङ्घः प्रथमगणधरो वा, तत्करणशीलास्तीर्थङ्कराः, न चाकृत्लक्षये कैवल्यं न भवति, घातिकर्मक्षये अघातिकर्मभिः कैवल्यस्याबाधनात्, एवं च ज्ञानकैवल्ये तीर्थकरत्वमुपपद्यते, मुक्तकैवल्ये तु तीर्थङ्करत्वमस्माभिरपि नेष्यते । एतेऽपि सदाशिवानुग्रहात्कैश्चिद्वोधवन्त इष्यन्ते, यदाहु:'महेशानुग्रहाद्वोधनियमाविति' तन्निराकरणार्थमाह-खयंसंबुद्धेभ्यः' स्वयम्-आत्मना तथाभव्यत्वादिसामग्रीपरिपाकान्न तु परोपदेशात् सम्यग्-अविपर्ययेण बुद्धा-अवगततत्त्वाः स्वयंसंबुद्धाः, तेभ्यः । यद्यपि भवान्तरेषु तथाविधगुरुतनिधानायत्तावबोधास्ते अभूवन, तथापि तीर्थङ्करजन्मनि परोपदेशनिरपेक्षा एव वुद्धाः। यद्यपि |च तीर्थकरजन्मन्यपि लोकान्तिकत्रिदशवचनात् 'भयवं! तित्थं पवत्तेहि इत्येवंलक्षणाद्दीक्षां प्रतिपद्यन्ते, तथापि वैतालिकवचनानन्तरप्रवृत्तनरेन्द्रयात्रावत् स्वयमेव प्रव्रज्यां प्रतिपद्यन्ते । इदानी स्तोतव्यसम्पद |एव हेतुविशेषसम्पदुच्यते-"पुरिसोत्तमाणं पुरिससीहाणं पुरिसवरपुंडरीयाणं पुरिसवरगंधहत्थीणं" पुरि शरीरे शयनात्पुरुषा विशिष्टकर्मोद्यादिशिष्टसंस्थानवच्छरीरवासिनः सत्त्वास्तेषामुत्तमाः सहजतथाभव्यत्वादिभावतः श्रेष्ठाः पुरुषोत्तमाः । तथाहि-आसंसारमेते परार्थव्यसनिन उपसर्जनीकृतखार्था उचितक्रियावन्तोऽदीनभावाः सफलारम्भिणो दृढानुशयाः कृतज्ञतापतयोऽनुपहतचित्ता देवगुरुबहुमानिनो गम्भीराशया इति । न खल्वसमारचितमपि जात्यं रत्नं समानमितरेण, न च समारचितोऽपि काचादिर्जात्यरत्नीभवति, एवं च यदाहुः सौगताः-'नास्तीह कश्चिदभाजनं सत्त्वः' इति सर्वे बुद्धा For Private Personal Use Only T Jain Education ainelibrary.org lA Page #298 -------------------------------------------------------------------------- ________________ dharma संग्रह. ॥ 148 ॥ भविष्यन्तीति तत् प्रत्युक्तम् । एतेऽपि बाह्यार्थसत्त्वादिसत्य(सद्भाव)वादिभिः संस्कृताचार्यशिष्यनिरुपमानस्तवाही एवेष्यन्ते 'हीनाधिकाभ्यामुपमा मृषेतिवचनात्, तद्व्यवच्छेदार्थमाह-पुरुषसिंहेभ्यः' पुरुषाः, सिंहा इव प्रधानशौर्यादिगुणभावेन पुरुषसिंहाः, यथा सिंहाः शौर्यादिगुणयोगिनः तथा भगवन्तोऽपि कर्मशत्रून् प्रति शूरतया, तदुच्छेदं प्रति क्रूरतया, क्रोधादीन् प्रत्यसहनतया, रागादीन् प्रति वीर्ययोगेन, तपाकर्म प्रति धीरतया ख्याताः । तथा एषामवज्ञा परीषहेषु, न भयमुपसर्गेभ्यः, न चिन्ताऽपीन्द्रियवर्ग, न खेदः sa~yamAdhvani, निष्पकम्पता सद्ध्याने । न चैवमुपमा मृषा, तद्वारेण तदसाधारणगुणाभिधानादिति । एते च सुचारुशिष्यैः सजातीयोपमायोगिन एवेष्यन्ते, विजातीयेनोपमायां तत्सदृशधमीपत्त्या पुरुषत्वाद्यभावप्राप्तिः, यदाहुस्ते-"विरुद्धोपमायोगे तद्धर्मापत्त्या tavastutva"miti, tadvyapohAyAha'puruSavarapuNDarIkebhyaH' पुरुषा वरपुण्डरीकाणीव संसारजलासङ्गादिना धर्मकलापेन पुरुषवरपुण्डरीकाणि तेभ्यः, यथा हि पुण्डरीकाणि पङ्के जातानि जले वर्धितानि तदुभयं विहायोपरि वर्तन्ते, प्रकृतिसुन्दराणि च भवन्ति, निवासो भुवनलक्ष्म्याः , आयतनं चक्षुराद्यानन्दस्य, प्रवरगुणयोगतो विशिष्टतिर्यगनरामरैः सेव्यन्ते, सुखहेतवो भवन्ति । तथैतेऽपि भगवन्तः कर्मपङ्के जाताः, दिव्यभोगजलेन वर्धिता, उभयं विहाय नवर्तन्ते, सुन्दराश्चातिशययोगेन, निवासो गुणसम्पदः, हेतवः परमानन्दस्य, केवलादिगुणभावेन भव्यसत्त्वैः सेव्यन्ते, निर्वाणनिबन्धनं च जायन्त इति । नैवं भिन्नजातीयोपमायोगेऽप्यर्थतो विरोधाभावेन yathoditado ॥ 148 // in Education International For Private & Personel Use Only Page #299 -------------------------------------------------------------------------- ________________ Jain Education Sasambhava iti / yadi tu विजातीयोपमायोगे तद्धर्मापत्तिरापाद्यते तर्हि सिंहादिसजातीयोपमायोगे तद्धर्माणां पशुत्वादीनामप्यापत्तिः स्यादिति । एतेऽपि यथोत्तरं गुणक्रमाभिधानवादिभिः सुरगुरुविनेयैर्हीनगुणोपमायोग एवाधिकगुणोपमार्हा इष्यन्ते, अभिधानक्रमाभावेऽभिधेयमपि तथा 'अक्रमवदसदिति' वचनाद्, एतन्निरासायाह - 'पुरुषवरगन्धहस्तिभ्यः पुरुषा वरगन्धहस्तिन इव गजेन्द्रा इव क्षुद्रगजनिराकरणादिना धर्मसाम्येन पुरुषवरगन्धहस्तिनः, यथा गन्धहस्तिनां गन्धेनैव तद्देशविहारिणः क्षुद्रशेषगजा भज्यन्ते, तद्वदीति परचऋदुर्भिक्षमारिप्रभृतयः सर्व एवोपद्रवगजा अचिन्त्यपुण्यानुभावतो भगवद्विहारपवनगन्धादेव भज्यन्त इति । न चैवमभिधानक्रमाभावे अभिधेयमक्रमवदसदिति वाच्यं सर्वगुणानामेकत्रान्योऽन्य संवलितत्वेनावस्थानात्, , तेषां तु यथारुचिस्तोत्राभिधाने न दोषः । एवं पुरुषोत्तमत्वादिना प्रकारेण स्तोतव्यसम्पद एव सामाअन्येनोपयोगसम्पदमाह - "लोगुत्तमाणं लोगनाहाणं लोगहियाणं लोगपईवाणं लोगपज्जोअगराणं" समुदायेष्वपि प्रवृत्ताः शब्दा अनेकधाऽवयवेष्वपि प्रवर्त्तन्त इति न्यायाद्यद्यपि लोकशब्देन तत्त्वतः पञ्चास्तिकाया उच्यन्ते, "धर्मादीनां वृत्तिर्द्रव्याणां भवति यत्र तत् क्षेत्रम् । तैर्द्रव्यैः सह लोकस्तद्विपरीतं लोकास्य ॥ 1 ॥ " मितिवचनात्, तथापीह लोकशब्देन भव्यसत्त्वलोक एव परिगृह्यते, सजातीयोत्कर्ष एवोत्तमत्वोपपत्तेः, अन्यथाऽभत्र्यापेक्षया सर्वभव्यानामप्युत्तमत्वान्नैषामतिशय उक्तः स्यात् । ततश्च भव्य सत्त्वलोकस्य सकलक - ल्याणनिबन्धनतथा भव्यत्वभावेनोत्तमाः लोकोत्तमास्तेभ्यः । तथा 'लोकनाथेभ्यः' इह लोकशब्देन बीजा w.jainelibrary.org Page #300 -------------------------------------------------------------------------- ________________ -CMC संग्रह. धर्म- धानादिना संविभक्तो रागायुपद्रवेभ्यो रक्षणीयो विशिष्टो भव्यलोकः परिगृह्यते, अस्मिन्नेव नाथत्वोपपत्तेः, हयोगक्षेमकृन्नाथः' इति वचनात् । तदिह येषामेव बीजाधानोड्दपोषणइयोगः क्षेमश्च तत्तदुपद्रवाधभावेन ॥ 149 ॥ त एवेह भव्या लोकशब्देन गृह्यन्ते । न चैते योगक्षेमे सकलभव्यसत्त्वविषये कस्यचित्सम्भवतः, सर्वेषां मुक्तिप्रसङ्गात्, तस्मादुक्तस्यैव लोकस्य नाथा इति । तथा 'लोकहितेभ्यः' इह लोकशब्देन सकल एव सांव्यवहारिकादिभेदभिन्नः प्राणिवों गृह्यते, तस्मै सम्यग्दर्शनप्ररूपणरक्षणयोगेन हिताः। 'लोकप्रदीपेभ्यः' अत्र लोकशब्देन विशिष्ट एव तद्देशनाद्यंशुभिर्मिथ्यात्वतमोऽपनयनेन यथार्ह प्रकाशितज्ञेयभावः संज्ञिलोकः परिगृह्यते, तं प्रत्येव भगवतां प्रदीपत्वोपपत्तेः, न ह्यन्धं प्रति प्रदीपनं प्रदीपो नाम, तदेवंविधं लोकं प्रति प्रदीपा हैलोकप्रदीपाः । तथा 'लोकप्रद्योतकरेभ्यः' इह लोकशब्देन विशिष्टचतुर्दशपूर्वविल्लोकः परिगृह्यते, तत्रैव तत्त्वतः प्रद्योतकरत्वोपपत्तेः, प्रद्योत्यं च सप्तप्रकारं जीवादिवस्तुतत्त्वं, तत्प्रद्योतकरणं च विशिष्टानामेव पूर्वविदां भवति, तेऽपि षट्स्थानपतिता एव श्रूयन्ते, नच तेषां सर्वेषामेव प्रद्योतः सम्भवति, प्रद्योतो हि विशिष्टा तत्त्वसंवेदनयोग्यता, सा च विशिष्टानामेव भवति, तेन विशिष्टचतुर्दशपूर्वविल्लोकापेक्षया प्र्द्योत्क्राः। एवं लोकोत्तमत्वादिभिः पञ्चभिः प्रकारैः परार्थकरणात् स्तोतव्यसम्पदः सामान्यनोपयोगसम्पच्चतुर्थी । इदानीमुपयोगसम्पद् एव हेतुसम्पदुच्यते-"अभयदयाणं चक्खुयाणं मग्गयाणं सरणयाणं बोहिदयाणं", इह भयं सप्तधा, इहपरलोकादानाकस्मादाजीवमरणाश्लाघाभेदेन, एतत्प्रतिपक्षतोऽभयं vizi-! -CGMCN-SCRECX CLICCCCCEARS 149 // Jain Education For Private Personal use only Page #301 -------------------------------------------------------------------------- ________________ 9 - 6 C- ष्टमात्मनः स्वास्थ्यं निःश्रेयसधर्मभूमिकानिबन्धनभूतं, धृतिरित्यन्ये, तदित्थंभूतमभयं गुणप्रकर्षयोगादचिन्त्यशक्तियुक्तत्वात्सर्वथा परार्थकारित्वाद्भगवन्त एव द्द्तीत्य्भ्य्दास्तेभ्य्ः। तथा 'चक्षुद्देभ्यः' इह चक्षुर्विशिष्टमात्मधर्मरूपं तत्त्वावबोधनिबन्धनं गृह्यते, तच श्रद्धेत्यपरे, तद्विहीनस्याचक्षुष्मत इव वस्तुतत्त्वदर्शनायोगात्, न च मार्गानुसारिणी श्रद्धा सुखेन अवाप्यते, सत्यां चास्यां कल्याणचक्षुषीव भवति वस्तुतत्त्वदर्शनं, तदियं धर्मकल्पद्रुमस्यावन्ध्यबीजभूता भगवद्भय एव भवतीति चक्षुर्ददतीति चक्षुर्दाः । तथा 'मार्गदेभ्यः' इह मार्गों भुजङ्गमनलिकायामतुल्यो विशिष्टगुणस्थानावाप्तिप्रवणः स्वरसवाही क्षयोपशमविशेषः, 'हेतुखरूपफलशुद्धा सुखेऽत्यन्ये, अस्मिन्नसति न यथोचितगुणस्थानावाप्तिः, मार्गविषमतया चेतःस्खलनेन प्रतिबन्धोपपत्तेः, मार्गश्च भगवद्भय एवेति मार्ग तीति मार्गदाः । तथा 'शरणदेभ्यः' इह शरणं भयार्त्तत्राणं, तच्च संसारकान्तारगतानामतिप्रबलरागादिपीडितानां दुःखपरम्परासक्लेशविक्षोभतः समाश्वासनस्थानकल्पं तत्त्वचिन्तारूपमध्यवसानं, 'विविदित्यन्ये, अस्मिंश्च सति तत्त्वगोचराः शुश्रूषाश्रवणग्रहणधारणाविज्ञानेहापोहतत्त्वाभिनिवेशाः प्रज्ञागुणा भवन्ति, तत्त्वचिन्तामन्तरेण तेषामभावात्, संभवन्ति तामन्तरेणापि तदाभासाः, न पुनः खार्थसाधकत्वेन भावसाराः, तत्त्वचिन्तारूपं च शरणं भगवद्भ्यः एव भवतीति शरणं दतीति शरणदाः । तथा 'बोधिदेभ्यः' इह बोधिर्जिनप्रणीतधर्मप्राप्तिः, इयं पुनः यथाप्रवृत्तापूर्वानिवृत्तिकरजाणत्रयव्यापाराभिव्यङ्गयमभिन्नपूर्वग्रन्थिभेदतः पश्चानुपूर्त्या प्रशमसंवेगनिर्वेदानुकम्पास्तिक्याभिव्यक्तिलक्षणं Jain Education a l For Private & Personel Use Only Law.jainelibrary.org Page #302 -------------------------------------------------------------------------- ________________ dharma // 150 // तत्त्वार्थश्रद्धानं सम्यग्दर्शनमुच्यते, 'विज्ञप्ति' रित्यन्ये, पञ्चकमप्येतदपुनर्बन्धकस्य, पुनर्बन्धके यथोदितस्या। स्याभावात् । एते च यथोत्तरं पूर्वपूर्वफलभूताः, तथाहि अभयफलं चक्षुः, चक्षुः फलं मार्गी, मार्गफलं शरणं, शरणफलं बोधिः, सा च भगवद्भ्य एव भवतीति बोधं ददतीति बोधिदाः । एवमभयदानचक्षुर्दानमार्गदानशरणदानबोधिदानेभ्य एव यथोदितोपयोगसिद्धेरुपयोगसम्पद् एव हेतुसम्पदुक्ता । साम्प्रतं स्तोतव्यसम्पद एवं विशेषेणोपयोगसम्पदुच्यते "धम्मदयाणं धम्मदेसयाणं धम्मनायगाणं धम्मसारहीणं धम्मवरचाउरंतचक्कवट्टीणं" "धर्मदेभ्यः' इह धर्मश्चारित्रधर्मो गृह्यते, स च यतिश्रावकसम्बन्धिभेदेन देधा, यतिधर्मः सर्वसावद्ययोगविरतिलक्षणः, श्रावकधर्मस्तु देशविरतिरूपः स चायमुभयरूपोऽपि भगवद्भ्य एव, हेत्वन्तराणां सद्भावेऽपि भगवतामेव प्रधानहेतुत्वादिति धर्म ददतीति धर्मदाः । धर्मदत्वं च धर्मदेशनाद्वारेजैव भवति नान्यथेत्याह- 'धर्मदेशकेभ्यः' धर्म प्रस्तुतं यथा भव्यमवन्ध्यतया देशयन्तीति धर्मदेशकाः । तथा 'धर्मनायकेभ्यः' धर्मोऽधिकृत एव तस्य नायकाः खामिनस्तद्वशीकरणभावात् तदुत्कर्षावासेस्तत्प्रकृष्टफलभोगात् तद्विधानानु (मुपपत्तेश्च । 'धर्मसारथिभ्यः' प्रस्तुतस्य धर्मस्य खपरापेक्षया सम्यक्प्रवर्त्त नपाल नदमनयोगतः सारथ्यो धर्मसारथयः । तथा 'धर्मवरचातुरन्तचक्रवर्त्तिभ्यः' धर्मः प्रस्तुत एव, त्रिकोटिपरिशुद्धत्वेन सुगतादिप्रणीतधर्म चक्रापेक्षया उभयलोकहितत्वेन चक्रवर्त्त्यादिचत्रापेक्षया च वरं प्रधानं, चतसृणां गतीनां नारकतिर्यग्नरामरलक्षणानामन्तो यस्मात् तच्चतुरन्तं, चक्रमिव चक्रं रौद्रमिध्यात्वादिभावशत्रुलवनात्, ते संग्रह. / / 150 / / Page #303 -------------------------------------------------------------------------- ________________ न वर्तन्त इत्येवंशीला धर्मवरचतुरन्तचक्रवर्तिनः, 'चाउरंतेति स्मृद्ध्यादित्वादात्त्व्ण्(shriisi08-1-48)| धर्मदत्वादिभिः स्तोतव्यसम्पद एव विशेषोपयोगसम्पदुक्ता, इदानीं "सर्व पश्यतु वा मा वा, तत्त्वमिष्टं तु पश्यतु कीटसङ्ख्यापरिज्ञानं, तस्य नः कोपयुज्यते ? ॥ 1 ॥ " इति सर्वदर्शनप्रतिक्षेपेणेष्टतत्त्वदर्शनवादिनः सौगतान् । प्रतिक्षिपति-"अप्पडियवरनाणदंसणधराणं विअछउमाणं' 'अप्रतिहते सर्वत्राप्रतिस्खलिते 'वरे' क्षायिकत्वात् प्रधाने 'ज्ञानदर्शने' विशेषसामान्यावबोधरूपे धारयन्तीति अप्रतिहतवरज्ञानदर्शनधरास्तेभ्यः । अप्रतिहतवरज्ञानदर्शनधरत्वं च निरावरणत्वेन सर्वज्ञानदर्शनवभावतया च, ज्ञानग्रहणं चादौ सर्वा लब्धयः |साकारोपयोग (गोप) युक्तस्य भवन्तीति ज्ञापनार्थमिति । एते च कैश्चित्तत्वतः खल्वव्यावृत्तच्छद्मान एवेष्यन्ते, यदाहुः "ज्ञानिनो धर्मतीर्थस्य, कर्तारः परमं पदम् । गत्वाऽऽगच्छन्ति भूयोऽपि, भवं तीर्थ्निकार्त्ः॥ 1 ॥ तथा-दग्धेन्धनः पुनरुपैति भवं प्रमथ्य, निर्वाणमप्यनवधारितभीरुनिष्ठम् । मुक्तः खयं कृतभवश्च परार्थशूरः,IN त्वच्छासनप्रतिहतेष्विह मोहराज्यम् ॥ 1 ॥ " इति, तन्निवृत्त्यर्थमाह-व्यावृत्तच्छद्मभ्यः' छादयतीति च्छद्म ज्ञानावरणाद्घिआतिकर्म तद्वन्धयोग्यतालक्षणो भवाधिकारश्च, व्यावृत्तं निवृत्तं छद्म येभ्यस्ते तथाविधाः, नाक्षीणे संसारे अपवर्गः, क्षीणे जन्मपरिग्रह इत्यसत्, हेत्वभावात्, न च तीर्थनिकारजन्मा पराभवो हेतुः, तेषां मोहाभावात् , मोहे वा अपवर्ग इति प्रलापमात्रम् । एवमप्रतिहतवरज्ञानदर्शनधरत्वेन व्यावृत्तच्छद्म दि तया च स्तोतव्यसम्पद् एव सकारणा स्वरूपसम्पत् । एते च कल्पिताविद्यावादिभिः परमार्थेनाजिनादयः घ. सं. 264 Jan Education inte For Private Personel Use Only Page #304 -------------------------------------------------------------------------- ________________ dharma // 151 // Jain Education In cha एवेष्यन्ते, 'भ्रान्तिमात्रमसद्विद्येति वचनात् एतद्व्यपोहायाह - "जिणाणं जावयाणं" रागादिजेतृत्वाज्जिनाः, न च रागादीनामसत्त्वं प्रतिप्राण्यनुभवसिद्धत्वात्, न चानुभवोऽपि भ्रान्तः, सुखदुःखाद्यनुभवेष्वपि भ्रान्तिप्रसङ्गात्, एवं च जेयसम्भवाज्जिनत्वमविरुद्धम्, एवं रागादीनेव सदुपदेशादिना जापयन्तीति जापकास्तेभ्यः । एतेऽपि कालकारणवादिभिरनन्तशिष्यैर्भावतोऽतीर्णादय एवेष्यन्ते, 'काल एव कृत्स्नं जगदावर्त्तयती 'तिवचनात्, एतन्निरासायाह -- "तिष्णाणं तारयाणं" सम्यग्ज्ञानदर्शनचारित्रपोतेन भवार्णवं तीर्णवन्तस्तीर्णाः, न चैषां तीर्णानां पारगतानामावर्त्तः सम्भवति, तद्भावे मुक्त्यसिद्धेः एवं च न मुक्तः पुनर्भवे भवतीति तीर्णत्वसिद्धिः । एवं तारयन्त्यन्यानपीति तारकास्तेभ्यः । एतेऽपि परोक्षज्ञानवादिभिर्मीमांसकभेदैरबुद्धादय एवेष्यन्ते ऽअप्रत्यक्षा हि नो बुद्धिः, प्रत्यक्षोऽर्थ:' इतिवचनात् एतद्व्यवच्छेदार्थमाह - "बुद्धाणं बोहयाणं", अज्ञाननिद्राप्रसुप्ते जगत्यपरोपदेशेन जीवाजीवादिरूपं तत्त्वं खसंविदितेन ज्ञानेन बुद्धवन्तो बुद्धाः, न चाखसंविदितेन ज्ञानेनार्थज्ञानं सम्भवति, न ह्यदृष्टप्रदीपो बाह्यमर्थ प्रत्यक्षं करोति, न चेन्द्रियवद - संविदितस्यापि ज्ञानस्यार्थप्रत्यक्षीकरणम्, इन्द्रियस्य भावेन्द्रियत्वात्, तस्य च स्वसंविदितरूपत्वात्, यदाह - "अप्रत्यक्षोपलम्भस्य, नार्थदृष्टिः प्रसिद्ध्यति" एवं च सिद्धं बुद्धत्वम् । एवमपरानपि बोधयन्तीति बोधकास्तेभ्यः । एतेऽपि जगत्कर्तृलीनमुक्तवादिभिः सन्तपनविनेयैस्तत्त्वतोऽमुक्तादद्य एवेष्यन्ते 'ब्रह्मवद्ब्रह्मसङ्गतानां स्थिति रिति वचनात्, एतन्निराचिकीर्षयाऽऽह -- "मुत्ताणं मोअगाणं" चतुर्गतिविपाकचित्रकर्मबन्धमु संग्रह ॥ 151 ॥ Jainelibrary.org Page #305 -------------------------------------------------------------------------- ________________ क्तत्वान्मुक्ताः कृतकृत्या निष्ठितार्था इत्यर्थः, न च जगत्कर्तरि लये निष्ठितार्थत्वं सम्भवति, जगत्करणेन कृतकृत्यत्वायोगात्, हीनादिकरणे च रागद्वेषानुषङ्गः, न चान्यत्रान्यस्य लयः सम्भवति, एकतराभावप्रसङ्गात्, एवं जगत्कर्तरि लयाभावात् मुक्त्त्व्सिद्धिः। एवं मोचयन्त्यन्यानपीति मोच्कास्तेभ्य्ः। एवं च जिनत्वजापकत्व-तीर्णत्व-तारकत्व-बुद्धत्व-बोधकत्व-मुक्तत्व-मोचकत्वैः खपरहितसिद्धरात्मतुल्यपरफलकर्तृत्वसम्पदष्टमी । एतेऽपि बुद्धियोगज्ञानवादिभिः कापिलैरसर्वज्ञा असर्वदर्शिनश्चेष्यन्ते 'वुद्ध्यध्यवसितमर्थ पुरुषश्चेतयते' इतिवचनात्, एतन्निराकरणायाह-"सवण्णूणं सव्वदरिसीणं" सर्व जानन्तीति सर्वज्ञाः, सर्व पश्यन्तीत्येवंशीलाः सर्वदर्शिनः, तत्वभावत्वे सति निरावरणत्वात् , उक्तं च-"स्थितः शीतांशुवजीवः, प्रकृत्या शुद्धभावया । चन्द्रिकावच्च विज्ञानं, तदावरणमभ्रवत् ॥ 1 ॥ " न कारणाभावे कर्ता तत्फलसाधक इत्यपि नैकान्तिकम्, परनिष्ठितप्लवकस्य तरकाण्डाभावेऽपि प्लवदर्शनात्, इति बुद्धिलक्षणकारणमन्तरेणापि आत्मनः सर्वज्ञत्वसर्वदर्शित्वसिद्धिः । अन्यस्त्वाह-ज्ञानस्य विशेषविषयत्वाद्दर्शनस्य च सामान्यविषयत्वात्तयोः सर्वार्थविषयत्वमयुक्तं, तदुभयस्य सर्वार्थविषयत्वादिति, उच्यते, न हि सामान्यविशेषयोर्भेद एव, किन्तु त एव पदार्थाः समविषमतया संप्रज्ञायमानाः सामान्यविशेषशब्दाभिधेयतां प्रतिपद्यन्ते, ततश्च त एव ज्ञायन्ते त एव दृश्यन्ते इति युक्तं ज्ञानदर्शनयोः सर्वार्थविषयत्वमिति । आह-एवमपि ज्ञानेन विषमताधर्मविशिष्टा एव गम्यन्ते, न समताधर्मविशिष्टा अपि, दर्शनेन च समताधर्मविशिष्टा एव गम्यन्ते, न विषमताधर्मवि Jain Education in For Private & Personel Use Only (M yjainelibrary.org Page #306 -------------------------------------------------------------------------- ________________ संग्रह. धर्म- | शिष्टा अपि, ततश्च ज्ञानदर्शनाभ्यां समताविषमतालक्षणधर्मद्वयाग्रहणादयुक्तमेव तयोः सर्वार्थविषयत्व मिति, न, धर्मधर्मिणोः सर्वथा भेदानभ्युपगमात्, ततश्चाभ्यन्तरीकृतसमताख्यधर्माण एव विस्स्म्ताध्र्म्॥152॥ | विशिष्टा ज्ञानेन गम्यन्ते, अभ्यन्तरीकृतविषमताख्यधर्माण एव च समताधर्मविशिष्टा दर्शनेन गम्यन्त इति ज्ञानदर्शनयो सर्वार्थविषयत्वमिति सर्वज्ञा सर्वदर्शिनश्च, तेभ्यः । एते च सर्वेऽपि सर्वगतात्मवादिभिः मुक्तत्वे सति न नियतस्थानस्था एवेष्यन्ते, यदाहुस्ते-'मुक्ताः सर्वत्र तिष्ठन्ति, व्योमवत्तापवर्जिताः । तन्निराकरणार्थमाह-"सिवमयलमरुयमणंतमक्खयमव्वाबाहमपुणरावत्तिसिद्धिगइनामधेयं ठाणं संपत्ताणं" 'शिव' सर्वोपद्रवरहितत्वात् , 'अचलं' स्वाभाविकप्रायोगिकचलनक्रियारहितत्वात्, 'अरुज' व्याधिवेदनारहितं, तन्निबन्धनयोः शरीरमनसोरभावात् , 'anantam'anantajJAnaviSayayuktatvAt , 'अक्षयं' विनाशकारणाभावात्, सततमनश्वरमित्यर्थः 'अव्याबाधम्' अकर्मत्वात्, "अपुनरावृत्ति न पुनरावृत्तिः-संसारे अवतारो यस्मात् सिद्धिगतिनामधेयं सिद्ध्यन्ति निष्ठितार्था भवन्त्यस्यां प्राणिन इति सिद्धिः-लोकान्तक्षेत्रलक्षणा सैव च गम्यमानत्वाद्गतिः सिद्धिगतिरेव नामधेयं यस्य तत्तथा, तिष्ठन्त्यस्मिन्निति स्थानं, व्यवहारतः सिडिक्षेत्रं, यदाहुः-"इहं बुदिं चैत्ता णं, तत्थ गंतूण सिज्झइ" इति, निश्चयतस्तु खरूपमेव, 'सर्वे भावा आत्मभावे तिष्ठन्तीतिवचनात् । विशेषणानि च निरुपचरितत्वेन यद्यपि मुक्तात्मन्येव भूयसा संभवन्ति, तथापि स्थानस्थानिनोरभेदोपचारादेवं व्यपदेशः, तदेवंविधं 'स्थान' 'संप्राप्ताः' सम्यगशेषकर्मक्षयविच्युत्या स्वरूप SASUALSO चलं' स्वाभाविकमवावाहमपुणवत्र तिष्ठन्ति पि सर्वगतात्मागम्य ॥ 152 ॥ Join Education in For Private Personal Use Only Mainelibrary.org Page #307 -------------------------------------------------------------------------- ________________ ALLAGCSMSSAGADCASSAMACROSS gamanena परिणामान्तरापत्त्या प्राप्तास्तेभ्यः, नहि विभूनामेवंविधप्राप्तिसम्भवः, सर्वगतत्वे सति सदैकखभावत्वात् , नित्यानां चैकरूपतया अवस्थानं, तद्भावाव्ययस्य नित्यत्वात्, अतः क्षेत्रासर्वगतपरिणामिनामेवैवं प्राप्तिसम्भव इति । अत एव 'कायप्रमाण आत्मेति सुस्थितं वचनं । तेभ्यो नम इति क्रियायोग्ः। एवंभूता एव प्रेक्षावतां नमस्काराहाः, आद्यन्तसङ्गतश्च नमस्कारो मध्यव्यापीति भावना । जितभया अप्येत एव नान्य इति प्रतिपादयितुमुपसंहरन्नाह-"नमो जिणाणं जियभयाणं" नमो जिनेभ्यो, जितभयेभ्यः, नमः पूर्ववत् जिना इति च, 'जितभयाः' भवप्रपञ्चनिवृत्तेः क्स्स्पित्भ्याः। तदेवं 'सव्वण्णूणं सव्वदरिसीणं' इत्यत आरभ्य 'नमो जिणाणं jiabhayANa'mityevamantastribhirAlApakaiH प्रधानगुणापरिक्षयप्रधानफलावाप्तिरूपा सम्पन्नवमी । अत्र स्तुतिप्रभावान्न पौनरुत्त्यशङ्का करणीया, yadAha"sajjhAyajhANatavaosahesu उवएसथुइपयाणेसु । संतगुणकित्तणेसु a, न होंति पुणरुत्तदोसा u॥1॥" एताभिर्नवभिः सम्पद्भिः प्रणिपातदण्डक उच्यते, तत्पाठानन्तरं प्रणिपातकरणात्, [सङ्काचारवृत्ती तु आदावन्ते च त्रीन वारान् प्रणिपातः कर्त्तव्य उक्तः, तथा च तद्वन्धः-"कह नमंति सीसं?, 'सिरपंचमेणं kAeNa'mityAcArAGgacUrNivacanAtpazcAGgapraNAmaM कुर्वता 'तिक्खुत्तो मुद्धाणं धरणीतलंसि निवेसेई" इत्यागमात्रीन् वारान् शिरसा भूमिं स्पृष्ट्वा भूनिहितजानुना कर धृतयोगमुद्रया शक्रस्तवदण्डको भणनीयः । तदन्ते च पूर्ववत्प्रणामः कार्य इति] जिनजन्मादिषु खविमानेषु ॥ हातीर्थप्रवृत्तेः पूर्वमपि शक्रोऽनेन भगवतः स्तौतीति शक्रस्तवोऽप्युच्यते । अयं च प्रायेण भावार्ह द्विषयो, भावा Jain Education in For Private & Personel Use Only ainelibrary.org Page #308 -------------------------------------------------------------------------- ________________ dharma // 153 // | हृदध्यारोपाच्च स्थापनार्हतामपि पुरः पव्यमानो न दोषाय । "तित्तीसं च पयाई, नव संपय वण्ण दुसयबासट्ठा । भावजिणत्थयरूवो, अहिगारो एस पढमोन्ति ॥ 1 ॥ " अतोऽनन्तरं त्रिकालवर्त्तिद्रव्यार्हद्वन्दनार्थमिमां गाथां पूर्वाचार्याः पठन्ति - "जे य अईया सिद्धा, जे य भविस्संतणागए काले । संपइ य वहमाणा, सव्वे तिविहेण वंदामि ॥ 1 ॥ कण्ठ्या । ननु कथं द्रव्यार्हन्तो नरकादिगतिं गता अपि भावार्हद्वद्वन्दनार्हा ? इति चेत्, उच्यते, | सर्वत्र तावन्नामस्थापनाद्रव्यार्हन्तो भावार्हदवस्थां हृदि व्यवस्थाप्य नमस्कार्या इति । द्रव्यार्हद्वन्दनार्थोऽयं द्वितीयोऽधिकारः । ततश्चोत्थाय स्थापनार्हद्वन्दनार्थ पादाश्रितया जिनमुद्रया हस्ताश्रितया च योगमुद्रयापि 'अरिहन्तचेइआण' मित्यादि सूत्रं पठति, अर्हतां-पूर्वोक्तखरूपाणां चैत्यानि प्रतिमालक्षणानि अर्हचैत्यानि चित्तमन्तःकरणं तस्य भावः कर्म वा वर्णदृढादित्वाद् द्व्यण (श्रीसि0 वर्णदृढादिभ्यष्ट्यण् च वा 7-1-59) चैत्यं, बहुविषयत्वे चैत्यानि, तत्रार्हतां प्रतिमाः प्रशस्तसमाधिवच्चित्तोत्पादकत्वादर्हचैत्यानि भण्यन्ते, तेषां वन्दनादिप्रत्ययं कायोत्सर्ग करोमीति सम्बन्धः । कायस्य शरीरस्य उत्सर्गः कृताकारस्य स्थानमौनध्यानक्रियाव्यतिरेकेण । क्रियान्तराध्यासमधिकृत्य परित्यागस्तं करोमि । 'वंदणवत्तिआए' इति, वन्दनम्- अभिवादनं प्रशस्तकायवाङ्मनःप्रवृत्तिरित्यर्थः, तत्प्रत्ययं तन्निमित्तं, कथं नाम कायोत्सर्गादेव मम वन्दनं स्याद् ? इति । वत्तियाए इत्यार्षत्वात्सिद्धं, एवं सर्वत्र द्रष्टव्यं । तथा 'पूयणवत्तियाएं पूजनप्रत्ययं पूजननिमित्तं, पूजनं गन्धमाल्यादिभिरभ्यर्चनं, तथा 'सक्कारवत्तियाए' सत्कारप्रत्ययं सत्कारनिमित्तं, सत्कारः - प्रवरवस्त्राभरणादिभिरभ्यर्चनं । ननु संग्रह ॥ 153 ॥ Page #309 -------------------------------------------------------------------------- ________________ 626 LOCCUSACROCOCOCCALOCALCORRESS च यतेः पूजनसत्कारौ अनुचितौ, द्रव्यस्तवत्वात्, श्रावकस्य तु साक्षात्पूजासत्कारकर्तुः कायोत्सर्गद्वारेण है तत्प्रार्थना निष्फला, उच्यते, साधोव्यस्तवप्रतिषेधः खयंकरणमधिकृत्य, न पुनः कारणानुमती, यतः "akasiNapavattagANa"mityAdi, तथा "यस्तृणमयीमपि kuTI"mityAdi, तथा "जिनभवनं जिनबिम्बं, जिनपूजां जिनमतं च यः कुर्यात् । तस्य नरामरशिवसुखफलानि करपल्लवस्थानी" त्युपदेशदानतः कारणसद्भावो, भाभगवतां च पूजासत्कारदर्शनात् प्रमोदेनानुमतिरपि, यदाह "सुच्चै अ वैररिसिणा, कारवणंपि य अणुट्टि यमिमस्स । वायगगंथेसु तहा, एयगया देसणा चेव ॥ 1 ॥ " श्रावकस्तु सम्पादयन्नप्येतौ भावातिशयादधिकसम्पादनार्थ पूजासत्कारी प्रार्थयमानो न निष्फलारम्भः । तथा 'सम्माणवत्तियाए' सन्मानप्रत्ययं सन्माननिमित्तं, सन्मानः-स्तुत्यादिभिर्गुणोन्नतिकरणं, मानसः प्रीतिविशेष इत्यन्ये । अथ वन्दनादयः किंनिमित्तमित्याह-'बोहिलाभवत्तियाए' बोधिलाभोर्हत्प्रणीतधर्मावाप्तिस्तत्प्रत्ययं तन्निमित्तं बोधिलाभोऽपि किंनिमित्तमित्याह-निरुवसग्गवत्तियाए' जन्माशुपसर्गाभावेन निरुपसर्गों मोक्षस्तत्प्रत्ययं तन्निमित्तं । ननु साधुश्रावकयोबोंधिलाभोऽस्त्येव, तत् किं सतस्तस्य प्रार्थनया ? बोधिलाभमूलो मोक्षोऽप्यनभिलषणीय एव, उच्यते, क्लिष्टकर्मोदयवशेन बोधिलाभस्य प्रतिपातसम्भवात्, जन्मान्तरे च तस्यार्थ्यमानत्वात्, निरुपस|र्गोऽपि तद्वारेण प्रार्थ्यत एवेति युक्तस्तयोरुपन्यासः । अयं च कायोत्सर्गः क्रियमाणोऽपि श्रद्धादिविकलस्य नाभिलषितार्थप्रसाधनायालमित्याह-"सद्धाए मेहाए घिईए धारणाए अणुप्पेहाए वड्डमाणीए ठामि काउ Jain Education For Private Personal Use Only Page #310 -------------------------------------------------------------------------- ________________ dharma // 154 // ROLOCALGAONKARAULOADS स्सग्गं" 'श्रद्धा' मिथ्यात्वमोहनीयकर्मक्षयोपशमादिजन्योदकप्रसादकमणिवच्चेतसः प्रसादजननी तया श्रद्धया, संग्रह. |नतु बलाभियोगादिना, एवं मेधया न जडत्वेन, मेधा च सच्छास्त्रग्रहणपटुः पापश्रुतावज्ञाकारी ज्ञानावरणीयक्षयोपशमजश्चित्तधर्मः, अथवा मेधया-मर्यादावर्तितया, नासमञ्जसत्वेन, एवं धृत्या-मनःसमाधिलक्षणया, न रागद्वेषाद्याकुलतया, एवं धारणया-अहद्गुणाविस्मरणरूपया, नतु तच्छ्न्य तया, एवमनुप्रेक्षया-अर्हद्गुणानामेव मुहुर्मुहुरनुस्मरणेन, न तद्वैकल्येन । वर्द्धमानयेति श्रहादिभिः प्रत्येकमभिसम्बध्यते, श्रद्धादीनां क्र्मो-है। पन्यासो लाभापेक्षया, श्रद्धायां हि सत्यां मेधा, तद्भावे धृतिः, ततो धारणा, तदन्वनुप्रेक्षा, वृद्धिरप्यासामित्थमेव । तिष्ठामि-करोमि । ननु प्राकरोमि कायोत्सर्गमित्युक्तं, साम्प्रतं तिष्ठामीति किमर्थमुच्यते? सत्यं, सत्सामीप्ये सद्वत्प्रत्ययो भवतीति (श्रीसि0सत्सामीप्ये सदा 5-4-1) करोमि करिष्यामीति क्रियाभिमुख्यं पूर्वमुक्तं, इदानीं त्वासन्नतरत्वात् क्रियाकालनिष्ठाकालयोः कथञ्चिदभेदात्तिष्ठाम्यवाहमिति । किं सर्वथा तिष्ठामि कायोत्सर्ग ? नेत्याह-'अन्नत्थ ऊससिएणं इत्यादि व्याख्या पूर्ववत् । अत्रापि विश्रामाष्टकोल्लिङ्गनपदानि "अरिहं 1 वंदण 2 सद्धा 3, अन्न 4 सुहुम 5 एव 6 जा 7 ताव 8 / अड संपय तेआला, पय वण्णा दुसय tiishiaa॥1॥ एष स्थापनार्हद्वन्दनाख्यस्तृतीयोऽधिकारः । द्वितीयो दण्डकः । कायोत्सर्गश्चाष्टो ॥ 154 ॥ च्छ्वासमात्रः, न त्वत्र ध्येयनियमोऽस्ति । कायोत्सर्गान्ते च ययेक एव ततो ऽनमो अरिहंताण मितिनमस्कारेण पारयित्वा यत्र चैत्यवन्दनां कुर्वन्नस्ति तत्र यस्य भगवतः सन्निहितं स्थापनारूपं तस्य स्तुतिं पठति, Jain Education For Private Personal use only Page #311 -------------------------------------------------------------------------- ________________ GANGANAGAR atha bahavastata eka eva स्तुतिं पठति, अन्ये तु कायोत्सर्गस्थिता एव शृण्वन्ति, यावत् स्तुतिसमाप्तिः, ततः सर्वेऽपि नमस्कारेण पारयन्तीति । तदनन्तरमेतस्यामेवावसर्पिण्यां ये भारते वर्षे तीर्थकृतोऽभूवन् तेषामेकक्षेत्रनिवासादिना आसन्नोपकारित्वेन कीर्तनाय चतुर्विशतिस्तवं पठति पठन्ति वा-"लोगस्स उज्जोयगरे, धम्मतित्थयरे जिणे । अरहते कित्तैस्सं, चउवीसंपि केवली ॥ 1 ॥ " 'अरहन्ते' इति विशेष्यपदम् , अर्हतौक्त निर्वचनान् , कीर्तयिष्ये नामोच्चारणपूर्वकं स्तोष्ये, ते च राज्याद्यवस्थासु द्रव्यार्हन्तो भवन्तीति भावाहत्त्वप्रतिपादनायाह 'केवलिनः' इति उत्पन्नकेवलज्ञानान भावात इत्यर्थः, अनेन ज्ञानातिशय उक्तः, तत्सड्वयामाह-'चतुर्विशतिम्' अपिशब्दादन्यानपि, किंविशिष्टान् ? 'लोकस्योद्योतकरान्' लोक्यते प्रमाणेन दृश्यत इति लोकः-पञ्चास्तिकायात्मकस्तस्योद्योतकरणशीलान् , केवलालोकप्रदीपेन सर्वलोकप्रकाशकरणशीलानित्यर्थः । ननु केवलिन इत्यनेनैव गतार्थमेतत्, लोकोद्योतकरणशीला एव हि केवलिनः, सत्यं, विज्ञानादैतनिरासेनोद्योतकादुद्योत्यस्य भेददर्शनार्थ, लोकोद्योतकरत्वं च तत्श्रावकानामुपकाराय, न चानुपकारिणः कोऽपि स्तौतीति उपकारकत्वप्रदर्शनायाह-'धर्मतीर्थकरान्' धर्म-उक्तस्वरूपः, तीर्यतेऽनेनेति तीर्थ, धर्मप्रधानं तीर्थ धर्मतीर्थ, धर्मग्रहणाद्रव्यतीर्थस्य नद्यादेः शाक्यादिसम्बन्धिनश्चाधर्मप्रधानस्य परिहारः, तत्करणशीला धर्मतीर्थकरास्तान्, सदेवमनुजासुरायां पर्षदि सर्वभाषापरिणामिन्या वाचा धर्मतीर्थप्रवर्तकानित्यर्थः, अनेन पूजातिशयो vaagtishyshcoktH| अपायापगमातिशयमाह 'जिनान्' रागद्वेषादिजेतृनित्यर्थः, यदुक्तं-कीर्त Jain Education in For Private & Personel Use Only 15AMjainelibrary.org Page #312 -------------------------------------------------------------------------- ________________ dhama संग्रह. ॥ 155 ॥ ACACAMAROSAGACASSES यिष्यामीति तत्कीर्तनं कुर्वन्नाह-"उसभमजियं च वंदे, संभवमभिनंदणं च सुमई च । पउमप्पहं सुपासं, जिणं च चंदप्पहं वंदे ॥ 2 ॥ सुविहिं च पुप्फदंतं, सीयलसिजंसवासुपुजं c। विमलमणंतं च जिणं, धम्म है संतिं च वंदामि ॥ 3 ॥ कुंथु अरं च मल्लिं, वंदे मुणिसुव्वयं नमिजिणं च । वंदामि रिहनेमि, पासं तह वद्धमाणं च ॥ 4 ॥ " समुदायः सुगमार्थः । पदार्थस्तु विभज्यते-सच सामान्यतो विशेषतश्च, तंत्र सामान्यतः ऋषति गच्छति परमपदमिति ऋषभः, 'उदृत्वादी (श्रीसि08-1-131) इत्युत्त्वे उसहो, वृषभ इत्यपि, वर्षति सिञ्चति देशनाजलेन दुःखाग्निना दग्धं जगदिति अस्यान्वर्थः, वृषभे वा वे(श्रीसि08-2-132)ति वकारेण ऋत उत्त्वे अस्यापि उसहो, विशेषतस्तु ऊर्वोवृषभो लाञ्छनमभूद्भगवतो, जनन्या च चतुर्दशानां स्वमानां आदावृषभो दृष्टः, तेन ऋषभो वृषभो वा 1, परीषहादिभिरनिर्जित इत्यजितः, तथा गर्भस्थे भगवति जननी द्यूते राज्ञा न जितेत्यजितः 2, सम्भवन्ति प्रकर्षेण भवन्ति चतुस्त्रिंशदतिशयगुणा अस्मिन्निति सम्भवः, शं सुखं भवत्यस्मिन् स्तुते इति शम्भवो वा, तत्र 'शषोः सः' (श्रीसि08-1-260) इति सत्वे सम्भवो, तथा गर्भागतेऽप्यस्मिन्नभ्यधिकसस्यसम्भवात्सम्भवः3, अभिनन्द्यते देवेन्द्रादिभिरित्यभिनन्दनः, तथा गर्भात्प्रभृत्येवाभीक्ष्णं शक्राभिनन्दनाभिनन्दनः 4, सु शोभना मतिरस्येति सुमतिः, तथा गर्भस्थे जनन्याः सुनिश्चिता मतिरभूदिति सुमतिः 5, निष्पङ्कतामङ्गीकृत्य पद्मस्येव प्रभा यस्यासौ पद्मप्रभः, तथा पद्मशयनदोह-18 दो मातुर्देवतया पूरित इति, पद्मवर्णश्च भगवानिति पद्मप्रभः 6, शोभनानि पार्थान्यस्येति सुपार्श्वः, तथा in Educatan Intematos Page #313 -------------------------------------------------------------------------- ________________ Jain Education garbhasthe bhagavati jananyapi सुपार्श्वा जातेति सुपार्श्वः 7, चन्द्रस्येव प्रभा ज्योत्ला सौम्यलेश्याविशेषोऽस्येति चन्द्रप्रभः, तथा देव्याञ्श्चन्द्रपानदोहदोऽभूच्चन्द्रसमवर्णश्च भगवानिति चन्द्रप्रभः 8, शोभनो विधि: सर्वत्र कौशलमस्येति सुविधिः, तथा गर्भस्थे भगवति जनन्यप्येवमिति सुविधिः, पुष्पकलिकाम नोहरदन्तत्वात् पुष्पदन्त इति द्वितीयं नाम 9, सकलसत्त्व सन्तापहरणात् शीतलः, तथा गर्भस्थे भगवति पितुः पूर्वोत्पन्नोचिकित्स्यपित्तदाहो जननीकरस्पर्शादुपशान्त इति शीतलः 10, सकलभुवनस्यापि प्रशस्यतमत्वेन श्रेयान्, श्रेयांसावंसावस्येति पृषोद्रादित्वाच्छ्रेयांसो वा, तथा गर्भस्थेऽस्मिन् केनाप्यनाक्रान्तपूर्वा देवताधिष्ठितशय्या जनन्या आक्रान्तेति श्रेयो जातमिति श्रेयांसः 11, वसवो देवविशेषास्तेषां पूज्यो वसुपूज्यः, प्रज्ञादित्वादणि (श्रीसि0 प्रज्ञादिभ्योऽण 7-2-165) वासुपूज्यः, तथा गर्भस्थेऽस्मिन् वसु हिरण्यं तेन वासवो राजकुलं पूजितवानिति वासुपूज्यः, वसुपूज्यस्य राज्ञोऽयमिति वा तस्येद (श्रीसि06-3-160 ) मित्यणि वासुपूज्यः 12, विगतमलो विमलानि वा ज्ञानादीन्यस्येति विमलः, तथा गर्भस्थे मातुर्मतिस्तनुश्च विमला जातेति विमलः 13, अनन्तकर्माशान् जयति अनन्तैर्वा ज्ञानादिभिर्जयति इति अनन्तजित्, तथा गर्भस्थे जनन्या अनन्तरत्नदाम दृष्टं जयति च त्रिभुवनेऽपीति अनन्तजित् भीमो भीमसेन इति न्यायादनन्त इति 14, दुर्गतौ प्रपतन्तं सत्त्वसङ्घातं धारयतीति धर्मः, तथा गर्भस्थे जननी दानादिधर्मपरा जातेति धर्मः 15, शान्तियोगात्तदात्मकत्वात्तत्तत्कर्तृत्वाद्वा शान्तिरिति, तथा गर्भस्थे पूर्वोत्पन्नाशिवशान्तिरभूदिति शान्तिः 16, कुः पृथ्वी Page #314 -------------------------------------------------------------------------- ________________ dharma // 156 // Jain Education Int तस्यां स्थितवानिति निरुक्तात्कुन्थुः, तथा गर्भस्थे रत्नानां कुन्थुराशिं दृष्टवतीति कुन्थुः 17, सर्वोत्तमे महा। सत्त्वकुले य उपजायते । तस्याभिवृद्धये वृद्वैरसावर उदाहृतः ॥ 1 ॥ इतिवचनादरः, तथा गर्भस्थे जनन्या । स्वप्ने रत्नमयोऽरो दृष्टः इति अरः 18, परीषहादिमलजयात् निरुक्तात् मल्लिः, तथा गर्भस्थे मातुः सुरभिकुसुममाल्यशयनीयदोहदो देवतया पूरित इति मल्लिः 19, मन्यते जगतस्त्रिकालावस्थामिति मुनिः, मनेरुदेतौ चास्य वे (श्रीसि0 उणादि : 612)ति इप्रत्यये उपान्तस्योत्त्वं शोभनानि व्रतान्यस्येति सुव्रतः मुनिश्वासी, सुत्रतश्च मुनिसुव्रतः, तथा गर्भस्थे जननी मुनिवत्सुव्रता जातेति मुनिसुव्रत: 20, परीषहोपसर्गादिनामनान्नस्तु वे (क्रमितमिस्तम्भेरिच नमेस्तु वा श्रीसि0 उणादिः 613) ति विकल्पेनोपान्त्यस्येकाराभावपक्षे नमिः, तथा गर्भस्थे भगवति परचक्रनृपैरपि प्रणतिः कृतेति नमिः 21, धर्मचक्रस्य नेमिवन्नेमिः, तथा गर्भस्थे भगवति जनन्या रिष्टरत्नमयो महानेमिर्दृष्ट इति रिष्टनेमिः, अपश्चमादिशब्दवत् नञ्पूर्वत्वेऽरिष्टनेमिः 22, पश्यति सर्वभावानिति निरुक्तात्पार्श्वः, तथा गर्भस्थे जनन्या निशि शयनीयस्थाया अन्धकारे सर्पों दृष्ट इति गर्भानुभावोऽयमिति मत्वा पश्यतीति पार्श्वः, पार्श्वोऽस्य वैयावृत्त्यकरस्तस्य नाथः भीमो भीमसेन इतिवत्पार्श्वः 23, उत्पत्तेरारभ्य ज्ञानादिभिर्वर्द्धत इति वर्द्धमानः, तथा गर्भस्थे भगवति ज्ञातकुलं धनधान्यादिभिर्वर्द्धत इति वर्द्धमानः 24 / विशेषाभिधानार्थसंग्राहिकाचेमाः श्रीभद्रबाहु खामिप्रणीता गाथा: - "ऊरूसूसह लंछणमुसभं सुमिणंमि तेण उसहजिणो । अक्खेसु जेण अजिया, जणणी अजिओ जिणो तम्हा ॥ 1 ॥ अभि संग्रह ॥ 156 ॥ w.jainelibrary.org Page #315 -------------------------------------------------------------------------- ________________ 85%25A संभूआ सस्सत्ति, संभवो तेण वुच्चई भयवं । अभिनंदई अभिक्खं, सक्को अभिनंदणो तेणं ॥ 2 ॥ जणणी सव्वत्थविणिच्छएसु सुमैत्ति तेण सुमैजिणो । पउमसयणम्मि जणणीइ डोहलो तेण पउमाभो ॥ 3 ॥ गभगए जं जयणी, जाय सुपासा तओ सुपासजिणो । जणणीइ चंदपिअणंमि डोहलो तेण च्ण्दाभो॥4॥ सव्वविहीसु अ कुसला, गभगए जेण होइ सुविहिजिणो । पिउणो दाहोवसमो, गब्भगए सीयलो तेणं ॥ 5 ॥ महरिहसिज्जारुहणम्मि डोहलो तेण होइ सेज्ण्सो। पूएइ वासवो जं, अभिक्खणं तेण वसुपुज्जो ॥ 6 ॥ विमलतणुबुद्धि जणणी, गभगए तेण होइ विमलजिणो । रयणविचित्तमणंतं, दामं सुमिणे तोऽन्न्ण्तो॥7॥ गब्भगए जं जणणी, जाय सुधम्मत्ति तेण धम्मजिणो । जाओ असिवोवसमो, गन्भगए तेण स्ण्तिजिन्नो॥ 8 ॥ थूहं रयणविचित्तं, कुंथु सुमिणम्मि तेण कुंथुजिणो । मुविणे अरं महरिहं, पासह जणणी अरो तम्हा ॥ 9 ॥ वरसुरहिमल्लसुअणम्मि डोहलो तेण होइ मल्लिजिणो । जाया जणणी जं सुब्वैत्ति मुणिसुब्वओ तम्हा ॥ 10 ॥ पणया पचंतनिवा, दंसियमित्ते जिणम्मि तेण नमी । रिहरयणं च नेमि, उप्पयमाणं तओ नेमी ॥ 11 ॥ सप्पं सयणे जणणी, जं पासइ तमसि तेण पास्जिन्नो। वह नायकुलंति a, तेण जिणो वडमाणोत्ति ॥ 12 ॥ " कीर्तनं कृत्वा चेतःशुद्ध्यर्थ प्रणिधानमाह-"एवं मए अभिथुआ, विहु-* अरयमला पहीणजरमरणा । चउवीसंपि जिणवरा, तित्थयरा मे पसीयंतु ॥ 5 ॥ " 'एवं' अनन्तरोदितेन 5 ङीविधिना 'मये त्यात्मनिर्देशः, "अभिष्टता' आभिमुख्येन स्तुताः खनामभिः कीर्तिता इत्यर्थी, किंविशिष्टास्ते । ब. सं. 27-4 BACACCORDSMSACANCCCCRESS H AGACANCAROCES. Jan Education International For Private Personel Use Only Page #316 -------------------------------------------------------------------------- ________________ // 157 // विधृतरजोमलाः' रजश्च मलं च रजोमले विधूते प्रकम्पिते अनेकार्थत्वादपनीते रजोमले यैस्तै विधूतरजोदामला:, बध्यमानं च कर्म रजः पूर्वबद्धं तु मलं, अथवा बद्धं रजो निकाचितं मलम् , अथवा ऐर्यापथं रजः साम्परायिकं मलमिति । यतश्चैवंभूता अत एव 'प्रक्षीणजरामरणाः' कारणाभावात्, 'चतुर्विंशतिरपि अपिशब्दादन्येऽपि 'जिनवराः' श्रुतादिजिनेभ्यः प्रकृष्टाः, ते च 'तीर्थकरा' इति पूर्ववत्, 'में मम, किम् ? 'प्रसीदन्तु प्रसादपरा भवन्तु, ते च वीतरागत्वाद्यद्यपि स्तुता स्तोषं निन्दिताश्च द्वेषं न यान्ति, तथापि स्तोता स्तुतिफलं निन्दकश्च निन्दाफलमाप्नोत्येव, यथा चिन्तामणिमन्त्राधाराधकः । यदुक्तं वीतरागस्तवे श्रीहेमसूरिभिः-"अप्रसन्नात् कथं प्राप्यं, फलमेतदसङ्गतम् । चिन्तामण्यादयः किं न, फलन्त्यपि विचेत्नाः॥1॥" इति, अथ यदि न प्रसीदन्ति तत्कि प्रसीदन्विति वृथा प्रलापेन ?, नैवं, भक्त्यतिशयेन एवमभिधानेऽपि न दोषः, यदाह -क्षीणक्लेशा एते, न हि प्रसीदन्ति न स्तवोऽपि वृथा। तत्स्वभाव(खाभाव्य)विशुद्धेः,प्रयोजनं कर्मविगम इति तथा "कित्तियवंदियमहिआ, जेए लोगस्स उत्तमा सिद्धा। आरोग्गबोहिलाभ, समाहिवरमुत्तमं दिण्तु॥6॥" कीर्तिताः' खनामभिः प्रोक्ताः, 'वन्दिताः' त्रिविधयोगेन सम्यग् स्तुताः 'महिताः पुष्पादिभिः पूजिता, मइआ इति पाठान्तरं तत्र मया, क एते ? इत्याह य एते ऽलोकस्य प्राणिवर्गस्य कर्ममलकलङ्काभावेनोत्तमाः प्रकृष्टाः, सिद्ध्यन्ति स्म सिद्धाः कृतकृत्या इत्यर्थः, अरोगस्य भाव आरोग्यं सिद्धत्वं तदर्थ बोधिलाभः अहत्प्रणीतधर्मप्राप्तिरारोग्यबोधिलाभः, स ह्यनिदानो मोक्षायैव भवति तं, तदर्थं च समाधिवरं वरसमाधि MORRUGALORERASACCOUNSENSEX // 157 // lA For Private & Personel Use Only Page #317 -------------------------------------------------------------------------- ________________ 3-136 ti परमखास्थ्यरूपं भावसमाधिमित्यर्थः, असावपि तारतम्यभेदादनेकधैव अत आह-'उत्तम' सर्वोत्कृष्ट 'ददत प्रयच्छन्तु, एतच्च भक्त्योच्यते, यत उक्तम्-"भासा असच्चमोसा, नवरं भत्तीइ भासिआ एसा । नहु खीणदिपेजदोसा, दिति समाहिं च बोहिं च ॥ 1 ॥ " तथा "चंदेसु निम्मलयरा, आइच्चेसु अहियं पयासयरा । साग-16 रवरगंभीरा, सिद्धा सिद्धिं मम दिसंतु ॥ 8 ॥ " पञ्चम्यास्तृतीया चे(श्रीसि08-3-136 ति) पञ्चम्यर्थे सप्तमी, अतश्चन्द्रश्यो निर्मलतराः सकलकर्ममलापगमात्, पाठान्तरं वा 'चंदेहिं निम्मलयरा एवमादित्येभ्यः अधिक प्रकाशकराः केवलोद्योतेन लोकालोकप्रकाशकत्वात्, उक्तं च-"चंदाइचगहाणं, पहा पयासेइ परिमियं खित्तं । केवलियनाणलंभो, लोआलोअं पयासेइ ॥ 1 ॥ " सागरवरः खयम्भूरमणाख्यः समुद्रः परीषहोपसर्गाद्यक्षोभ्यत्वात्तस्मादपि गम्भीराः, सिद्धाः कर्मविगमात् कृतकृत्याः, सिद्धिं परमपदप्राप्ति, मम दिशन्तु प्रयच्छन्तु, 'अडवीसपयपमाणा, इह संपय वण्ण dusychppnnaa। नामजिणत्थयरूवो, चउत्थओ एस अहिगारो ॥ 1 ॥ " इति नामार्हद्वन्दनाधिकाररूपश्चतुर्थोऽधिकारस्तृतीयो दण्डकः । एवं चतुर्विशतिस्तवमुक्त्वा सर्वलोक एवार्हच्चैत्यानां वन्दनाद्यर्थ कायोत्सर्गकरणायेदं पठति पठन्ति वा-"सव्वलोए अरिहंतचेइयाणं करेमि काउस्सग्गमित्यादि वोसिरामीति यावत्" व्याख्या पूर्ववत्, नवरं-सर्वश्चासौ लोकश्च अधऊर्ध्वतिर्यग्भेस्तस्मिंस्त्रैलोक्य इत्यर्थः, अधोलोके हि चमरादिभवनेषु, तिर्यग्लोके द्वीपाचलज्योतिष्कविमानादिषु, ऊर्ध्वलोके सौधर्मादिषु सन्त्येवाहच्चैत्यानि, ततश्च मौलचैत्यं समाधिकारणमिति मूलप्रतिमायाः प्राक् स्तुति शकत्वातवा 'चंदेहिं ACACANCER SACROCOMSACSCAM NA Jnin Education in Mainelibrary.org Page #318 -------------------------------------------------------------------------- ________________ dharma // 158 // Jain Education रुक्ता, इदानीं सर्वे अर्हन्तस्तद्गुणा इति सर्वलोकग्रहः, तदनुसारेण सर्वतीर्थकरसाधारणी स्तुतिः, अन्यथा अन्यकायोत्सर्गेऽन्या स्तुतिरिति न सम्यग, अतिप्रसङ्गात् इति सर्वतीर्थकराणां स्तुतिरुक्ता । एष सर्वलो - कस्थापनार्हत्स्तवरूपः पञ्चमोऽधिकारः । इदानीं येन ते भगवन्तस्तदभिहिताश्च भावाः स्फुटमुपलभ्यन्ते तत्प्रदीपस्थानीयं सम्यक् श्रुतमर्हति कीर्त्तनं, तत्रापि तत्प्रणेतृन् भगवतस्तत्प्रथमं स्तौति - "पुक्खरवरदीवडे, धायैसंडे य जंबुदीवे य । भरहेरवयविदेहे, धम्माइगरे nama'sAmi ॥ 1 // " भरतं भरतक्षेत्रं ऐरवतमैरवतक्षेत्रं । विदेहमिति भीमो भीमसेन इति न्यायात् महाविदेहक्षेत्रं एवं (SAM) समाहारद्वन्द्वः तेषु भरतैरवतविदेहेषु, 'धर्मस्य' श्रुतधर्मस्य, 'आदिकरान् सूत्रतः प्रथमकरणशीलान् 'नमस्यामि' स्तुवे, कत्यानि भरतैरवतमहाविदेहक्षेत्राणीत्याह - पुष्कराणि पद्मानि तैर्वरः पुष्करवरः स चासौ द्वीपश्च पुष्करवरद्वीपस्तृतीयो द्वीपस्तस्यार्द्ध मानुषोत्तरचलादवग्भागवर्त्ति, तत्र द्वे भरते द्वे ऐरवते दे महाविदेहे, तथा धातकीनां खण्डानि वनानि यस्मिन् स धातकीखण्डो द्वीपस्तस्मिन् दे भरते द्वे ऐरवते द्वे महाविदेहे, जम्ब्वा उपलक्षितस्तत्प्रधानो वा द्वीपो जम्बूद्वीप:, अत्रैकं भरतमेकमैरवतमेकं च महाविदेहमित्येताः पञ्चदश कर्मभूमयः, शेषास्त्वकर्मभूमयः, yadAha"bharatairavatavidehAH कर्मभूमयोऽन्यत्र देवकुरूत्तरकुरुभ्यः" (श्रीतत्त्वा0 अ 3-16) महत्तरक्षेत्र प्राधान्याङ्गीकरणाच पश्चानुपूर्व्या निर्देशः, धर्मादिकरत्वं च वचनापौरुषेयत्वनिराकरणादेव व्यक्तम्, उक्तं च 'इणमचंतविरुद्धं, वयणं चापोरुसेअं ca'tti, नन्वेवमपि कथं धर्मादिकरत्वं भगवतां ? 'तप्पुव्विआ अरह्या' इति वचनात् वचनस्या संग्रह ॥ 158 ॥ jainelibrary.org Page #319 -------------------------------------------------------------------------- ________________ नादित्वात्, नैवं, बीजाङ्करवत्तदुपपत्तेः, बीजाद्धि अङ्करो भवति, अङ्कराच बीजमिति, एवं भगवतां पूर्वजन्मनि श्रुतधर्माभ्यासात्तीर्थकरत्वं, तीर्थकृतां च श्रुतधर्मादिकरत्वमदुष्टमेव, न चैवमपि वचनपूर्वकमेव सर्वज्ञत्वमिति नियमः; मरुदेव्यादौ व्यभिचारादिति वाच्यं, इत्थमपि शब्दरूपवचनपूर्वकत्वनियमाभावेऽपि अर्थपरिज्ञानरूपवचनपूर्वकत्वनियमस्याव्याहतत्वादित्यलं प्रसङ्गेन । एवं श्रुतधर्मादिकराणां स्तुतिरुक्ता, एष षष्टोऽधिकारः । इदानीं श्रुतधर्मस्याह-"तमतिमिरपडलविद्धंसणस्स सुरगणनरिंदमहिअस्स । सीमाधरस्स वंदे, पप्फोडियमोहजालस्स ॥ 2 ॥ " तमोज्ज्ञानं तदेव तिमिरं, अथवा बडस्पृष्टनिधत्तं ज्ञानावरणीयं कर्म तमः, निकाचितं तिमिरं, ततस्तमस्तिमिरस्य, तमस्तिमिरयोर्वा, पटलं वृन्द, तद्विध्वंसयति विनाशयतीति नन्द्यादित्वादने(श्रीसि05-1-52) तमस्तिमिरपटलविध्वंसनस्तस्य, अज्ञाननिरासेनैवास्य प्रवृत्तेः, 'सुरगणैः' चतुर्विधामरनिकायैः 'नरेन्द्रैः' चक्रवादिभिः 'महितः पूजितस्तस्य, आगममहिमां हि कुर्वन्त्येव सुरादयः, सीमां मर्यादां धारयतीति सीमाधरस्तस्य, श्रुतधर्मस्य इति विशेष्यं, ततः कर्मणि(श्रीसि0 2-2-40) द्वितीया तस्याश्च कचिद्वितीयादे(श्रीसि0 8-3-134रिति) प्राकृतसूत्राषष्ठी, अतस्तं वन्दे, तस्य वा यन्माहात्म्यं तद्वन्दे इति सम्बन्ध षष्ठी, अथवा तस्य वन्दे वन्दनं करोमीति । प्रकर्षेण स्फोटितं विदारितं मोहजालं मिथ्यात्वादिरूपं येन स तथा तस्य, श्रुतधर्मे हि सति विवेकिनो मोहजालं विलयमुपयात्येव । इत्थं श्रुतमभिवन्द्य तस्यैव गुणोपदर्शनद्वारेणाप्रमादगोचरतां प्रतिपाद्यन्नाह-"जाईजरामरणसोगपणासणस्स, Jain Education in For Private & Personel Use Only Mainelibrary.org Page #320 -------------------------------------------------------------------------- ________________ // 159 // SANCHAMICROSOMRSACROCOCKS कल्लाणपुक्खलविसालसुहावहस्स । को देवदाणवनरिंदगणचियस्स, धम्मस्स सारमुवलम्भ करे पमायं ॥ 3 ॥ " कः? सचेतनो 'धर्मस्य' श्रुतधर्मस्य 'सारं' सामर्थ्य 'उपलभ्य विज्ञाय श्रुतधर्मोदितेऽनुष्ठाने ऽप्रमादं अनादरं कुर्यात्, न कश्चिद् कुर्यादित्यर्थः । किंविशिष्टस्य श्रुतधर्मस्य ? जातिर्जन्म, जरा विस्रसा, मरणं प्राणनाशः, शोको मानसो दुःखविशेषः, तान् प्रणाशयति अपनयति जातिजरामरणशोकप्रणाशनस्तस्य, श्रुतधर्मस्यानुष्ठानाद्धि जात्यादयः प्रणश्यन्त्येव, अनेनास्यानर्थप्रतिघातित्वमुक्तं, कल्यमारोग्यमणति शब्दयतीति क|ल्याणं, पुष्कलं सम्पूर्ण, न च तदल्पं, किन्तु विशालं विस्तीर्ण, एवंभूतं सुखमावहति प्रापयतीति कल्याण। पुष्कलविशालसुखावहस्तस्य, तथा च श्रुतधर्मोक्तानुष्ठानादुक्तलक्षणमपवर्गसुखमवाप्यत एव, अनेन चास्य विशिष्टार्थप्रापकत्वमाह, देवानां दानवानां नरेन्द्राणां च गणैरर्चितस्य पूजितस्य, सुरगणनरेन्द्रमहितस्येत्यस्यैव निगमनं देवदाणवेत्यादि । यतश्चैवमतः-"सिद्धे भो पयओ नमो जिणमए नंदी सया संजमे, देवंनागसुवण्णकिन्नरगणस्सन्भूयभावच्चिए । लोगो जत्थ पैडिओ जगमिणं तेलुक्कमच्चासुरं, धम्मो वड्डौ सासओ विजयओ धम्मुत्तरं वड्डौ ॥ 4 ॥ " 'सिद्धः' फलाव्यभिचारेण प्रतिष्ठितः, अथवा सिद्धः सकलनयव्यापकत्वेन त्रिकोटीपरिशुद्धत्वेन च प्रत्याख्यातस्तस्मिन्, भो इत्यतिशायिनामामन्त्रणं, पश्यन्तु भवन्तः, प्रयतोऽहं यथाशक्त्येतावन्तं कालं प्रकर्षेण यतः, इत्थं परसाक्षिकं प्रयतो भूत्वा पुनर्नमस्करोति 'नमो जिणमए' नमो जिनमताय, प्राकृतत्वाचतुर्थ्याः सप्तमी, कुर्वे इति शेषः, प्रयतो भूत्वा जिनमताय न्म्स्क्रोमीत्य्र्थ्ः॥ - ॥ 159 ॥ - Jain Education inte For Private & Personel Use Only Minijainelibrary.org Page #321 -------------------------------------------------------------------------- ________________ अस्मिंश्च सति 'नन्दिः समृद्धिः 'सदा सर्वकालं 'संयमें चारित्रे भूयात्, उक्तं च-'पढमं नाणं तओ दया' किंविशिष्ट संयमे ? 'देवनागसुपर्णकिन्नरगणैः सद्भूतभावेनार्चिते देवा वैमानिनः, नागा धरणादयः, सुपर्णा गरुडाः, किन्नरा व्यन्तरविशेषाः, उपलक्षणं शेषाणां, देवमित्यनुवारश्छन्दःपूरणे, तथा च saMyamavanto'ya'nta | एव देवादिभिः, यत्र जिनमते किं? यन्त्र लोकनं लोको ज्ञानं प्रतिष्ठितस्तद्वशीभूतः, तथा जगदिदं ज्ञेयतया प्रतिष्ठितमिति योगः । केचिन्मनुष्यलोकमेव जगन्मन्यन्ते अत आह-'त्रैलोक्यमासुरं' आधाराधेयरूपं, अयमित्थंभूतो 'धर्मः' श्रुतधर्मो ऽवर्द्धता वृद्धिमुपयातु, शाश्वतमिति क्रियाविशेषणं शाश्वतमप्रच्युत्या, वर्द्धतामिति, 'विजयतः परप्रवादिविजयेन 'धर्मोत्तरं चारित्रधर्मोत्तरं चारित्रधर्मप्राधान्यं यथा स्यादित्यर्थः । | 'वर्द्धता' पुनर्वृद्धयभिधानं मोक्षार्थिना प्रत्यहं ज्ञानवृद्धिः कार्येति प्रदर्शनार्थ । तथा च तीर्थकरनामकर्महेतून प्रतिपादयतोक्तं "अपुव्वनाणगहणे" इति । प्रणिधानमेतन्मोक्षबीजकल्पं परमार्थतो नाशंसारूपमेवेति प्रणिधानं कृत्वा श्रुतस्यैव वन्दनाद्यर्थ कायोत्सर्गार्थ पठति पठन्ति वा "सुअस्स भगवओ करेमि काउस्सग्गमित्यादि वोसिरामीति यावत्' अर्थः पूर्ववत्, नवरं-'श्रुतस्येति प्रवचनस्य सामायिकादेबिन्दुसारपर्यन्तस्य 'भगवतो' यशोमाहात्म्यादियुक्तस्य, ततः कायोत्सर्गकरणं, पूर्ववत्पारयित्वा श्रुतस्य स्तुतिं पठति । "सुअनाणत्थयरूवो, अहिगारो होइ एस स्त्त्मो। इह पय संपय सोलस, नवुत्तरा वण्ण दुन्निसया ॥ 1 ॥ " चितुर्थो दण्डकः । ततश्चानुष्ठानपरम्पराफलभूतेभ्यः सिद्धेभ्यो नमस्कारकरणायेदं पठति पठन्ति वा "सिद्धाणं CASSANSAR Jain Education in For Private & Personel Use Only HTMainelibrary.org Page #322 -------------------------------------------------------------------------- ________________ dharma बुद्धाणं, पारगयाणं परंपरगयाणं । लोअग्गमुवगयाणं, नमो सया सव्वसिद्धाणं ॥1॥"सिद्ध्य्न्ति स्म सिद्धाः ननाये येन गुणेन निष्पन्ना परिनिष्ठिताः सिद्धौदनवन्न पुनः साधनीया इत्यर्थः, तेभ्यो नम इति योगः, ते चा सामान्यतः कर्मादिसिहा अपि भवन्ति, यथोक्तं "कम्मे सिप्पे य विजा य, मंते जोगे य आगमे । अस्थजत्ता अभिप्पाए, तवे कम्मखए इय ॥ 1 ॥ " तत्र कर्माचार्योपदेशरहितं भारवहनकृषिवाणिज्यादि, तत्र सिद्धः परिनिष्ठितः सह्यगिरिसिद्धवत्, शिल्पं त्वाचार्योपदेशजं तत्र सिद्धः कोकासवाईकिवत्, विद्या जपहोमादिना फलदा, मनो जपादिरहितः पाठमात्रसिद्धः, स्त्रीदेवताधिष्ठाना(वा)विद्या, पुरुषदेवताधिष्ठानस्तु मन्त्रः, तत्र विद्यासिद्धः आर्यखपुटवत्, मन्त्रसिद्ध स्तम्भाकर्षकवत्, योग ओषधिसंयोगः तत्र सिद्धो योगसिहः आर्यसमितवत्, आगमो द्वादशाङ्गं प्रवचनं तत्रासाधारणावगमात्सिद्धः आगमसिद्धो गौतमवत, अर्थों धनं स इतरासाधारणो यस्य सोऽर्थसिद्धो मम्मणवणिग्वत्, जले स्थले वा यस्याविना यात्रा स यानासिद्धः तुण्डिकवत्, यमर्थमभिप्रेति तमर्थ तथैव यः साधयति सोऽभिप्रायसिद्धोऽभयकुमारवत्, यस्य सर्वोत्कृष्टं तपः स तपःसिद्धो दृढप्रहारिवत्, यः कर्मक्षयेण ज्ञानावरणीयाद्यष्टकर्मनिर्मूलनेन सिद्धः स कर्मक्षयसिद्धो मरुदेवीवत्, अतः कर्मादिसिद्धव्यपोहेन कर्मक्षयसिद्धपरिग्रहार्थमाह 'वुद्धेभ्यः' अज्ञाननिद्राप्रसुप्ते जगति अपरोपदेशेन जीवादिरूपं तत्त्वं बुद्धवन्तो बुद्धाः, बुद्धत्वानन्तरं कर्मक्षयं कृत्वा सिद्धा इत्यर्थः, तेभ्यः, एते च संसारनिर्वाणोभयपरित्यागस्थितिमन्तः कैश्चिदिष्यन्ते, 'न संसारे न निर्वाणे, sthito bh(bhuvnbhuutye| // Jain Education ira l For Private Personal use only Page #323 -------------------------------------------------------------------------- ________________ LOCAUSAMACROCOCCALLED अचिन्त्यः सर्वलोकानां, चिन्तारत्नाधिको महान् ॥ 1 ॥ " इति वचनात्, एतन्निरासायाह-पारगतेभ्यः' पारं। पर्यन्तं संसारस्य प्रयोजनवातस्य वा गताः पारगतास्तेभ्यः, एते च यदृच्छावादिभिः कैश्चिद्दरिद्रराज्याप्तिवदक्रमसिद्धत्वेनाभिधीयन्ते, तादासार्थमाह-परंपरगयाणं' परम्परया चतुर्दशगुणस्थानक्रमारोहरूपया अथवा कथश्चित्कर्मक्षयोपशमादिसामय्या सम्यग्दर्शनं, तस्मात् सम्यग्ज्ञानं, तस्मात् सम्यक्चारित्रमित्येवंभूतया 'गताः' मुक्तिस्थान प्राप्ताः परम्परागतास्तेभ्यः, एते च कैश्चिदनियतदेशा अभ्युपगम्यन्ते "यत्र क्लेशक्षयस्तस्य, विज्ञानमवतिष्ठते । बाधा च सर्वथाऽस्येह, तभावान्न जातुचिद् ॥ 1 ॥ " इति वचनात्, एतन्निरासायाह-'लोकाग्रमुपगतेभ्यः' लोकाग्रमीषत्प्रारभाराख्यायाः पृथिव्या उपरि क्षेत्रं तदुप सामीप्येन तदपराभिन्नदेशतया निःशेषकर्मक्षयपूर्वकं गताः प्राप्ताः, उक्तं च-जत्थ य एगो सिद्धो, तत्थ अणंता भ्व्क्ख्य्विमुक्का॥ अण्णोण्णमणाबाहं, चिट्ठति सुही सुहं पत्ता ॥ 1 ॥ " तेभ्यः । ननु क्षीणकर्मणो जीवस्य कथं लोकाग्रं यावद्गतिः?| उच्यते, पूर्वप्रयोगादियोगात्, "पूर्वप्रयोगसिद्धेर्बन्धच्छेदादसङ्गभावाच । गतिपरिणामाच तथा, सिद्धस्यो । गतिः सिद्धा ॥ 1 ॥ " ननु सिद्धक्षेत्रात्परतोऽधस्तिर्यग्वा कस्मान्न गच्छति ? अत्राप्युक्तम् "नाधो गौरवविगमा-3 दसङ्गभावाच गच्छति विमुक्त्ः। लोकान्तादपि न परं, प्लवक इवोपग्रहाभावात् ॥ 1 ॥ योगप्रयोगयोश्चाभावात्तिर्यग्न तस्य गतिरस्ति । तस्मात्सिद्धस्योवं, ह्यालोकान्ताद्गतिर्भवती ॥2॥"ति । 'नमः सदा सर्वसिद्धेभ्यः' नमोऽस्तु सदा सर्वकालं सर्वसिद्धेभ्यः सर्व साध्यं सिद्धं येषां ते सर्वसिद्धास्तेभ्यः, अथवा सर्वसिद्धेभ्यः तीर्थसि Jain Education inERI INMainelibrary.org Page #324 -------------------------------------------------------------------------- ________________ // 161 // द्वादिभेदेभ्यः, यथोक्तम्-"तित्थसिद्धा, अतित्थसिद्धा, तित्थयरसिद्धा, अतित्थयरसिद्धा, सयंबुद्धसिद्धा, पत्तेयवुद्धसिद्धा, बुद्धबोहिअसिद्धा, थीलिङ्गसिद्धा, पुरिसलिंगसिद्धा, नपुंसगलिङ्गसिद्धा, सलिङ्गसिद्धा, अन्नलिङ्गसिद्धा, गिहिलिंगसिद्धा, एगसिद्धा, अन्नेग्सिद्धा"| तत्र तीर्थे चतुर्विधश्रमणसङ्के उत्पन्ने सति ये सिद्धास्ते तीर्थसिद्धाः, अतीर्थे जिनान्तरे साधुव्यवच्छेदे सति जातिस्मरणादिना अवाप्तापवर्गमार्गाः सिद्धा अतीर्थसिद्धाः, मरुदेवीप्रभृतयो वा तदा तीर्थस्यानुत्पन्नत्वात् । तीर्थकरसिद्धाः तीर्थकरत्वमनुभूय सिद्धाः, अतीर्थकरसिद्धाः सामान्यकेवलित्वे सति सिद्धाः, स्वयंवुद्धाः सन्तो ये सिद्धाः ते स्वयंवुद्धसिद्धाः, प्रत्येकबुद्धाः सन्तो ये सिद्धास्ते प्रत्येकबुद्धसिद्धाः । खयंबुद्धप्रत्येकबुद्धयोश्च बोध्युपधिश्रुतलिङ्गकृतो विशेषः, स्वयंबुद्धा बाह्यप्रत्ययमन्तरेण वुध्यन्ते, प्रत्येकबुद्धाः पुनर्बाह्यप्रत्ययेन वृषभादिना करकण्ड्वादिवत्, उपधिस्तु स्वयंबुद्धानां पात्रादिदशधा, प्रत्येकवुद्धानां प्रावरणवों नवविधः, खयंबुद्धानां पूर्वाधीतश्रुते न नियमः, प्रत्येकबुद्धानां तु नियमतो भवत्येव, लिङ्गप्रतिपत्तिस्तु खयंवुद्धानां गुरुसन्निधावपि भवति, प्रत्येकबुद्धानां देवता लिङ्गं प्र्य्च्छ्ति। बुद्धा आचार्या अवगततत्त्वाः तैर्बोधिताः सन्तो ये सिद्धास्ते बुद्धबोधितसिद्धाः, एते च सर्वेऽपि केचित् स्त्रीलिङ्गसिद्धाः केचित्पुंल्लिङ्गसिद्धाः केचिन्न्पुण्स्क्लिन्ग्ग्सिद्धाः। ननु तीर्थकरा अपि किं स्त्रीलिङ्गसिद्धा भवन्ति ? भवन्त्येव, यत उक्तं सिद्धप्राभृते-"सवथोवा तित्थयरिसिद्धा, तित्थयरितित्थे नोतित्थयरसिद्धा असंखेजगुणा, तित्थयरितित्थे नोतित्थयरिसिद्धाओ असंखेजगुणाओ, तित्थयरतित्थे णोतित्थयरसिद्धा संखेनगुणा"| ॥ 16 ॥ For Private & Personel Use Only Page #325 -------------------------------------------------------------------------- ________________ Jain Education नपुंसकलिङ्गसिद्धास्तु तीर्थकरसिद्धा न भवन्त्येव, प्रत्येकबुद्धसिद्धास्तु पुंल्लिङ्गसिद्धा एव । खलिङ्गेन रजोहरणादिना द्रव्यलिङ्गेन सिद्धाः खलिङ्गसिद्धाः, अन्येषां परिव्राजकादीनां लिङ्गेन सिद्धा अन्यलिङ्गसिद्धाः, गृहिलिङ्गसिद्धा मरुदेव्यादयः, एकैकस्मिन् समये एकाकिनः सिद्धाः एकसिद्धा, एकस्मिन् समये अष्टोत्तरं शतं यावत् सिद्धा अनेकसिद्धाः, यत उक्तं - " बत्तीसा अडयाला, सट्ठी बावन्त्तरी अबोद्धव्वा । चुलसीई छन्नउई, दुरहियमत्तरसयं च ॥ 1 ॥ नन्वेते सिद्धभेदा आययोस्तीर्थसिद्धातीर्थसिद्धयोरेवान्तर्भवन्ति, तीर्थकर सिद्धादयो हि तीर्थसिद्धाः स्युरतीर्थसिद्धा वेति ? सत्यं सत्यप्यन्तर्भावे पूर्व भेदद्वयादेवोत्तरभेदाप्रतिपत्तेरज्ञातज्ञापनार्थ भेदाभिधानमदुष्टमिति । एष सिद्धस्तुतिरूपोऽष्टमोऽधिकारः । इत्थं सामान्येन सर्वसिद्धनमस्कारं कृत्वा आसन्नोपकारित्वाद्वर्त्तमानतीर्थाधिपतेः श्रीमन्महावीरवर्द्धमानखामिनः स्तुतिं करोति - "जो देवाणवि देवो, जं देवा पंजली नमसंति । तं देवदेवमहिअं, सिरसा वंदे महावीरं ॥ 2 ॥ " 'यो' भगवान्महावीरो 'देवानामपि' भवनवास्यादीनां पूज्यत्वाद्देवः, अत एवाह - 'यं देवा:' 'प्राञ्जलयो' विनयरचितकरसम्पुटाः सन्तो 'नमस्यन्ति' प्रणमन्ति 'तं' भगवन्तं 'देवदेवैः शक्रादिभिः 'महितं' पूजितं 'वन्दे' 'शिरसा' उत्तमाङ्गेन, आदरप्रदर्शनार्थ चैतत् कं तम् ? 'महावीरं' विशेषेण ईश्यति कर्म गमयति याति वा शिवमिति वीरः, महांश्चासौ वीरश्च महावीरस्तं । इत्थं स्तुतिं कृत्वा पुनः परोपकारायात्मभाववृत्त (द्ध) ये च फलप्रदर्शनपरमिदं पठति - "एक्कोवि नमुक्कारो, जिणवरवसहस्स वद्धमाणस्स । संसारसागराओ, तारेह jainelibrary.org Page #326 -------------------------------------------------------------------------- ________________ धर्म- ॥ 162 ॥ संग्रह. नरं व नारिं वा॥3॥" एकोऽप्यासतां बहवो नमस्काराः, नमस्कारो द्रव्यभावसकोचलक्षणो 'जिनवरवृ-5 दीपभाय' जिनाः श्रुतावधिजिनादयस्तेषां वराः केवलिनस्तेषां वृषभस्तीर्थकरनामकर्मोदयादुत्तमो जिनवर वृषभस्तस्मै, स च ऋषभादिरपि भवतीत्याह-वर्धमानाय' यत्नात् कृतः सन्नितिशेषः, किम् ? संसरणं संसारस्तिर्यग्नरनारकामरभवानुभवलक्षणः स एव भवस्थितिकायस्थितिभ्यामनेकधाऽवस्थानेनालब्धपारत्वासागर इव संसारसागरस्तस्मात्तारयतीति पारं नयतीत्यर्थः । कमित्याह-'नरं वा नारी वा' नरग्रहणं पुरुषोत्तमधर्मप्रतिपादनार्थ, नारीग्रहणं तासामपि तद्भव एव संसारक्षयो भवतीति ज्ञापनार्थ । यथोक्तं यापनीयतने "नो खलु इत्थी अजीवो, नयावि अभव्वा, नयावि दंसणविरोहिणी, नो अमाणुसा, नो अणायरिउप्पन्ना, नो असंखजाउया, नो ऐकूरमई, नो न उवसंतमोहा, नो असुद्धाचारा, नो असुद्धबुंदी, नो ववसायवजिया, नो अपुवकरणविरोहिणी, नो नवगुणहाणरहिया, नो अजोग्गा लद्धीए, नो अकल्लाणभायणंति, कहं न उत्तमधम्मस्स साहगत्ति" अयमत्र भावः-सति सम्यगदर्शने परया भावनया क्रियमाण एकोऽपि नमस्कारस्तथाभूतस्याध्यवसायस्य हेतुर्भवति, यथाभूतात् श्रेणिमवाप्य निस्तरति भवमहोदधि|मिति, अतः कार्ये कारणोपचारादेवमुच्यते, नच चारित्रस्य वैफल्यं, तथाभूताध्यवसायस्यैव चारित्ररूपत्वादिति । एष नवमोऽधिकारः । एतास्तिस्रः स्तुतयो गणधरकृतत्वान्नियमेनोच्यन्ते, केचित्तु अन्ये अपि स्तुती पठन्ति, यदाहावश्यकचूर्णिकृत् "सेसा jahicchAe"tti, ते यथा 'उजिंतसेलसिहरे, दिक्खा नाणं ni 4 Jain Education AB For Private & Personel Use Only jainelibrary.org - Page #327 -------------------------------------------------------------------------- ________________ सीहिया जस्स । तं धम्मचक्कवहि, अरिहनेमि नमसामि ॥ 4 ॥ " क्न्न्त्थ्या। नवरं 'निसीहिअत्ति' सर्वव्यापा-I रनिषेधात् नैषेधिकी मुक्तिः, एष दशमोऽधिकारः । "चत्तारि अट्ठ दस दो य वंदिआ जिणवरा चउव्वीसं । परमट्टनिटिअट्ठा, सिद्धा सिद्धिं मम दिसंतु ॥ 5 ॥ " 'परमट्टनिटिअट्टत्ति' परमार्थेन न कल्पनामात्रेण, निष्ठिता अर्था येषां ते तथा, शेषं व्यक्तं, एष ekaadsho'vikaarH1| संपय पयप्पमाणा, इह वीस बिहुत्तरं च वण्णसयं । / पणिवायदंडगाइसु, पंचमओ दंडओ अ इमो॥ 1 ॥ " एवमेतत्पठित्वोपचितपुण्यसम्भार उचितेष्वौचित्येन प्रवृत्तिरिति ज्ञापनार्थ पठति पठन्ति vA"veyAvaccagarANaM संतिगराणं सम्मबिडिसमाहिगराणं करेमिकाउस्सग्गं" 'वैयावृत्त्यकराणां' प्रवचनार्थ व्यापृतभावानां गोमुखयक्षाप्रतिचक्राप्रभृतीनां 'शान्तिकराणां सर्वलोकस्य 'सम्यग्दृष्टिविषये समाधिकराणां एषां सम्बन्धिनं षष्ठयाः सप्तम्यर्थत्वादेतद्विषयमेतान् वा आश्रित्य, 'करोमि कायोत्सर्ग' अत्र च वन्दनादिप्रत्ययमित्यादि न पठ्यते, अपि तु अन्यत्रोच्छसितेनेत्यादि, तेषामविरतत्वाद, इत्थमेव तद्भाववृद्धरुपकारदर्शनात्, एतद्व्याख्या च पूर्ववत्, नवरं स्तुतियावृत्त्यकराणां । पुनस्तेनैव विधिनोपविश्य पूर्ववत् प्रणिपातदण्डकं पठित्वा मुक्ताशुक्तिमुद्रया प्रणिधानं कुर्वन्ति, यथा-"जय वीयराय ! जगगुरू ! हौ ममं तुहप्पभावओ भ्य्व्ण्!| भवनिव्वेओ मग्गाणुसारिया इत्त्त्त्फ्ल्सिद्धी॥ 1 ॥ लोगविरुद्धचाओ, गुरुजणपूआ परत्थकरणं च । सुहगुरुजोगो तव्वयणसेवणा आभ्व्म्ख्ण्द्दा॥ 2 ॥ " जय वीतराग ! जगद्गुरो! इति भगवतस्त्रिलोकनाथस्य वुद्धौ सन्निधापनार्थमामन्त्रणं, भवतु जायतां, ममेत्यात्मनिर्देशः, तव । वाशुक्तिमुद्रया प्रणिधानतियावृत्त्यकराणां । पुनस्तामा हप्पभावओ भय घ. सं. 28 Jain Education in For Private & Personel Use Only JANjainelibrary.org Page #328 -------------------------------------------------------------------------- ________________ dharma // 163 // Jain Education In प्रभावतस्तव सामर्थ्येन, भगवन्निति पुनः सम्बोधनं भक्त्यतिशयख्यापनार्थ, किं तदित्याह - 'भवनिर्वेदः' संसार निर्वेदः, न हि भवादनिर्विण्णो मोक्षाय यतते, अनिर्विण्णस्य तत्प्रतिबन्धात् मोक्षे यत्नोस्यत्न एव, निर्जीव क्रियातुल्यत्वात्, तथा 'मार्गानुसारिता' असमूहविजयेन तत्त्वानुसारिता, तथा 'इष्टफलसिद्धि:' अ भिमतार्थनिष्पत्तिरैहलोकिकी, ययोपगृहीतस्य चित्तखास्थ्यं भवति, तस्माचोपादेयप्रवृत्तिः, तथा 'लोकविरुद्रत्यागः सर्वजननिन्दादिलोकविरुद्धानुष्ठानवर्जनं, यदाह - "सव्यस्स चेव निंदा, विसेसओ तहय गुणसमिद्वाणं । उजुधम्भकरणहसणं, रीढा जणपूयणिजाणं ॥ 1 ॥ बहुजणविरुद्धसंगो, देसादाचारलंघणं चेव । उच्वणभोओ अ तहा, दाणाइवि पयडमन्ने उ ॥ 2 ॥ साहुवसणम्मि तोसो, सह सामत्थम्मि अपडिआरो अ । एमाइआइ~ इत्थं, लोगविरुद्वाई णेआई ॥ 3 ॥ " गुरुजनस्य 'पूजा' उचितप्रतिपत्तिर्गुरुजनपूजा, गुरवश्च यद्यपि धर्माचार्या एवोच्यन्ते, तथाऽपीह मात्रापित्रादयोऽपि गृह्यन्ते, यदुक्तम् - "माता पिता कलाचार्य, एतेषां ज्ञातयस्तथा । वृद्धा धर्मोपदेष्टारो, गुरुवर्गः सतां मतः ॥ 1 ॥ " 'परार्थकरणं' हितार्थकरणं, जीवलोकसारं, पौरुषचिह्नमेतत् सत्येतावति लौकिके सौन्दर्ये लोकोत्तरधर्माधिकारी भवतीत्याह 'शुभगुरुयोगों' विशिष्टचारित्रयुक्ताचार्य सम्बन्धः तथा 'तद्वचनसेवा' सद्गुरुवचनमेवना न जातुचिदद्यमहितमुपदिशति 'आभयं आसंसारं 'अखण्डा' संपूर्णा । इदं च प्रणिधानं न निदानरूपं, प्रायेण निःसङ्गाभिलाषरूपत्वात्, एतच्चाप्रमत्तसंयतादर्द्वाक्कर्त्तव्यं, अप्रमत्तादीनां मोक्षेऽप्यनभिलाषात्, तदेवंविधशुभफलप्रणिधानपर्यन्तं संग्रह ॥ ॥ 163 ॥ Jainelibrary.org Page #329 -------------------------------------------------------------------------- ________________ SAEEGAANAGARLOCALSALA चैत्यवन्दनमिति उत्कृष्टवन्दनविधिः ॥ 62 ॥ अथापि जिनगृहविषयाण्येव शेषकरणीयान्याह आशातनापरीहारं, स्वशक्योचितचिन्तनम् । प्रत्याख्यानक्रियाऽभ्यर्णे, गुरोविनयपूर्वकम् ॥ 13 ॥ ज्ञानाद्यायस्य शातना खण्डना आशातना निरुक्त्या यलोपः तासां परिहारो वर्जनं विशेषतो गृहिधर्म द इति सम्बन्धः पूर्व्व्द्र्स्स्त्त्व्य्ः,एव्म्ग्रेऽपि|aashaatnaashcaatr जिनस्य प्रस्तुताः प्रसङ्गतोऽन्या अपि प्रदर्श्यन्ते, यथा । ता ज्ञानदेवगुर्वादीनां जघन्यादिभेदात्रिविधाः, तत्र जघन्या ज्ञानाशातना ज्ञानोपकरणस्य निष्ठीवनस्पर्शः, अन्तिकस्थे च तस्मिन्नधोवातनिसर्गः, हीनाधिकाक्षरोच्चार इत्यादिका 1 / मध्यमा आकालिकं निरुपधानतपो वा अध्ययनं, भ्रान्त्याऽन्यथाऽर्थकल्पनं, ज्ञानोपकरणस्य प्रमादात् पादादिस्पर्शी भूपातनं चेत्यादिरूपा। उत्कृष्टा तु निष्ठयतेनाक्षरमार्जनं उपर्युपवेशनशयनादि, ज्ञानोपकरणेऽन्तिकस्थे उच्चारादिकरणं, ज्ञानस्य ज्ञानिनां वा निन्दा प्रत्यनीकतोपघातकरणमुत्सूत्रभाषणं चेत्यादिवरूपा 3 / जघन्या देवाशातना वासकुम्पिकाद्यास्फालनश्वासवस्त्राञ्चलादिस्पर्शाद्या 1 मध्यमा शरीराद्यशुद्ध्या पूजनं, प्रतिमाभूनिपातनं चेत्याद्या 2 / उत्कृष्टा प्रतिमायाश्चरणश्लेष्मखेदादिस्पर्शनं भङ्गजननावहीलनाद्या च 3 / अथवा देवाशातना जघन्या दश मध्यमाश्चत्वारिंशद् उत्कृष्टाश्चतुरशीतिः, ताश्च क्रमेणैवमाहु:-"तम्बोल 1पाण 2 भोअण 3, वाहण 4 थीभोग 5 सुवण 6 निट्ठवणं 7 / मुत्तुचारं 9 जूअं 10, वजे जिणमंदिरस्संते ॥ 1 ॥ " इति जघन्यतो दश देवाशातनाः । मुत्त 1 पुरीसं 2 पाणं 3, पाणा 4 सण 5 सयण 6 इथि 7 तंबोलं 8 / निट्ठीवणं च 9 जूअं Jain Education in de AAmjainelibrary.org Page #330 -------------------------------------------------------------------------- ________________ dharma संग्रह. ॥ 164 ॥ 10, जूआइपलोयणं 11 विगहा 12 ॥ 1 ॥ पल्हत्थीकरणं 13 पिहु, पायपसारण 14 परप्परविवाओ 15 / परि-18 हासो 16 मच्छरिआ 17, सीहासणमाइपरिभोगो 18 ॥ 2 ॥ केससरीरविभूसण 19, छत्ता 20 सि 21किरीड 22 चमरधरणं च 23 / धरणं 24 जुवईहिं सविआरहास 25 खिड्डप्पसंगा य 26 ॥ 3 ॥ अकयमुहकोस 27 मलिणंगवत्थ 28 जिणपूअणापवित्तीए । मणसो अणेगयत्तं 29, सचित्तद्विआण अविमुअणं 30 ॥ 4 ॥ अचित्तदविअवुस्सग्गणं च 31 तह णेगसाडिअत्तमवि 32 / जिणदंसणे अणंजलि 33, जिणंमि दिलुमि अ अपूआ 34 ॥ 5 ॥ अहवा अणिट्ठकुसुमाइपूअणं 35 तह अणायरपवित्ती 36 / जिणपडिणीअनिवारण 37, चेइअदव्वस्सुवेक्षणमो 38 ॥ 6 ॥ सइ सामथि उवाणह 39 पुव्वं चीवंदणाइपढणं च 40 / जिणभवणाइठिआणं, चालीसासायणा एए॥ 7 ॥ इति मध्यमतश्चत्वारिंशदाशातनाः । खेलं 1 केलि 2 कलिं 3 कला 4 कुललयं 5 तम्बोल 6 मुग्गालयं 7, गाली 8 कङ्गुलिआ 9 सरीरधुवणं 10 केसे 11 नहे 12 लोहिअं13 / भत्तोसं 14 तय 15 पित्त 16 वंत 17 दसणा 18 विस्सामणा 19 दामणं 20 / दन्त 21च्छी 22 नह 23 गल्ल 24 नासिअ 25 सिरो26सोत्त 27 च्छवीणं मलं 28 ॥ 1 ॥ मन्तं 29 मीलण 30लिक्खयं 31 विभजणं 32 भंडार 33 दुट्ठासणं 34, छाणी 35 कप्पड 36 दालि 37 पप्पड 38 वडी विस्सारणं 39 नासणं 40 / अकंदं 41 विकहं 42 सरुच्छुघडणं 43 तेरिच्छसंठावणं 44, अग्गीसेवण 45 रंधणं 46 परि- खणं 47 निस्सीहिआभंजणं 48 ॥ 2 ॥ छत्तो 49 वाणह 50 सत्थ 51 चामर 52 मणोऽणेगत्त 53 मभं ASSAMACASEASCARSA565 // 16 // in Educationala For Private & Personel Use Only wlevjainelibrary.org Page #331 -------------------------------------------------------------------------- ________________ CALCUSACARELUGUSARASMCAUSA गणं 54, सचित्ताणमचाय 55 चायमजिए 56 दिट्ठीइ नोअंजली 57 / साडेगुत्तरसंगभंग 58 मौडं 59 मोलिं 60 सिरोसेहरं 61, हुड्डा 62 जिंडहगेड्डिआइ रमणं 63 जोहार 64 भंडक्किअं 65 ॥ 3 ॥ रक्कारं 66 धरणं 67 रणं 68 विवरणं वालाण 69 पल्हथिअं 70, पाऊ 71 पायपसारणं 72 पुडपुडी 73 पंकं 74 रओ 75 मेहुणं 76 / जूअं 77 जेमण 78 गुज्झ 79 विज 80 वणिज 81 सिजं 82 जलं 83 मजणं 84, एमाईअमवजकजमुजुओ वजे जिन्निण्दाले॥4॥ विषमपदार्थों यथा-खेलं श्लेष्माणं जिनगृहे निक्षिपति 1, केलि तक्रीडादिका 2, कलिः कलहः 3, कला धनुर्वेदादिका ताः प्रयुङ्क्ते 4, कुललयं गण्डूष 5, ताम्बूलं भक्षयति 6, उद्गालनं च ताम्बूलस्य निक्षिपति 7, गालीर्दत्ते 8, 'कंगुलयत्ति लघुवृद्धनीतिकरणं 9, शरीरपादाद्यगधावनं कुरुते 10, केश 11 नख 12 समारचनं, रुधिरं पातयति 13, "भत्तोसं सुखभक्षिकां भक्षयति 14, त्वचं व्रणादिसंबन्धिनी पातयति 15, पित्तं धातुविशेषमौषधादिना पातयति 16, एवं वान्तं 17, दन्तं च 18 / विश्रामणां कारयति 19, दामनमजावादीनां 20, दन्ता 21 क्षि 22 नख 23 गण्ड 24 नासिका-12 25 शिरः 26 श्रोत्र 27 च्छवीनां 28 मलं जिनगृहे पातयति, छविः शरीरं शेषास्तद्वयवाः । मन्त्रं भूता-18 दिनिग्रहलक्षणं करोति राजादिकार्यालोचनं वा 29, मीलनं ज्ञात्यादिसमुदायस्य 30, लेख्यक व्यवहारादि 31, विभजनं दायादादीनां तत्र करोति 32, भाण्डागारो निजद्रव्यादेः 33, दुष्टासनं पादोपरिपादस्थापनादिकं 34, छाणी गोमयपिण्डः 35, कर्पटं वस्त्रं 36, दालिमुद्गादिदलरूपा 37, पर्पट: 38 वटी 39 एषामु Jain Education in For Private & Personel Use Only Ladjainelibrary.org Page #332 -------------------------------------------------------------------------- ________________ संग्रह धर्म ॥ 165 ॥ SASARAMSACSCAME पलक्षणत्वादन्येषामपि करीरचिभिटकादीनां विस्सारणं-उद्धापनकृते विस्तारणं 39, नाशनं राजादिभयेनान्त नं 40, आक्रन्दं रोदनं 41, विकथाश्चतस्रः 42, शराणां बाणानां इथूणां च घटनं, सरच्छेति पाठे शराणां अस्त्राणां च धनुरादीनां घटनं 43, तिरश्चां गवादीनां तत्स्थापनं 44, shiitaatto'gniN सेवते 45, रन्धनं धान्यादेः 46, परीक्षणं नाणकस्य 47, कृतायामपि नैषेधिक्यां सावद्यब्यापारकरणादि 48, छत्रोपानहशस्त्रचामराणां देवगृहाहहिरमोचनं 52, मनस ऐकायं करोति 53, अभ्यङ्गं तैलादिना 54, सचित्तानां पुष्पादीनामत्यागः त्यागपरिहारः 55, 'अजिएऽत्ति अजीगनां हारमुद्रिकादीनां 56, दृष्टे जिनेऽञ्जलिं न बध्नाति 57, एकशाटोत्तरासङ्गंन कुरुते 58, मुकुटस्य मस्तके धरणं 59, मौलि: शिरोवेष्टनविशेषः 60, शेखरं कुसुमादिमयं विधत्ते 61, हुड्डा-पणकरणं तां पातयति 62, जिण्डकः कण्डकः 63, जोत्कारकरणं पित्रादीनां 64, भाण्डक्रिया कक्षावादनादि 65, रेकारस्तिरस्कारार्थ कस्यचित्करोति 66, धरणं लभ्यद्रव्यग्रहणार्थ लङ्घनपूर्वमुपवेशनं 67, रणं संग्राम 58, विवरणं वालानां विजटीकरणं 59, पर्यस्तिकाकरणं 70, पादुका चरणरक्षोपकरणं 71 , पादयोः प्रसारणं 72, पुडपुडीदापनं 73, पंककरणं निजदेहावयवक्षालनादिना 74, रजःपातनं 75, मैथुनं कामक्रीडा 76, यूकाचयनं 77, जेमनं भोजनं 78, गुह्यं लिङ्गं तस्यासंवृतता 79, वैद्यकं 80, वाणिज्यं क्रयविक्रयादि 81, शय्या शयनं 82, जलं पानाद्यर्थं तत्र मुश्चति पिबति वर्षासु गृह्णाति वा 83, मन्जनं लानं 84 / इत्युत्कर्षतश्चतुरशीत्याशातनाः । बृहद्भाष्ये तु पश्चैवाशातनाः प्रोक्ता यथा । ॥ 165 ॥ JainEducation in For Private Personel Use Only Page #333 -------------------------------------------------------------------------- ________________ Jain Education In "जिणभवणंमि अवण्णा 1, पूआई अणायरो 2 तहा भोगो 3 / दुप्पणिहाणं 4 अणुचिअवित्ती 5 आसायणा पंच । " " तत्थ अवन्नासायण, पल्हत्थिअ देवपिट्ठिदाणं च । पुडपुडापयपसारण, दुट्ठासणसेव जिणगेहे ॥ 2 ॥ जारिसतारिसवेसो, जहा तहा जंमि तंमि कालंमि । पूआइ कुणै सुन्नो, अणायरासायणा एसा ॥ 3 ॥ भोगो तंबोलाई, कीरतो जिणगिहे कुणैवस्सं । नाणाइआण आयस्स, सायणं तो तमिह वजे ॥ 44 ॥ रागेण व दोसेण व, मोहेण व दूसिआ मणोवित्ती । दुप्पणिहाणं भण्णइ, जिणविसए तं न कायव्वं ॥ 5 ॥ धरणरणरुअणविगहातिरिबंधणरंधणाई गिहिकिरिआ । गालीविज्जवणिज्जाइ, चेइए वयणुचिअवित्ती ॥ 6 ॥ आशातनाश्चात्यन्तविषयिणः सतताविरता देवा अपि देवगृहादौ सर्वथा वर्जयन्ति, उक्तं हि - "देवहरयंमि देवा, विसयविसविमोहिआवि न कयावि । अच्छरसाहिंपि समं, हासक्कीडाइ वि कुणंति ॥ 1 ॥ " एताश्वाशातना जिनालये क्रियमाणा न केवलं गृहिणामेव निषिद्धाः, किन्तु यथासम्भवं साधूनामपीति ज्ञेयं । यत उक्तम् - "आसायणा उ भवभमणकारणं इय विभावि जइणो । मलमलिणुत्ति न जिणमंदिरंमि निवसंति ई समओ ॥ 1 ॥ " गुर्वाशातनापि त्रिधा, तत्र गुरोः पादादिना सङ्घहादौ जघन्या 1, श्लेष्मनिष्ठीवनलवस्पर्शनादौ मध्यमा 2, गुर्वादेशाकरणविपरीतकरणपरुषभाषणादावुत्कृष्टा 3 / सङ्ख्यया च गुरुवन्दनाधिकारे वक्ष्यमाणास्त्रयस्त्रिंशत् । स्थापनाचार्याशातनापि त्रिधा, तस्येतस्ततञ्चालनपादस्पर्शादौ जघन्या 1, भूमिपातनावज्ञाय (ज्ञया) मोचनादौ मध्यमा 2, प्रणाशनभङ्गादावुत्कृष्टा 3 / एवं ज्ञानोपकरणवद्दर्शनचारित्रोपक jainelibrary.org Page #334 -------------------------------------------------------------------------- ________________ dharma // 166 // Jain Education रणस्य रजोहरणमुखवस्त्रिकादण्डकादेरपि 'अहवा णाणाइतिग' इति वचनाद्गुरुस्थाने स्थाप्यत्वेन विधिव्यापा रणादधिका तदाज्ञातनापि वर्ज्या । यदुक्तं महानिशीथे-अविहीए निअंसणुत्तरिअं रयहरणं दंडगं वा परिभुंजे चत्थं" इति । तेन श्राद्वैश्वरवलकमुखवस्त्रिकादेर्विधिनैव व्यापारणस्वस्थानस्थापनादि कार्यमन्यथा धर्मावज्ञादिदोषापत्तेः । एतासु चोत्सूत्र भाषणार्हदुर्वाथवज्ञादि महत्याशातनाऽनन्तसंसारिताहेतुश्च यतः - "उस्सुप्तभासगाणं, बोहिणासो अनंतसंसारो । पाणञ्चएव धीरा, उस्मुत्तं ता न भासति ॥ 1 ॥ तित्थपर पवयणं सुअं, आयरिअं गणहरं महडीअं । आसायंतो बहुसो, अनंतसंसारिओ होइ ॥ 1 ॥ " इति । एवं देवज्ञानसाधारणद्रव्याणां गुरुद्रव्यस्य च वस्त्रपात्रादेर्विनाशे तदुपेक्षायां च महत्याशातना । यदूचे "चेइअदव्वविणासे, इसिघाए पवयणस्स उड्डाहे । संजइचउत्थभंगे, मूलग्गी बोहिलाभस्स ॥ 1 ॥ " विनाशोऽत्र भक्षणोपेक्षणादिलक्षणः । श्रावकदिनकृत्यदर्शनशुद्ध्यादावपि "चेइअदव्वं साहारणं च जो दुहै मोहिअमईओ । धम्मं च सो न याणइ, अहवा बद्धाउओ नरए ॥ 1 ॥ " चैत्यद्रव्यं प्रसिद्धं, साधारणं च चैत्यपुस्तकापगतश्राद्धादिसमुद्धरणयोग्यं ऋद्धिमच्छ्रावकमीलितं एते द्वे यो दुह्यति विनाशयति दोग्धि वा व्याजव्यवहारादिना तदुपयोगमुपभुङ्क्त इत्यर्थः । चेइअव्वविणासे, तदव्वविणासणे दुविहभेए । [साहू उविक्खमाणो, अनंतसंसारिओ होइ ॥ 1 ॥ ] चैत्यद्रव्यं हिरण्यादि तस्य विनाशे, तथा तस्य चैत्यस्य द्रव्यं दारूपलेष्टकादि तस्य विनाशने विध्वंसने, कथंभूते ? द्विविधे योग्यातीतभावविनाशभेदात्, तत्र योग्यं नव्यमा संग्रह. ॥ 166 ॥ ww.jainelibrary.org Page #335 -------------------------------------------------------------------------- ________________ नीतं, अतीतभावलग्नोत्पाटितं । अथवा मूलोत्तरभेदाविविधे, तत्र मूलं स्तम्भकुम्भादि, उत्तरं तु(त्व)च्छादनादि, खपक्षपरपक्षकृतविनाशभेदावा द्विविधे, स्वपक्षः साधर्मिकवर्गः, परपक्षो वैधर्मिकलोकः, एवमनेकधा दैविध्यं । अत्रापिशब्दस्याध्याहारादास्तां श्रावकः, सर्वसावद्यविरतः साधुरप्यौदासीन्यं कुर्वाणो देशनादिभिरनिवारयन्ननन्तसंसारिको भणित इति वृत्तिः|" ननु त्रिधा प्रत्याख्यातसावद्यस्य यतेश्चैत्यद्रव्यरक्षायां को नामाधिकारः इति चेदुच्यते, राजादेः सकाशागृहग्रामाद्यादेशादिनाऽभ्यर्थ्य नव्यमुत्पादयतो यतेर्भवति भवदुक्तदूषणावकाशः, परं केनचिद्यथाभद्रकादिना प्राग्वितीर्णमन्यद्वा जिनद्रव्यं विलुप्यमानं रक्षति, तदा नाभ्युपेतार्थहानिः, प्रत्युत धर्मपुष्टिरेव, जिनाज्ञाराधनात्, आगमेऽप्येवमेव, यदाह-"चोएइ चेइआणं, खित्तहिरण्णे अ गामगावाई । लग्गंतस्स उ जइणो, तिगरणसोही कहं न भ्वे?॥1॥भ्न्न्न्नि इस्थ विभासा, जो एआइ सयं विमग्गिज्जा । तस्स न होइ विसोही, अह कोइ हरिज एआई॥ 2 ॥ तत्थ करंतु उवेहं, |सा जा भणिआ उ तिगरणविसोही । सा य न होइ अभत्ती, तस्स य तम्हा निवारिजा ॥ 3 ॥ सव्वत्थामेण तहिं, संघेण य होइ लग्गिअव्वं तु । सचरित्तचरित्तीण य, सव्वेहिं होइ कजं तु ॥ 4 ॥ " इति । व्यवहारभाष्येऽपि "चेइअव्वं गिह्नित्तु, मुंजए जो उ देइ साहणं । सो आणाअणवत्थं, पावै लिंतोवि दिंतोवि । ॥ 1 ॥ " इति । देवद्रव्यभक्षणरक्षणवर्धनेषु यथाक्रमं फलानि यथा "जिणपक्यणबुड्डिकर, पभावगं नाणदसणगुणाणं । भक्खंतो जिणव्वं, अणंतसंसारिओ होइ॥ 1 ॥ (जिणपवयणत्ति सति हि देवद्रव्ये प्रत्यहं 1 " Jan Education For Private Personal Use Only Q Page #336 -------------------------------------------------------------------------- ________________ dharma // 167 // चैत्यसमारचनपूजासत्कारसंभवः, तत्र च प्रायो यतिजनसंपातः, तव्याख्यानश्रवणादेच जिन्प्र्व्च्न्वृद्धिः। 8 संग्रह. एवं ज्ञानादिगुणानां प्रभावना चेत्य्र्थ्ः)| जिणपवयणबुड्डिकर, पभावगं नान्न्द्ण्स्न्न्गुन्नान्न्ण्। रक्खंतो जिणव्वं, परित्तसंसारिओ होइ ॥ 2 ॥ (परित्तिति परिमितभवस्थितिः) जिणपवयणप्ररावता वुहृतो जिणदव्वं, तित्थयरत्तं लहै जीवो ॥ 3 ॥ (वृद्धिरत्र सम्यग्रक्षणपूर्वाऽपूर्वधनप्रक्षेपादितोऽवसेया) वृद्धिरपि कुव्यापारवर्ज सद्व्यवहारादिविधिनैव कार्या । यतः-"जिणवरआणारहिअं, वद्धारंतावि केवि जिणव्वं । वुडंति भवसमुद्दे, मूढा मोहेण अन्नाणी ॥ 1 ॥ " केचित्तु श्राव्यतिरिक्तेभ्यः समधिकग्रहणकं गृहीत्वा कलान्तरेणापि न वृद्धिरुचितेत्याहुः, सम्यक्त्ववृत्त्यादौ शङ्काशकथायां तथोक्तेः । तथा मालापरिधापनादौ देवसत्कं कृतं द्रव्यं सद्य एव देयं, अन्यथा पूर्वोक्तदेवद्रव्योपभोगदोषप्रसङ्गात्, सद्योऽर्पणासमर्थस्तु पक्षाद्यवधि स्फुट कुर्यात्, तदन्तर्देयं, तदुल्लङ्घने तु देवद्रव्योपभोगदोषः स्फुट एव, देवसत्कं वादिनमपि गुरोः सङ्घस्यापि चाग्रे न वाद्यं, केचित्त्वाहुः-पुष्टावलम्बने बहुनिष्क्रयार्पणपूर्व व्यापार्यते अपि । यतो "मुल्लं विणा जिणाणं, उवगरणं चमरछत्तकलसाई । जो वावारै मूढो, निअकज्जे सो हवै दुहिओ॥1॥" स्वयं च व्यापारयता |जातु भङ्गे उपकरणस्य खद्रव्येण नव्यसमारचनं । खगृहदीपश्च देवदर्शनार्थमेव देवाग्रे आनीतोऽपि देवसत्को न स्यात् । पूजार्थमेव देवाग्रे मोचने तु देवसत्क एव, परिणामस्यैव प्रामाण्यात् । एवं ज्ञानद्रव्यमपि देवरव्यवन्न कल्प्यते, ज्ञानसत्कं कागदपत्रादि साध्वाद्यर्पितं श्राद्धेन स्वकार्ये न व्यापार्य, साध्वादिसत्कमुखव 167 ॥ For Private & Personel Use Only Page #337 -------------------------------------------------------------------------- ________________ स्त्रिकादेरपि व्यापारणं न युक्तं, गुरुद्रव्यत्वात्, [उक्तं च श्राद्धजीतकल्पे-"मुहपत्तिआसणाइसु, भिण्णं जलपणमाइसु गुरुलहगाई । जैबभोगि अ पुण, वत्थाइसु देवव्वव्व ॥ 1 ॥ " (भावार्थी यथा) गुरुयतिसत्केषु मुखवस्त्रिकासनाशनादिषु परिभुक्तेषु भिन्नं, तथा जलेऽन्ने आदिशब्दावस्त्रादौ च, विक्रमार्कादिनेव केनापि साधुनिश्राकृते लिङ्गिसत्के कनकादौ वा भुक्ते सति गुरुलघुकादयः क्रमेण स्युः । जले 6 लघवः अन्ने 4 गुरवः वस्त्रादौ 6 लघवः 4 कनकादौ 6 गुरव एते । एवं च गुरुद्रव्यं भोगाईपूजाइभेदाभ्यां द्विविधं, तत्राचं वस्त्रपात्राशनादि, द्वितीयं च तनिश्राकृतं सौवर्णमुद्रादीति पर्यवसन्नं] साधारणं तु सन्दत्तं कल्पते, अत एव । च मुख्यवृत्त्या धर्मव्ययः साधारण एव क्रियते, तस्याशेषधर्मकार्य उपभोगागमनात् । धर्मस्थाने प्रतिज्ञातं च द्रव्यं पृथगेव व्ययितव्यं, नतु खयं क्रियमाणभोजनदानादि रूपव्यये क्षेप्यं, एवं स्फुटमेव धर्मधनोपयोगदोषात्, एवं सति ये यात्रादौ भोजनशकटसंप्रेषणादिव्ययं सर्व मानितव्ययमध्ये गणयन्ति, तेषां मूढानां न ज्ञायते का गतिः? / उद्यापनादावपि प्रौढाडम्बरेण खनाम्ना मण्डिते जनबहुलाधादि स्थान, निष्क्रयं तु स्तोकं मुञ्चतीति व्यक्त एव दोषः । तथाऽन्यप्रदत्तधर्मस्थानव्ययितव्यधनव्ययसमये तन्नाम स्फुटं ग्राह्य, एवं सामुदायिकस्यापि, अन्यथा पुण्यस्थाने स्तैन्यादिदोषापत्तेः । एवमन्त्यावस्थायां पित्रादीनां यन्मान्यतेतत्सावधानत्वे गुर्वादिसङ्घसमक्षमित्थं वाच्यं-यद्भवन्निमित्तमियदिनमध्ये इयद्ययिष्यामि, तदनुमोदना भवद्भिः कार्येति । तदपि च सद्यः सर्वज्ञातं व्ययितव्यं, न तु खनाना । अमारिद्रव्यं तु देवभोगेऽपि नायाति । SEASRECRACCRICS GOLMAAOOLSGCCCESCOMSACSCREE m - Jain Education in For Private & Personel Use Only brjainelibrary.org Page #338 -------------------------------------------------------------------------- ________________ dharma // 168 // Jain Education इत्येवं सर्वत्र धर्मकार्ये आशातनावारणाय विवेक: कार्यों विवेकिभिरित्यलं प्रसङ्गेन । तथा वशक्त्या निजशक्त्यनुसारेण नतु स्वशक्त्यतिक्रमेण, तथा सति लोकोपहासात्र्त्तध्यानादिप्रवृत्तेः । उचितानि चैत्यसम्बन्धियोग्यकार्याणि एतचैत्यप्रदेश संमार्जन चैत्यभूमिप्रमार्जन पूजोपकरणसमारचनप्रतिमापरिकरादिनैर्मल्यापादनविशिष्टपूजाप्रदीपादिशो भाविर्भावनाक्षतनैवेद्यादिवस्तुस्तोमसत्यापन चन्दन केसरधूपघृतादिसंचयनदेवद्रव्यो ब्राहणिकाकरणोद्यमनतत्सुस्थानस्थापनतदायव्ययादि सुव्यक्तलेख्य कविवेचन कर्मकरस्थापनप्रभृतीनि तेषां चिन्तनं चिन्ताकरणं विशेषतो गृहिधर्म इति योगः । ( करणं अन्वयस्तूक्त एव ) अयं भावःआठ्यस्य द्रव्यपरिजनादिबलसाध्या चिन्ता सुकरा, अनाढ्यस्य तु स्ववपुः कुटुम्बादिसाध्या दुष्करा, ततो यस्य यत्र यथा सामर्थ्य, स तत्र तथा विशेषतः प्रवर्त्तते, तत्रापि या चिन्ता खल्पसमयसाध्या तां द्वितीयनैषेधिक्या अर्वाग्विधत्ते, शेषां तु पश्चादपि यथायोग्यं । एतदेव च गार्हस्थ्यसारं, तथाचाह-तं नाणं तं च विन्नाणं, तं कलासु अ कोसलं । सा बुद्धी पोरिसं तं च, देवकज्जेण जं वए ॥ 1 ॥ " इति । जीर्णोद्धारकरणे च महाफलं, यदाह- अप्पा उद्धरिओ चिअ, उद्धरिओ तहय तेहि निअवसो । अने अ भव्वसत्ता, अणुमोअंता उ जिणभवणं ॥ 1 ॥ खविअं नीआगोअं, उच्चागोअं च बंधिअं तेहिं । कुगहपहो निट्टविओ, सुगईपहो अजिओ तहय ॥ 2 ॥ इहलोगंमि सुकिन्ती, सुपुरिसमग्गो अ देसिओ होई । अन्नेसिं भव्वाणं, जिणभवणंउद्धरणं ॥ 3 ॥ सिज्झति केइ तेणेव भवेण सिद्धत्तणं च पाविति । इंदसमा संग्रह. / / 168 / / v.jainelibrary.org Page #339 -------------------------------------------------------------------------- ________________ dha. saM. 29 Jain Education Inte kei पुणो, सुरसुक्खं अणुभवेऊणं ॥ 4 ॥ " इति । एवं धर्मशालागुरुज्ञानादेरपि यथोचितचिन्तायां खशक्त्या यतनीयं, नहि देवगुर्वादीनां श्रावकं विनाऽन्यः कश्चिचिन्ताकर्त्ताऽस्तीति । इदानीं जिनपूजादिकार्यानन्तरकरणीयमाह - 'प्रत्याख्याने ऽत्यादि, 'गुरोः धर्माचार्यस्य देववन्दनार्थमागतस्य, स्नात्रादिदर्शनधर्मदेशनाद्यर्थं तत्रैव स्थितस्य, वसतौ वा चैत्यवन्नैषेधिकीत्रयाधिगमपञ्चकादियथार्हविधिना गत्वा, धर्मदेशनायाः प्राक् पञ्चादा, तस्याभ्यर्णे - उचिते समीपे, उचितत्वं चार्द्धचतुर्थहस्तप्रमाणात् क्षेत्राइहिरवस्थानं, विनयो - व्याख्यास्यमानवन्दनकादिरूपस्तत्पूर्वकं तमादौ कृत्वेत्यर्थः । प्रत्याख्यानस्य देवसमीपे कृतस्य, ततो विशिष्टस्य वा, क्रियाकरणं गुरुमुखेन प्रतिपत्तिरित्यर्थः । अयं च विशेषतो गृहिधर्म इत्यन्वयः । त्रिविधं हि प्रत्याख्यानकरणंआत्मसाक्षिकं 1 देवसाक्षिकं 2 गुरुसाक्षिकं 3 चेति गुरोः पार्श्वे प्रत्याख्यानं कार्यम्, उक्तंच - "प्रत्याख्यानं यदासीत्तत्करोति गुरुसाक्षिकम् । विशेषेणाथ गृह्णाति, धर्मोऽसौ गुरुसाक्षिकम् ॥ 1 ॥ " गुरुसाक्षिकत्वे हि दृढता भवति प्रत्याख्यानपरिणामस्य । 'गुरुसक्खिओ हु धम्मो' इति जिनाज्ञाराधनं, गुरुवाक्योद्भूतशुभाशयादधिकः क्षयोपशमस्तस्माच्चाधिका प्रतिपत्तिरित्यादिर्गुणः, तत्प्रोक्तं श्रावकप्रज्ञप्तौ "संतंमिवि परिणामे, गुरुमूलपवज्जणंमि एस गुणो । दृढया आणाकरणं, कम्मखओवसमबुडी अ ॥ 1 ॥ " एवं चान्येऽपि नियमाः सति सम्भवे गुरुसाक्षिकं स्वीकार्याः । प्रत्याख्यानकरणं च गुरोर्विनयपूर्वकमित्युक्तं, सच वन्दनादिरूपस्तत्र वन्दनं स्फेटा छोभद्वादशावर्त्तभेदात्रिधा (वन्दनं त्रेधा) यद्भाष्यम् - 'गुरुवंदणमह तिविहं, तं फिट्टा 1 छोभ 2 बारसा ainelibrary.org Page #340 -------------------------------------------------------------------------- ________________ // 169 // वत्तं 3 / सिरनमणाइसु पढम, पुण्णखमासमणदुगि बीअण्॥1॥ तइअं तु छंदणदुगे, तत्थ मिहो आइमं संग्रह. सयलसंघे । बीअं तु दसणीण य, पयहिआणं च तइअं तु ॥ 2 ॥ " येन च प्रतिक्रमणं मण्डल्यां कृतं न स्यात्तेन विधिना बृहद्वन्दनं दातव्यं, तद्विधिश्चैवं भाष्ये-इरिआकुसुमिणुसग्गो, चीव्ण्द्न्न्पुत्तिव्ण्द्न्नालो। वंदणखामणवंदणसंवरचौछोभदुसज्झाओ ॥ 1 ॥ इरिआचीवंदणपुत्तिवंदणचरिमवंदणालोअं । वंदणखामणचौछोभदिवसुस्सग्गो दुस्ज्झाओ॥2॥ अनयोआख्या-प्रथमं ईपथिकीप्रतिक्रमणं, ततः कुसुमिणेत्यादिकायोत्सर्गः शतोच्छ्रासमानः, कुखमाग्रुपलम्भे त्वष्टोत्तरशतोच्छ्रासमानः, ततश्चैत्यवन्दना, ततः 'पुत्तित्ति मुखवस्त्रिका क्षमाश्रमणपूर्व प्रतिलेख्या, ततो वन्दनकद्वयं, आलोचनं च, पुनर्वन्दनकद्वयं, क्षमणकं च, पुनर्वन्दनकद्वयं, 'संवरत्ति' प्रत्याख्यानं च, 'चौछोभत्ति' भगवन् इत्यादीनि चत्वारि क्षमाश्रमणानि, ततः सज्झायं संदिसावर्ड सज्जाय कर इति क्षमाश्रमणद्वयं दत्त्वा स्वाध्यायः कार्य इति प्रातस्त्यवन्दनविधिः । प्रथममीर्यापथिकीप्रतिक्रमणं, ततश्चैत्यवन्दना, क्षमाश्रमणपूर्व मुखवस्त्रिकाप्रतिलेखनं, वन्दनकद्रयं, दिवसचरिममिति प्रत्याख्यानं च, ततो वन्दनकद्वयं, आलोचनं च, वन्दनकद्वयं च, क्षमणकं च, भगवन् इत्यादिछोभवन्दनानि चत्वारि, ततो देवसिअपायच्छित्तेतिकायोत्सर्गः, ततः प्राग्वत् क्षमाश्रमणद्वयपूर्व खाध्यायः, अयं सान्ध्य्व्न्द्न्विधिः। अथ च द्वादशावर्त्तवन्दने अष्टनवत्यधिकशतसङ्ख्यस्थानानि ज्ञेयानि, भागा ॥ 169 / / तानि यथा "मुहणंतय 25 देहा 25 वस्सएसु 25 पणवीस हुंति पत्तेअं । छठ्ठाण 6 छगुरुवयणा 5, chacca Jain Education Internationa For Private & Personel Use Only Page #341 -------------------------------------------------------------------------- ________________ AAKASARA गुणा 6 हुंति नायव्वा ॥ 1 ॥ अहिगारिणो य पंच य 5, इअरे पंचव 5 पंच आहरणा 5 / एगोवग्गह 1 पंचाभिहाण 5 पंचेव पडिसेहा 5 ॥ 2 ॥ आसायण तित्तीसं 33, दोसा बत्तीस 32 कारणा अट्ट8 / छदोसा 6 अडनौ, ठाणसयं वंदणे होइ 198 ॥ 3 ॥ " एतद्विवरणं यथा-'दिट्टिपडिलेह एगा, पप्फोडा तिन्नि तिन्नि अंतरिआ । अक्खोडा पक्खोडा, नव नव मुहपुत्ति पणवीसा ॥ 1 ॥ पायाहिणेण तिअ तिअ, बाहुसु सीसे मुहे अहिअए । पिट्ठीइ hu~ti चौरो, छ प्पाए देहपणवीसा ॥ 2 ॥ एताश्च देहप्रतिलेखनाः पञ्चविंशतिः पुरुषानाश्रित्य ज्ञेया, स्त्रीणां तु गोप्यावयवगोपनाय हस्तद्वयवदनपादयानां प्रत्येकं तिस्रः 2 प्रमार्जना इति पञ्चदशैव भवन्तीति प्रवचनसारोद्धारवृत्तौ । तथा मुखकायप्रतिलेखनायां(सु) मनसः स्थिरीकरणार्थमेवं विचिन्तयेत्-सुत्तत्थतत्तदिट्ठी, दंसणमोहत्तिगं च 4 रागतिगं 7 / देवाईतत्ततिगं 10, तहय अदेवाइतत्ततिगं 13 / 1 / नाणाइतिगं 16 तह तस्विराहणा 19 तिन्निगुत्ति 22दंडतिगं 25 / इअ मुहणंतग-18 पडिलेहणाइ कमसो विचिंतिजा । 2 / हासो रई अ अरई 3, भय सोग दुगुंछया य 6 व्जिजा। भुअजुअलं पेहंतो, सीसे apstthlestigN9।3| गारवतिगं च वयणे 12, उरि सल्लतिगं 15 कसायचौ पिढे 19 पयजुगि छज्जीववहं 25, तणुपेहाए वि जाणमिणं । 4 / जैवि पडिलेहणाए, हेऊ जिअरक्खणं जिणाणा |य । तहवि इमं मणमक्कड-निजतणत्थं मुणी विंति ॥ 5 ॥ " इति । आवश्यकानि 25 'दुओणयं अहाजायं, कीकम्मं बारसावयं । चउस्सिरं तिगुत्तं च, दुपवेसं इकनिक्खमणं ॥1॥'ति । हे अवनमने-इच्छामि खमा SWAKAR For Private Personal Use Only mainelibrary.org Jain Education Page #342 -------------------------------------------------------------------------- ________________ dharma // 170 // Jain Education In समणो वंदिडं जावणिजाए निसीहिआए इत्यभिधाय गुरोश्छन्दोऽनुज्ञापनाय प्रथममवनमनं, यदा पुनः कृतावर्त्ती निष्क्रान्त इच्छामीत्यादिसूत्रमभिधाय पुनश्छन्दोऽनुज्ञापनायैव तदा द्वितीयं 2 / तथा यथाजातंजातं जन्म, तच द्वेधा-प्रसवः प्रव्रज्याग्रहणं च तत्र प्रसवकाले रचितकरसंपुटो जायते, प्रव्रज्याकाले च गृहीतरजोहरणमुखवस्त्रिक इति, अत एव रजोहरणादीनां पञ्चानां शास्त्रे यथाजातत्वमुक्तं, तथा च tatpAThaH'paMca अहाजायाइं, चोलपट्टो 1 तहेव रयहरणं 2 / उण्णिअ 3 खोमिअ 4 निस्सिज्जजुअलं तहय मुहपत्ती 1 / यथाजातं अस्य स यथाजातस्तथाभूत एव वन्दते इति वन्दनमपि यथाजातं 3 / तथा द्वादशावर्त्ताःकायचेष्टाविशेषा गुरुचरणन्यस्तहस्तशिरः स्थापनारूपा यस्मिन् तद्वादशावर्त्त, इह च प्रथमप्रविष्टस्य अहो - कायमित्यादिसूत्रोच्चारणगर्भाः पडावत, निष्क्रम्य पुनः प्रविष्टस्यापि त एव षडिति द्वादश 15 / चत्वारि शिरांसि यस्मिन् तचतुः शिरः, प्रथमप्रवेशे क्षमणाकाले शिष्याचार्ययोरवनमच्छिरोद्वयं निष्क्रम्य पुनः प्रवेशे तथैव शिरोद्रयं 19 / त्रिगुप्तं मनोवाक्कायकर्मभिर्गुतं 22 / तथा प्रथमोऽनुज्ञाप्य प्रवेशो, द्वितीयः पुनर्निर्गत्य प्रवेश इति द्वौ प्रवेशौ यत्र तद् द्विप्रवेशं 24 / एकं निष्क्रमणमावश्यक्या निर्गच्छतो यत्र तदेक। निष्क्रमणं 25 / तथा षट् स्थानानि शिष्यस्य 'इच्छा य 1 अणुन्नवणा 2, अव्वाबाहं च 3 जन्त 4 जवणा य 5 / अवराहखामणावि अ 6, वंदणदायस्स छट्टाणा । 1 / / गुरुवचांस्यपि षडेव 'छंदेण 1 णुजाणामि 2, तहत्ति 3 तुपि वहए 4 एवं 5 / अहमवि खामेमि तुमं 6, आलावा वंदणरिहस्स । 1 / एते द्वयेऽपि संग्रह. ॥ 170 ॥ jainelibrary.org Page #343 -------------------------------------------------------------------------- ________________ Jain Education In यथास्थानं सूत्रव्याख्यायां दर्शयिष्यन्ते । गुणास्त्वमी 'विणओवयार 1 माणस्स, भंजणा 2 पूअणा गुरुजणस्स । 3 | तित्थयराण य ANA 4, सुअधम्माराहणा 5 किरिआ 6 / 1 / विनय एवोपचारो-भक्तिविशेषः 1 तथा मानस्याहङ्कृतेर्भञ्जनं 2, गुरुजनस्य पूजना 3, तीर्थकराणां चाज्ञा 4, श्रुतधर्माराधना 5, अक्रियेति-सर्वक्रियाविगमादचिरेण मोक्षश्च वन्दनेन स्यादिति 6 / वन्द्या वन्दनाही 'आयरिअ उवज्झाए, पवित्ति धेरे तहेव राय्जिए। एएसिं कीकम्मं, कायव्वं निजरट्ठाए ॥ 1 ॥ ' आचार्यादिखरूपं चेदम्, - "पंचविहं आयारं, आयर। माणा तहा पभासंता । आयारं दंसंता, आयरिआ तेण वुञ्चति ॥ 1 ॥ बारसंगो जिणक्खाओ, सज्झाओ कहिओ बुहेहिं । तं उवहसंति जम्हा, उज्झाया तेण वुञ्चति ॥ 2 ॥ तवसंजमजोगेसुं, जो जोगो तत्थ तं पवत्तेइ । असुहं च नियत्तेई, गणतन्तिल्लो पवत्ती उ ॥ 4 ॥ थिरकरणा पुण थेरो, पवत्तिवावारिएस अ त्थेसुं । जो जत्थ सीयै जई, संतबलो तं थिरं कुणै ॥ 5 ॥ " गणावच्छेदकोऽप्यत्रानुपात्तोऽपि साहचर्या - दत्र द्रष्टव्यः, सच 'उद्घावणा पहावण, खित्तोवहिमग्गणासु अविसाई । सुत्तत्थतदुभयविऊ, गणवच्छो एरिसो होइ ॥ 6 ॥ एते पञ्चापि न्यूनपर्याया अपि वन्दनीया, रत्नाधिकस्तु पर्यायज्येष्ठ एव । चूर्णौ त्वन्यमते इत्थमपि यथा- 'अन्ने पुण भांति अन्नोवि जो तहाविहो रायणिओ सो वंदेयव्वो, रायणिओ नाम जो नाणदंसणचरण साहणेसु सुट्टु पयओन्ति । अवन्द्या निष्कारणे वन्दनानर्हाः यथा - 'पासत्थो ओसन्नो, होइ कुसीलो तहेव संसत्तो । अहछंदोवि य एए, अवंदणिजा जिणमयंमि ॥ 1 ॥ तत्र पार्श्वे ज्ञानादीनां तिष्ठ jainelibrary.org Page #344 -------------------------------------------------------------------------- ________________ धर्मः संग्रह. ॥ 171 ॥ SUSHI SUSHI ISRAESSA तीति पार्श्वस्थः, अथवा मिथ्यात्वादयो बन्धहेतवः पाशास्तेषु तिष्ठतीति पाशस्थः । 'सो पासत्थो दुविहो, सव्वे देसे य होइ नायब्बो । सबमि नाणदंसणचरणाणं जो उ पासंमि ॥ 1 ॥ देसंमि य पासत्थो, सिजायरभिहडरायपिंडं च । नीयं च अग्गपिंड, भुंजइ निक्कारणे चेव ॥ 2 ॥ कुलनिस्साए विहरै, ठवणकुलाणि य अकारणे विसइ । संखडिपलोयणाए, गच्छइ तह संथवं कुणै ॥ 3 ॥ ' अवसीदति स्म क्रियाशैथिल्यान्मोक्षमागें श्रान्त इवावसन्नः 'ओसन्नोवि य दुविहो, सव्वे देसे य तत्थ सव्वंमि । ऊबद्धपीठफलगो, ठवियगभोई य नाय्व्वो॥1॥ आवस्सयसज्झाए, प्द्दिलेह्न्न्झान्न्भिक्खभ्त्त्त्थे। आगमणे निग्गमणे, ठाणे निसीयण तुयट्टे ॥ 2 ॥ आवस्सयाइआइं, न करै अहवा विहीणमहिआई । गुरुवयणवलाइ तहा, भणिओ एसो उ ओसन्नो ॥ 3 ॥ ' कुत्सितं ज्ञानादित्रयविराधकं शीलं खभावो यस्य स कुशीलो यथा 'कालविणयाइरहिओ, नाणकुसीलो अ दसणे इणमो । निस्संकिआइविजुओ, चरणकुसीलो इमो होइ 6 ॥ 1 ॥ कोऊअभूइकम्मे, पसिणापसिणे निमित्तमाजीवी । कक्ककरुआइलक्खण, उवजीवै विनमंताई ॥ 2 ॥ संविग्नासंविग्नसंसर्गात्तत्तद्भावं संसजति स्मेति संसक्तो यथा 'पासत्थाईएसुं संविग्गेसुं च जत्थ मिलई उ । तहि तारिसओ होई, पिअधम्मो अहव इअरो a॥1॥ सो दुविअप्पो भणिओ, जिणहि~ जिअरागदोसमोहेहिं । एगो अ संकिलिट्ठो, असंकिलिट्ठो तहा अण्णो ॥ 2 ॥ ' तथा यथा कथञ्चिद्गुर्वागमनिरपेक्षतया सर्वकार्येषु छन्दोऽभिप्रायो यस्य स यथाछन्दो यथा 'उस्सुत्तमणुवैडं, सच्छंदविगप्पिअं अणणुवाई । parata ॥ 171 // Jain Education Intematona For Private & Personel Use Only Page #345 -------------------------------------------------------------------------- ________________ Jain Education Int ti pavatteha, तिणेअ इणमो अहाछंदो ॥ 1 ॥ ' 'पासत्थाइ वंदमाणस्स नेव कित्ती न निजरा होइ । कायकिलेस एमेव, कुणई तह कम्मबंधं च ॥ 1 ॥ किं बहुना ? तैः संसर्ग कुर्वन्तो गुणवन्तोऽप्यवन्दनीयाः, yataH'asuiTThANe पडिआ, चंपगमाला न कीरई सीसे । पासत्थाईठाणेसुं, वहमाणा तह अपुजा ॥ 1 ॥ पक्कणकुले वसंतो, सौणीपारोवि गरहिओ होइ । इअ गरहिआ सुविहिआ, मज्झि वसंता कुसीलाणं । 2 / ' इति । | ज्ञातानि दव्वे भावे वंदण 1, रयहरणा 2'ऽवत्त 3 नमण 4 विणएहिं 5 / सीअल 1 खुड्डय 2 कण्हे 3, सेवय 4 पालय 5 उदाहरणा । 1 / तत्र वन्दने गुणस्तुतौ शीतलाचार्यदृष्टान्तः 1, द्रव्यचितौ रजोहरणादिधारणे भावचितौ ज्ञानादित्रये क्षुल्लकाचार्यकथा 2, आवर्त्तादिकृतिकर्मणि कृष्णदृष्टान्तः 3, शिरोनमनपूजायां सेवकद्वयदृष्टान्तः 4, विनयकर्मणि शम्बपालकदृष्टान्तः 5 / कथानकविस्तरस्तु ग्रन्थान्तरादद्वसेयः । एकोऽवग्रहः सार्द्धत्रयहस्तमानः सूत्रव्याख्यायां वक्ष्यमाणः । नामानि 5 'वंदण 1 चिह्न 2 कीकम्मं 3, पूआकम्मं च 4 विणय कम्मं 5 | वंदणगस्स य एए, नामाइ~ हवंति पंचैव ॥ 1 ॥ एतानि प्रागुक्तशीतलादिदृष्टान्तेषु भावितार्थानि । वन्दनकस्य पञ्चैते निषेधा निषेधस्थानानि - 'वक्खित्तपराहुत्ते, पमत्ते मा कयाइ वंदिजा । आहारं च करिंते, नीहारं वा जै करेइ ॥ 1 ॥ ' व्याक्षिप्तोऽनुयोगप्रति लेखनादावन्यन्त्र कर्मणि दत्तमनाः, प्रमत्तो निद्रायैः, शेषं व्यक्तं । आशातनाश्च त्रयस्त्रिंशत्सूत्रेण सह व्याख्यास्यन्ते । दोषाः 32 - अणादिअं च धद्धं च पविद्धं । परिपिंडिअं । टोलगइ अंकुसं चेव, तहा कच्छभरिंगिअं ॥ 1 ॥ मच्छुव्वत्तं मणसावि पौ तह य वेइया ainelibrary.org Page #346 -------------------------------------------------------------------------- ________________ dhrm|| 172 // Jain Education बद्धं । भयसा चैव भयंतं, मित्ती गारवकारणा ॥ 2 ॥ तेणियं पडिणीयं चेव, रुटुं तज्जियमेव य । सढं च हीलियं चैव, तहा विपलिउंचियं ॥ 3 ॥ मिदिट्ठे च तहा, सिंगं च करमोअणं । आलिद्धमणालिङ, ऊणं उत्तरचूलिअं ॥ 4 ॥ मूअं च ढहरं चेव, चुडलियं च अपच्छिमं । बत्तीसदोसपरिमुद्धं, कीकम्मं पजए ॥ 5 ॥ आसां व्याख्या - अनादृतं सम्भ्रमरहितं वन्दनं, निरादरवन्दूनमित्यर्थः । [ तद्दोषदुष्टमिति सर्वत्र - योज्यं] 1 स्तब्धं मदाष्टकवशीकृतस्य वन्दनं, देहमनसोः स्तब्धत्वाच्चतुर्द्धा 2 / प्रविद्धं वन्दनं ददत एव पलायनं 3 / परिपिण्डनं प्रभूतानां युगपद्वन्दनं, यहा कुक्ष्योरुपरि हस्तौ व्यवस्थाप्य परिपिण्डितकरचरणस्याव्यक्तसूत्रोच्चारणपुरस्सरं वन्दनं 4 / टोलगन्ति तिड्डुवदुत्सुत्योत्छुत्य विसंस्थुलं वन्दनं 5 अङ्कुशं उपकरणचोलपट्टककल्पादौ हस्ते वाऽवज्ञया समाकृष्याङ्कुशेन गजस्येवाचार्यस्योर्द्धस्थितस्य शयितस्य प्रयोजनान्तरव्यग्रस्य वा वन्दनार्थमासने उपवेशनं, नहि पूज्याः कदाचिदप्याकर्षणमर्हन्ति, अविनयत्वादस्य, यद्वा रजोहरणमङ्कशवत् करद्वयेन गृहीत्वा वन्दनं, यदि वा अङ्कुशाक्रान्तहस्तिन इव शिरोनमनोन्नमने कुर्वाणस्य वन्दनं 6 / कच्छपरिङ्गितं ऊर्द्धस्थितस्य तेत्तीसण्णयराए इत्यादिसूत्रमुच्चारयत उपविष्टस्य वा अहोकायं काय इत्यादि सूत्रमुच्चारयतोऽग्रतोऽभिमुखं पञ्चादभिमुखं च रिङ्गतञ्चलतो वन्दनं 7 | मत्स्योद्वृत्तं उत्तिष्ठन्निविशमानो वा जलमध्ये मत्स्य इवोद्वर्त्तते उद्वेल्लते यत्र तत्, यद्वा एकं वन्दित्वा द्वितीयस्य साधोद्द्रुतं द्वितीयपार्श्वेन रेचकावर्त्तेन मत्स्यवत्परावर्त्तमानस्य वन्दनं 8 / मनसा प्रदुष्टं शिष्यस्तत्संम्बन्धी वा गुरुणा किञ्चित्परुषमभि संग्रह. ॥ 172 ॥ w.jainelibrary.org Page #347 -------------------------------------------------------------------------- ________________ hito यदा भवति तदा मनसो दूषितत्वात् मनसा प्रदुष्टं, यद्वा वन्द्यो हीनः केनचिद्गुणेन, ततोऽहमेवंविधेनापि वन्दनं दापयितुमारब्ध इति चिन्तयतो वन्दनं 9 / वेदिकाबद्धं जान्वोरुपरि हस्तौ निवेश्याधो वा पार्श्वयोर्वा उत्सङ्गे वा एकं जानु करद्वयान्तः कृत्वा वा इति पञ्चभिर्वेदिकाभिर्बद्धं युक्तं वन्दनं 10 बिभ्यत्सङ्घात्कुलाद्गच्छात्क्षेत्राद्वा निष्कासयिष्येऽहमिति भयावन्दनं 11 / भजमानं भजते मां सेवायां पतितः अग्रे वा मम भजनं करिष्यति, अतोऽहमपि वन्दनसत्कं निहोरकं निवेशयामीतिवुद्ध्या वन्दनं 12 / मैत्रीतो मम मित्रमाचार्य इति, आचार्येणेदानी मैत्री वा भवत्विति वन्दनं 13 / गौरवान्दिनकं सामाचारीकुशलोऽहमिति गर्वादन्येऽप्यवगच्छन्तु मामिति यथावदावर्त्तादीनाराधयतो वन्दनं 14 / कारणात् ज्ञानादिव्यतिरिक्ताद्वस्त्रादिलाभहेतोर्वन्दनं, यहा ज्ञानादिनिमित्तमपि लोकपूज्योऽन्येभ्यो वाऽधिकतरो भवामीति अभिप्रायतो वन्दनं, यद्वा वन्दनकमूल्यवशीकृतो मम प्रार्थनाभन करिष्यतीति बुद्ध्या वन्दनं 15 / स्तैनिकं वन्दमानस्य मे लाघवं भविष्यतीति परेभ्य आत्मानं गृहयतो वन्दनं, अयमर्थः-एवं नाम शीघ्रं वन्दते यथा स्तेनवत् केन (चित् दृष्टः केनचिन्नेति 16 / प्रत्यनीकं आहारादिकाले वन्दनं, यदाह-वक्खित्त इत्यादि 17 / रुष्टं क्रोधाध्मातस्य गुरोर्वन्दनं, आत्मना वा क्रुद्धेन वन्दनं 18 / तर्जितं अवन्द्यमानो न कुप्यसि, वन्द्यमानश्चाविशेषज्ञतया न मे प्रसीदसीति निर्भर्त्सयतो, यद्वा बहुजनमध्ये मां वन्दनं दापयंस्तिष्ठसि ज्ञास्यते मया तवैकाकिन इति धिया, तर्जन्या शिरसा वा तर्जयतो वा वन्दनं 19 / शठं शाव्येन विश्रम्भार्थ बन्दनं, ग्लाना Jain Education in For Private Personal use only lainelibrary.org Page #348 -------------------------------------------------------------------------- ________________ dharma संग्रह. ॥ 173 ॥ 4 दिव्यपदेशं वा कृत्वा न सम्यग्वन्दनं 20 / हीलितं हे गणिन्वाचक! किं भवतां वन्दितेनेत्यादिना अवजा नतो वन्दनं 21 / विपरिकुञ्चितं अर्द्धवन्दित एव देशादिकथाकरणं 22 / दृष्टादृष्टं-तमसि स्थितः केनचिदन्तरित एवमेवास्ते, दृष्टस्तु वन्दते 23 / शृङ्गं अहोकायं काय इत्याद्यावर्तानुचारयतो ललाटमध्यदेशमस्पृशतः, शिरसो वामदक्षिणे शृङ्गे स्पृशतो वन्दनं 24 / कर-इव राजदेयभाग इवाहत्प्रणीतो वन्दनकरोऽवश्यं दातव्य इतिधिया वन्दनं 25 / मोचनं लौकिककराद्वयं मुक्ता, न मुच्यामहे वन्दनकरादिति वुद्ध्या वन्दनं 26 / आश्लिष्टानाश्लिष्टम्-अत्र चतुर्भङ्गी, सा च अहोकायं कायैत्यावर्त्तकाले भवति, रजोहरणस्य शिरसश्च कराभ्यामाश्लेषणं 1, रजोहरणस्य न शिरसः 2, शिरसो न रजोहरणस्य 3, न रजोहरणस्य नापि शिरसः 4, अत्र प्रथमः शुद्धः, शेषास्त्वशुद्धाः 27 / न्यून-व्यञ्जनाभिलापावश्यकैरसम्पूर्ण 28 / उत्तरचूडं-वन्दनं दत्त्वा महता शब्देन मस्तकेन वन्दे इत्यभिधानं 29 / मूकम्-आलापाननुच्चारयतो वन्दनं 30 / ढहुरं-महता शब्देनोचारयतो वन्दनं 31 / चूडली-उल्मूकं यथोल्मूकं गृह्यते तथा रजोहरणं गृहीत्वा वन्दनं, यदा दीर्घहस्तं प्रसार्य वन्दे इति भणतो वन्दनं, अथवा हस्तं भ्रमित्वा सर्वान् वन्दे इति वदतो वन्दनं 32 / 'कीकम्मपि कुणतो, न होइ कीक्म्म्निज्ज्राभागी। बत्तीसामन्नयरं, साहू ठाणं विराहतो ॥ 1 ॥ बत्तीसदोसपरिसुद्धं, कीकम्मं जो पउंजइ गुरूणं । सो पावई निब्वाणं, अचिरेण विमाणवासं वा ॥ 2 ॥ ' कारणानि 8-'पडिक्कमणे 1 सज्झाए 2 kAussaggA 3 GAAAAAAAAA-GAM // 173 // Jan Education International For Private Personel Use Only Page #349 -------------------------------------------------------------------------- ________________ GALLARSARAIGALACESS वराह 4 पाहुणए 5 / आलोयण 6 संवरणे 7, उत्तमढे य 8 वंदणयं । 1 / ' सर्वमप्यनुष्ठानं प्रथमं साधूनदिश्य सूत्रेऽभिहितं, श्राद्धस्य तु यथायोग्यमायोजनीयमिति साधूनां वन्दनदानेऽष्टौ कारणानि । तत्र प्रतिक्रमणे चत्वारि वन्दनकानि द्विकद्विकरूपाणि स्युः, तानि च सामान्यत एकमेव 1 / स्वाध्याये वाचनादिविषये त्रीणि 'सज्झाए वंदित्ता पट्टवेइ पढम 1 / पट्टविए पवेइअंतस्स वितिअं 2 / पच्छा उद्दिडं समुद्दिट्ट पढइ, उद्देससमुद्देसवंदणाणमिहेवंतब्भावो, तओ जाहे चउभागावसेसा पोरिसी ताहे पाए पडिलेहेइ, जह न पढिउकामो तो वंदै, अह पढिउकामो तो अवंदित्ता पाए पडिलेहेइ, पडिलेहित्ता पच्छा पढइ, कालवेलाए वंदिर पडिक्कमै, एवं तइअं3' / एतान्यपि त्रीणि सामान्यतश्चैकमेव 2 / एवं पूर्वाहे सप्त । अपराहेऽपि सप्तैव भवन्ति, अनुज्ञावन्दनानां स्वाध्यायवन्दनेष्वेवान्तर्भावात् । एतानि ध्रुवाणि कृतिकर्माणि चतुर्दश भवन्ति, अभक्तार्थिकस्य । इतरस्य तु प्रत्याख्यानवन्दनेनाधिकानि भवन्ति । यत उक्तम्-"चत्तारि पडिकमणे, कीकम्मा हुति तिन्नि सज्झाए । पुवण्हे अवरण्हे, कीकम्मा चोदस हवंति ॥ 1 ॥ " इति कृतं प्रसङ्गेन 2 तथा कायोत्सर्गे-विकृत्यनुज्ञारूपे, यो हि विकृतिपरिभोगाय आचाम्लविसर्जनार्थ क्रियते 3 / अपराधे गुरुविनयबन्धन(योल्लङ्घन)रूपे यतस्तं वन्दित्वा क्षमयति, पाक्षिकवन्दनान्यपराधे पतन्ति 4 / प्राघूर्णके-ज्येष्ठे समागते सति वन्दनकं भवति । अत्र चायं विधिः-'संभोइ अण्णसंभोइआ य दुविहा हवंति पाहुन्न्या। संभोइए आयरिअं, आपुच्छित्ता u vNdti।1। iare पुण आयरियं, वंदित्ता संदिसाविअं तय । पच्छा Jain Education in For Private & Personel Use Only Mainelibrary.org Page #350 -------------------------------------------------------------------------- ________________ dharma // 174 // Jain Education Inte वंदंति जै, गयमोहा अहव वंदावे । 2 / 5 / तथा आलोचनायां च 6 / संवरणे भुक्तानन्तरं प्रत्याख्यानकरणे दिवसचरिमरूप इत्यर्थः । अथवा भक्तार्थिनः केनचित्कारणेन पुनरभक्तार्थप्रत्याख्याने 7 / उत्तमार्थे चाराधनाकाले 8 इति । दोषाः 6 - 'माणो अविणयखिंसा, नीयागोयं अवोहिभवबुट्टी । अनमंते छद्दोसा, एवं अडनौयसयमिहयं ॥ 1 ॥ अथ सूत्रम् - " इच्छामि खमासमणो वंदिउं जावणिज्जाए निसीहिआए अणुजाणह मे मिउग्गहं, णिसीही । अहोकायं कायसंफासं खमणिज्जो भे किलामो, अप्पकिलंताणं बहुसुभेण भे दिवसो वहतो ? जत्ता भे ? जवणिज्जं च भे 1 खामेमि खमासमणो देवसिअं वैक्कमं, आवस्सियाए । पडिक्कमामि खमासमणाणं देवसिआए आसायणाए तित्तीसन्नयराए जंकिंचिमिच्छाए मणदुक्कडाए वयदुकडाए कायदुक्कडाए कोहाए माणाए मायाए लोभाए सव्वकालियाए सव्वमिच्छोवयाराए सव्वधम्माहक्कमणाए आसायणाए जो मे ऐयारो कओ तस्स खमासमणो ! पडिक्कमामि निंदामि गरिहामि अप्पाणं वोसिरामि" ॥ अत्र हि शिष्यो गुरुवन्दनेन वन्दितुकामः पूर्व लघुवन्दनपुरस्सरं संदंशको प्रमृज्योपविष्ट एव मुखवस्त्रिकां पञ्चविंशतिकृत्वः प्रत्युपेक्षते, तया च शरीरं पञ्चविंशतिकृत्व एव प्रमृज्य परेण विनयेन मनोवाक्कायसंशुद्धो गुरोः सकाशादात्मप्रमाणात्क्षेत्राद्वहिः स्थितोऽधिज्यचापवद्वनतकायः करद्वयगृहीतरजोहरणादिर्वन्दनायोद्यत एवमाह - 'इच्छामि' अभिलषामि, अनेन बलाभियोगः परिहृतः, 'क्षमाश्रमण' 'क्षमूषू सहने' इत्यस्यार्थत्वा (स्यार्षत्त्वा) दङि क्षमा सहनमित्यर्थः, श्राम्यति संसारविषये खिन्नो भवति तपस्यतीति संग्रह. ॥ 174 ॥ jainelibrary.org Page #351 -------------------------------------------------------------------------- ________________ वा नन्द्यादित्वात्कर्तर्यने श्रमणः,क्षमाप्रधानःश्रमण क्षमाश्रमणस्तस्य सम्बोधने प्राकृते ऽखमासमणो 'डोदी? वे' (8-3-38) ति आमच्ये से?कारः । क्षमाग्रहणेन मार्दवार्जवादयो गुणाः सूचिताः। ततश्च क्षमादिगुणोपलक्षितो यतिः प्र्धान्ः। अनेन वन्दनाहत्वं तस्यैव सूचितं । किं कर्तुं ? वन्दितुं-नमस्कर्तु, भवन्तमिति गम्यते । कया? यापनीयया नैषेधिक्या, अत्र नैषेधिक्येतिविशेष्यं, यापनीययेति विशेषणं, 'पिधु गत्या मित्यस्य निपूवस्य पनि निषेधः प्राणातिपातादिनिवृत्तिः स प्रयोजनमस्या नैषेधिकी-तनुः तया प्राणातिपातादिनिवृत्तया तन्वा इत्यर्थः । कीदृश्या? यापनीयया, 'यांक प्रापणे अस्य णिगन्तस्य प्वागमे यापयतीति यापनीया, प्रवच नीयादित्वात्कतर्यनीयः, तया, शक्तिसमन्वितयेत्यर्थः । अयं समुदायार्थ:-हे श्रमणगुणयुक्त! अहं शक्तिदासमन्वितशरीरः प्रतिषिद्धपापक्रियश्च त्वां वन्दितुमिच्छामि । अत्र विश्रामः । इदं चेच्छानिवेदनं प्रथमं स्था नम् । अत्र चान्तरे गुरुयदि व्याक्षेपबाधादियुक्तस्तदा भणति-'प्रतीक्षखेति' तच्च बाधादिकारणं यदि कथनयोग्यं भवति तदा कथयति, अन्यथा तु नेति चूर्णिकारमतं । वृत्तिकारस्य तु मतं त्रिविधेनेति भणतिमनसा वचसा कायेन प्रतिषिद्धोऽसीत्यर्थः । ततः शिष्यः संक्षेपतः वन्दनं करोति । व्यापादिरहितश्चेद्गुरु, स्तदा वन्दनमनुज्ञातुकामश्छन्देनेति वदति, छन्देन-अभिप्रायेण, ममाप्येतदभिप्रेतमित्यर्थः । ततो विनेयोऽव ग्रहाद्वहिःस्थित एवेदमाह-'अनुजानीत-अनुमन्यध्वं, 'मे' इत्यात्मनिर्देशे, किं? मितश्चासाववग्रहश्च मिताव-13 ध. सं.30 विग्रहः, इहाचार्यस्य चतसृषु दिक्षु आत्मप्रमाणं क्षेत्रमवग्रहस्तस्मिन्नाचार्यानुज्ञां विना प्रवेष्टुं न कल्पते, यदाह Jain Education For Private & Personel Use Only Odjainelibrary.org Page #352 -------------------------------------------------------------------------- ________________ 20-562 dharma- "आयप्पमाणमित्तो, चउद्दिसि होइ उग्गहो गुरुन्नो। अणणुण्णायस्स सया, न कप्पए तत्थ पविसे ॥1॥"इति दिअनुज्ञापनं द्वितीयं स्थानं । ततो गुरुर्भणति 'अनुजानामि । ततः शिष्यो भुवं प्रमृज्य नैषेधिकी कुर्वन् गुर्व्व्॥ 175 ॥ ग्रहं प्रविशति 'निसीहीति' निषिद्धसर्वाशुभव्यापारः सन् प्रविशाम्यहमित्यर्थः । ततः सन्दंशप्रमार्जनपूर्वकमुपविशति, गुरुपादान्तिके च भूमौ निधाय रजोहरणं तन्मध्ये च गुरुचरणयुगलं संस्थाप्य मुखवस्त्रिकया वामकर्णादारभ्य वामहस्तेन दक्षिणकर्ण यावत् ललाटमविच्छिन्नं च बामजानु त्रिःप्रमृज्य मुखवस्त्रिका वामजानूपरि स्थापयति । ततोऽकारोच्चारणसमकालं रजोहरणं कराभ्यां संस्पृश्य होकारोचारणसमकालं ललाटं स्पृशति, ततः काकारोचारणसमकालं रजोहरणं स्पृष्ट्वा यंकारोचारणसमकालं ललाटं स्पृशति, पुनश्च काकारोचारणसमकालं रजोहरणं स्पृष्ट्वा यकारोचारणसमकालं ललाटं स्पृशति, ततः 'संफासं' इति वदन । शिरसा पाणिभ्यां च रजोहरणं स्पृशति । ततः शिरसि बद्धाञ्जलिः 'खमणिज्जो मे किलामो' इत्यारभ्य है 'दिवसो वैकंतों इति यावत् गुरुमुखे निविष्टदृष्टिः पठति । अधस्तात्कायोऽधःकाया-पादलक्षणस्तं प्रति, कायेन-निजदेहेन हस्तललाटलक्षणेन, संस्पर्श-आमर्शस्तं करोमीति गम्यते । एतदपि ममानुजानीध्वमित्यनेन योगः । आचार्यमननुज्ञाप्य हि संस्पर्शी न कार्यः । ततो वक्ति 'खमणिज्जोऽक्षमणीयः सोढव्यः, 'भे' x भवद्भिः 'किलामो' क्लमः संस्पर्शे सति देहग्लानिरूपः । तथा 'अप्पकिलंताणं' अल्पं-स्तोकं क्लान्तं-क्लमो येषां ते अल्पक्लान्तास्तेषामल्पवेदनानामित्यर्थः 'बहुसुभेण' बहु च तच्छुभं च बहुशुभं तेन, बहुमुखेनेत्यर्थः । / SCIESCALAMAUSAMRESEASCAMARY पृष्ट्वा यकारा शिरसि बना अधस्ताक ॥ 175 ॥ Jan Educh an internation Page #353 -------------------------------------------------------------------------- ________________ Jain Education Int 'bhe' भवतां 'दिवसो वैक्कतो ?' दिवसो व्यतिक्रान्तः ? अत्र दिवसग्रहणं रात्रिपक्षादीनामुपलक्षणं द्रष्ट। व्यमिति । एवं योजितकरसम्पुटं गुरोः प्रतिवचनमीक्षमाणं शिष्यं प्रत्याह गुरुः 'तहत्ति' तथेति, प्रतिश्रवणेस तथाकारः, यथा भवान् ब्रवीति तथेत्यर्थः । एवं तावदाचार्यशरीरवार्त्ता पृष्टा, अथ तपोनियमविषयां वार्ता पृच्छन्नाह - ' जत्ता में' 'ज' इत्यनुदात्तखरेणोचारयन् रजोहरणं कराभ्यां स्पृष्ट्वा रजोहरणललाट्योरन्तराले 'ता' इति खरितेन खरेणोच्चार्य उदात्तखरेण 'में' इत्युच्चारयन् गुरुमुखनिविष्टदृष्टिर्ललाटं स्पृशति । यात्रा- संयमतपोनियमादिलक्षणा क्षायिकक्षायोपशमिकोपशमिकभावलक्षणा भवतां उत्सर्पतीति गम्यते । इति यात्रापृच्छारूपं तुर्यस्थानं । अत्रान्तरे गुरोः प्रतिवचनं 'तुभंपि वहए' मम तावदुत्सर्पति भवतोऽप्युत्सर्पति ? / अधुना नियन्त्रणीयपदार्थविषयां वार्त्ता पृच्छन् पुनरप्याह विनेयः - 'जवणिज्जं च भे' 'ज' इत्यनुदात्तखरेण रजोहरणं स्पृष्ट्वा 'व' इति खरितस्वरेण रजोहरणललाटयोरन्तराले उच्चार्य 'णि' शब्दमुदात्तखरेणोच्चारयन् कराभ्यां ललाटं स्पृशति, न पुनः प्रतिवचनं प्रतीक्षते, अर्द्धसमाप्तत्वात् प्रश्नस्य । ततो 'जं' इत्यनुदात्तखरेणोच्चार्य कराभ्यां रजोहरणं स्पृशन् पुनरेव रजोहरणललाटान्तराले 'च' इति खरितखरेणोचार्य 'भे' इत्युदात्तखरेणोच्चारयन् कराभ्यां ललाटं स्पृष्ट्वा प्रतिवचनं शुश्रूषमाणस्तथैवाऽऽस्ते "जवणिज्जं च' यापनीयं- इन्द्रियनोइन्द्रियोपशमादिना प्रकारेणाबाधितं च 'में' भवतां शरीरमिति गम्यं । एवं भक्त्या पृच्छता विनेयेन विनयः कृतो भवतीति यापनाप्रच्छनं पञ्चमं स्थानं । अत्रान्तरे गुरुराह - ' एवं ' आम, यापनीयं च ainelibrary.org Page #354 -------------------------------------------------------------------------- ________________ धर्म संग्रह दमे इत्यर्थः । इदानीमपराधक्षामणां कुर्वन् रजोहरणोपरिन्यस्तहस्तमस्तको विनेय इदमाह-'खामेमि खमा समणो । देवसिअं वैक्कम क्षमयामि क्षमाश्रमण ! दिवसे भवो देवसिकस्तं vytikrmmvshykrnniiyyogvi||176|| राधनारूपमपराधमित्यपराधक्षमणारूपं षष्ठं स्थानं । अत्रान्तरे च गुरुर्वदति 'अहमवि खामेमि अहमपि क्षमयामि देवसिकंव्यतिक्रम-प्रमादोद्भवमविधिशिक्षणादिकं । ततो विनेयः प्रणमन् क्षमयित्वा 'आवस्सियाए इत्यादि जो मे ऐयारो कओ' इत्यन्तं खकीयातिचारनिवेदनपरमालोचनार्हप्रायश्चित्तसूचकं सूत्रं 'तस्स खमासमणो! पडिकमामि' इत्यादिकं च प्रतिक्रमणाहप्रायश्चित्ताभिधायकं च पुनरकरणेनाभ्युत्थित आत्मानं शोधयिष्यामीतिबुद्ध्या अवग्रहान्निःसृत्य पठति । अवश्यकर्त्तव्येषु चरणकरणेषु भवा क्रिया (आवश्यिकी) तया हेतुभूतया आसेवनाद्वारेण यदसाध्वनुष्ठितं तस्मात्प्रतिक्रमामि निवर्ते, इत्थं सामान्येनाभिधाय विशेषेणाभिधत्ते-क्षमाश्रमणानां सम्बन्धिन्या दैवसिक्या ज्ञानाद्यायस्य शातना खण्डना आशातना तया । किंविशिष्टया?-'त्रयस्त्रिंशदन्यतरया' त्रयस्त्रिंशत्सङ्ख्यानामाशातनानामन्यतरया कयाचिदु, उपलक्षण- त्वाद्वाभ्यां तिसृभिरपि । यतो दिवसमध्ये सर्वा अपि संभवन्ति । ताश्चेमा:-गुरोः पुरतो गमनं शिष्यस्य नि कारणं विनयभङ्गहेतुत्वादाशातना, मार्गदर्शनादिकारणे तु न दोषः 1, गुरोः पार्धाभ्यामपि गमनं 2, पृष्ठ|तोऽप्यासन्नगमनं, निःश्वासक्षुतश्लेष्मपातादिदोषप्रसङ्गात्, ततश्च यावता भूभागेन गच्छता आशातना न भवति तावता गन्तव्यं 3, एवं पुरतः पार्श्वतः पृष्ठतश्च स्थानं 6, तथा पुरतः पार्श्वतः पृष्ठतो वा निषीद ॥ 176 ॥ Jain Educational For Private & Personel Use Only jainelibrary.org Page #355 -------------------------------------------------------------------------- ________________ nam 9, आचार्येण सहोचारभूमिं गतस्य आचार्यात् प्रथममेवाचमनं 10, गुरोरालापनीयस्य कस्यचिच्छिष्यण 6 प्रथममालापनं 11, शिष्यस्थाचार्येण सह बहिर्गतस्य पुनर्निवृत्तस्याचार्यात्प्रथममेव गमनागमनालोचनं 12, मिक्षामानीय शिष्येण गुरोः पूर्व शैक्षस्य कस्यचित्पुरतः आलोच्य पश्चाद्गुरोरालोचनं 13, भिक्षामानीय प्रथमं शैक्षस्य कस्यचिदुपदर्य गुरोर्दर्शनं 14, गुरुमनापृच्छय शैक्षाणां यथारुचि प्रभूतभैक्षदानं 15, भिक्षा-1 मानीय शैक्षं कश्चन निमय पश्चाद्गुरोरुपनिमन्त्रणं 16, शिष्येण भिक्षामानीय आचार्याय यत्किञ्चिद्दत्वा वयं लिग्धमधुरमनोज्ञाहारशाकादीनां वर्णगन्धस्पर्शरसवतां च द्रव्याणां खयमुपभोगः 17, रात्रौ आर्याः ! का खपिति जागर्ति वा ? इति गुरोः पृच्छतोऽपि जाग्रतापि शिष्येणाप्रतिश्रवणं 18, शेषकालेऽपि 19, गुरौ व्याहरति यत्र तत्र स्थितेन शयितेन वा शिष्येण प्रतिवचनदानं आहूतेनासनं शयनं वा त्यक्त्वा सन्निहितीभूय 'मस्तकेन वन्दे' इति वदता गुरुवचनं श्रोतव्यं, तदकुर्वत आशातना 20, गुरुणाहूतस्य शिष्यस्य किमिति वचनं, भणितव्यं च मस्तकेन वन्द इति 21, गुरुं प्रति शिष्यस्य त्वकारः 22, गुरुणा ग्लानादिवैयावृत्त्यादिहेतोरिदं कुर्वित्यादिष्टस्त्वमेव किं न कुरुषे ? इति, 'त्वमलस' इत्युक्ते 'त्वमप्यलस' इति च शिव्यस्य तज्जातवचनं 22, गुरोः पुरतो बहोः कर्कशस्योःखरस्य च शिष्येण वदनं 24, गुरौ कथां कथयति एवमित्येतदित्यन्तराले शिष्यस्य वचनं 25, गुरौ धर्मकथां कथयति न स्मरसि त्वमेतमर्थ, नायमर्थः सम्भवति इति शिष्यस्य वचनं 26, गुरौ धर्म कथयति सौमनस्यरहितस्य गुरूक्तमननुमोदमानस्य साधूक्तं 15549455 Jain Educationa l For Private Personel Use Only jainelibrary.org Page #356 -------------------------------------------------------------------------- ________________ dharma संग्रह भवद्भिरित्यप्रशंसतः शिष्यस्योपहतमनस्त्वं 27, गुरौ धर्म कथयति इयं भिक्षावेला सूत्रपौरुषीवेला भोज नवेला इत्यादिना शिष्येण पर्षद्भेदनं 28, गुरौ धर्मकथां कथयति 'अहं कथयिष्यामि' इति शिष्येण क्था॥177॥ छेदनं 29, तथा आचार्येण धर्मकथां कृतायामनुत्थितायामेव पर्षदि स्वस्य पाटवादिज्ञापनाय शिष्येण सवि। शेषं धर्मकथनं 30, गुरोः पुरतः उच्चासने समासने वा शिष्यस्योपवेशनं 31, गुरोः शय्यासंस्तारकादिकस्य पादेन घट्टनं, अननुज्ञाप्य हस्तेन वा स्पर्शनं, घट्टयित्वा स्पृष्ट्वा वा अक्षामणं, यदाह-"संघैत्ता काएणं, तहा उवहिणामवि । खमेह अवराहं मे, वैज्जन पुणत्ति a॥ 32 ॥ " गुरोः शय्यासंस्तारकादौ स्थानं नि षीदनं शयनं चेति 33 / एतदर्थसंवादिन्यो गाथा:-'पुरओ 1 पक्खा 2 'ऽसन्ने 3 गमणं 3 ठाणं 3 निसीअणं 3 दति नव । सेहे पुव्वं आयमई 10 आलवै 11 य तह य आलोए 12 ॥ 1 ॥ असणाइअमालोएइ 13, पडिद सइ 14 देइ 15 उवनिमंतेइ 16 / सेहस्स तहाहाराइलुद्धो निद्धाइ गुरुपुरओ 17 ॥ 2 ॥ राओ गुरुस्स वयओ, तुसिणी सुणिरोवि 18 सेसकालेवि 19 / तत्थगओ वा पडिसुणै 20 बेइ किंति व 21 तुमंति गुरू 22 ॥ 3 ॥ तज्जाए पडिहणइ 23, बेइ बहुं 24 तह कहतरे वयै । एवमिमंति अ 25 न सरसि 26, नो सुमणे |27भिंदई परिसं 28 ॥ 4 ॥ छिंदह कहं 29 तहाणुट्टिआइ परिसाइ कहै सविसेसं 30 / गुरुपुरओ वि निसीऐ, ठाइ समुच्चासणे सेहो 31 ॥ 5 ॥ saMghadRi पाएणं, सिज्जासंथारयं गुरुस्स तहा 32 / तत्थेव त्थाइ। निसीऐ, सुअइ व सेहोत्ति 33 तेत्तीस्ण्॥ 6 ॥ ' आशातना हि यत्यनुसारेण यथासम्भवं श्रावकस्यापि SESEORASXARX ॥ 177 // Jain Education in For Private & Personel Use Only ainelibrary.org Page #357 -------------------------------------------------------------------------- ________________ Jain Education वाच्याः । साम्प्रतमेताखेव किञ्चिद्विशेषेणाऽऽह - 'जंकिंचि मिच्छाएत्ति' यत्किञ्चन कदालम्बनमाश्रित्य मि थ्यया-मिथ्यायुक्तेन कृतयेत्यर्थः, मिथ्याभावोऽत्रास्तीति अभ्रादित्वादकारे मिथ्या, एवं क्रोधयेत्यादावपि, मनसा दुष्कृता मनोदुष्कृता तया, प्रद्वेषनिमित्तयेत्यर्थः, वाग्दुष्कृतया असभ्य परुषादिवचननिमित्तया, कायदुष्कृतया आसन्नगमनस्थानादिनिमित्तया, क्रोधया-क्रोधयुक्तया, मानया मानयुक्तया, मायया- मायायुक्तया, लोभया-लोभयुक्तया, अयं भावः - क्रोधाद्यनुगतेन या काचिद्विनयभ्रंशादिलक्षणा आशातना कृता तयेति । एवं दैवसिक्याशातनोक्ता, अधुना पक्षचातुर्माससंवत्सरकालकृता इहभवान्यभवकृताऽतीतानागतकालकृता वा या आशातना तस्याः संग्रहार्थमाह - 'सव्वकालियाए' सर्वकालेषु भवा सर्वकालिकी । तया, अनागतकाले कथमाशातनासंभव इति चेदुच्यते - श्वोऽस्य गुरोरिदमिदं वाऽनिष्टं कर्त्ताऽस्मीति चिन्तया, इत्थं भवान्तरेऽपि तद्वधादिनिदानकरणेन सम्भवत्येव, सर्व एव मिथ्योपचारा-मातृस्थानगर्भाः क्रियाविशेषा यस्यां सा सर्वमिथ्योपचारा तया, सर्वे धर्मा:-अष्टौ प्रवचनमातरः सामान्येन करणीयव्यापारा वा तेषामतिक्रमणं लङ्घनं विराधनं यस्यां सा सर्वधर्मातिक्रमणा, एवंभूतया आशातनया यो मयाऽतिचारः- अपराधः कृतो विहितस्तस्य अतिचारस्य हे क्षमाश्रमण ! युष्मत्साक्षिकं प्रतिक्रमामि-अपुनः करणेन निवर्त्ते, तथा दुष्टकर्मकारिणं निन्दाम्यात्मानं, भवोद्विग्नेन प्रशान्तेन चेतसा, तथा गर्हे आत्मानं दुष्टकर्मकारिणं युष्मत्साक्षिकं, व्युत्सृजाम्यात्मानं दृष्टकर्मकारिणं तदनुमतित्यागेन । एवं तत्रस्थ एवार्द्धाविनतकायः पुनरेवं भणति jainelibrary.org Page #358 -------------------------------------------------------------------------- ________________ dharma // 178 // Jain Education In 'इच्छामि खमासमणो इत्यारभ्य यावद्वोसिरामीति' परमयं विशेष:- अवग्रहाद्वहिर्निष्क्रमणरहित आव|श्यकीविरहितं दण्डकसूत्रं पठति । वन्दनकविधिविशेषसंवादिकाश्चेमा गाथा: - आयारस्स उ मूलं, विणओ सो गुणवओ अ पडिवत्ती । सा य विहिवंदणाओ, विही इमो बारसावत्ते ॥ 1 ॥ हौमहाजाओ बहिसंडास पमज्ज उक्कुडुअठाणो । पडिलेहिअ मुहपोत्ती, पमजिओवरिमदेद्धो ॥ 2 ॥ उट्ठेउं परिसंठिअकुप्परधिअपहगो नमियकाओ । जुत्तिपिहिअपच्छद्धो, पवयणकुच्छा जह न होइ ॥ 3 ॥ वामंगुलिमुहपोती, करजुअलतलत्थजुत्तरयहरणो । अवणिय जहुत्तदोसं, गुरुसमुहं भणइ पयडमिणं ॥ 4 ॥ इच्छामि खमासमणो, इच्चाई जा निसीहियाएन्ति । छंदेणं निसुणेडं, गुरुवयणं उग्गहं जाए ॥ 5 ॥ अणुजाणह मे मिउग्गहमणुजाणा। मिति भासिए गुरुणा । उग्गहखेत्तं पविसह, पमज्ज संडासए निसिए ॥ 6 ॥ संदंसं रयहरणं, पमज्ज भूमीह संठवेऊणं । सीसफुसणेण होही, कज्जंति तओ पढममेव ॥ 7 ॥ वामकरगहियपोत्तीइ, एगद्देसेण वामकन्नाओ । आरंभिऊण निडालं, पमज्ज जा दाहिणो कण्णो ॥ 8 ॥ अविच्छिन्नं वामयजाणुं निसीऊण तत्थ मुहपोत्तिं । रयहरणमज्झदेसंमि ठावए पुज्जपायजुगं ॥ 9 ॥ सुपसारियबाहुजुओ, ऊरुयजुयलंतरं अफुसमाणो । जमलट्ठिअग्गपाणी, अकारमुच्चारयं फुसइ ॥ 10 ॥ अभंतरपरियहिय, करयलमुवणीअसीसफुसणंतं । तो करजुयलं निज्जा, होक्कोरोच्चारसमकालं ॥ 11 ॥ पुण हिट्टामुहकरयल काकारसमं छिविज्ज रयहरणं । यंसद्देणं समयं पुणोवि सीसं तहचैव ॥ 12 ॥ काकारसम्मुच्चारणसमयं रयहरणमालिहेऊणं । यत्तिअसद्देण समं, संग्रह. ॥ 178 ॥ jainelibrary.org Page #359 -------------------------------------------------------------------------- ________________ Jain Education In पुणोवि सीसं तहाचेव ॥ 13 ॥ संफासंति भणतो, सीसेणं पणमिऊण रयहरणे । उन्नामिअमुद्धंजलि, अव्वाबाहं तओ पुच्छे ॥ 14 ॥ खमणिजो भे किलामो, अप्पकिलंताण बहुसुभेणं भे । दिणपक्खो वरिसो वा, वैकंतो इय तओ तुसिणी ॥ 15 ॥ गुरुणो तहन्ति भणिए, जत्ताजवणीय पुच्छियव्वा य । परिसंठिएण इणमो, सराण जोएण कायव्वं ॥ 17 ॥ तत्थ य परिभासेसा, मंदमैविणेयगाहणट्ठाए । नीउच्चमज्झिमाओ, सरजुत्तीओ वि णेयव्वा ॥ 18 ॥ नीओ तत्थणुदत्तो, रयहरणे उच्चओ उदत्तो अ । सीसे णिदंसणीओ, तदंतरा - लंमि सरिओ य ॥ 19 ॥ अणुदत्तो अ जकारो, त्ता सरिओ होइ भे उदत्तसरो । पुणरवि जवणीसद्दा, अणुदत्ताई मुणेअव्वा ॥ 20 ॥ जं अणुदत्तो अ पुणो, च स्सरिओ में उदत्तसरणामो । एवं रयहरणाइसु, तिसु ठाणेसुं सरा या ॥ 21 ॥ पढमं आवत्ततिगं, वण्णदुगेणं तु रइयमणुकमसो । बीयावत्ताण तिगं, तिहि तिहि वण्णेहि निष्फण्णं ॥ 22 ॥ रयहरणंमि जकारं, त्ताकारं करजुएण मज्झमि । भेकारं सीसम्मि य, काउं गुरुणो वयं सुणसु ॥ 23 ॥ तुब्भंपि वहन्ति य, गुरुणा भणियंमि सेस आवत्ता । दुण्णिवि काउं तुसिणी, जा गुरुणा भणिअ एवंति ॥ 24 ॥ अह सीसो रयहरणे, कयंजलि भणइ सविणयं सिरसा । खामेमि खमासमणो, देवसिआईवैक्कमणं ॥ 25 ॥ अहमवि खामेमि तुमे, गुरुणा अणुणाएं खामणे सीसो । निक्खमै उग्गहाओ, आवसिआए भणेऊणं ॥ 26 ॥ ओणयदेहा अवराहखामणं सव्वमुच्चरेऊणं । निंदिअगरहिअवोसट्टसव्वदोसो पडिक्कंतो ॥ 27 ॥ खामित्ता विणएणं, तिग्गुत्तो तेण पुणरवि तहेव । उग्गहजायणपविसण jainelibrary.org Page #360 -------------------------------------------------------------------------- ________________ धर्म संग्रह, ॥ 179 ॥ दुओणयं दोपवेसं च ॥ 28 ॥ पढमे छच्चावत्ता बीअपवेसंमि hu~ti छच्चेच । ते अ अहोइच्चाई, असंकरेणं पौ-| त्तव्वा ॥ 29 ॥ पढमपवेसे सिरनामणं दुहा बीअए अ तह चेव । तेणेअ चउसिरं तं, भणियमिणं एगनिक्खमणं ॥ 30 ॥ एवमहाजाएगं, तिगुत्तिसहिअं च हुंति चत्तारि । सेसेसुं खित्तेसुं, पणवीसावस्सया hu~ti ॥ 31 ॥ इह यतिरेव वन्दनककर्ता उक्तो न श्रावकस्तथापि यतेः कर्तुर्भणनात् श्रावकोऽपि का विज्ञ्येय्ः। प्रायेण यतिक्रियानुसारेणैव श्रावकक्रियाप्रवृत्तेः । श्रूयते च कृष्णवासुदेवेनाष्टादशानां यतिसहस्राणां द्वादशावर्त्तवन्दनमदायीति । एवं वन्दनकं दत्त्वा अवग्रहमध्यस्थित एव विनेयोऽतिचारालोचनं कर्तुकामः किञ्चिदवनतकायो गुरुं प्रतीदमाह-'इच्छाकारेण संदिसह भगवन् ! देवसिअं आलोएमि' इच्छाकारेण-निजेच्छया, संदिशत-आज्ञां ददत, दैवसिकं-दिवसभवमतीचारमिति गम्यं, एवं रात्रिकपाक्षिकादिकमपि द्रष्टव्यं, आलोचयामि-मर्यादया सामस्त्येन वा प्रकाशयामि । इह च देवसिकादीनामयं कालनियमः-यथा दैवसिकं मध्याह्नादारभ्य निशीथं यावद्भवति, रात्रिकं निशीथादारभ्य मध्याहूं यावद्भवति, पाक्षिकचातुर्मासिकसांवत्सरिकाणि पक्षाद्यन्ते भवन्ति । अत्रान्तरे 'आलोअहं' इति गुरुवचनमाकर्ण्य एतदेव शिष्यः समर्थयन्नाह -'इच्छं आलोएमि' इच्छामि-अभ्युपगच्छामि गुरुवचः, आलोचयामि-पूर्वमभ्युपगतमर्थ क्रियया प्रकाशयामीति । इत्थं प्रस्तावनामभिधायालोचनामेव साक्षात्कारेणाह "जो मे देवसिओ ऐयारो कओ काइओ वाइओ माणसिओ उस्सुत्तो उम्मग्गो अकप्पो अकरणिज्जो दुज्झाओ दुविचिंतिओ अणायारो अणिच्छि M ॥ 179 ॥ Jan Education in For Private Personel Use Only Page #361 -------------------------------------------------------------------------- ________________ SAMACROSONAMSALSAROSAROKAROSE avvo असावगपाउग्गो, नाणे दसणे चरित्ताचरित्ते, सुए सामाइए तिण्हं गुत्तीगं, चउण्हं कसायाणं, पंचण्हमणुब्बयाणं, तिहं गुणव्वयाणं, चउण्हं सिक्खावयाणं, बारसविहस्स सावगधम्मस्स जं खंडिअं जं विराहिअं तस्स मिच्छामि दुक्कडं" / व्याख्या-'यो 'मया' दिवसे भवो देवसिकः 'अतिचारों 'तिक्रमः 'कृतो' निवर्तितः, स पुनरतिचार उपाधिभेदेनानेकधा भवति, अत एवाह-'काइओं कायः प्रयोजनं प्रयोजकोऽस्यातिचारस्येति कायिकः । एवं 'वाइओं वाक्प्रयोजनमस्य वाचिकः, एवं मनः प्रयोजनमस्येति मान्सिक्ः। 'उस्सुत्तो' सूत्रादुत्क्रान्त उत्सूत्रः, सूत्रमतिक्रम्य कृत इत्यर्थ । 'उम्मग्गों मार्ग:-क्षायोपशमिको भावस्तमतिक्रान्त उन्मार्गः, क्षायोपशमिकभावत्यागेन औदयिकभावसङ्क्रमः कृत इत्यर्थः । 'अकप्पो' कल्पोन्यायो विधिराचारश्चरणकरणव्यापार इतियावत् न कल्पोऽकल्पः अतद्रूप इत्यर्थः । 'करणीयः' सामान्येन क व्यो न करणीयोऽकरणीयः, हेतुहेतुमद्भावश्चात्र-यत एवोत्सूत्रोऽत एवोन्मार्ग इत्यादिः । उक्तः तावत्कायिको वाचिकश्च अधुना मानसिकमाह-दुज्झाओ' दुष्टो ध्यातो दुर्ल्यात एकाग्रचित्ततया आर्त्रौद्र्ल्क्स्स्न्न्ः। 'दुब्विचिंतिओं दुष्टो विचिन्तितो दुर्विचिन्तितः अशुभ एव चलचित्ततया, 'जं थिरमज्झवसाणं, तं झाणं जं चलं तयं चित्तं इतिवचनात् । यत एवेत्थंभूतस्तत एव 'अणायारों' आचरणीयः-श्रावकाणामाचारः न आचारो अनाचार्ः। यत एव नाचरणीयः अत एव 'अणिच्छिअव्वों अनेष्टव्यः मनागपि मनसाऽपि न हएष्टव्यः आस्तां तावत्कर्त्तव्यः । यत एवेत्थंभूतः अत एव 'असावगपाउग्गों' अश्रावकप्रायोग्यः 'अभ्युपेत विचिंतिओं दुष्टो विचिन्त एवेत्थंभूतस्तत एव 'अणायात व्या मनागपि मनसाजप Jain Education a l Y w.jainelibrary.org In Page #362 -------------------------------------------------------------------------- ________________ dharma संग्रह. ॥ 18 ॥ RECENERALALIGURANGA सम्यक्त्वः प्रतिपन्नाणुव्रतश्च प्रतिदिवसं यतिभ्यः सकाशात् साधूनामगारिणां च समाचारी शृणोति इति श्रावकः, तस्य प्रायोग्य-उचितः श्रावकमायोग्यः न तथा श्रावकानुचित इत्यर्थः । अयं चातिचारः क विषये इत्याह-णाणे दंसणे चरित्ताचरित्ते इति ज्ञानविषये दर्शनविषये स्थूलसावद्ययोगनिवृत्तिभावाचारित्रं च सूक्ष्मसावद्ययोगनिवृत्त्यभावादचारित्रं च चारित्राचारित्रं तस्मिन् देशविरतिविषय इत्यर्थः । अधुना भेदेन व्याचष्टे 'सुए' श्रुतविषये श्रुतग्रहणं मत्यादिज्ञानोपलक्षणं, तत्र विपरीतप्ररूपणा अकाल्खाध्याय्|shcaaticaarH। 'सामाइए' सामायिकविषये, सामायिकग्रहणात् सम्यक्त्वसामायिकदेशविरतिसामायिकयोस्रहणं । तत्र सम्यक्त्वसामायिकातिचारः शङ्कादिः, देशविरतिसामायिकातिचारं तु भेदेनाह-'तिण्हं गुत्तीणं तिसृणां गुप्तीनां, यत्खण्डितमित्यादिना सर्वत्र योगः । मनोवाकायगोपनात्मिकास्तिस्रो गुप्तयस्तासां चश्रद्धानविपरीत [प्ररूपणाभ्यां खण्डना विराधना च । 'चतुर्णा' क्रोधमानमायालोभलक्षणानां 'कषायाणां, प्रतिषिद्धानां करणेनाश्रद्धानविपरीत] प्ररूपणाभ्यां च 'पञ्चानामणुव्रतानां' 'त्रयाणां गुणवतानां' 'चतुर्णी शिक्षाव्रतानां उक्तखरूपाणां, अनुव्रतादिमीलनेन 'द्वादशविधस्य श्रावकधर्मस्य यत्खण्डितमित्यादिना सर्वत्र योगः देशतो भग्नं, यद्विराधितं सुतरां भग्नं, न पुनरेकान्ततोऽभावमापादितं 'तस्स मिच्छामि दुक्कडं' तस्य-दैवसिकाद्यतिचारस्य ज्ञानादिगोचरस्य तथा गुप्तीनां कषायाणां द्वादशविधश्रावकधर्मस्य यत्खण्डनं विराधनं चातिचाररूपं तस्य, मिथ्येति प्रतिक्रामामि, दुष्कृतमेतदकर्त्तव्यमिदं ममेत्यर्थः । अत्रान्तरे विनेयः puna' ॥ 18 ॥ Jain Education For Private & Personel Use Only Page #363 -------------------------------------------------------------------------- ________________ gha. सं. 31 रप्ययवनतकायः प्रवर्द्धमानसंवेगो मायामदविप्रमुक्त आत्मनः सर्वातिचारविशुद्ध्यर्थं सूत्रमिदं पठति "सव्वस्सवि देवसिय दुचिंतिय दुभासिय दुचिट्ठिय इच्छाकारेण संदिसह" सर्वाण्यपि लुप्तषष्ठीकानि पदानि, | ततोऽयमर्थ:-सर्वस्यापि दैवसिकस्य अणुव्रतादिविषये प्रतिषिद्धाचरणादिना जातस्यातिचारस्येति गम्यते, पुनः कीदृशस्य ? ' दुश्चिन्तितस्य' दुष्टमार्त्तरौद्रध्यानतया चिन्तितं यत्र स तथा तस्य, दुश्चिन्तितोद्भवस्येत्यर्थः, अनेन मानसमतीचारमाह । दुष्टं सावद्यवाग्रूपं भाषितं यत्र तत्तथा तस्य, दुर्भाषितोद्भवस्येत्यर्थः, अनेन वाचिकं सूचयति । दुष्टं प्रतिषिद्धं धावनवल्गनादि कार्यक्रियारूपं चेष्टितं यत्र तत्तथा तस्य, दुश्चेष्टितोद्भवस्येत्यर्थः, अनेन कायिकमाह । अस्यातिचारस्य किमित्याह - 'इच्छाकारेण संदिसह' इति आत्मीयेच्छया मम प्रतिक्रमणाज्ञां प्रयच्छत । इत्युक्त्वा तूष्णीको गुरुमुखं प्रेक्षमाण आस्ते । ततो गुरुराह - "पडिक्कमह" प्रतिक्रामत, शिष्यः प्राह, " इच्छं" इच्छाम्येतद्भवद्वचः, "तस्स" तस्य दैवसिकातिचारस्य, "मिच्छामि दुक्कड" आत्मीयदुष्कृतं मिथ्येति, जुगुप्से इत्यर्थः । तथा द्वितीयच्छ (व)न्दनकेऽवग्रहान्तः स्थित एव विनयोऽर्द्धावनतकायः स्वापराधक्षामणां चिकीर्षुर्गुरुं प्रतीदमाह - 'इच्छाकारेण सन्दिसह' इति इच्छाकारेण स्वकीयाभिलाषेण न पुनर्बलाभियोगादिना, संदिशत आज्ञां प्रयच्छत यूयं । आज्ञादानस्यैव विषयमुपदर्शयन्निदमाह - "अभुट्टि ओऽहं अभितरदेवसिअं खामेमि" अभ्युत्थितोऽस्मि प्रारब्धोऽस्मि, अहं, अनेनान्याभिलाषमात्रस्य व्यपो। हेन क्षमणक्रियाया: प्रारम्भमाह, 'अग्भितरदेवसियं इति दिवसाभ्यन्तरसम्भवमतिचारमिति गम्यते, क्षम jainelibrary.org Page #364 -------------------------------------------------------------------------- ________________ dharma // 181 // Jain Education In यामि मर्षयामि इत्येका वाचना । अन्ये त्वेवं पठन्ति "इच्छामि खमासमणो! अभुट्टिओमि अभितरदेवसिअं खामेउमिति" इच्छामि-अभिलषामि क्षमयितुमितियोगः । हे क्षमाश्रमण ! न केवलमिच्छामि, किंतु अभु। हिओऽमीत्यादि पूर्ववदेव । एवं स्वाभिप्रायं प्रकाश्य तूष्णीमास्ते यावद्गुरुराह - "खा मेहेति" क्षमयखेत्यर्थः । ततः सद्गुरुवचनं बहुमन्यमानः प्राह - 'इच्छं खामीति' इच्छं- इच्छामि भगवदाज्ञां खामेमि-क्षमयामि च खापराधं, अनेन क्षमणक्रियायाः प्रारम्भमाह । ततो विधिवत्पञ्चभिरङ्गैः स्पृष्टधरणीतलो मुखवस्त्रिकया स्थगितवदनदेश इदमाह - "जंकिंचि अपत्तिअं परपत्तिअं भन्ते पाणे विणए वेयावच्चे आलावे संलावे उच्चासणे समासणे अंतरभासाए उवरिभासाए जंकिंचि मज्झ विणयपरिहीणं सुहुमं वा बायरं वा तुम्भे जाणह अहं न याणामि तस्स मिच्छामि दुक्कडं" व्याख्या- 'जंकिंचि' यत्किञ्चित्सामान्यतो निरवशेषं वा, 'अपत्तिअं' आर्षत्वादप्रीतिकं अप्रीतिमात्रं 'परपत्तिअं' प्रकृष्टमप्रीतिकं परप्रत्ययं वा परहेतुकमुपलक्षणत्वादस्यात्मप्रत्ययं चेति द्रष्टव्यं युष्मद्विषये मम जातं, युष्माभिर्वा मम जनितमिति वाक्यशेषः । तस्स मिच्छामीत्युत्तरेण सम्बन्धः । तथा 'भत्ते' भक्ते भोजनविषये 'पाणे' पानविषये 'विणए' विनये अभ्युत्थानादिरूपे 'वेयावच्चे' वैयावृत्त्ये औषधपथ्यादिना अवष्टम्भरूपे 'आलावे' आलापे सकृज्जल्पनरूपे 'संलापे' मिथःकथारूपे 'उच्चासणे' गुरोरासनादुच्चैरासने 'समासणे' गुर्वासनेन तुल्ये आसने 'अंतरभासाएं' अन्तर्भाषायां गुरोर्भाषमाणस्य विचाल भाषणरूपायां 'उवरिभासाएं' उपरिभाषायां गुरोर्भाषणानन्तरमेव विशेष भाषण संग्रह. ॥ 181 ॥ Page #365 -------------------------------------------------------------------------- ________________ Jain Education Int रूपायां, एषु भक्तादिषु 'जंकिंचि' यत्किञ्चित् समस्तं सामान्यतो वा 'मज्झ' मम 'विणयपरिहीणं' विनयपरिहीनं शिक्षावियुक्तं संजातमितिशेषः । विनयपरिहीनस्यैव दैविध्यमाह 'सुमं वा बायरं वा' सूक्ष्ममल्पप्रायश्चित्तविशोध्यं, बादरं बृहत्प्रायश्चित्तविशोध्यं वाशब्दौ द्वयोरपि मिथ्यादुष्कृतविषयत्वतुल्यतोद्भाबनार्थी 'तुभे जाणह' इति यूयं जानीथ सकलभाववेदकत्वात्, 'अहं न याणांमि' अहं पुनर्न जानामि मूढत्वात् तथा यूयं न जानीथ प्रच्छन्नकृतत्वादिना, अहं जानामि स्वयंकृतत्वात्, तथा यूयं न जानीथ परेण कृतत्वादिना, अहं न जानामि विस्मरणादिना, तथा यूयमपि जानीथ अहमपि जानामि द्वयोः प्रत्यक्षत्वात्, एतदपि द्रष्टव्यं । 'तस्स' तस्य षष्ठीसप्तम्योरभेदात्तस्मिन्नप्रीतिकविषये विनयपरिहीणविषये च 'मिच्छामि दुक्कड' मिथ्या मे दुष्कृतमिति खदुश्चरितानुतापसूचकं खदोषप्रतिपत्तिमूचकं वा प्रतिक्रमणमिति पारिभा षिकं वाक्यं प्रयच्छामीति शेषः, अथवा तस्येति विभक्तिपरिणामात् तदप्रीतिकं विनयपरिहीनं च मिथ्या मोक्षसाधनविपर्ययभूतं वर्त्तते मे मम, तथा दुष्कृतं पापमिति खदोषप्रतिपत्तिरूपमपराधक्षमणमिति । क्षमयित्वा च पुनर्वन्दनकं ददाति । वन्दनपूर्वके चालोचनक्षमणे इतिकृत्वा वन्दनकानन्तरं ते व्याख्याते, अन्यथा च प्रतिक्रमणे तयोरवसर इति द्वादशावर्त्तवन्दनविधिः । अथ च गुरोर्व्याक्षिप्तत्वादिना बृहद्वन्दनकायोगे छोभवन्दनेनापि गुरून्वन्दते । वन्दनकस्य च फलं कर्मनिर्जरा, यदाहु: - 'वंदणं भंते ! जीवे किं अज्जिणइ ? गोअमा ! अट्ठकम्मपगडीओ निविडबंधणबद्धाओ सिढिलबंधणबद्धाओ करेइ, चिरकालठी ninelibrary.org Page #366 -------------------------------------------------------------------------- ________________ dharma // 182 // Jain Education 4 Ao अप्पकालठीआओ करेइ, तिब्वाणुभावाओ मंदाणुभावाओ करेइ, बहुपएसग्गाओ अप्पपएसग्गाओ करेइ, अणाइअं अणवदग्गं संसारकंतारं नो परिअई' तथा 'वंदएणं भंते! जीवे किं अजिणइ ? गोयमा ! बंदपणं नीआगोअं कम्मं खवेइ, उच्चागोअं कम्मं निबंधै, सोहग्गं च अप्पडिहयं आणाफलं निव्वतेइत्ति' / एवं वृहद्वन्दनेन गुरून्वन्दित्वा तन्मुखेन स्वशक्त्यनुरूपं प्रत्याख्यानं करोति, अत्र 'प्रत्याख्यानानि 1 तद्भङ्गा 2 स्स्कार 3 सूत्रा 4 थे 5 शुद्धयः 6 / प्रत्याख्यानफलं 7 चाथ, किञ्चिदेवोच्यतेऽधुना ॥ 1 ॥ तत्र प्रत्याख्यानं "ख्या ( ख्याक् ) प्रकथने " इत्यस्य प्रत्याङ्पूर्वस्य युड ( अनड) न्तस्य रूपं, प्रतीति प्रतिकूलतया आ मर्यादया ख्यानं प्रकथनं प्रत्याख्यानं । कृत्यल्युटो बहुल (बहुलं श्रीसि-5-1-2) मितिवचनादन्यथाप्यदोषः । अथवा प्रत्याख्यायते निषिध्यतेऽनेन मनोवाक्कायजालेन किञ्चिदनिष्टमिति प्रत्याख्यानं, क्रियाक्रियावतोः कथञ्चिद्भेदात्प्रत्याख्यानक्रियैव प्रत्याख्यानं, प्रत्याख्यायतेऽस्मिन् सति वा प्रत्याख्यानं । तच देघा - मूलगुणरूपं, उत्तरगुणरूपं च । एकैकमपि सर्वदेशभेदात् द्विविधं, सर्वमूलगुणप्रत्याख्यानं साधूनां पञ्च महात्रतानि, देशमूलगुणप्रत्याख्यानं श्राद्धानां पञ्चाणुव्रतानि । सर्वोत्तरगुणप्रत्याख्यानं च यतीनामनेकधा, यथा 'पिंडस्स जा विसोही, समिईओ भावणा तवो दुविहो । पडिमा अभिग्गहाविअ, उत्तरगुणमो विआणाहि ॥ 1 ॥ श्राजानां देशोत्तरगुणप्रत्याख्यानं सप्त शिक्षाव्रतानि, तत्र मूलगुणानां प्रत्याख्यानत्वं हिंसादिनिवृत्तिरूपत्वात्, उत्तरगुणानां तु पिण्डविशुद्ध्यादीनां दिखतादीनां च प्रतिपक्षनिवृत्तिरूपत्वात्, इत्यावश्य संग्रह. ॥ 182 ॥ Jainelibrary.org Page #367 -------------------------------------------------------------------------- ________________ कवृत्तियोगशास्त्रवृत्त्योः उभयोरपि । सर्वोत्तरगुणप्रत्याख्यानं यथायोग्यमनागतादि दशधा, यथा-'अणागयमैक्वंतं, कोडिसहिअंनिअंटिअंचेव । सागारमणागारं, परिमाणकडं निरवसेसं ॥ 1 ॥ संकेअं चेव अद्धाए, पञ्चक्खाणं तु दसविहं होइ । सयमेवणुपालणया, दाणुवएसे जह समाही ॥ 2 ॥ तत्र पर्युषणादौ ग्लानवैयावृत्त्यादिकारणसद्भावे तदर्वागपि यदुष्टमादि क्रियते तदनागतं 1, एवमतिक्रान्ते पर्वणि यक्रियते तदतिक्रान्तं 2, एकस्य निष्ठाकालेऽन्यस्य च ग्रहणकाले प्रत्याख्यानस्याद्यन्तकोटिद्वयमीलनात्कोटिसहितं, षष्ठाष्टमाचामाम्लनिर्विकृतिकैकासनादिषु सर्वेषु सदृशेषु चतुर्थादिषु च विसदृशे]ष्वपि भाव्यं 3, अमुष्मिन् मासे दिवसे वा यदष्टमादि विधेयं हृष्टेन ग्लानेन वा तन्नियत्रितं, एतच्चतुर्दशपूर्विषु जिनकल्पेन सह व्यवच्छिन्नं 4, सहाकारैर्महत्तराकाराचैर्यत् वर्तते तत्साकारं 5, निर्गतं महत्तराद्याकारान्निराकारं, निराकारेऽप्यनाभोगसहसाकाररूपाकारद्वयस्यावश्यम्भावान्महत्तराद्याकारवर्जनाश्रयणं 6, दत्तिकवलादीयत्तया परिमाणकृतं 7, सर्वाशनपानत्यागान्निरवशेष 8, अङ्गुष्ठमुष्टिग्रन्थ्यादिचिहोपलक्षितं सङ्केतं, तच्च श्रावकः पौरुष्यादिप्रत्याख्यानं कृत्वा क्षेत्रादौ गतो गृहे वा तिष्ठन् भोजनप्राप्तःप्राक् प्रत्याख्यानरहितो मा भूवमित्यङ्गुष्ठादिकं सङ्केतं करोति, यावदङ्गुष्ठं मुष्टिं ग्रन्थि (वा) न मुञ्चामि, गृहं वा न प्रविशामि,खेदबिन्दयो यावन्न शुष्यन्ति, एतावन्तो वा उच्छ्वासा यावन्न भवन्ति, जलादिमञ्चिकायां यावदेते बिन्दवो न शुष्यन्ति, दीपो वा यावन्न निर्वाति, तावन्न भुझे इति, यदाहु:-"अंगुट्ठमुढिगंठीघरसेऊसासथिबुगजोइक्खे । एअं सकेअ भणिअं, धीरोह~ अनंत *SHAHARASANSAR en Education For Private Personal Use Only ainelibrary.org Page #368 -------------------------------------------------------------------------- ________________ paha dharma- नाणीहिं ॥ 9 ॥ " अद्धा कालस्तद्विषयं प्रत्याख्यानं, तच दशविधं, यदाहु:-"नवकारपोरसीए, पुरिमड्डेगा दिसणेगठाणे अ । आयंबिलाभत्तट्टे, चरमे अ अभिग्गहे विगई ॥ 10 ॥ " नन्वेकाशनादिप्रत्याख्यानं कथमद्धा-15 ॥ 183 ॥ प्रत्याख्यानं? न हि तत्र कालनियमोऽस्ति, सत्यं, अद्धाप्रत्याख्यानपूर्वाण्येकाशनादीनि प्रायेण क्रियन्त इत्यद्धाप्रत्याख्यानत्वेनोच्यन्ते, यतः पश्चाशकवृत्तौ "एकाशनाऽऽचाम्लादिप्रत्याख्यानं च यद्यपि परिमाणकृतं, तथा|'प्यद्वाप्रत्याख्यानपूर्वकत्वेनाद्धाप्रत्याख्यानमध्य एव गण्यते" इति । सर्वोत्तरगुणप्रत्याख्याने च सङ्केतप्रत्याख्यानमद्धाप्रत्याख्यानं चेति द्विविधं प्रतिदिनोपयोगि ज्ञेयं । द्वारं 1 / भङ्गकास्तु सप्तचत्वारिंशं शतं भवन्ति, तेच पूर्व व्रताधिकारे उक्ताः, तज्ञानपूर्व च प्रत्याख्यानं शुद्ध, यतः 'सीआलं भंगसयं, पच्चक्खाणंमि जस्स उवलद्धं । सो खलु पञ्चकखाणे, कुसलो सेसा अकुसला उ ॥ 1 ॥ " इति । यदा इत्थं 'पञ्चक्खायापञ्चकखाविंतयाण चउभंगा । जाणगजाणपएहिं, निप्फण्णा हुति णायव्वा ॥ 1 ॥ इह किल स्वयं कृतप्रत्याख्यानः काले विनयपूर्वकं सम्यगुपयुक्तो गुरुवचनमनूचरन् स्वयं जानन ज्ञस्यैव गुरोः पार्श्वे प्रत्याख्यानं करोति, तत्र ज्ञत्वे चतुर्भङ्गी-दयोजत्वे प्रथमो भङ्गः शुद्धः 1, गुरोर्शत्वे शिष्यस्याज्ञवे द्वितीयः, तत्र तत्कालं शिष्यं संक्षेपतः प्रबोध्य यदा गुरु प्रत्याख्यानं कारयति तदाऽयमपि शुद्धः, अन्यथा त्वशुद्धः 2, ज्ञोऽज्ञस्य पार्चे, गुर्वाद्यभावे बहुमानतो गुरुपितृव्यादिसकाशे करोति, अयमपि शुद्धः 3, द्वयोरज्ञत्वे त्वशुद्ध एव 4 / अत्र च गुरोः दाखस्य वा ज्ञत्वं प्रत्याख्यानतदुच्चारस्थानभङ्गाकारशुद्धिसूत्रार्थफलकल्प्याकल्प्यविभागादिज्ञाने satyeva bhavati, HASARA IAIAIS // 183 // Jain Education Intel For Private & Personel Use Only wwwrainelibrary.org Page #369 -------------------------------------------------------------------------- ________________ Jain Education In ca tatra प्रत्याख्यानो चारस्थानानि पञ्च- आयस्थाने नमस्कारसहितादिकालप्रत्याख्यानानि 5 सङ्केताख्यानि 8 च प्रायश्चतुर्विधाहाराणि 1, द्वितीयस्थाने विकृतिनिर्विकृत्याचामाम्लोचारः, विकृतिप्रत्याख्यानं चास्वीकृतविकृतिनैयत्यानामपि प्रायेणाभक्ष्यविकृतिचतुष्कत्यागात् सर्वेषां स्यात् 2, तृतीये एकट्यासनैकस्थाननियमो हि त्रिचतुर्विधाहारः 3, चतुर्थस्थाने पाणस्सेत्यादि 4, पञ्चमस्थाने देशावकाशिकवतं प्राग्गृहीतस चित्तादिचतुर्दशनियमसंक्षेपरूपमुच्चार्य 5 / एवमुपवासे चत्वारि प्रथमेऽभक्तार्थकरणं 1, द्वितीये पानाहारप्रत्याख्यानं 2, तृतीये पाणस्सेत्यादि 3, चतुर्थे देशावकाशिकमिति 4 / उक्तं च "पढमे ठाणे तेरस, बीए तिन्नि उ तिगा य तइअंमि । पाणस्स चउत्थंमि, देसवगासाइ पंचमए ॥ 1 ॥ " अत्र चोपवासाऽऽचामाम्लनिर्विकृत्यादीनि प्रायस्त्रिचतुर्विधाहाराणि, अपवादात्तु निर्विकृत्यादि पौरुष्यादि च द्विविधाहारमपि । नमस्कारसहितं तु चतुर्विधाहारमेव स्यादिति संप्रदायः, यत उक्तं- 'चौहाहारं तु नमो, रतिंपि मुणीण सेस दुतिचौहा । तथा 'साहूणं रयणीए, नवकारसहिअ चउव्विहाहारं । भवचरिमं उववासो, अंबिल तिहचउव्विहाहारं ॥ 1 ॥ सेसा पञ्चक्खाणा, दुह तिह चौहावि हुंति आहारे । इअ पञ्चक्खाणेसुं, आहारविगप्पणा नेया ॥ 2 ॥ ' यतिदिनचर्यायां तु संकेतप्रत्याख्यानमपि चतुर्विधाहारं प्रोक्तं तथा च तद्वचः "संकेअपचक्खाणं, साहृणं रयणिभत्तवेरमणं । तहय नवकारसहिअं, निअमेण चउव्विहाहारं ॥ 1 ॥ " इति ॥ निर्विकृतिकाचामाम्लादौ कल्पयाकल्प्यविभागश्च खखसामाचारीतो ज्ञेयः । प्रत्याख्यानभेदतङ्गङ्गादयस्तु व्याख्यायन्त eve jainelibrary.org Page #370 -------------------------------------------------------------------------- ________________ dharma // 184 // Jain Education त्यलं प्रसङ्गेन । प्रकृतमनुसरामः । द्वारं 2 / प्रत्याख्यानं चापवादरूपाकारसहितं कर्त्तव्यमन्यथा तु भङ्गः स्यात्, स च दोषाय, यदाह - "वयभङ्गे गुरु दोसो, थेवस्सवि पालणा गुणकरी उ । गुरुलाघवं च णेयं, धम्मंमि अओ अ आगारा ॥ 1 ॥ " आक्रियन्ते विधीयन्ते प्रत्याख्यानभङ्गपरिहारार्थमित्याकाराः, ते च नमस्कारसहितादिषु यावन्तो भवन्ति तावन्त उपदर्श्यन्ते - 'दो चेव नमोक्कारे, आगारा छच्च पोरसीए उ । सत्तेव उ पुरिमहे, एगासणगंमि अट्ठेव ॥ 1 ॥ सत्तेगट्ठाणस्स u, अद्वेव य अंबिलंमि आगारा । पंचेव अभत्तट्ठे, छप्पाणे चरमि चत्तारि ॥ 2 ॥ पंच य चौरोभिग्गहि, निव्वीए अट्ठ नव य आगारा । अप्पाउरणे पंच य, हवंति सेसेसु चत्तारि ॥ 2 ॥ ' निर्विकृतौ अष्ट नव च कथं ? 'नवणीओगाहिमए, अद्दवदहिपिसिअघणगुडे चेव । नव आगारा एसिं, सेसदवाणं तु अट्ठेव ॥ 3 ॥ ' अप्रावरणे चोलपट्टाकारः पञ्चमः । विवरणं तु सूत्रव्याख्यासह गतमेवावसेयं । द्वारं 3 / साम्प्रतं सूत्रार्थी - "उग्गए सूरे नमुक्कारसहिअं पञ्चकखाइ, चउव्विहंपि आहारं असणं पाणं खाइमं साइमं, अन्नत्थणाभोगेणं सहसागारेणं वोसिरह" व्याख्या - उगते सूर्ये, सूर्यो गमादारभ्येत्यर्थः, नमस्कारेण परमेष्ठिस्तवेन सहितं युक्तं नमस्कारसहितं प्रत्याख्याति 'सर्वे धातवः करोत्यर्थेन व्याप्ता' इति न्यायात् नमस्कारसहितं प्रत्याख्यानं करोति विधेयतयाऽभ्युपगच्छतीत्यर्थः । इदं गुरोरनुवादभङ्गया वचनं, शिष्यस्तु प्रत्याख्यामीत्याह । एवं व्युत्सृजती [त्यत्रापि वाच्यं । कथं प्रत्याख्याति ? इत्याह - चतुर्विधमप्याहारमिति न पुनरेकविधादिकं, आहारमभ्यवहार्य, व्युत्सृजती ]त्युत्तरेण योगः । इदं च चतु संग्रह. ॥ 184 ॥ jalnelibrary.org Page #371 -------------------------------------------------------------------------- ________________ विधाहारस्यैव भवतीत्युक्तमेव, रात्रिभोजनतीरणप्रायवादस्य, तथा मुहर्तमानं नमस्कारोचारणावसानं c॥ ननु कालस्यानुक्तत्वात् सङ्केतप्रत्याख्यानमेवेदं, मैवं, सहितशब्देन मुहूर्त्तस्य विशेषणात् । अथ मुहूर्तशब्दो न श्रूयते तत्कथं तस्य विशेष्यत्वम्?, उच्यते, अद्धाप्रत्याख्यानमध्येऽस्य पाठबलात्, पौरुषीप्रत्याख्यानस्य च वक्ष्यमाणत्वावश्यं तदर्वाग्मुहूर्त एवावशिष्यते, अथ मुहूर्तद्वयादिकमपि कुतो न लभ्यते ?, उच्यते, अल्पाकारत्वादस्य, पौरुष्यां हि षडाकारास्तदस्मिन् प्रत्याख्याने आकारद्वयवति खल्प एव कालोऽवशिष्यते, स च नमस्कारेण सहितः, पूर्णेऽपि काले नमस्कारपाठमन्तरेण प्रत्याख्यानस्यापूर्यमाणत्वात्, सत्यपि नमस्कारपाठे मुहूर्ताभ्यन्तरे प्रत्याख्यानभङ्गात्, तत् सिद्धमतदु-मुहर्तमानकालं नमस्कारसहितप्रत्याख्यानमिति । / अथ चतुर्विधाहारमेव व्यत्या प्रदर्शयति-अशनं 1 पानं 2 खादिमं 3 खादिमं चेति 4, तत्राश्यते इति अशनं, 'अश भोजने' इत्यस्य ल्युडन्तस्य भवति, तथा पीयत इति पानं, पाधातोः, तथा खाद्यत इति खादिमं 'खाह भक्षणे इत्यस्य वक्तव्यादिमत्प्रत्ययान्तस्य, एवं खाद्यत इति खादिम, 'खद आस्वादन इत्यस्य च रूपं अथवा खायं खाद्यं चेति|ashnaadyaahaarvibhaagshcaivN श्राद्धविधिवृत्तौ-"अशनं शाल्यादि सक्त्वादि पेयादि मोदकादि क्षीरादि सूरणादि मण्डादि च, यदाह 'असणं ओअणसत्तुगमुग्गजगाराइ खजगविही a। खीराई सूरणाई, मंडगपभिई अविण्णेयं ॥ 1 ॥ " पानं सौवीरयवादिधावनं सुरादि सर्वश्चाप्कायः कर्कटजलादिकं च, दयदाह-पाणं सोवीरजवोदगाई चित्तं सुराइअं चेव । आउक्काओ सब्बो, कक्कडगजलाइअं च तहा ॥ 2 ॥ ASSAULASSASUR Jain Education For Private Personel Use Only nebrar og Page #372 -------------------------------------------------------------------------- ________________ dharma // 185 // % खायं भृष्टधान्यगुडपर्पटिकाखर्जूरनालिकेरद्राक्षाकर्कट्याम्रपनसादि, यदाह - 'भत्तोसं दंताई, खज्जूरगना|लिकेरदक्खाई । कक्कडिअंबगफणसाइ बहुविहं खाइमं नेअं ॥ 3 ॥ स्वायं दन्तकाष्ठताम्बूलतुलसिकापिणडार्जकमधुपिप्पल्यादि, यदाह - 'दंतवणं तंबोलं, चित्तं तुलसी कुहेडगाईअं । महुपिप्पलिसुंठाई, अणेगहा साइमं होइ ॥ 4 ॥ ' अनेकधेति सुण्ठी- हरितकी-पिप्पली- मरीच जीरक-अजमक जातिफल - जावन्त्री कसेल्लक-कत्थक- खदिरवटिका जेष्टीमधु- तमालपत्र- एला- लविङ्ग-काठीविडङ्ग-विडलवण-अज्जक-अजमोद - कुलिञ्जण-पिप्पलीमूल-चिणीकबाबा कवूरक-मुस्ता-कंटासेलिओ कर्पूर- सौर्वचल-हरडां-बिभीतक- कुम्भठो-बब्बूल-धव-खदिर-खीचडादिकछल्ली पत्र-पूग-हिङलाष्टक-हिङ्गुत्रेवीसु-पञ्चकूल-जवासकमूल वावची- तुलसी- कर्पूरीकन्दादिकं, जीरकं स्वभाष्यप्रवचनसारोद्धाराभिप्रायेण स्वाद्यं, कल्पवृत्त्यभिप्रायेण तु खाद्यं, अजमकं खाद्यमिति केचित् । सर्व स्वाद्यं एलाकर्पूरादिजलं च द्विविधाहारप्रत्याख्याने कल्पते । वेसण - विरहाली - सोआ-कोठवडी -आमलागण्ठी- आंबागोली- कौचिली - cUr3अपत्रप्रमुखं खाद्यत्वाद्विधाहारे न कल्पते । त्रिविधाहारे तु जलमेव कल्पते । शास्त्रेषु मधुगुडशर्कराखण्डाद्यपि खाद्यतया द्राक्षाशर्करादिजलं तत्रादि च पानकतयोक्तमपि द्विविधाहारादौ न कल्पते । उक्तं च- 'दक्खापाणाईअं, पाणं तह साइमं गुडाईअं । पढिअं सुअंमि तहविहु, तित्तीजणगंति नायरिअं ॥ 1 ॥ ' अनाहारतया व्यवहियमाणान्यपि प्रसङ्गतो दर्श्यन्ते यथा - पञ्चाङ्गनिंब-गुडूची-कडूकिरिआतुं अतिविस- चीडि-सृकडि- रक्षा-हरिद्रा- रोहिणी- उपलोट-वज्र- त्रिफला - बाउलछल्लीत्यन्ये धमासो-ना संग्रह । / 185 Page #373 -------------------------------------------------------------------------- ________________ हिआ-सन्धिरीङ्गणी-एलीओ-हरडीदल-वौणि-बदरी-कंथेरिकरीरमूल-पूंआड-मजीठ-बोलबीउ-कुंआरि-चीत्रककुन्दप्रभृत्यनिष्टाखादानि रोगाद्यापदि चतुर्विधाहारेऽप्येतानि कल्प्यानीति कृतं प्रसङ्गेन । अत्र नियमभ भयादाकारावाह-'अन्नत्थणाभोगेणं सहसागारेणं' अत्र पश्चम्यर्थे तृतीया, अन्यत्रेति परिवर्जनार्थः, यथा 'अन्यत्र द्रोणभीष्माभ्यां, सर्वे योद्धाः पराजुखाः' इति, ततोऽन्यत्रानाभोगात् सहसाकाराच्च, एतौ वर्ज यित्वेत्यर्थः । तन्नानाभोगोऽत्यन्तविस्मृतिः, सहसाकारोऽतिप्रवृत्तयोगानिवर्त्तनमिति । अथ पौरुषीप्रत्यालख्यानं 'पोरुसिं पञ्चक्खाइ, उग्गए सूरे चउब्विहंपि आहारं असणं 4, अण्णत्थणाभोगेणं सहसागारेणं पच्छन्नकालेणं दिसामोहेणं साह्नवयणेणं सब्वसमाहिवत्तियागारेणं वोसिरई" पुरुषः प्रमाणमस्याः सा पौरुषी छाया, कथं ? कर्कसङ्क्रान्तौ पूर्वाह्नेऽपराह्ने वा यदा शरीरप्रमाणा छाया स्यात् तदा पौरुषी, तगुक्तः कालोऽपि पौरुषी प्रहर इत्यर्थः । तद्रेखां याम्योत्तरायतां यदा देहच्छायापर्यन्तः स्पृशति, तदा सर्वदिनेषु पौरुस्सी। यहा पुरुषस्योद्धस्य दक्षिणकर्णनिवेशितार्कस्य दक्षिणायनाद्यदिने यदा जानुच्छाया द्विपदा तदा पौरुषी । 18 यथा 'आसाढे मासे दुपया, पोसे मासे चउप्पया । चित्तासोएसु मासेसु, तिपया होइ पोरुसी ॥ 1 ॥ हानिवृद्धी त्वेवं 'अङ्गुलं सत्तरत्तेणं, पक्खेणं तु दुअंगुलं । वद्धए हायए वावि, मासेणं चौरंगुलं ॥ 1 ॥ इति । 'साहवयणेण' इत्यत्र च पादोनप्रहरेणाप्यधिकारः, अतस्तत्र पौरुषीच्छायोपरि प्रक्षेपोऽयं-जिट्ठामूले । 18 आसाढसावणे छहि~ अंगुलेहिं पडिलेहा । अट्टहिं बीअतइअंमि,तइए दस अट्ठहि~ चउत्थे ॥ 1 ॥ पौरुषीप्रत्या-13 ACCAAMSANCHAMROCES For Private Personal Use Only w.jainelibrary.org in Eden Page #374 -------------------------------------------------------------------------- ________________ dharma samaha. ख्यानसमानप्रत्याख्याना सार्द्धपौरुषी त्वेवं 'पोसे तणुछायाए, नवहि पएहिं तु पोरिसी सड्डा । तावेकेक्का हाणी, जावासाढे पया तिन्नि ॥ 1 ॥ " पूर्वार्दोऽग्रे वक्ष्यमाणोऽपि प्रमाणपस्तावादिहैव विज्ञेयः, 'पोसे विहत्थिछाया, बारसमुलपमाण पुरिमद्धे । मासि दुअंगुलहाणी, आसाढे निहिआ सव्वे ॥ 1 ॥ सुखावबोधार्थ स्थापना चैषां । ॥ 186 ॥ ACC अंगुल प्रक्षेप w ल्ह् h 0 0 h 0 0 h h h 0 मासाः 12 आषाढः 1 श्रावणः 2 भाद्रपदः3 आश्विनः 4 कार्तिकः 5 मार्गशीर्षः 6 पौषः 7 माघः8 फाल्गुनः9 चैत्रः 10 वैशाखः 11 ज्येष्ठः 12 USESS 0 AAMAnmk0.4 0 0 h म्ह् sh ल्ह् 0 0 0 M ॥ 186 // 0 पौरुषीयन्त्र पादोनपौरुषीयत्रं साईपौरुषीयन्त्र पूर्वार्धयन्त्रं Jain Education a l For Private & Personel Use Only Mjainelibrary.org Page #375 -------------------------------------------------------------------------- ________________ साम्प्रतं सूत्रशेषो व्याख्यायते-पौरुषी प्रत्याख्याति पौरुषी प्रत्याख्यानं करोतीत्यर्थः, कथं? चतुर्विधमशनपानखाद्यखाद्यलक्षणम्, आहारं अभ्यवहार्य, व्युत्सृजतीत्युत्तरेण योग्ः। अत्र च षडाकाराः, प्रथमौ धौ पूर्ववत्, अन्यत्र प्रच्छन्नकालात् साधुवचनात् दिग्मोहात् सर्वसमाधिप्रत्ययाकाराच्च । प्रच्छन्नता च कालस्य यदा मेघेन रजसा गिरिणा वान्तरितत्वात्सूरो न दृश्यते, तत्र पौरुषी पूर्णी ज्ञात्वा भुञानस्यापूर्णायामपि तस्यां न भङ्गः, ज्ञात्वा त्वर्द्धभुक्तेनापि तथैव स्थातव्यं, यावत् पौरुषी पूर्णा भवति, पूर्णायां ततः परं भोक्तव्यं, न पूर्णेति ज्ञाते भुञानस्य भङ्ग एव । दिग्मोहस्तु यदा पूर्वामपि पश्चिमेति जानाति, तदा अपूर्णायामपि पौरुष्यां मोहा झुञानस्य न भङ्गो, मोहविगमे तु पूर्ववर्द्धभुक्तेनापि स्थातव्यं, निरपेक्षतया भुञानस्य भङ्ग एवेति । साधुदवचनं उद्घाटापौरुषीत्यादिकं विभ्रमकारणं, तच्छ्रुत्वा भुञानस्य न भङ्गः, भुञानेन तु ज्ञाते अन्येन वा क थिते पूर्ववत्तथैव स्थातव्यं, तथा कृतपौरुषीप्रत्याख्यानस्य समुत्पन्नतीव्रशूलादिदुःखतया सञ्जातयोरातरौद्रध्यानयोः सर्वथा निरासः सर्वसमाधिस्तस्य प्रत्ययः-कारणं स एवाकार:-प्रत्याख्यानापवादः सर्वसमाधिप्रत्ययाकारः समाधिनिमित्तमौषधपथ्यादिप्रवृत्तावपूर्णायामपि पौरुष्यां भुङ्क्ते तदा न भङ्ग इत्य्र्थ्ः। वैद्यार्वाइ कृतपौरुषीप्रत्याख्यानोऽन्यस्यातुरस्य समाधिनिमित्तं यदा अपूर्णायामपि पौरुष्यां भुङ्क्ते तदा न भङ्गः, अर्द्धभुक्ते स्वातुरस्य समाधौ मरणे वोत्पन्ने सति तथैव भोजनस्य त्यागः । सार्द्धपौरुषीप्रत्याख्यानं पौरुषीप्रत्याख्यान एवान्तर्भूतं । अथ पूर्वार्डप्रत्याख्यानं-"सूरे उग्गए पुरिमडं पच्चक्खाइ, चउब्विहंपि आहारं असणं पाणं घ. सं. 324 ROSAROKAROGRECROSAXCCCCAL-KA थिते पूर्ववत्त सर्वथा निरासमषिधपध्यादिप्रयत्नाभित्तं यदा अपूर्ण सापौरुषीपल्वहंपि आहार Jain Education For Private Personel Use Only 0Aw.jainelibrary.org Page #376 -------------------------------------------------------------------------- ________________ dharma संग्रह. ॥ 187 ॥ खाइमं साइमं, अन्नत्थणाभोगेणं सहसागारेणं पच्छन्नकालेणं दिसामोहेणं साहुवयणेणं महत्तरागारेणं सब्वसमाहिवत्तिआगारेणं वोसिरई" पूर्व च तदर्धं च पूर्वार्द्ध दिनस्याचं प्रहरद्वयं, पूर्वार्द्ध प्रत्याख्याति पूर्वार्द्धनत्याख्यानं करोति, षडाकाराः पूर्ववत्, 'महत्तरागारेणं' इति महत्तरं-प्रत्याख्यानानुपालनलभ्यनिर्जरापेक्षया बृहत्तरनिर्जरालाभहेतुभूतं पुरुषान्तरासाध्यं ग्लानचैत्यसङ्घादिप्रयोजनं तदेवाकार:-प्रत्याख्यानापवादो महत्तराकारस्तस्मादप्यन्यत्रेति योग्ः|य्चात्रैव् महत्तराकारस्याभिधानं न नमस्कारसहितादौ तत्र कालस्याल्पत्वं महत्त्वं च कार्न्न्माच्क्स्स्ते। अथैकाशनप्रत्याख्यान-तत्राष्टावाकाराः, यत्सूत्रं-"एगासणं पच्चक्खाइ, चउविहंपि आहारं 4 असणं पाणं खाइमं साइम,अन्नत्थणाभोगेणं सहसागारेणं सागारिआगारेणं आउंदणपसारणेणं गुरुअन्भुट्ठा णेणं पारिट्ठावणियागारेणं महत्तरागारेणं सव्वसमाहिवत्तियागारेणं वोसिरह" एक सकृदशनं भोजनमेकं वाऽऽसनं पुताचालनतो यत्र तदेकाशनमेकासनं च, प्राकृते योरपि एगासणमितिरूपं, तत्प्रत्याख्याति एकाशनप्रत्याख्यानं करोतीत्यर्थः, अत्राद्यावन्त्यौ च द्वावाकारी(च) पूर्ववत्, 'सागारियागारेणं' सह अगारेण वर्तते इति सागारः, स एव सागारिको-गृहस्थः स एवाकार:-प्रत्याख्यानापवादः सागारिकाकारस्तस्मादन्यत्र, गृहस्थसमक्षं हि साधूनां भोक्तुं न कल्पते, प्रवचनोपघातसम्भवात्, अत एवोक्तं 'छक्कायदयावंतोऽवि, संजओ दुल्लहं कुणै बोहिं । आहारे नीहारे, दुगुंछिए पिंडगहणे y॥1॥ ततश्च भुञानस्य यदा सागारिकः समायाति, स यदि चलस्तदा क्षणं प्रतीक्षते, अथ स्थिरस्तदा खाध्यायादिव्याघातो मा भूदिति ततः स्थानादन्यत्रोपविश्य भुजा ॥ 187 ॥ Jain Education Dena For Private Personel Use Only jainelibrary.org Page #377 -------------------------------------------------------------------------- ________________ Jain Education In नस्यापि न भङ्गः, गृहस्थस्य तु येन दृष्टं भोजनं न जीर्यति तदा हि सागारिका 'आउंटणपसारणेणं' आउण्टणं आकुञ्चनं जङ्घादेः सङ्कोचनं, प्रसारणं च तस्यैवाऽऽकुञ्चितस्य ऋजुकरणं, आकुञ्चने प्रसारणे चासहि ष्णुतया क्रियमाणे किञ्चिदासनं चलति ततोऽन्यत्र । 'गुरुअन्भुट्ठाणेणं' गुरोरभ्युत्थानार्हस्याचार्यस्य प्राघूर्ण - कस्य वाभ्युत्थानं प्रतीत्यासनत्यजनं गुर्वभ्युत्थानं ततोऽन्यत्र, अभ्युत्थानं चावश्यकर्त्तव्यत्वाद्भुञ्जानेनापि कर्त्तव्यमिति न तत्र प्रत्याख्यानभङ्गः । 'पारिट्ठावणियागारेणं' साधोरेव, यथा परिष्ठापनं सर्वथा त्यजनं प्रयोज नमस्य पारिष्ठापनिकमन्नं तदेवाकारः पारिष्ठापनिकाकारस्ततोऽन्यत्र । तत्र हि त्यज्यमाने बहुदोषसम्भवादाश्रीयमाणे चागमिकन्यायेन गुणसम्भवाच्च तस्य गुर्वाज्ञया पुनर्भुञ्जानस्य न भङ्गः 'विहिगहिअं विहिभुत्तं, उद्धरिअं जं भवे असणमाई । तं गुरुणाणुन्नायं, कप्पर्3a आयंबिलाईणं ॥ 1 ॥ श्रावकस्त्वखण्डसूत्रत्वादुच्चरति । 'वोसिरह' इति अनेकासनमनेकाशनाद्याहारं च परिहरति । अथैकस्थानकम् - तत्र सप्ताकाराः, अथ सूत्रम् 'एगट्ठाणं पञ्चक्खाई' इत्याद्येकासनवदाकुञ्चनप्रसारणाकारवर्ज, एकमद्वितीयं स्थानमङ्गविन्यासरूपं यत्र तदेकस्थानं प्रत्याख्यानं यद्यथा भोजनकालेऽङ्गोपाङ्गं स्थापितं तस्मिंस्तथा स्थापित एव भोक्तव्यं, मुखस्य पाणेश्चाशक्य परिहारत्वाच्चलनं न प्रतिषिद्धं, आकुञ्चनप्रसारणाकारवर्जनं च एकाशनतो भेदज्ञापनार्थम्, आन्यथा एकाशनमेव स्यात् । अथाचामाम्लं तत्राष्टावाकाराः अथ सूत्रम् -- 'आयंबिलं पच्चक्खाइ, अन्नत्थणाभोगेणं सहसागारेणं लेवालेवेणं गिहत्थसंसद्वेणं उक्खित्तविवेगेणं पारिट्ठावणियागारेणं महत्तरागारेणं sa jainelibrary.org Page #378 -------------------------------------------------------------------------- ________________ dharma // 188 // Jain Education व्वसमाहिवत्तिआगारेणं वोसिरह' आचामोऽवश्रावणं, अम्लं चतुर्थी रसः, त एव प्रायेण व्यञ्जने यत्र भो जने ओदनकुल्माषसक्तुप्रभृतिके तदाचामाम्लं समयभाषयोच्यते, तत्प्रत्याख्याति आचामाम्लप्रत्याख्यानं करोतीत्यर्थः । आद्यावन्त्याश्च त्रय आकाराः पूर्ववत्, 'लेवालेवेणं' लेपो भोजनभाजनस्य विकृत्या तीमनादिना वा आचामाम्लप्रत्याख्यातुरकल्पनीयेन लिप्तता, अलेपो विकृत्यादिना लिप्तपूर्वस्य भोजन भाजनस्यैव हस्तादिना संलेखनतोऽलिप्तता, लेपश्चालेपश्च लेपालेपं तस्मादन्यत्र, भाजने विकृत्याद्यवयवसद्भावेऽपि न भङ्ग इत्यर्थः । 'उक्खित्तविवेगेणं' शुष्कोदनादिभक्ते पतित पूर्वस्याचामाम्लप्रत्याख्यानवतामयोग्यस्याद्रवविकृत्यादिद्रव्यस्योत्क्षिप्तस्योद्वृत्तस्य विवेको निःशेषतया त्याग उत्क्षिप्तविवेकः उत्क्षिप्य त्याग इत्यर्थः तस्मादन्यत्र, भोक्तव्यद्रव्यस्याभोक्तव्यद्रव्यस्पर्शेनापि न भङ्ग इति भावः यत्तूत्क्षेप्तुं न शक्यं तस्य भोजने भङ्गः । 'गिहत्थसंसद्वेणं' गृहस्थस्य भक्तदायकस्य सम्बन्धि करोटिकादिभाजनं विकृत्यादिद्रव्येणोपलितं गृहस्थसंसृष्टं ततोऽन्यत्र, विकृत्यादिसंसृष्टभाजनेन हि दीयमानं भक्तमकल्प्यद्रव्यावयवमिश्रं भवति, न च तद्भुञ्जानस्यापि भङ्गः, यद्यकल्प्यद्रव्यरसो बहु न ज्ञायते । 'वोसिरह' इति अनाचामाम्लं चतुर्विधाहारं च व्युत्सृजति । | अथाभक्तार्थप्रत्याख्यानं तत्र पञ्चाकाराः, यत्सूत्रम् -- 'सूरे उग्गए अभत्तङ्कं पञ्चकखाइ, चउव्विपि आहारं असणं पाणं वाइमं साइमं, अन्नत्थणा भोगेणं सहसागारेणं पारिट्ठावणिआगारेणं महत्तरागारेणं सव्वसमाहिवत्तिआगारेणं वोसिरह", 'सूरे उगए' सूर्योद्गमादारभ्य, अनेन च भोजनानन्तरं प्रत्याख्यानस्य निषेध संग्रह 11864 11 v jainelibrary.org Page #379 -------------------------------------------------------------------------- ________________ SONUSALAMAU इत्याह, भक्तेन भोजनेनार्थः प्रयोजनं भक्तार्थः न भक्तार्थोऽभक्तार्थः, अथवा न विद्यते भक्ताओं यस्मिन् प्रत्याख्यानविशेषे सोऽभक्तार्थ उपवास इत्यर्थः । आकाराः पूर्ववत्, नवरं 'पारिष्ठापनिकाकारे विशेषः-यदि त्रिविधाहारस्य प्रत्याख्याति, तदा पारिष्ठापनिकं कल्पते, यदि च चतुर्विधाहारस्य प्रत्याख्याति, पानकं च नास्ति, तदा न कल्पते, पानके तुद्धरिते कल्पते । 'वोसिरई' इति भक्तार्थमशनादि च व्युत्सृजति । अथ पानकम्-तत्र पौरुषीपूर्वार्द्वकाशनकस्थानाचामाम्लाभक्तार्थप्रत्याख्यानेषूत्सर्गतश्चतुर्विधाहारस्य प्रत्याख्यानं न्याय्यं, यदि तु त्रिविधाहारस्य प्रत्याख्यानं करोति तदा पानकमाश्रित्य षडाकारा भवन्ति । यत्सूत्रम्-"पाणस्स लेवाडेण वा अलेवाडेण वा अच्छेण वा बहुलेण वा ससित्थेण वा असित्थेण वा वोसिरह" इहान्यत्रेत्यस्यानुवृत्तेस्तृतीयायाः पञ्चम्यर्थत्वाद् 'लेवाडेण वत्ति' कृतलेपारा पिच्छिलत्वेन भाजनादीनामुपलेपकात्खघुरादिपानकादन्यत्र तर्जयित्वेत्यर्थः, त्रिविधाहारं व्युत्सृजतीतियोगः, वाशब्दो लेपकृतपानकापेक्षया अवर्जनीयत्वाविशेषद्योतनार्थः, अलेपकारिणेव लेपकारिणाप्युपवासादेन भङ्ग इति भाव्ः। 07000 / एवमलेपकृतादा अपिच्छिलात्सौवीरादेः, अच्छादा निर्मलादुष्णोदकादेः, बहुलादा गडुलात्तिलतन्दुलधावनादेः, ससिक्थादा भक्तपुलाकोपेतावश्रावणादेः, असिक्थाद्वा सिक्थवर्जितात्पानकाहारात् । अथ चरमम्-चरमोऽन्तिमो भागः, स च दिवसस्य भवस्य चेति द्विधा, तद्विषयं प्रत्याख्यानमपि चरमं, इह भवचरमं यावज्जीवं, तत्र विविधेऽपि चत्वार आकारा भवन्ति । यत्सूत्रम्-"दिवसचरमं भवचरमं वा पञ्चक्खाइ, चउन्विहंपि L ANAGALA Jain Education in For Private & Personel Use Only A jainelibrary.org Page #380 -------------------------------------------------------------------------- ________________ संग्रह धर्म- 18| आहारं असणं पाणं खाइमं साइमं, अन्नत्थणाभोगेणं सहसागारेणं महत्तरागारेणं सवसमाहिवत्तियागा रेणं वोसिरी"| ननु दिवसचरमप्रत्याख्यानं निष्फलं, एकाशनादिप्रत्याख्यानेनैव गतार्थत्वात्, नैवं, एका॥ 189 ॥ शनादिकं ह्यष्टाद्याकारमेव, एतच्च चतुराकारमत आकाराणां सङ्केपकरणात् सफलमेव, अत एवैकाशनादिकं । देवसिकमेव भवति, रात्रिभोजनस्य त्रिविधं त्रिविधेन यावजीवं प्रत्याख्यातत्वात्, गृहस्थापेक्षया पुनरिदमा|दित्योद्गमान्तं, दिवसस्याहोरात्रमितिपर्यायतयापि दर्शनात्, तत्र च येषां रात्रिभोजननियमोऽस्ति, तेषाम पीदं सार्थकं, अनुवादत्वेन स्मारकत्वात् । भवचरमं तु याकारमपि भवति, यदा जानाति महत्तरसर्वसमा|धिप्रत्ययरूपाभ्यामाकाराभ्यां न प्रयोजनं तदा अनाभोगसहसाकाराकारी भवतः, अमुल्यादेरनाभोगेन सहसाकारेण वा मुखप्रक्षेपसम्भवात्, अत एवेदमनाकारमप्युच्यते, आकारद्वयस्यापि परिहार्यत्वात् । अथाभिग्रहप्रत्याख्यानम्, तच्च दण्डप्रमार्जनादिनियमरूपं, तत्र चत्वार आकारा भवन्ति, तद्यथा-"अन्नत्थणाभोगेणं सहसागारेणं महत्तरागारेणं सव्वसमाहिवत्तियागारेणं वोसिरई" / यदा त्वप्रावरणाभिग्रहं गृह्णाति, तथा(दा)'चोलपट्टगागारेणं' इति पञ्चम आकारो भवति, चोलपट्टकाकारादन्यत्रेत्यर्थः । अथ विकृतिप्रत्याख्यानम्-तत्र नवाष्टौ वा आकाराः, यत्सूत्रम्-"विगईओ पचक्खाइ, अण्णत्थणाभोगेणं सहसागारेणं लेवालेवेणं गिहत्थसंसट्टेणं उक्खित्तविवेगेणं पडुच्चमक्खिएणं पारिट्ठावणियागारेणं महत्तरागारेणं सव्वसमाहिवत्तिआगारेणं वोसिरह" मनसो विकृतिहेतुत्वात् विकृतयस्ताश्च दश, यदाहु:-"खीरं दहि णवणीयं, **JAMAISASASAASAASAS 189 // Jain Education inine For Private & Personel Use Only w.jainelibrary.org Page #381 -------------------------------------------------------------------------- ________________ घयं तहा तेल्लमेव गुड मज । महु मंसं चेव तहा, उग्गाहिमगं च विगईओ ॥ 1 ॥ " तत्र पश्च क्षीराणि गोमहिष्यजोष्टैलकासम्बन्धिभेदात् । दधिनवनीतघृतानि च चतुर्भेदानि उष्ट्रीणां तदभावात् । तैलानि चत्वारितिलातसीलदासर्षपसम्बन्धिभेदात्, शेषतैलानि तु न विकृतयः, लेपकृतानि तु भवन्ति । गुडः इक्षुरसकाथः, स द्विधा-पिण्डो द्रवश्च । मद्यं वेधा-काष्ठपिष्टोद्भवत्वात् । मधु त्रेधा-माक्षिकं कौन्तिकं भ्रामरं च । मांसं |त्रिविधं-जलस्थलखचरजन्तूद्भवत्वात्, अथवा मांसं त्रिविधं-चर्मरुधिरमांसभेदात्, अवगाहेन लेहबोलनेन निवृत्तं अवगाहिमं पक्कान्नं, भावादिम(श्रीसि-6-4-21)इतीमः । यत्तापिकायां घृतादिपूर्णायां चलाचलं खाधकादि पच्यते, तस्यामेव तापिकायां तेनैव घृतेन द्वितीयं तृतीयं च खाद्यकादि विकृतिः, ततः परं पका-1 नानि,अयोगवाहिनां निर्विकृतिप्रत्याख्यानेऽपि कल्पन्ते । अथैकेनैव पूपकेन तापिका पूर्यते, तदा वितीयं पक्कानं, निर्विकृतिप्रत्याख्यानेऽपि कल्पते, लेपकृतं तु भवतीत्येषा वृद्धसामाचारी । एवं शेषाण्यपि विकृतिगतानि, तानि चामूनि-"अह पेया 1 दुद्धट्टी 2 दुद्धवलेही य 3 दुद्धसाडी y4| पंच य विगैगयाई, दुद्धंमी खीरसहियाई 5 / 1 ॥ अंबिलजुअंमि दुद्धे, दुद्दी दक्खमीसरद्धंमि । पयसाडी तह तंदुलचुण्णयसिद्धमि अवलेही ॥ 2 ॥ " व्याख्या-अल्पतन्दुलसहिते दुग्धे राद्धे पेयोच्यते 1, अम्लयुते तु दुग्धाटी, अन्ये तु बहलि(लिहि)कामाहुः 2, तन्दुलचूर्णयुते चावलेखिका 3, द्राक्षासहिते पयःशाटी 4, बहुतन्दुलयुक्ते च दुग्धे राद्धे क्षरेयीति पञ्च दुग्धविकृतिगतानि, विकृतिर्गता एवि(भ्य i)ति विकृतिगतानि निर्विकृतिकानीत्यर्थः । "dahie Jain Education a l For Private & Personel Use Only G M .jainelibrary.org Page #382 -------------------------------------------------------------------------- ________________ // 19 // विगैगयाइं, घोलवडा 1 घोल 2 सिहरणि 3 करंभो 4 / लवणकणसहियमहियं 5, संगरिगाइंमि अप्पडिए ॥ 1 ॥ " वस्त्रगालितदधिघोलयुक्तानि वटकानि घोलवटकानि 1, घोलं वस्त्रगलितं दधि 2, करमथितख|ण्डयुतं दधि शिखरणी 3, करम्भो दधियुक्तकूरनिष्पन्नः प्रसिद्धः 4, करमथितं दधि लवणकणयुतं च राजिकाखाटमित्यर्थः, तच साङ्गरिकादिकेऽपतितेऽपि विकृतिगतं भवति, तस्मिन् पतिते पुनर्भवत्येव, एतानि पश्च दधिनिर्विकृतानि । 'पक्कघयं 1 घयकिट्टी 2, पक्कोसहि उवरि तरिय सपि च 3 / निब्भंजण 4 विस्संदण 5गा य घयविगैगयाइं ॥ 1 ॥ ' पक्कघृतं आमलकादिसम्बन्धि 1, घृतकिटकं प्रसिद्धं 2, घृतपक्कौषधितरिका 3, पकानोत्तीर्ण दग्धघृतं निर्भञ्जनं 4, दधितरिकाकणिक्कानिष्पन्नद्रव्यविशेषो विस्स(स्य)न्दनं 5 चेति पश्च घृतनिविकृतिकानि । बृहत्कल्पपञ्चवस्तुवृत्त्योस्तु विस्यन्दनं नामानिर्दग्धघृतमध्यक्षिप्ततन्दुलनिष्पन्नमित्युक्तं । 'तिल्लमल्ली 1 तिलकुट्टी 2, दद्धतिल्लं 3 तहोसहुव्वरियं 4 / लक्खाइवपकं, तिल्लं 5तिल्लंमि पंचेव । 1 / / तैलमलं 1, तिलकुहिश्च 2 प्रसिडे, पक्कान्नोत्तीर्ण दग्धतैलं 3, तैलपक्कौषधितरिका 4, लाक्षादिद्रव्यपकं तैलं 54 चेति तैलनिर्विकृतानि । 'अद्धकओ इक्खुरसो 1, गुलवाणिअयं च 2 सक्करा 3 खंडा 4 / पायगुडो 5 गुलविगईविगैगयाइं तु पंचेव ॥ 1 ॥ ' अर्द्धकृतेक्षुरसः 1, गुडपानीयं 2, शर्करा 3, खण्डा 4, पाकगुडो येन खजकादि लिप्यते 5 इति पञ्च गुडनिर्विकृतिकानि 'एगं एगस्सुवरि 1 तिण्होवरि, बीयगं च जं पक्कं । तुप्पेणं तेणं चिय 2, तैयं गुलहाणियापभिई 3 ॥ 1 ॥ चौथं जलेण सिद्धा, लप्पसिया 4 पंचमं तु पूअलिया 5 ॥ ॥ 19 ॥ in Edual an d For Private & Personel Use Only sow.jainelibrary.org Page #383 -------------------------------------------------------------------------- ________________ SACROSOCCASCUSLSACROCE तुप्पडियतावियाए, परिपक्का 6 तीस मिलिएसुण्॥2॥' प्रक्षिप्तघृतादिके तापके एकेन पूपकेन पूरितेन द्वितीयः पूपकादिः प्रक्षिप्तो निर्विकृतमे(तिरे)व 1, त्रयाणां घाणानामुपरि अप्रक्षिप्तापरघृतं यत्तेनैव घृतेन पक्कं तदपि |2, तथा गुडधानाः 3 समुत्तारिते सुकुमारिकादौ पश्चादुद्धरितघृतेन खरण्टितायां तापिकायां जलेन सिद्धा लपनश्री लहिगटुं इति प्रसिद्धं 4, स्नेहदिग्धतापिकायां परिपकः पोततः5, एतानि पकाननिर्विकृतिकानि । मिलितानि च त्रिंशद्भवन्तीति ज्ञेयं 30 / अथैतासु च दशसु विकृतिषु मद्यमांसमधुनवनीतलक्षणाश्चतस्रो विकृतयोऽभक्ष्याः, शेषास्तु षट् भक्ष्याः, तत्र भक्ष्यासु विकृतिष्वेकादिविकृतिप्रत्याख्यानं SaDkRitipratyAkhyAnaM च निर्विकृतिकसंज्ञं विकृतिप्रत्याख्यानेन संगृहीतं, आकाराः पूर्ववत्, नवरं 'गिहत्थसंसटेणं' इति गृहस्थेन स्वप्रयोजनाय दुग्धेन संसृष्ट ओदनो, दुग्धं च तमतिक्रम्योत्कर्षतश्चत्वार्यङ्गलानि यावदुपरि वर्तते, तदा तदुग्धमविकृतिः, पञ्चमाङ्गुलारम्भे तु विकृतिरेव, अनेन न्यायेनान्यासामपि विकृतीनां गृहस्थसंसृष्टमागमोक्तं, यथा-"खीरदहिंविअडाणं, चत्तारि अ अंगुलाइ sNshuuN। फाणिअतिल्लघयाणं, अंगुलमेगं तु संसहूं ॥ 1 ॥ महुपुग्गलरसयाणं, अद्धंगुलयं तु होइ sNshuuN। गुलपोग्गलनवणीए, addaamlgNtusNsttuN||2||" ti अनयोर्व्याख्या -दुग्धधिमद्यानां चत्वार्यकुलानि संसृष्टं, विकृतिनं भवति, उपरि तु विकृतिरेवेत्य्र्थ्ः। फाणितो द्रवगुडस्तेन तैल घृताभ्यां च मिश्रिते कूररोहिकादौ यद्येकमङ्गुलमुपरि चटितं तदा न विकृतिः, मधूनि च पुद्गलानि च मांसानि तेषां रसैः संसृष्टं अङ्गुलस्याई संसृष्टं भवति, अङ्गुलार्द्धात् परतो विकृतिरेव, गुडपुद्गलनवनीतवि Jain Education in Mr.jainelibrary.org Page #384 -------------------------------------------------------------------------- ________________ संग्रह. धम- षये एतैः संसृष्टमिति यावदा मलकं, तुशब्दस्यावधारणार्थत्वादाआमलकमेव न विकृतिर्भवति, आद्राम लकशब्देन पीलुवृक्षसम्बन्धी मुहुर इत्युच्यते । 'उक्खित्तविवेगेणं' इति उत्क्षिप्तविवेक आचाम्लवदुद्धा sh॥191॥ क्यासु विकृतिषु द्रष्टव्यः, द्रवविकृतिषु तु नास्ति, 'पडुच्चमक्खिएणं' इति प्रतीत्य सर्वथा रुक्ष मण्डकादिकमपेक्ष्य म्रक्षितं स्लेहितमीषत्सौकुमार्योत्पादनात् म्रक्षणकृतविशिष्टस्वादुतायाश्चाभावात् म्रक्षितमिव यद्वर्त्तते 81 तत्प्रतीत्यम्रक्षितं म्रक्षिताभासमित्यर्थः । इह चायं विधिः-यद्यङ्गुल्या तैलादि गृहीत्वा मण्डकादि म्रक्षितं तदा कल्पते निर्विकृतिकस्य, धारया तु न कल्पते, व्युत्सृजति विकृतिं त्यजतीत्यर्थः । इह च यासु विकृतित्क्षिप्तविवेकः सम्भवति तासु नवाकाराः, अन्यासु द्रवरूपास्वष्टौ । ननु निर्विकृतिक एवाकाराभिधानाद्विकृतिपरिमाणप्रत्याख्याने कुत आकारा अवगम्यन्ते?, उच्यते, निर्विकृतिग्रहणे विकृतिपरिणामस्थापि सङ्ग्रहो भवति, ततस्त एवाकारा भवन्ति । तथा एकासनस्य पौरुष्याः पूर्वार्द्धस्यैव च सूत्रेऽभिधानेऽपि व्यासनकस्य सार्द्धपौरुष्या अपार्द्धस्य च प्रत्याख्यानमष्ट, अप्रमादवृद्धः सम्भवात्, आकारा अप्येकासनादिसम्बन्धिन एवान्येष्वपि न्याय्याः, आसनादिशब्दसाम्यात, चतुर्विधाहारपाठेऽपि विविधत्रिविधाहारम त्याख्यानवत् । ननु व्यासनादीन्यभिग्रहप्रत्याख्यानानि, ततस्तेषु चत्वार एवाकाराः प्राप्नुवन्ति, नैवं, एकाश18 नादिभिस्तुल्ययोगक्षेमत्वात् । अन्ये तु मन्यन्ते-एवं हि प्रत्याख्यानसङ्ख्या विशीर्येत, तत एकासनादीन्येव &आप्रत्याख्यानानि, तदशक्तस्तु यावत्सहिष्णुस्तावत्पौरुष्यादिकं प्रत्याख्याति, तदुपरि ग्रन्थिसहितादिकमिति । / ॥ 19 है विकृतिपरिमान, ततस्त एवाकारा प्रत्याख्यानमदुष्टं, अप्रमाचतुर्विधाहारपाठे SCENES RSSSSSCR56k // For Private & Personel Use Only Page #385 -------------------------------------------------------------------------- ________________ Jain Education ग्रन्थिसहितं च नित्यमप्रमत्ततानिमित्ततया महाफलम् उक्तं च- "जे निच्चमध्यमत्ता, गंठिं बंधंति गंठिसहिअस्स । सग्गापवग्ग सुक्खं, तेहिं निबद्धं सगंठमी ॥ ॥ भणिऊण नमुक्कारं, निचं विस्सरणवज्जिआ धन्ना । धारं (छोड ) ति गंठिसहिअं, गंट्ठि सह कम्मगंठिहिं ॥ 2 ॥ ई कुणई अवभासं, अब्भासं सिवपुरस्स जै महसि (i)| अणसणसरिसं पुण्णं, वयंति एअस्स समयण्णू ॥ 3 ॥ रात्रिचतुर्विधाहारपरिहारस्थानोपवेशन पूर्वकताम्बूला। दिव्यापारणमुखशुद्धिकरणादिविधिना ग्रन्थिसहितप्रत्याख्यानपालने एकवार भोजिनः प्रतिमासमेकोनत्रिंशत् द्विवार भोजिनस्त्वष्टाविंशतिर्निर्जला उपवासाः स्युरिति वृद्धाः । भोजनताम्बूलजलव्यापारणादौ हि प्रत्यहं घटीयद्वयसम्भवे मासे एकोनत्रिंशत्, घटीचतुष्टयचतुष्टयसम्भवे त्वष्टाविंशतिर्यदुक्तं पद्मचरित्रे - " भुंजइ अणंतरेणं, दुन्नि उ वेलाउ जो निओगेणं । सो पावह उववासं, अट्ठावीसं तु मासेणं ॥ 1 ॥ इकंपि अह मुहुत्तं, परिवज्जह जो चउव्विहाहारं । मासेणं तस्स जायै, उववासफलं तु परलोए ॥ 2 ॥ दसवरिससहस्साऊं, भुंजह जो अण्णदेवयाभत्तो । पलिओवमकोडी पुण, होइ ठिई जिणवरतवेणं ॥ 3 ॥ एवं मुहुत्तवुद्धी, उववासे छट्टाट्टमाईणं । जो कुणै जहाथामं, तस्स फलं तारिसं भणिअं ॥ 4 ॥ एवं युक्त्या ग्रन्थिसहित प्रत्याख्यानफलमप्यनन्तरोदितं भाव्यं, द्वारम् 5 / अधुना शुद्धिः सा च षोढा, यथा 'सा पुण सद्दहणा 1 जाणणा य 2 विणय 3 अणुभासणा 4 चेव । अणुपालणाविसोही 5, भावविसोही भवे छट्ठा 6 ॥ 1 ॥ पञ्चक्खाणं सव्वण्णुदेसिअं जं जहिं जहा काले । तं जो सद्दहई नरो, तं जाणसु सहहणसुद्धं ॥ 2 ॥ पञ्चक्खाणं जाणइ, w.jainelibrary.org Page #386 -------------------------------------------------------------------------- ________________ dharma // 192 // Jain Education kappe जं जंमि होइ कायव्वं । मूलगुणे उत्तरगुणे, तं जाणसु जाणणासुद्धं ॥ 3 ॥ कीकम्मस्स विसुद्धिं, पजई जो अहीणमैरित्तं । मणवयणकायगुत्तो, तं जाणसु विणयओ सुद्धं ॥ 4 ॥ अणुभासइ गुरुवयणं, अक्खरपयवंजणेहिं परिसुद्धं । पंजलिउडो अभिमुहो, तं जाणणुभासणासुद्धं ॥ 5 ॥ कंतारे दुब्भिकखे, आयंके वा महासमुत्पन्ने । जं पालिअं न भग्गं, तं जाणसु पालणासुद्धं ॥ 5 ॥ रागेण व दोसेण व, परिमा णे व न दूसिअं जं तु । तं खलु पञ्चक्खाणं, भावविसुद्धं मुणेअव्वं ॥ 7 ॥ यद्वा 'फासिअं 1 पालिअं चैव 2, सोहिअं 3 तीरिअं 4 तहा । किहिअ 5 माराहिअं चेव, एरिसंमि जइअव्वं ॥ 8 ॥ उचिए काले विहिणा, पत्तं जं फासिअं तयं भणिअं 1 / तह पालिअं च असई, सम्मं उवओगपडिअरिअं ॥ 9 ॥ गुरुदत्त सेस भोअणसेवणाए अ सोहिअं [जाण । पुण्णेवि थेवकालावत्थाणा तीरिअं होई ॥ 10 ॥ भोअणकाले अमुगं, | पञ्चक्खाणंति सरह किहिआं 5 / आराहिअं] पयारेहिं, सम्ममे एहिं पडिअरिअं 6 ॥ 11 ॥ " प्रत्याख्यानं हि स्पर्शनादिगुणोपेतं सुप्रत्याख्यानं भवतीति द्वारं 6 / साम्प्रतं फलम् - तच्च प्रत्याख्यानस्यानन्तर्येण पारम्पर्येण चेदं "पञ्चकखामि कए, आसवदाराई हुंति पिहिआईं । आसवदारप्पिहणे, तण्हावुच्छेअणं होई ॥ 1 ॥ तन्हावुच्छेएण य, औलोवसमो भवे मणुस्साणं । औलोवसमेण पुणो, पञ्चकखाणं हवै सुद्धं ॥ 2 ॥ तत्तो चरित्तधम्मो, कम्मविवगो अपुव्वकरणं च । तत्तो केवलनाणं, सासयसोक्खो तओ मोक्खो ॥ 3 ॥ इति गुरुवन्दनप्रत्याख्यान करणयोर्विधिः । एवमन्येऽपि यत्किञ्चिन्नियमा गुरुवन्दनपूर्वं तत्समीप एव ग्राह्याः, तेष्वपि संग्रह. ॥ 192 ॥ jainelibrary.org Page #387 -------------------------------------------------------------------------- ________________ 23455295 चानाभोगसहसाकाराद्याकारचतुष्कं चिन्त्यते, ततोऽनाभोगादिना नियमितवस्तुग्रहणे भङ्गो न स्यात्, किन्त्वतिचारमात्र, ज्ञात्वा त्वंशमात्रग्रहणेऽपि भङ्ग एव । जातु दुष्कर्मपारवश्येन ज्ञात्वाऽपि नियमभङ्गोऽग्रतः स पाल्य एव धर्मार्थिना । प्रतिपन्नपञ्चमीचतुर्दश्यादितपोविशेषेणापि तपोदिने तिथ्यन्तरभ्रान्त्यादिना सचित्तजलताम्बूलभक्षणकियोजनादौ कृते तपोदिनज्ञाने मुखान्तःस्थमपि न गिलनीयं, किंतु तत्त्यक्त्वा प्रासुकवारिणा मुखशुद्धिं विधाय तपोरीत्यैव स्थेयं, यदिच तद्दिने पूर्ण भुक्तं तदा दितीयदिने दण्डनिमित्तं तत्तपः कार्य, तपःसमाप्तौ च तत्तपो वर्द्धमानं कार्य, एवं चातिचारः स्यात् नतु भङ्गः, तपोदिनज्ञानानन्तरं सिक्थादिमात्रगिलने तु भङ्ग एव, दिनसंशये कल्प्याकल्प्यसंशये वा कल्प्यग्रहणेऽपि भङ्गः स्यात्, तथाऽऽगाढमान्ये भूतादिदोषपारवश्ये सर्पदंशाद्यसमाधौ च यदि तत्तपः कर्तुं न शक्यते, तदापि तुर्याकारोच्चारान्न भङ्ग इत्या। दिविवेकः श्राद्धविधिगतो ज्ञेय इत्यलं प्रसङ्गेन ॥ 63 ॥ अथ प्रत्याख्यानकरणानन्तरं यत्कर्त्तव्यं तदाह धर्मोपदेशश्रवणमशनादिनिमत्रणम् । गत्वा यथोचिते स्थाने, धर्म्यमर्थार्जनं तथा ॥ 64 ॥ धर्म:-श्रुतचारित्रलक्षणस्तस्योपदेशो-देशना तस्येति योगः [श्रवणं अतिर्विशेषतो गृहिधर्मो भवतीति योगः], एवमग्रेऽपि, धर्मश्रवणादेव हि श्रावकशब्दोऽन्वेति, तद्विधिस्त्वेवं दिनकृत्ये-नासन्ने नाइदूरंमि, नेव उच्चासणे विऊ । समासणं च वजिजा, चिट्ठिज्जा धरणीअले ॥ 1 ॥ न पक्खओ न पुरओ, नेव किच्चाण ध. सं.334 Jain Education For Private 3. Personel Use Only Jainelibrary.org Page #388 -------------------------------------------------------------------------- ________________ dharma // 193 // पिट्ठओ । नय ऊरुं समासज्ज, चिट्ठिज्जा गुरुणंतिए ॥ 2 ॥ नेव पल्हत्थिअं कुज्जा, पक्खपिंडं च संजए । पाए पसारिए वावि, न चिट्ठे गुरुणंतिए ॥ 3 ॥ 'पक्खपिंडं' बाहुपर्यस्तिकां 'संजय' इति प्रस्तावादेशसंयत इति तद्वृत्तिः । निद्दाविगहापरिवज्जिएहिं गुत्तेहिं पंजलिउडेहिं । भत्तिबहुमाणपुर्व, उवउत्तेहिं सुणेअव्वं ॥ 4 ॥ इत्यादिश्रुतोक्तविधिना गुरोराशात नावर्जनार्थमर्धचतुर्थहस्तप्रमाणादवग्रहक्षेत्राद्वहिर्निर्जन्तुभूभागेऽवस्थाय धर्मदेशना श्रोतव्या । तच्छ्रवणेन चाज्ञानव्यपगमसम्यक् तत्त्वावगमनिःसंशयत्वधर्मदृढ त्वव्यसनाद्युन्मार्गनिवृत्तिसन्मार्गप्रवृत्तिकषायादिदोषोपशमविनयादिगुणार्जनोपक्रम कुसंसर्ग परिहरणसुसंसर्गाङ्गीकरणभवनिर्विण्णता सम्यगश्राद्धसाधुधर्माभ्युपगमन सर्वाङ्गीणतदैकाय्याराधनप्रमुखा अनेके गुणाः प्रकटा एव । ततः किं कर्त्तव्यमित्याह - 'अशनादिनिमन्त्रणं' इति अशनादिभिरशनपानखादिमखादिमवस्त्रपात्र कम्बलपादप्रोञ्छनप्रातिहारिकपीठफलकशर्2या संस्ता रकौषध भैषज्यादिभिर्निमन्त्रणं, प्रस्तावाद्गुरोरेव, तच्च गुरोः पदोले गित्वा इच्छकारि भगवान् ! पसाओगरी फासुएणं एसणिजेणं असणपाणखाइमसाइमेणं वत्थ [पडिग्गह] कंबलपायपुंछणेण पाडिहारिअपीढफलगसिज्जासंधारेणं ओसहभेसज्जेण य भयवं ! अणुग्गहो कायव्वोत्ति पाठपूर्व भक्त्या कार्ये । एतच्चोपलक्षणं शेषकृत्यप्रश्नस्यापि यतो दिनकृत्ये "पच्चक्खाणं च काऊर्ण, पुच्छए सेसकिच्चयं । कायव्वं मणसा कार्ड, तओ अण्णं करे इमं ॥ 1 ॥ " इति, पुच्छर इत्यादि, पृच्छति साधुधर्मनिर्वाहशरीर निराबाधवार्त्ताद्यशेषकृत्यं, यथा निर्वहति युष्माकं संयमयात्रा सुखं ? रात्रिर्गता भवतां ! निराबाधाः संग्रह. ॥ 193 ॥ jainelibrary.org Page #389 -------------------------------------------------------------------------- ________________ Jain Education शरीरेण यूयं ? न बाधते वः कश्चिद्व्याधि: ? न प्रयोजनं किञ्चिदौषधादिना ? नार्थः कश्चित्पथ्यादिना ? इत्यादि । | एवंप्रश्नश्च महानिर्जरा हेतुर्यदुक्तम् - अभिगमणवंदणनमंसणेणं पडिपुच्छणेण साहूणं । चिरसंचिअंपि कम्मं, खणेण विरलत्तणमुवेइ ॥ 1 ॥ इति । प्राग्वन्दनावसरे सामान्यतः सुहराई सुहत पसरीरनिराबाधेत्यादिप्रश्नकरणेऽपि विशेषेणात्र प्रश्नः सम्यक् खरूपपरिज्ञानार्थस्तदुपायकरणार्थश्चेति प्रश्नपूर्व निमन्त्रणं युक्तिमदेवेति सम्प्रति त्विदं निमन्त्रणं गुरूणां बृहद्वन्दनदानानन्तरं श्राद्धाः कुर्वन्ति, येन च प्रतिक्रमणं गुरुभिः सह कृतं, स सूर्योदयादनु यदा खगृहादौ याति तदा तत्करोति, येन च प्रतिक्रमणं वृहद्वन्दनकं चेत्युभयमपि न कृतं, तेनापि वन्दनाद्यवसरे एवं निमन्त्रणं क्रियते, ततश्च यथाविधि साध्वादिचतुर्विधं सङ्घ वन्दते इत्युक्तं श्रावकदिनकृत्ये, तथाच तद्रन्थः- "साहुसाहुणिमाईणं, काऊणं च जहोचिअं । समणोवासगमाईणं, वंदे वंदेति जंप ॥ 1 ॥ वृत्तिः यथा साधुसाध्व्यादीनां आदिशब्दादद्वमग्ना (सन्ना) नां च निश्राकृते चैत्ये तेषामपि भावात्, यथोचितं यथायोग्यं, वन्दनछोभवन्दनवागनमस्कारादिकं कृत्वा, यतोऽवमग्नानामपि कारणेन सूत्रे नमस्कारादेरुक्तत्वात्, यदार्ष चोदकप्रश्नपूर्वकं यतिमाश्रित्य - 'जै लिंगमप्पमाणं, न नज्जई निच्छएण को भावो । दहूण समणलिंगं, किं कायव्यं तु समणेणं 1 ॥ 1 ॥ व्याख्या-यदि लिङ्गं द्रव्यलिङ्गमप्रमाणं अकारणं वन्दनप्रवृत्तौ इत्थं तर्हि न ज्ञायते नावगम्यते, निश्चयेन परमार्थेन, छद्मस्थेन जन्तुना कस्य को भावः, यतोऽसंयता अपि लब्ध्यादिनिमित्तं संयम (त) वच्चेष्टन्ते, संयता अपि च कारणतोऽसंयतवदिति । तदेवं (वम) व्यवस्थितं दृष्ट्वा' jainelibrary.org Page #390 -------------------------------------------------------------------------- ________________ dharma // 194 // Jain Education valokya श्रमणलिङ्गं साधुलिङ्गं किं पुनः कर्त्तव्यं श्रमणेन साधुना ? / एवं चोदकेन पृष्टः सन्नाचार्यः प्राह- अप्पुव्वं दहूणं, अन्भुट्ठाणं तु होइ कायव्वं । साहुंमि दिट्ठपुब्बे, जहारिहं जस्स जं जोग्गं ॥ 2 ॥ अदृष्टपूर्व साधुं दृष्ट्वास्स्भिमुख्येन अभ्युत्थानं आसनत्यागलक्षणं तुशब्दाद्दण्डकादिग्रहणं च कर्त्तव्यं, किमिति ? कदाचिदाचार्यादिर्विद्यातिशयसम्पन्नः तत्प्रदानायैवागतो भवेत्, प्रशिष्य सकाशमाचार्यकालिकवत्, स खल्वविनीतं सम्भाव्य न तत्प्रयच्छतीति । तथा दृष्टपूर्वास्तु द्विप्रकाराः - उद्यतविहारिणः शीतलविहारिणश्च तत्रोद्यतविहारिणि दृष्टपूर्वे यथायोग्यं अभ्युत्थानवन्दनादि यस्य बहुश्रुतादेर्यद्योग्यं तत्कर्त्तव्यं भवति । यः पुनः शीतलविहारी न तस्याभ्युत्थानवन्दनानुत्सर्गतः किञ्चित्कर्त्तव्यमिति । साम्प्रतं कारणतः शीतलविहारिगतविधिप्रतिपादनाय सम्बन्धगाधामाह-मुक्कधुरासंपाडगसेवी चरणकरणपन्भट्टे । लिंगावसेसमेत्ते, जं कीरै तं पुणो वोच्छं ॥ 3 ॥ मुक्ता संयमधूर्येन सः, सम्प्रकटं प्रवचनोपघातनिरपेक्षमेव मूलोत्तरगुणजालं प्रतिसेवितुं शीलमस्येति, ततो इन्द्रः । एतेन सालम्बनप्रतिसेवी वन्द्य एवेत्यापन्नं । उक्तमपि कल्पभाष्ये पार्श्वस्थानां वन्द्यावन्यत्वविवेकप्रस्तावे - संकिन्नवराहपदे, अणाणुतावी अ होह अवरद्धे । उत्तरगुणपडिसेवी, आलंबणवज्जिओ वज्जो ॥ 1 ॥ मूलगुणप्रतिसेवी नियमादचारित्री, स च स्फुटमेवावन्दनीय इति न तद्विचारणा, उत्तरगुणसेविनस्तु विचा। रणेतिभावः । नन्वेवमर्थादापन्न सालम्बन उत्तरगुणप्रतिसेव्यपि वन्दनीयः ? सूरिराह-न केवलं स एव वन्द्यः, किंतु मूलगुणप्रतिसेव्यप्यालम्बनसहितः, कथमितिचेद् !, उच्यते-हिट्ठट्ठाणठिओविहु, पावयणि गणट्टया उ संग्रह. ॥ 194 ॥ Jainelibrary.org Page #391 -------------------------------------------------------------------------- ________________ अधरे उ । कडजोगि जं निसेवै, आइनिअंटुव्व सो पुज्जो ॥ 2 ॥ प्रावचनिकस्याचार्यस्य गच्छस्थानुग्रहार्थमधरे आत्यंतिके कारणे समुपस्थिते कृतयोगी गीतार्थः । कुणमाणो अकडणं(a अकज्ज)कयकरणो दोसमेवमन्भेइ । अप्पेण बहु इच्छइ, विसुद्धआलंबणो समणो ॥ 3 ॥ सदृष्टान्तं फलितमाह-तुच्छमवलंबमाणो, पडै निरालंबणो अ दुग्ग्ण्मी। सालंबणिरालंबे, अह दिलुतो णिसेवंते ॥ 4 ॥ अत एव 'दसणनाणचरितं, तवविणयं जत्थ जत्तिअं पासे । जिणपण्णत्तं भत्तीइ, पूअए तं तहिं भावे ॥ 1 ॥ इत्यलं [प्रसक्तानु] प्रसक्तेन, सम्बन्धगाथाया एव शेषमर्थ प्रस्तुमः । तथा चरणकरणाभ्यां प्रकर्षेण भ्रष्टस्ततोऽपि पूर्वेण इन्द्रः । इत्थंभूते लिङ्गावशेषमात्रे केवलद्रव्यलिङ्गयुक्ते, यत्क्रियते किमपि तत्पुनर्वक्ष्ये, पुनःशब्दो विशेषणार्थः । किं विशेषयति! कारणापेक्षं कारणमाश्रित्य यत्क्रियते तद्वक्ष्ये, कारणाभावपक्षे तु प्रतिषेधः कृत एवेति । किं तत् क्रियते? इत्यत आह-वायाइ नमुक्कारो, हत्थुस्सेहो अ सीसणमणं च । संपुच्छणांछणं छोभवंदणं वंदणं वावि ॥ 3 ॥ वायाएत्ति निर्गमभूम्यादौ दृष्टस्य वाचाऽभिलापः क्रियते, कीदृशस्त्वमित्यादि । सम्प्रच्छनं कुशलस्य, अंछणंति बहुमानं तत्संनिधावासनं कियत्कालमिति । एष बहिष्टस्य विधिः । कारणविशेषे तु तत्प्रतिश्रयेऽपि गम्यते, तत्राप्येष एव विधिरतनोऽपि च । कारणान्याह-परिआय परिस पुरिसं, खेत्तं कालं च आगमं नचा । कारणजाए जाए, जहारिहं जस्स जं जोग्गं ॥ 4 ॥ पर्यायो ब्रह्मचर्य तत्मभूतकालं येन पालितं, दू परिषद्विनीता साधुसंहतिस्तत्प्रतिबद्धा, पुरुष, ज्ञात्वा, कथं ? कुलगणसङ्घकार्याण्यस्यायत्तानीति, एवं tad-| Jain Education For Private & Personel Use Only Mmjainelibrary.org Page #392 -------------------------------------------------------------------------- ________________ dharma संग्रह. ॥ 195 ॥ धीनं क्षेत्रमिति, कालं अवमप्रतिजागरणमस्य गुण इति, आगमं सूत्रार्थोभयरूपमस्यास्तीति ज्ञात्वेति । साम्प्रतमेतदकरणे दोषमाह-एआई अकुव्वंतो, जहारिहं अरिहदेसिए मग्गे । ण भवै पवयणभत्ती, अभत्तिम-| ताइआ दोसा ॥ 5 ॥ तथा 'उपन्नकारणंमी, कीकम्मं जो न कुज दुविहंपि । पासत्थाईआणं, उग्घाया तस्स चत्तारि ॥ 1 ॥ दुविहंपीति अभ्युत्थानवन्दलक्षणमित्यलं प्रसङ्गेन । प्रकृतमनुसरामः । तथा श्रमणोपासकादीनामादिशब्दाच्छ्राविकांणां च वन्दे वन्द इत्यपभ्रंशभाषया जल्पति, वन्दे वन्दे इति वा क्रिया, द्वित्वे सर्वान् श्रावकान् श्राविकांश्च नमस्कुर्व इत्यर्थः, इति । अथ कदाचित्सूरिस्तत्र चैत्ये नागतस्तदोपाश्रये खर्या गत्वा वन्दनादिः सकलोऽपि विधिः कार्यो, यतो दिनकृत्ये-"अह धम्मदेसणत्थं च, तत्थ सूरी न आगो। पुव्वुत्तेण विहाणेणं, वसहीए गच्छए तो॥1॥त्ति' ततः किं कर्त्तव्यमित्याह-तथेत्यादि, तथेति धर्मान्तरसमुच्चयार्थः, 'यथोचिते' यथायोग्ये स्थाने हवादी, 'गत्वा' गमनं कृत्वा 'धयं [धर्माविरुद्धं] धर्मात्स्वयंखीकृतव्रताभिग्रहादिरूपायवहारशुद्ध्यादेर्वाऽनपेतमिति व्युत्पत्तेः, अर्थार्जन' द्रव्योपार्जनकरणम् , अन्वयः प्राग्वदेव । यथोचितमिति यदा राजादिस्तदा धवलगृहं, यद्यमात्यादिस्तदा करणम्, अथ वणिगादिस्तदा आपणमिति । बहुकालं हि चैत्यायतनेऽवस्थितिर्दोषाय, यत उक्तं saadhuunuddishy(चैत्याव्स्थान्निस्सेधे)व्य्व्हार्भास्स्ये(य्था)| 'जैविन आहाकम्म, भत्तिकयं तहवि वजयंतेहिं । भत्ती खलु होइ कया, जिणाण लोएवि दिहंतु ॥ 1 ॥ बंधित्ता कासवओ, वयणं अट्ठपुडसुद्धपोत्तीए । पत्थिवमुवासए खलु, वित्तिनिमित्तं भयाई vA ॥ 2 ॥ HIASAASAASAARESS SAGAR // 195 // Jain Education in For Private & Personel Use Only ainelibrary.org Page #393 -------------------------------------------------------------------------- ________________ पार्थिवस्थानीयायास्तीर्थकरप्रतिमाया भक्तिनिमित्तं चैत्यायतनं साधवः प्रविशन्ति, नतु तत्रैव तिष्ठन्ति इति तद्वृत्तिः । कुत इत्याह-दुन्भिगन्धपरि(मल)स्सावी, त्न्नुर्प्पेस्न्न्हान्निआ। दुहा वाउवहो चेव, तेण टुंति न चेहए ॥ 3 ॥ तिन्नि वा कहई जाव, थुइओ तिसिलोइआ। ताव तत्थ अणुण्णार्य, कारणेण परेणवि । (तिस्रः स्तुतयः कायोत्सर्गानन्तरं या दीयन्ते ता यावत्कर्षति भणतीत्यर्थः । किंविशिष्टाः ? तत्राह-विश्लोकिकाः त्रयः श्लोकाः छन्दोविशेषरूपा आधिक्येन यासु तास्तथा 'सिद्धाणं बुद्धाणं' इत्येकः श्लोको 'जो देवाणवि' इति द्वितीयः 'इकोवि नमोकारों' इति तृतीयः इति, अग्रेतनगाथाद्वयं स्तुतिश्च चतुर्थी गीतार्थाचरणेनैव क्रियते, गीतार्थाचरणं तु मूलगणधरभणितमिव सर्व विधेयमेव सर्वैरपि मुमुक्षुभिरिति) एतयोर्भावार्थ:-[साधवश्चैत्यगृहे न तिष्ठन्ति, अथवा चैत्यवन्दनान्त्यशक्रस्तवाद्यनन्तरं तिस्रः स्तुतीः श्लोकत्रयप्रमाणाः प्रणिधानार्थे यावत् कर्षन्ति, प्रतिक्रमणानन्तरं मङ्गलार्थे स्तुतित्रयपाठवत्, तावचैत्यगृहे साधूनामनुज्ञातं निष्कारणं न परतः, सिद्धाणमित्यादिश्लोकत्रयमात्रान्तपाठे तु सम्पूर्णवन्दनाभाव एव (प्रसजति),श्लोकत्रयपाठानन्तरं चैत्यगृहे अवस्थानाननुज्ञातेन प्रणिधानासद्भावात्, भणितं चागमे वन्दनान्ते प्रणिधानं, यथा 'वंदै नमसैऽत्ति सूत्रं वृत्तिः-वन्दते ताः प्रतिमाश्चैत्यवन्दनादिविधिना प्रसिद्धन, नमस्करोति पश्चात्प्रणिधानादियोगेनेति तिस्रः स्तुतयोऽत्र प्रणिधानवरूपा ज्ञेयाः । सर्वथा परिभाव्यं अत्र पूर्वापराविरोधेन प्रवचनगाम्भीर्य मुक्त्वा|'भिनिवेशमिति सद्याचारवृत्तौ] इति । तावत्कालमेव जिनमन्दिरेऽनुज्ञातमवस्थानं यतीनां, कारणेन पुन *BACAAAAAAAAAAA JainEducational For Private Personal use only A jainelibrary.org Page #394 -------------------------------------------------------------------------- ________________ * dharma संग्रह. ॥ 196 ॥ ASSASALA धर्मश्रवणाद्यर्थमुपस्थितभविकजनोपकारादिना परतोऽपि-चैत्यवन्दनाया अग्रतोऽपि यतीनामवस्थानमनुज्ञातं, शेषकाले साधूनां जिनाशातनादिभयान्नानुज्ञातमवस्थानं तीर्थकरगणधरादिभिः, ततोव्रतिभिरप्येवमाशातनाः परिहियन्ते, गृहस्थैस्तु सुतरां परिहरणीया इति । तस्माचैत्यालयाद्यथोचिते स्थाने गमनं युक्तिमत् । अत्र चार्थार्जनमित्यनुवाद्यं न तूपदेश्य, तस्य स्वयंसिद्धत्वात्, धर्म्यमिति तु विधेयमप्राप्तत्वात्, अप्राप्ते हि शास्त्रमर्थवत्, न हि गृहस्थोऽर्थमर्जयेद्भुक्षितोऽश्नीयादित्यत्र शास्त्रमुपयुज्यते, अप्राप्ते त्वामुष्मिके मार्गे नैसर्गिकमोहान्धतमसविलुप्तावलोकस्य लोकस्य शास्त्रमेव परमं चक्षुरित्येवमुत्तरत्राप्यप्राप्ते विषये उपदेशः सफल इति चिन्तनीयं । नच सावद्यारम्भेषु शास्तृणां वाचनिक्यप्यनुमोदना युक्ता,यदाहुः-"सावजणवजाणं, वयणाणं जो ण जाणइ विसेसं । वुत्तुंपि तस्स न खमं, किमंग पुण देसणं काउं ॥ 1 ॥ " इति । धर्माविरोधश्च राज्ञां दरिद्रेश्वरयोर्मान्यामान्ययोरुत्तमाधमयोश्च माध्यस्थ्येन न्यायदर्शनाद्वोद्धव्यः । नियोगिनां धर्माविरोधो राजप्रजार्थयोः साधनेनाभयकुमारादिवत् । वणिगादीनां च धर्माविरोधो व्यवहारशुद्धिदेशादिविरुद्धकृत्यपरिहारोचितकार्याचरणैराजीविकां कुर्वतां भवति, तथैव चोक्तम्-"ववहारसुद्धिदेसाइविरुद्धच्चाय उचिअचरणेहिं । ता कुणै अत्थचिंतं, निव्वाहिंतो निअं धम्मं ॥1॥ति, व्याख्या-आजीविका च सप्तभिरुपायैः स्यात्, वाणिज्येन 1 विद्यया 2 कृष्या 3 शिल्पेन 4 पाशुपाल्येन 5 सेवया 6 भिक्षया च 7 / तत्र वाणिज्येन व|णिजां 1 विद्यया वैद्यानां 2 कृष्या कौटुम्बिकादीनां 3 पाशुपाल्येन गोपालादीनां 4 शिल्पेन चित्रकरा RISS4054 ॥ 196 // नई 2 कृष्या कौटुम्धिकाशपाल्येन 5 संवाया-आजीविका ca saptabhima patrima For Private Personal Use Only R Jan Education ainelibrary.org Page #395 -------------------------------------------------------------------------- ________________ दीनां 5 सेवया सेवकानां 6 भिक्षया भिक्षाचराणां एषु च वणिजां वाणिज्यमेव मुख्यवृत्त्यार्थार्जनोपायः श्रेयान् । पठ्यतेऽपि-महुमहणस्स य वच्छे, न चेव कमलायरे सिरी वसइ । किंतु पुरिसाण ववसायसायरे तीर सुहडाणं ॥ 1 ॥ वाणिज्यमपि स्वसहायनीवीवलखभाग्योदयकालाद्यनुरूपमेव कुर्यादन्यथा सहसा त्रुट्या द्यापत्तेः । वाणिज्ये व्यवहारशुद्धिश्च द्रव्यक्षेत्रकालभावभेदाचतुर्दा-तत्र द्रव्यतः पञ्चदशकर्मादानादि बह4 वारम्भादिनिदानं भाण्डं सर्वात्मना त्याज्यं, खल्पारम्भ एव वाणिज्ये यतनीयं, दुर्भिक्षादावनिर्वाहे तु यदि बह्वारम्भं खरकर्माद्यप्याचरति, तदाऽनिच्छु: खं निन्दन सशूकतयैव करोति । यदुक्तं भावभावकलक्षणे --"वजह तिव्वारंभ, कुणै अकामो अनिव्वहंतो अ । थुणै निरारंभजणं, दयालुओ स्व्व्जीवेसुण्॥1॥ धन्ना य महामुणिणो, मणसावि करंति जे न परपीडं । आरंभपावविरया, भुजंति तिकोडिपरिसुद्धं ॥ 2 ॥ " दि अदृष्टमपरीक्षितं च पण्यं न स्वीकार्य, समुदितं शङ्कास्पदं च समुदितैरेव ग्राद्यं, न त्वेकाकिना, विषमपाते तथैव साहायकादिभावात् । क्षेत्रतः स्खचक्रपरचक्रमान्द्यव्यसनापद्रवरहिते धर्मसामग्रीसहिते च क्षेत्रे 18|व्यवहार्य, न त्वन्यत्र बहुलाभेऽपि । कालतोऽष्टाहिकात्रयपर्वतिथ्यादौ व्यापारस्त्याज्यस्तथा वर्षादिकालविरु-131 द्धोऽपि व्यापारस्त्याज्यः । भावतस्त्वनेकधा क्षत्रियादि(भिः)सायुधैः सह व्यवहारः स्वल्पोऽपि प्रायो न गुणाय, उद्धारके च नटविटादिविरोधकारिभिः सह न व्यवहार्य, कलान्तरव्यवहारोऽपि समधिकग्रहणकादानादिनैवोचितोऽन्यथा तन्मार्गणादिहेतुक्लेशविरोधधर्महान्याद्यनेकानर्थप्रसङ्गात्, अनिर्वहंस्तु यदि उद्धारके PASSANAISAIRA Jain Education i al For Private Personel Use Only Page #396 -------------------------------------------------------------------------- ________________ संग्रह. व्यवहरति, तदा सत्यवादिभिरेव सह, कलान्तरमपि देशकालाद्यपेक्षयैकदिकत्रिकचतुष्कपञ्चकवृद्ध्यादिरूपं विशिष्टजनानिन्दितमेव ग्राह्य, खयं वा वृद्ध्या धने गृहीते तदायकस्यावधेः प्रागेव देयं, जातु धनहान्या|दिना तथाऽशक्तोऽपि शनैःशनैस्तदर्पण एव यतते, अन्यथा विश्वासहान्या व्यवहारभङ्गप्रसङ्गः, ऋणच्छेदे च न विलम्बनीयं, तदुक्तम्-"धर्मारम्भे ऋणच्छेदे, कन्यादाने धनागमे । शत्रुघातेऽग्निरोगे च, कालक्षेपं न कारयेत् ॥1॥"ख्निर्वाहाक्स्स्म्त्या ऋणदानाशक्तेन तृत्तमर्णगृहे कर्मकरणादिनापि ऋणमुच्छेद्यम्, अन्यथा भवान्तरे तद्गृहे कर्मकरमहिषवृषभकरभरासभादित्वस्यापि सम्भवात्, उत्तमर्णेनापि सर्वथा ऋणदानाशक्तो न याच्यो, मुधाऽऽर्तध्यानक्लेशपापवृद्धयादिप्रादुर्भावात्, किंतु यदा शक्नोषि तदा दद्या नो चेदिदं मे धर्मपदे भूयादिति वाच्यो नतु ऋणसंबन्धश्चिरं स्थाप्यः, तथा सत्यायुःसमाप्तौ भवान्तरे द्वयोमिथासम्बन्ध वैरवृद्ध्याद्यापत्तेः, अन्यत्रापि व्यवहारे निजखस्यावलने धर्मार्थमिदमिति चिन्त्यं धर्मार्थिनाऽतः साधर्मिकैरेव + सह मुख्यवृत्त्या व्यवहारो न्याय्यस्तत्पार्श्वे स्थितस्य निजखस्य धर्मोपयोगित्वसम्भवात्, तथा परमत्सरमपि न कुर्यात्, कर्मायत्ता हि भूतयः, किं मुधा मत्सरेण ? भवद्वयेऽपि दुःखकरेण, तथा धान्यौषधवस्त्रादिवस्तुविक्रयाआ(A)वपि दुर्भिक्षव्याधिवृद्धिवस्त्रादिवस्तुक्षयादि जगदुःखकृत्सर्वथा नाभिलषेत्, नापि दैवात्तजातमनुमोदेत, मुधा मनोमालिन्याद्यापत्तेः । तदाहुः-"उचिर्भ मुत्तूण कलं, दवाइकमागयं च उक्करिसं । निवडिअमवि जाणतो, परस्स संतं न गिहिजा ॥ 1 ॥ व्याख्या-उचितं कलाशतं प्रति चतुष्कपञ्चकवृद्ध्या 48 ॥ 197 ॥ For Private Personal Use Only R ainelibrary.org Page #397 -------------------------------------------------------------------------- ________________ Jain Education In दिरूपा 'व्याजे स्याद्विगुणं वित्तं' इत्युक्तेर्द्विगुण (NA) द्रव्य (व्ये) त्रिगुणधान्यादिरूपा वा तां, तथा द्रव्यं गणिमधरिमादि आदिशब्दात्तत्तद्गतानेकभेदग्रहस्तेषां द्रव्यादीनां क्रमेण द्रव्यक्षयलक्षणेनागतं सम्पन्नो य उत्क पोऽर्थवृद्धिरूपस्तं मुक्त्वा शेषं न गृह्णीयात्, कोऽर्थः ? यदि कथञ्चित् पूगफलादिद्रव्याणां क्षयाद्विगुणादिलाभः स्यात्तदा तमदुष्टाशयतया गृह्णाति, न त्वेतच्चिन्तयेत् - सुन्दरं जातं, यत्पूगफलादीनां क्षयोऽभूदिति । तथा निपतितमपि परसत्कं जानन्न गृह्णीयात्, कलान्तरादौ क्रयविक्रयादौ च देशकालाद्यपेक्षया य उचितः शिष्टजनानिन्दितो लाभः स एव ग्राह्य" इत्युक्तमायपञ्चाशकवृत्तौ । तथा कूटतुलामानन्यूनाधिक। वाणिज्यरसमेलवस्तुमेलानुचितकलान्तरग्रहणला मदानग्रहण कूट कर कर्षणकूटघृष्टनाणकाद्यर्पणपरकीयक्रयविक्रयभञ्जनपरकीय ग्राहकव्युग्राहण वर्णिकान्तरदर्शन सान्धकारस्थान वस्त्रादिवाणिज्यमपी भेदादिभिः सर्वथा परवञ्चनं वर्ज्य । यतः "विधाय मायां विविधैरुपायैः परस्य ये वञ्चनमाचरन्ति । ते वञ्चयन्ति त्रिदिवापवर्गसुखान्यहो मोहविजृम्भितानि ॥ 1 ॥ " इति । खामिमित्रविश्वस्त देव गुरुवृद्धबालद्रोहन्यासापहारादीनि तु तद्वत्याप्रायाणि महापातकानि सर्वथा विशिष्य वर्जनीयानि । इह पापं द्विधा, गोप्यं स्फुटं च । गोप्यमपि द्विधा, लघु महच्च । तत्र लघु कूटतुलामानादि, महद्विश्वासघातादि । स्फुटमपि द्विधा - कुलाचारेण निर्लज्जत्वादिना च । कुलाचारेण गृहिणामारम्भादि, म्लेच्छादीनां हिंसादि च । निर्लज्जत्वादिना तु यतिवेषस्य हिंसादि, तत्र निर्लज्जत्वादिना स्फुटेऽनन्तसंसारित्वाद्यपि, प्रवचनोड्डाहादेर्हेतुत्वात्, कुलाचारेण पुनः स्फुदे स्तोकः karmabandho, jainelibrary.org Page #398 -------------------------------------------------------------------------- ________________ dharma // 198 // Jain Education gopye tu तीव्रतरोऽसत्यमयत्वात्, असत्यं च महत्तमं पातकं, यतो योगशास्त्रान्तरश्लोके "एकत्रासत्यजं पापं पापं निःशेषमन्यतः । द्वयोस्तुलाविधृतयोराद्यमेवातिरिच्यते ॥ 1 ॥ " इति । प्रीतिपदे च सर्वथाऽर्थसम्बन्धादि वर्जयेत्, नच साक्षिणं विना मित्रगृहेऽपि स्थापनिका मोच्या, मित्रादिहस्ते न द्रव्यप्रेष(र) णाद्यपि युक्तं, अविश्वासस्यार्थमूलत्वाद्विश्वासस्यानर्थमूलत्वाच्च । यथा तथा शपथादिकं च न विध्यात्, विशिष्य देवगुर्वादिविषयं । नापि परप्रतिभूत्वादिसङ्कटे प्रविशेत् । समुदितक्रयविक्रयादिप्रारम्भे वाऽविघ्नेनाभिमतलाभादिकार्यसिद्ध्यर्थे पञ्चपरमेष्ठिस्मरणश्रीगौतमादिनामग्रहणकियत्तद्वस्तुश्री देवगुर्वाद्युपयोगित्वकरणादि कर्त्तव्यं, धर्मप्राधान्येनैव सर्वत्र साफल्यात्, धनार्जनार्थमुवच्छता च सप्तक्षेत्रीव्ययादिधर्ममनोरथा महान्त एव नित्यं कर्त्तव्याः, सति च लाभसम्भवे तान् सफलानपि कुर्यात् "ववसायफलं विवो, विहवस्स फलं सुपत्तवि णिओगो । तयभावे ववसाओ, विवोविअ दुग्गइनिमित्तं ॥ 1 ॥ " एवं च धर्मर्द्धिर्भवति, अन्यथा तु भोगर्द्धिः पापर्द्धिर्वा, उक्तंच "धमिद्धी 1 भोगिद्धी 2, पाविडी 3 इअ तिहा भवे इद्धी । सा भणइ धम्मिड्डी, जा णिज्जइ धम्मकज्जेसुं ॥ 1 ॥ सा भोगिड्डी गिज्जइ, सरीरभोगंमि जीह उवओगो । जा दाणभोगरहिआ, सा पाविडी अणत्थफला ॥ 2 ॥ अतो देवपूजादानादिकै नैत्यिकैः सङ्घपूजासाधर्मिक वात्सल्यादिकैश्चावसरिकैः पुण्यैर्निजर्द्धिः पुण्योपयोगिनी कार्या । अवसरपुण्यकरणमपि नित्यपुण्यकरणकर्त्तुरेवौचितीकरं । लाभेच्छा तु खभा ग्यानुसारेणैव कुर्यादन्यथाऽऽर्त्तध्यानप्रवृद्धिः स्यात्, ततश्च मुधा कर्मबन्धः । व्ययं चायोचितं कुर्यात्, यतः संग्रह - ॥ 198 ॥ w.jainelibrary.org Page #399 -------------------------------------------------------------------------- ________________ HAMACARECHANICANCILS | "पादमायान्निधिं कुर्यात्पादं वित्ताय कल्पयेत् । धर्मोपभोगयोः पादं, पादं bhrtvypossnne॥1||" केचित्त्वाहुःआयार्द्ध नियुञ्जीत, धर्मे समधिकं ततः । शेषेण शेषं कुर्वीत, यत्नतस्तुच्छमैहिकम् ॥ 1 ॥ निद्रव्यसद्रव्ययोरयं विभाग इत्येके । इह न्यायार्जितवित्तसत्पात्रविनियोगाभ्यां चतुर्भङ्गी-तत्र न्यायार्जितविभवसत्पाविनियोगरूपः पुण्यानुबन्धिपुण्यहेतुः शालिभद्रादिवत् 1, न्यायागतविभवयत्तत्पात्रपोषरूपो द्वितीयो भङ्गः पापानुबन्धिपुण्यहेतुर्लक्षभोज्यकृद्रिप्रवत् 2, अन्यायायातविभवसत्पात्रपोषरूपस्तृतीयः राजादिबहारम्भिणामनुज्ञातः 3, अन्यायोपार्जितार्थकुपानपोषरूपश्चतुर्थस्त्याज्य एव विवेकिना 4, एवं न्यायेनार्थाजने यतनीयं । व्यवहारशुद्ध्यैव च सर्वोऽपि धर्मः सफलः, यद्दिनकृत्ये-"ववहारसुद्धि धम्मस्स, मूलं सचन्नू भासए । ववहारेणं तु सुद्धणं, अत्थसुद्धी तओ भवे ॥1॥सुद्धेन्न्ण् चेव अत्थेणं, आहारो होइ सुद्धो। आहारेणं तु सुद्धेणं, देहसुद्धी जओ भवे ॥ 2 ॥ सुद्धेणं चेव देहेणं, धम्मजुग्गो अ जायई । जं जं कुणै किच्चं तु, तं तं से सफलं भवे ॥ 3 ॥ अण्णहा अफलं होइ, जंज किच्चं तु सो करे । ववहारसुद्धिरहिओ, धम्मं खिंसावए जो॥4॥ धम्मखिसं कुणताणं, अप्पणो अ परस्स य । अबोही परमा होइ, इअ सुत्ते विभासिअण्॥5॥ तम्हा सव्वपयत्तेणं, तं तं कुजा विय्क्ख्न्नो। जेण धम्मस्स खिंसं तु, न करे अबुहो जणो ॥ 6 ॥ " अतो व्यवहारशुद्ध्यै सम्यगुपक्रम्यम् । इति व्यवहारशुद्धिखरूपम् ॥ तथा देशादिविरुद्धपरिहारो देशकालनृपलोकधर्मविरुद्धवर्जनं, यदुक्तं हितोपदेशमालायाम्-"देसस्स य कालस्स य, निवस्स लोगस्स ध. सं. 34 Jain Educaton Intematosa For Private & Personel Use Only Mw.jainelibrary.org Page #400 -------------------------------------------------------------------------- ________________ dhrm|| 199 // taha ya dhammassa / वज्रंतो पडिकूलं, धम्मं सम्मं च लहै नरो ॥ 1 ॥ " तत्र यद्यत्र देशे शिष्टजनैरनाचीर्ण तत्तत्र देशविरुद्धं यथा सौवीरेषु कृषिकर्मेत्यादि । अथवा जातिकुलाद्यपेक्षयाऽनुचितं देशविरुद्धं यथा ब्राह्मणस्य सुरापानमित्यादि 1 | कालविरुद्धं त्वेवं शीतत्तौं हिमालयपरिसरे, ग्रीष्मत्त मरौ, वर्षासु अपरदक्षिणसमुद्रपर्यन्तभूभागेषु महारण्ये यामिनीमुखवेलायां वा प्रस्थानं । तथा फाल्गुनमासाद्यनन्तरं तिलपीलनं, तद्व्यवसायादि, वर्षासु वा पत्रशाकग्रहणादि ज्ञेयं 2 / राजविरुद्धं च राज्ञः सम्मतानामसम्माननं राज्ञोऽसम्मतानां सङ्गतिः, वैरिस्थानेषु लोभाद्गतिर्वैरिस्थानागतैः सह व्यवहारादि, राजदेय भागशुल्कादिखण्डनमित्यादि 3 / लोकविरुद्धं तु लोकस्य निन्दा विशिष्यस्य च गुणसमृद्धस्येयं, आत्मोत्कर्षश्च यतः " परपरिभवपरिवादादात्मोत्कर्षाच्च बध्यते कर्म । नीचैर्गोत्रं प्रतिभवमनेकभवकोटिदुर्मोचम् ॥ 1 ॥ " तथा ऋजूनामुपहासो, गुणवत्सु मत्सरः, कृतघ्नत्वं च, बहुजनविरुद्वैः सह सङ्गतिः, जनमान्यानामवज्ञा, धर्मिणां स्वजनानां वा व्यसने तोषः, शक्तौ तदप्रतिकारो, देशाद्युचिताचारलङ्घनं, वित्ताद्यननुसारेणात्युद्भटातिमलिनवेषादिकरणं, एवमादि लोकविरुद्धमिहाप्यपकीर्त्त्यादिकृत्, यदाह वाचकमुख्यः - "लोकः खल्वाधारः, सर्वेषां धर्मचारिणां यस्मात् । तस्माल्लोकविरुद्धं, धर्मविरुद्धं च संत्याज्यम् ॥ 1 ॥ " तत्त्यागे च जनानुरागस्वधर्मनिर्वाहरूपो गुणः, आह च - "एआइ~ परिहरंतो, सव्वस्स जणस्स वल्लहो होइ । जणवल्लहत्तणं पुण, नरस्स सम्म ततरुवीयं ॥ 1 ॥ " इति 4 / अथ धर्मविरुद्धं चैवं - मिथ्यात्वकृत्यं, निर्दयं गवादेस्ताडनबन्ध (वध) बन्धनादि, निराधारं संग्रह. ॥ 199 ॥ w.jainelibrary.org Page #401 -------------------------------------------------------------------------- ________________ Jain Education in यूकादेरातपे च मत्कुणादेः क्षेपः, शीर्षे महाकङ्कतक्षेपः, लिक्षास्फोटनादि, उष्णकाले त्रिः शेषकाले च द्विवृहद्गलनकेन सङ्कारादिसत्यापनादियुक्त्या जलगालने धान्येन्धनशाकताम्बूलफलादिशोधनादौ च सम्यगप्रवृत्तिः, अक्षतपूगखारिकवालूओलिफलकादेर्मुखे क्षेपः, नालकेन धारया वा जलादिपानं, रन्धनखण्डन। पेषणघर्षणमलमूत्र श्लेष्मगण्डूषादिजलताम्बूलयागादौ सम्यगयतना, धर्मकर्मण्यनादरो, देवगुरुसाधर्मिषु विद्वेषश्चेत्यादि । तथा देवगुरुसाधारणद्रव्यपरिभोगो, निर्द्धर्मसंसर्गो, धार्मिकोपहासः, कषायबाहुल्यं, बहुदोषः क्रयविक्रयः, खरकर्मसु पापमयाधिकारादौ च प्रवृत्तिरेवमादि धर्मविरुद्धं । देशादिविरुद्धानामपि धर्मवता आचरणे धर्मनिन्दोपपत्तेर्धर्मविरुद्धतैव 5 / तदेवं पञ्चविधं विरुद्धं श्राद्धेन परिहार्यमिति देशादिविरुद्धत्यागः । तथोचितस्योचितकार्यस्याचरणं करणम् उचिताचरणं, तच्च पित्रादिविषयं नवविधम्, इहापि स्नेहद्विकीर्त्त्यादिहेतुर्हितोपदेशमालागाथाभिः प्रदश्यते - 'सामन्ने मणुअत्ते, जं केई पाउणति इह कित्ति । सुणह निव्विअप्पं, उचिआचरणस्स माहप्पं ॥ 1 ॥ तं पुण पी 1 माइ 2 सहोअरेसु 3 पणइणि 4 अवच्च 5सयणेसुं 6 | गुरुजण 7 नायर 8 परतित्थिएस 9 पुरिसेण कायव्वं ॥ 2 ॥ तत्र पितृविषयं कायवाग्मनांसि । प्रतीत्य त्रिविधमौचित्यं क्रमेणाह - 'पिउणो तणुसुस्स्सं, विणएणं किंकरुव कुणै सयं । वयणंपि से पडिच्छइ, वयणाओ अपडिअं चैव ॥ 3 ॥ तनूशुश्रूषां चरणक्षालनसंवाहनोत्थापननिवेशनादिरूपां, देशकालसात्यौचित्येन भोजनशयनी यवसनाङ्गरागादिसम्पादनरूपां च, विनयेन नतु परोपरोधावज्ञादिभिः, स्वयं करोति jainelibrary.org Page #402 -------------------------------------------------------------------------- ________________ धर्म ॥ 200 ॥ नतु भृत्यादिभ्यः (भिः) कारयति । यतः "गुरोः पुरो निषण्णस्य, या शोभा जायते सुनोः । उच्चैः सिंहासनस्थस्य शतांशेनापि सा कुतः 1 ॥ 1 ॥ " अपडिअंति वदनादपतितमुच्चार्यमाणमेवादेशः प्रमाणमेष करोमीति सादरं प्रतीच्छति, न पुनरनाकर्णितशिरोधूनन का लक्षेपार्द्धविधानादिभिरवजानाति "चित्तंपि हु अणुअत्तर, सव्वपयत्तेण सव्वकज्जेसुं । उवजीवह बुद्धिगुणे, निअसन्भावं पयासेइ ॥ 4 ॥ " स्वबुद्धिविचारितमवश्यविधे। यमपि कार्य तदेवारभते यत्पितुर्मनोऽनुकूलमितिभावः । बुद्धिगुणान् शुश्रूषादीन् सकलव्यवहारगोचरांवोपजीवति अभ्यस्यति, बहुद्दश्वानो पितृप्रभृतयः सम्यगाराधिताः प्रकाशयन्त्येव कार्यरहस्यानि, निजसद्भावं चित्ताभिप्रायं प्रकाशयति "आपुच्छिउं पयहह, करणिजेसुं निसेहिओ ठाइ । खलिए खरंपि भणिओ, विणीअयं नहु विलंइ ॥ 5 ॥ सविसेसं परिपूरै, धम्माणुगए मणोरहे तस्स । एमाइ उचिअकरणं, पिउणो जणणीइवि तहेव ॥ 6 ॥ " तस्य पितुरितरानपि मनोरथान् पूरयति, श्रेणिकचिल्लणादेरभयकुमारवत्, धर्मानुगतान् सुदेवपूजागुरुपर्युपास्तिधर्मश्रवणविरतिप्रतिपत्स्यावश्यक प्रवृत्तिसप्तक्षेत्रीवित्तव्ययतीर्थयात्रादीनानाथोरणादीन्मनोरथान् सविशेषं बह्रादरेणेत्यर्थः । कर्त्तव्यमेव चैतत् सदपत्यानामिहलोकगुरुषु पितृषु, न चाहेद्धर्मसंयोजनमन्तरेणात्यन्तं दुष्प्रतिकारेषु तेषु अन्योऽस्ति प्रत्युपकारप्रकारः, तथाच स्थाना- S ङ्गसूत्रम् - तिन्हं दुप्पडिआरं समणाउसो ! तंजहा - अम्मापिणो 1, भहिस्स 2, धम्मायरिअस्स 3 / " तु ॥ 200 ॥ इत्यादिः समग्रोऽप्यालापको वाच्यः । अथ मातृविषयौचित्ये विशेषमाह "नवरं से सविसेसं, पयडद्द भावा संग्रह Page #403 -------------------------------------------------------------------------- ________________ MARIACHIXHOSAIRASIA णुवित्तिमप्पडिमं । इत्थीसहावसुलहं, पराभवं वहै नहु जेणं ॥ 7 ॥ " सविसेसंति जनकान्मातुः पूज्यवाद, अपि यन्मनुः "उपाध्यायाद्दशाचार्य, आचार्याणां शतं पिता । सहस्रं तु पितुर्माता, गौरवेणातिरिच्यते ॥ 1 ॥ " "उचिअं एअंपि सहोअरंमि जं निऐ अप्पसममेअं । जिटुं व कणिटुंपिहु, बहुमन्नै सव्वकजेसुं ॥8॥"निऐत्ति पश्यति जिटुं वत्ति ज्येष्ठो भ्राता पितृतुल्यस्तमिव, तथा "दसइ न पुढोभावं, सम्भावं कहा पुच्छइ अ तस्स । ववहारंमि पयहै, न निगूहै थेवमवि दविणं ॥ 9 ॥ " पयैत्ति व्यवहारे प्रवर्तते न त्वव्यवहारे, निगूहैत्ति द्रोहबुद्ध्या नापडते, सङ्कटे निर्वाहार्थ तु धनं निधिं करोत्येव । कुसंसर्गादिना बन्धावविनीते किं कृत्यमित्याह-"अविणीअं अणुअत्तै, मित्तेहिंतो रहो उवालभै । सयणजणाओ सिक्खं, दावै अन्नावएसेणं ॥ 10 ॥ हिअए ससिणेहोविहु, पयडै कुवि व तस्स अप्पाणं । पडिवन्नविणयमग्गं, आलवै अछ्म्म्पिम्म्प्रो॥11॥" अछम्मित्ति निश्चयप्रेमवान् , एवमप्यगृहीतविनयं तु प्रकृतिरियमस्येति जानन् सन्नुदास्त एव "तप्पणइणिपुत्ताइसुं, समदिट्ठी होइ दाणसम्माणे । सावकंमि उ इत्तो, सविसेसं कुणै सव्वंपि ॥ 12 ॥ " समदिट्टित्ति खपत्न्यपत्यादिष्विव समदृष्टिः, सावकंमित्ति सापत्नेऽपरमातृके भ्रातरि, तत्र हि स्तोकेऽप्यन्तरे व्यक्तीकृते तस्य वैचित्यं जनापवादश्च स्यात् । एवं पितृमातृभ्रातृतुल्येष्वपि यथार्ह। मौचित्यं । यतः-"जनकचोपकर्ता च, यस्तु विद्याप्रयच्छकः । अन्नदः प्राणश्चैव, पञ्चैते पितरः स्मृताः॥1॥ राज्ञः पत्नी गुरोः पत्नी, पत्नीमाता तथैव च । खमाता चोपमाता च, पञ्चैता मातरः स्मृताः॥2 ॥ shodrH। Join Education For Private Personal Use Only Mainelibrary.org Page #404 -------------------------------------------------------------------------- ________________ dharma // 201 // Jain Education I सहाध्यायी, मित्रं वा रोगपालकः । मार्गे वाक्यसखा यस्तु, पञ्चैते भ्रातरः स्मृताः ॥ 3 ॥ " भ्रातृभिश्च मिथो धर्मकार्यविषये स्मारणादि सम्यक्कार्य, यतः "भवगिहमज्झमि पमायजलणजलिअंमि मोहनिद्दाए । उट्ठवह जो सुअंतं, सो तस्स जणो परमबंधू ॥ 1 ॥ " भ्रातृवन्मित्रेऽप्येवमनुसर्त्तव्यम् । "इअ भाइगयं उचिअं, पणइणिविसयपि किंपि जंपेमो । सप्पणयवयणसम्माणणेण तं अभिमुहं कुणै ॥ 13 ॥ सुस्सुसाइ पयहै, वत्थाभरणाइ समुचिअं देइ । नाडयपिच्छणयाइसु, जणसंमद्देसु वारेइ ॥ 14 ॥ रुभै रयणिपयारं, कुसीलपासंडिसंगमवणेइ । गिहकज्जेसु निओअइ, न विओअइ अप्पणा सद्धिं ॥ 15 ॥ रजन्यां प्रचारं राजमार्गवे श्मगमनादिकं निरुणद्धि, धर्मावश्यकादिप्रवृत्तिनिमित्तं च जननी भगिन्यादिसुशीलललितावृन्दमध्यगतामनुमन्यत एव न विओआइन्ति न वियोजयति, यतो दर्शनसाराणि प्रायः प्रेमाणि, यथोक्तम्- " अवलो - अणेण आलावणेण गुणकित्तणेण दाणेणं । छंदेण वमाणस्स, निभरं जायए पिम्मं ॥ 1 ॥ अहंसणेण ऐ। दंसणेणं दिहं अणालवंतेणं । mANeNa'vamANe (पवासे)ण य, पंचविहं झिजए पेम्मं ॥ 2 ॥ अवमाणं न पयासह, | खलिए सिक्खेइ कुविअमणुणेइ । धणहाणिवुडघरमंतवइअरं पयडै न तीसे ॥ 16 ॥ " अपमानं निर्हेतुकं नास्यै प्रदर्शयति, स्खलिते किञ्चिदपराधे निभृतं शिक्षयति, कुपितां चानुनयति, अन्यथा सहसाकारितया कूपपाताद्यमप्यनर्थं कुर्यात्, पयडइति धनहानिव्यतिकरं न प्रकटयति, प्रकटिते तु धनहानिव्यतिकरे तुच्छतया सर्वत्र तद्वृत्तान्तं व्यञ्जयति, धनवृद्धिव्यतिकरे च व्यक्तीकृते निरर्गलं व्यये प्रवर्त्तते, तत एव गृहे संग्रह. ॥ 201 ॥ Www.jainelibrary.org Page #405 -------------------------------------------------------------------------- ________________ Jain Education स्त्रियां प्राधान्यं न कार्य, 'सुकुलुग्गयाहिं परिणयवयाहिं निच्छम्मधम्मनिरयाहिं । सयणरमणीहिं पीहूं, पाउणै समाणधम्माहिं ॥ 17 ॥ पाउणइन्ति प्रापयति । "रोगाइस नोविक्खइ, सुसहाओ होइ धम्मकज्जेसुं । एमाइ पणइणिगयं, उचिअं पाएण पुरिसस्स ॥ 18 ॥ पुतं पइ पुण उचिअं, पिउणो लालेइ बालभावंमि । उम्मीलिअबुद्धिगुणं, कलासु कुसलं कुणै कमसो ॥ 19 ॥ गुरुदेवधम्मसुहिसयणपरिचयं कारवेइ निचंपि । उत्तमलोएहिं समं, मितीभावं रयावेइ ॥ 20 ॥ गिलावेइ अ पाणिं, समाणकुलजम्मरूवकन्नाणं । गिहभारंमि निर्जुजै, पहुत्तणं विअरै कमेणं ॥ 21 ॥ पञ्चक्खं न पसंसह, वसणोवहयाण कहै दुरवत्थं । आयं वयमवसेसं च, सोहए सयमिमाहिंतो ॥ 22 ॥ " 'प्रत्यक्षे गुरवः स्तुत्याः, परोक्षे मित्रबान्धवाः । कर्मान्ते दासभृत्याश्च पुत्रा नैव मृताः स्त्रियः ॥ 1 ॥ इति वचनात्पुत्रप्रशंसा न युक्ता, अन्यथा निर्वाहा दर्शनादिहेतुना चेत्कुर्यात् तदापि न प्रत्यक्षं, गुणवृद्ध्यभावाभिमानादिदोषापत्तेः द्यूतादिव्यसनिनां निर्द्धनत्वन्यत्कारतजनताडनादिदुरवस्थाश्रवणे तेऽपि नैव व्यसने प्रवर्त्तन्ते, आयं व्ययं व्ययादुत्कलितं शेषं च पुत्रेभ्यः शोधयति, एवं स्वस्याप्रभुत्वं पुत्राणां स्वच्छन्दत्वमपास्तं "दंसेइ नरिंदसभं, देसंतरभावपयडणं कुणै । इच्चाइ अवच्चगयं, उचिअं पिउणो मुणेअव्वं ॥ 23 ॥ सयणेसु समुचिअमिणं, जं ते निअगेहवुद्दिकज्जेसुं । सम्माणिज्ज सयाविहु, करिज्ज हाणी सुवि समीवे ॥ 24 ॥ " पितृमातृपत्नी पक्षोद्भवाः पुंसां खजनाः, वृद्धिकार्याणि पुत्रजन्मादीनि । "सयमवि तेसिं वसणूसवेसु होअव्वमंतिअंमि सया । खीणविहवाण रोगाउराण कायव्व jainelibrary.org Page #406 -------------------------------------------------------------------------- ________________ धर्म संग्रह. ॥ 202 ॥ ट्र मुद्धरणं ॥ 25 ॥ खाइज्ज पिहिमसं, न तेसि कुजा न सुक्ककलहं च । तदमित्तेहिं मित्तं, न करिज करिज मित्तेहिं ॥ 26 ॥ " शुष्ककलहो हास्यादिना "तयभावे तग्गेहे, न वैज चइज्ज अत्थसंबंधं । गुरुदेवधम्मकज्जेसु, एगचित्तेहिं होअव्वं ॥ 27 ॥ " न वैज्जत्ति न ब्रजेत् । "एमाई सयणोचिअमह धम्मायरिअसमुचिअंभणिमो । भत्तिबहुमाणपुव्वं, तेसि तिसंझंपि प्न्निवाओ॥ 28 ॥ तइंसिअनीईए, आवस्सयपमुहकिच्चकरणं च । धम्मोवएससवणं तदंतिए सुद्धसद्धाए ॥ 29 ॥ आएसं बहुमन्नै, इमेसि मणसावि कुणै नावन्नं । रंभह अवन्नवायं, थुइवायं पयडै सयावि ॥ 30 ॥ न हवै छिद्दप्पेही, सुहिव्व अणुअत्तए सुह्दुहेसुण्। पडिणीअपच्चवायं, सब्वपयत्तेण वारेइ ॥ 31 ॥ " सुहिव्वत्ति सुहृदिवानुवर्त्तते "खलिअंमि चोइओ गुरुजणेण मन्नै तहत्ति सव्वंपि । चोएइ गुरुजणंपि हु, पमायखलिएसु एगंते ॥ 32 ॥ " चोएइत्ति भगवन् ! किमिदमुचितं सचरित्रवतां तत्रभवतां भवतामित्यादिना । "कुणै विणओवयारं, भत्तीए समयसमुचिअं सव्वं । गाढं गुणाणुरायं, निम्मायं वहै हिअयंमि ॥ 33 ॥ " सव्वंति सम्मुखागमनाभ्युत्थानासनदानसंवा-1 शहनादि, शुद्धवस्त्रपात्राहारादिप्रदानादिकं च । "भावोवयारमेसि, देसंतरिओवि सुमरै सयावि । इअ एव माइ गुरुजणसमुचिअमुचिअं मुणेअव्वं ॥ 34 ॥ " भावोपकारः सम्यक्त्वदानादिः "जत्थ सयं निवसिज्जइ, नयरे तत्थेव जे किर वसंति । ससमाणवित्तिणो ते, नायरया नाम वुचंति ॥ 35 ॥ " खसमानवृत्तयो वणिभगवृत्तिजीविनः "समुचिअमिणमो तेसिं, जमेगचित्तेहिं समसुहदुहहिं । वसणूसवतुल्लगमागमेहिं निचंपि 202 ॥ Jain Education For Private & Personel Use Only Marjainelibrary.org Page #407 -------------------------------------------------------------------------- ________________ होअव्वं ॥ 36 ॥ कायव्वं कज्जेविहु, न इक्कमिक्केण दंसणं पहुणो । कजो न मंतभेओ, पेसुन्नं परिहरेअव्वं 18 ॥ 37 ॥ समुवट्ठिए विवाए, तुलासमाणेहिं चेव होयव्वं । कारणसाविक्खेहिं, विहुणेअब्वो न नयमग्गो ॥ 38 ॥ " कारणत्ति खजनसम्बन्धिज्ञातेयलञ्चोपकारादिसापेक्षैर्नयमार्गों न विधूनयितव्यः "बलिएहिं दुब्बकालजणो, सुंककराईहिं नाभिभ्विअव्वो। थेवावराहदोसेवि, दंडभूमिं न नेअव्वो ॥ 39 ॥ " शुल्ककराधिक्य नृपदण्डादिभिः पीज्यमाना जना मिथो विरक्ताः संहतिमुज्झन्ति, परं न सा त्यक्तव्या, संहतिरेव श्रेयस्करीतिभावः । "कारणिएहिं च समं, कायव्वो tA na atthsNbNdho| किंपुण पहुणा सडिं, अप्पहिअं अहिलसंतेहिं ॥ 40 ॥ एअं परुप्परं नायराण पाएण समुचिआचरणं । परतित्थिआण समुचिअमह किंपि भणामि लेसेणं ॥ 41 ॥ एएसि तिथिआणं, भिक्खट्टमुवडिआण निअगेहे । कायव्वमुचिअकिचं, विसेसओ रायमहिआणं ॥ 42 ॥ " उचितकृत्यं यथार्हदानादि "जैवि मणमि न भत्ती, न पक्खवाओ a tggygunnesuN। उचिअंगिहा-3 gaeK, तहविहु धम्मो गिहीण इमो॥ 43 ॥ " पक्षपातोऽनुमोदना, धर्म आचारः "गेहागयाणमुचिअं, वसणावडिआण तह समुद्धरणं । दुहिआण दया एसो, सव्वेसिं सम्मओ धम्मो ॥ 44 ॥ " पुरुषमपेक्ष्य मधुरालापनासननिमन्त्रणाकार्यानुयोगतन्निर्माणादिकमुचितमाचरणीयं निपुणैः । अन्यत्राप्यूचे-"सव्वत्थ उचि अकरणं, गुणाणुराओ रई अजिणवयणे । अगुणेसु अ मज्झत्थं, सम्मद्दिहिस्स लिण्गाई॥ 1 ॥ मुंचंति न 6 मजायं, जलनिहिणो नाचलाविहु चलंति । न कयावि उत्तमनरा, उचिआचरणं विलन्ति ॥ 45 ॥ तेणं 84%9554592-%AA-%AR Jan Education For Private Personel Use Only Page #408 -------------------------------------------------------------------------- ________________ dharma // 203 // cia जगगुरुणो, तित्थयराविहु गिहत्थवासंमि । अम्मापिऊणमुचिअं, अभुट्ठाणाईं कुव्वंति ॥ 46 ॥ इत्थं नवधौचित्यं । इत्थं च व्यवहारशुद्ध्यादिभिरर्थोपार्जनं विशेषतो गृहिधर्म इति निष्कर्षः ॥ 64 ॥ साम्प्रतं |[मध्याह्नादिविषयं यत्कर्त्तव्यं तद्दर्शयन्नाह ] अथ तदनन्तरकरणीयविशेषगृहिधर्मान्तरमाह मध्याह्नेऽर्चा च सत्पात्रदानपूर्वं तु भोजनम् । संवरणकृतिस्तद्विज्ञैः सार्द्धं shaastraarthcintnm||65|| 'मध्याह्ने' मध्याह्नकाले, 'च' पुनरर्थे, पूर्वोक्तविधिना विशिष्य च प्रधानशाल्योदनादिनिष्पन्न विशेषरसवतीढौकनादिना द्वितीयवारमित्यर्थः । 'अर्चा' पूजा श्रावकाधिकारप्रस्तावाजिनपूजा विशेषतो गृहिधर्मो भवतीत्यन्वयः । एवमग्रेऽपि । तथा सत्पात्रं साध्वादि तस्मिन् दानपूर्व दानं दत्त्वेत्यर्थः 'भोजनं' अभ्यवहरणं 'तु:' एवकारार्थस्ततः सत्पात्रदान पूर्वमेव भोजनमिति निष्कर्षः, अन्वयस्तुक्त एव । अत्र च भोजनमित्यनुवादः । माध्याह्निकपूजा भोजनयोश्च न कालनियम, तीव्रबुभुक्षोर्हि वुभुक्षाकालो भोजनकाल इति रूढेमध्याह्लादर्वागपि गृहीतं प्रत्याख्यानं तीरयित्वा देवपूजापूर्वकं भोजनं कुर्वन्न दुष्यति । अत्र चायं विधिः- भोजनवेलायां साधून्निमन्य तैः सह गृहमायाति खयमागच्छतो वा मुनीन् दृष्ट्वा सम्मुखं गमनादिकं करोति, साधूनां हि प्रतिपत्तिपूर्वकं प्रतिलम्भनं न्याय्यं श्रावकाणां, सा चेत्थं योगशास्त्रे - " अभ्युत्थानं तदाऽऽलोकेअभियानं च तदागमे । शिरस्यञ्जलिसंश्लेषः, स्वयमासनढौकनम् ॥ 1 ॥ आसनाभिग्रहो भक्त्या, वन्दना संग्रह. ॥ 203 ॥ jainelibrary.org Page #409 -------------------------------------------------------------------------- ________________ Jain Education पर्युपासनं । तद्यानेऽनुगमश्चेति, प्रतिपत्तिरियं गुरोः ॥ 2 ॥ " दिनकृत्येऽपि - "आसणेण निमंतेत्ता, तओ परिअणसंजुओ । वंदए मुणिणो ताहे, खंताइगुणसंजु ॥ 1 ॥ " एवं प्रतिपत्तिं विधाय सविनयं संविग्नासंविप्रभावितक्षेत्रं 1 सुभिक्षदुर्भिक्षादिकाल 2 सुलभदुर्लभादि देयं च द्रव्यं 3 विचार्य आचार्योपाध्यायगीतार्थ तपखिबालवृद्धग्लान सहासहादिपुरुषाद्यपेक्षया च स्पर्द्धा महत्त्व मत्सर स्नेह लज्जा भयदाक्षिण्यपरानुवर्त्तनाप्रत्युपकारेच्छामायाविलम्बानादरविप्रियोक्तिपश्चात्तापदी नाननादिदोषवर्ज मेकान्तात्मानुग्रहबुद्ध्या द्विचत्वारिंशद्भिक्षादोषाद्यदूषितं निःशेषनिजान्नपानवस्त्रादेर्भोजनाद्यनुक्रमेण स्वयं दानं दत्ते दापयति वा पार्श्वे स्थित्वा भार्यादिपार्श्वाद्, यतो दिनकृत्ये - "देसं खित्तं तु जाणित्ता, अवत्थं पुरिसं तहा । विज्जोव्व रोगिअस्सेव, तओ किरिअं पौंज ॥ 1 ॥ " देशं मगधावन्त्यादि साधुविहारयोग्यायोग्यरूपं 1, क्षेत्रं संविग्नैर्भावितमभावितं वा, तुशब्दात् द्रव्यमिदं सुलभं दुर्लभं वा अवस्थां सुभिक्षदुर्भिक्षादिकां, पुरुषमाचार्योपाध्यायबालवृडग्लान सहासहादिकं च ज्ञात्वा 'विज्जुब्व rogiassa'tti यथा किल भिषग देशकालादि विचार्य व्याधिमतश्चिकित्सां करोत्येवं श्रावकोऽपि । ततः क्रियामाहारादिदानरूपां प्रयुक्त इति तद्वृत्तिः । तत्र च साधूनां यद्योग्यं तत्तत्सर्वं विहारयितुं प्रत्यहं नामग्राहं कथयति, अन्यथा प्राक्कृतनिमत्रणस्य वैफल्यापत्तेः, नामग्राहं कथने तु यदि साधवो न विहरन्ति, तथापि कथयितुः पुण्यं स्यादेव, अकधने तु विलोक्यमानमपि साधवो न विहरन्तीति हानिः । एवं गुरून्प्रतिलम्भ्य वन्दित्वा च गृहद्वारादि याव w.jainelibrary.org Page #410 -------------------------------------------------------------------------- ________________ dharma // 204 // Jain Education danuvrajya ca nivarttate / साध्वभावे वनभ्रवृष्टिवत्साध्वागमनं जातु स्यात्तदा कृतार्थः स्यामिति दिगालोकं कुर्यात्, तथा चाहु: - "जं साहूण न दिण्णं, कहिंपि तं सावया न भुंजंति । पत्ते भोअणसमए, बारस्सालोअणं कुजा ॥ 1 ॥ " दानक्रियायामुत्सर्गापवादौ त्वेवम् - "संथरणंमि असुद्धं, दुण्हवि giNhaMtarditayANa'hiaM / आउरदितेणं, तं चैव हिअं असंधरणे ॥ 1 ॥ " संस्तरणे प्रासुकैषणीयाहारादिप्राप्तौ साधूनां निर्वाहे सति, अशुद्धं द्विचत्वारिंशद्दोषदूषितमाहारादि, द्वयोरपि गृहीतृदात्रोः, अहितं संसारप्रवृद्धेरल्पायुष्कतायाश्च हेतुत्वादपथ्यं स्याद्, यदागमः - "जो जह व तह व लद्धं, गिण्हइ आहारमुवहिमाइअं । समणगुणमुक्कजोगी, संसारपवडुओ भणिओ ॥1॥" तथा दायकस्य "कहण्णं भंते! जीवा अप्पा उत्ताए कम्मं पकरिंति ? गोअमा ! पाणे अहवात्ता भवै, मुसं वैत्ता भवह, तहारूवं समणं वा माहणं वा अफासुएणं अणेसणिज्जेणं असणपाणखाइमसाइमेणं पडिलाभित्ता भवै, एवं खलु जीवा अप्पाउअत्ताए कम्मं पकरेंति "त्ति । इत्थं चोत्सर्गत उभयोरपि दोषदुष्टमहितमेव, अपवादतस्तु आउरेत्यादि, आतुरो रोगी तस्य दृष्टान्तस्तेन, यथा हि रोगिणः कामप्यवस्थामाश्रित्य पथ्यमप्यपथ्यं स्यात्, काञ्चित्पुनः समाश्रित्यापथ्यमपि पथ्यं स्याद्, एवमत्र 'तं ceva'ti तदेवाशुद्धमपि ग्रहीतृदात्रोर्हितमवस्थोचितत्वात् पथ्यं स्यात्, त्याह- असंस्तरणेऽनिर्वाहे, दुर्भिक्षग्लानाद्यवस्थायामित्यर्थः । अयमभिप्रायो- यद्यप्येतत्कर्मबन्धहेतुर्वर्णितं, तथापि "सव्वत्थ संजनं संजमाओ अप्पाणमेव रक्खिज्जा । मुच्चै ऐवायाओ, पुणो विसोही नयाविरई ॥ 1॥" इत्याद्यागमाभिज्ञैर्यथावसरं संग्रह. ॥ 204 ॥ jainelibrary.org Page #411 -------------------------------------------------------------------------- ________________ च नाईइ व साबिसमणं वा माहणं वाणिजरा कत्र बहुतरगुणलाभकासया गृह्यमाणं दीयमानं च न दोषाय, तथा चागमः-"अप्पेण बहमेसेज्जा, एअं पंडिअलक्खणं । सव्वासु पडिसेवासु, एअं अट्ठापयं विऊ ॥ 1 ॥ काहं अछित्तिं अदुवा अहीहं, तवोवहाणेसु अ उज्जमिस्सं । गणं च नीईइ व सारविस्सं, सालंबसेवी समुवेइ मुक्खं ॥ 1 ॥ " इति। दायकस्य गुणो यथा-"समणोवासयस्स णं भंते! तहारूवं समणं वा माहणं वा अफासुएणं अणेसणिज्जेणं असणपाणखाइमसाइमेणं पडिलामेमाणस्स किं कजइ ? गोअमा! बहुतरिया से णिजरा कजइ, अप्पतरए से पावकम्मे क्न्जित्ति। तथा "पहसंतगिलाणेसुं, आगमगाहीसु तय कयलोए । उत्तरपारणगम्मि a, दिण्णं । सुबहुप्फलं होइ ॥ 1 ॥ " इदमत्रावधेयम्-सकलोऽप्ययं दानविधिः ऋद्धिमच्छ्रावकमाश्रित्य ज्ञेयः, यतः स हि खपरपक्षाद्यविशेषेण सर्वसाधुभ्योऽनपानवस्त्रपात्रादि सर्व ददाति, दरिद्रश्रावकस्तु तथादानाशक्ती दानश्रद्धालुगृहाणि साधुभ्यो दर्शयति,तुच्छो ह्यविशेषेण दातुमशक्तोऽतोऽसौ धर्मगुरूणां दुष्पतिकारतया विशेषपूजनीयत्वात्तेभ्यस्तत्परिवाराय वा ददाति, शेषसाधुभ्यो गृहाण्युपदर्शयतीतिभावः । अत एवोच्यत 'सड्डेणं सइ विहवे, साहूणं वत्थमाइ दायव्वं । गुणवंताणविसेसो, दिसाइ तत्थवि न जेसत्थि ॥ 1 ॥ तुच्छेन दिशा देयं, तत्रापि येषां साधूनां वस्त्रादि नास्ति तेभ्यो देयमित्यर्थः । तदुक्तं प्रत्याख्यानपञ्चाशके-"संतेअरलद्धिजुएअराइभावेसु होइ तुल्लेसुं । दाणं दिसाइभेए, तीएऽदितस्स ANAI ॥ 1 ॥ " इहाविशेषेण सा-5 धुभ्यो दानं दातव्यं श्रावकेण, अथ तुच्छद्रव्यत्वादविशेषेण दानाशक्तिः, ते च सहस्त्रत्वादिभिर्द्धमैस्तुल्या ध. सं. 35 Jan Education For Private Personal Use Only ainelibrary.org Page #412 -------------------------------------------------------------------------- ________________ dharma संग्रह. ॥ 205 ॥ स्तदा को विधिः?, अन्रोच्यते, सन्तेत्ति सत्-विद्यमानं वस्त्रादि, इतरच्च-अविद्यमानं वस्त्रायेव, तदसत्त्वेऽपि लब्धियुतश्च-वस्त्रादिलाभयोग्यतायुतः, इतरश्च-तद्रिकल इति बन्दः, ते आदिर्येषां ते तथा, आदिशब्दात् सपक्षसत्त्वेन संभाव्यमानवस्त्रादिलाभतदितरादिग्रहः । एतानि च सदादिपदानि लुप्तभावप्रत्ययानि द्रष्टव्यानि, ततश्च ते भावाश्च-साधूनामवस्थाः सदितरलब्धियुतेतरादिभावास्तेषु तुल्येषु-समेषु सत्सु, किमित्याह-भवति-वर्त्तते तुच्छस्येति प्रक्रमः, दानं-वस्त्रादिवितरणं, [दिगादिभेदे] दिगादिभिर्भेदे सति दिगाद्य्पेक्स्स्येत्य्र्थ्ः। तथाहि-द्वयोः साध्वोः सहस्त्रत्वे सति यो दिशाऽऽसन्नस्तस्मै देयम्, एवमसहस्त्रत्वे लब्धियुतत्वे तदितरत्वे चेति । अथ तुल्येऽपि भावे दिशमतिक्रम्य ददतः किं स्यादित्याह-तया-दिशाऽद्तः-अप्रयच्छत आज्ञाभङ्गानवस्थामिथ्यात्वलक्षणा दोषा भवन्तीति गाथार्थः । आभवद्व्यवहारापेक्षया च दिग् गृहस्थस्य प्रविव्रजिषोरुत्प्रव्रजितस्य वाऽऽगमे दृश्यते, नान्यस्य, यत इयं कल्पव्यवहारोक्ता दिग्व्यवस्था-यः प्रव्रजितु। कामः सामायिकादिपाठप्रवृत्तः स त्रीणि वर्षाणिवत् प्रतिबोधकाचार्यस्यैव सत्को भवति, यदाह-"सा माइआइए खलु, धम्मायरिअस्स तिण्णि जा वासा । नियमेण होइ सहो, उजमओ तदुवरि भयणा H ॥ 1 ॥ " यस्तु निवादिर्भूत्वा पुनः प्रव्रजति, तस्य खेच्छया दिक, अत्यक्तसम्यक्त्वस्तूत्प्रव्रज्य यः प्रव्रजति स त्रीणि वर्षाणि यावत्पूर्वाचार्यस्यैव, आह च-"परलिंगिनिण्हए वा, सम्मैंसणजढे u uvsNte। taddivasameva इच्छा, सम्मत्तजुए समा तिपिण ॥ 1 ॥ " उत्प्रवजितस्तु द्विधा-सारूपी गृहस्थश्च, तत्र सारूपी रजोहरण 55555555 ॥ 205 // lain Education Inter For Private & Personel Use Only Page #413 -------------------------------------------------------------------------- ________________ Jain Education In वर्जसाधुवेषधारी, स च यावज्जीवं पूर्वाचार्यस्य, तन्मुण्डीकृतानि (च) , यानि च तेन न मुण्डितानि केवलं बोधितान्येव, तानि यमाचार्यमिच्छन्ति तस्यासौ ददाति, तदीयानि च तानि भवन्ति, अपत्यानां चायं विधिःतदपत्यानि पूर्वाचार्यस्यैव, आह च - " सारूवी जाजीवं, पुब्वायरिअस्स जे अ पब्वावे । अपव्वाविए सछंदो, | इच्छाए जस्स सो देइ ॥ 1 ॥ " गृहस्थः पुनर्द्विविधो मुण्डितः सशिखश्च स च द्विविधोऽपि पूर्वाचार्यस्य, यानि च तेनोत्मव्रजनानन्तरं वर्षत्रयाभ्यन्तरे बोधयित्वा मुण्डीकृतानि तानि चेति, आह च - " जो पुण गिहत्थमुंडो, अहवाऽमुंडो उ तिन्ह वरिसाणं । आरेणं पव्वावे, सयं च पुव्वायरिअ सब्वो ॥ 1 ॥ " इति कृतं प्रसक्तानुप्रसक्तेन । अत्र चोपयोगी साधुनिमन्त्रणभिक्षाग्रहणादिविशेषोऽतिथिसंविभागव्रताधिकार उक्त एव । इदं च सुपात्रदानं दिव्यौदारिकाद्यभीष्ट सुखसमृद्धिसाम्राज्यादिसंयोगप्राप्तिपूर्वकनिर्विलम्बनिर्वाणपदप्राप्तिफलं यतः - " अभयं सुपत्तदाणं, अणुकंपाउचिअकीत्तिदाणं च । दोहिवि मुक्खो भणिओ, तिणिवि भोगाइअं दिति ॥ 1 ॥ " पात्रता त्वेवमुक्ता- "उत्तमपत्तं साहू, मज्झिमपत्तं च सावया भणिआ । अविरयसम्मद्दिट्ठी, जहन्नपत्तं मुणेअव्वं ॥ 1 ॥ " तथा च " मिथ्यादृष्टिसहस्त्रेषु, वरमेको ह्यणुव्रती । अणुत्रतिसहस्रेषु, वरमेको महाव्रती ॥ 1 ॥ महाव्रतिसहस्रेषु, वरमेको हि तात्त्विकः । तात्त्विकस्य समं पात्रं, न भूतं न भविष्यति ॥ 2 ॥ एवं साध्वादिसंयोगेऽवश्यं सुपात्रे दानं विवेकिना विधेयं, तथा यथाशक्ति तदबसरायायात साधर्मिकानपि सह भोजयति, तेषामपि सुपात्रत्वात्, वात्सल्यमपि महते फलाय, yato ainelibrary.org Page #414 -------------------------------------------------------------------------- ________________ dharma // 206 // Jain Education दिनकृत्ये - " साहम्मिआण वच्छलं, कायव्वं भत्तिनिभरं । देसिअं सव्वदंसीहिं, सासणस्स पभावणं ॥ 1 ॥ " तद्विधिस्तु वार्षिककृत्याधिकारे वक्ष्यते । तथा ददात्यौचित्येनान्येभ्योऽपि द्रमकादिभ्यः, न प्रत्त्यावर्त्तयति तान्निराशान, न कारयति कर्मबन्धं, न भवति निष्ठुरहृदयः, भोजनावसरे हि द्वारपिधानादि न महतां दयावतां वा लक्षणं, यतः - "नेव दारं पिहावेह, भुंजमाणो सुसावओ । अणुकंपा जिनिंदेहिं, सड्डाणं न निवारिआ ॥ 1 ॥ दण पाणिनिवहं, भीमे भवसायरंमि दुक्खत्तं । अविसेसओऽणुकंपं, दुहावि सामत्थओ कुणै ॥ 2 ॥ " दुहावित्ति द्रव्यभावाभ्यां द्विधा, द्रव्यतो यथार्हमन्नादिदानेन, भावतस्तु धर्ममार्गप्रवर्त्तनेन । श्रीपञ्चमाङ्गादावपि श्राद्धवर्णनाधिकारे - " अवंगु यदुवारा " इत्युक्तं, श्रीजिनेनापि सांवत्सरिकदानेन दीनोद्धारः कृत एव नतु केनापि प्रतिषिद्धः 'सव्वेहिंपि जिणेहिं, दुज्जयजिअरागदोसमोहेहिं । अणुकंपादाणं सडयाण न कहिंपि पडिसिद्धं ॥ 1 ॥ न कहिंपित्ति न कस्मिन् सूत्रे प्रतिषिद्धं प्रत्युत देशनाद्वारेण राजप्रश्नीयोपाङ्गे केशिनोपदेशितं, तथाहि - " मा णं तुमं पएसी ! पुवि रमणिजे भवित्ता पच्छा अरमणिले भवि जासि" इत्यादि । तथा मातृपितृभ्रातृभगिन्यादीनामपत्यस्नुषादीनां ग्लानबद्धगवादीनां च भोजनाद्युचितचिन्तां कृत्वा पञ्चपरमेष्ठिप्रत्याख्याननियमस्मरणपूर्व सात्म्याविरोधेन भुञ्जीत, यतः - "पितुर्मातुः शिशूनां च, गर्भिणीवृद्धरोगिणाम् । प्रथमं भोजनं दत्त्वा स्वयं भोक्तव्यमुत्तमैः ॥ ॥ चतुष्पदानां सर्वेषां धृतानां च तथा नृणाम् । चिन्तां विधाय धर्मज्ञः खयं भुञ्जीत नान्यथा ॥ 2 ॥ सात्म्यलक्षणं च पञ्चत्रिंशद्गुणेषूक्त संग्रह. 1120 11 jalnelibrary.org Page #415 -------------------------------------------------------------------------- ________________ Jain Education meva / इत्थं च लौल्यपरिहारेणा भक्ष्यानन्तकायादिबहुसावद्यवस्तुवर्ज यथाग्निवलं भुञ्जीत । नीतिशास्त्रे त्वेवमुक्तम् - " अधौतमुखहस्ताङ्घिर्ननश्च मलिनांशुकः । सव्येन हस्तेनानात्तस्थालो भुञ्जीत न कचित् ॥ 1 ॥ एकवस्त्रान्वितश्चार्द्धवासावेष्टितमस्तकः । अपवित्रोऽतिगर्ह्यश्च न भुञ्जीत विचक्षणः ॥ 2 ॥ उपानत्सहितो व्यग्रचित्तः केवलभूस्थितः । पर्यङ्कस्थो विदिग्याम्याननो नाद्यात्कृशाननः ॥ 3 ॥ आसनस्थपदो नाद्यात्, श्वचण्डालैर्निरीक्षितः । पतितैश्च तथा भिन्ने, भाजने मलिनेऽपि च ॥ 4 ॥ अमेध्यसम्भवं नाद्यादृष्टं भ्रूणादिघातकैः । रजखलापरिस्पृष्टमाघातं गोश्वपक्षिभिः ॥ 5 ॥ अज्ञातागममज्ञातं, पुनरुष्णीकृतं तथा । युक्तं चबचबाशब्दैर्नाद्याद्वक्रविकारवान् ॥ 6 ॥ आह्नानोत्पादितप्रीतिः कृतदेवाभिधास्मृतिः । समे पृथावनत्युचैर्निविष्टो विष्टरे स्थिरे ॥ 7 ॥ मातृष्वस्रम्बिकाजामिभार्यायैः पक्तमादरात् । शुचिभिर्युक्तिमद्भिश्व, दत्तं चाद्याज्जनेऽसति ॥ 8 ॥ कृतमौनमवक्रानं, वहद्दक्षिणनासिकम् । प्रतिभक्ष्यं समाघ्राणहृतदृग्दोषविक्रियम् ॥ 9 ॥ नातिक्षारं नचात्यम्लं नात्युष्णं नातिशीतलम् । नातिगौल्यं नातिशाकं मुखरोचकमुच्चकैः ॥ 10 ॥ " तथा " अङ्गमर्दननीहार भारोत्क्षेपोपवेशनम् । नानायं च कियत्कालं भुक्त्वा कुर्यान्न बुद्धिमान् ॥ 11 ॥ भुक्त्वोपविशतस्तुन्दं, बलमुत्तानशायिनः । आयुर्वामकटिस्थस्य, मृत्युर्धावति धावतः ॥ 12 ॥ भोजनानन्तरं वामकटिस्थो घटिकादयं । शयीत निद्रया हीनं, यदा पदशतं व्रजेत् ॥ 13 ॥ " इति । अथोत्तराईव्याख्या -'संवरणेति (त्यादि) भोजनानन्तरं संवरणं - प्रत्याख्यानं दिवसचरमं ग्रन्थिसहितादि वा, तस्य कृतिः vjainelibrary.org Page #416 -------------------------------------------------------------------------- ________________ dhrm|| 207 // Jain Education Inte करणं, सति सम्भवे देवगुरुवन्दनपूर्वमित्यनुक्तमप्यवसेयं, यतो दिनकृत्ये - "देवं गुरुं च वन्दित्ता, काउं संवरणं तदा " इति । तथा 'ततः' प्रत्याख्यानकरणानन्तरं, शास्त्रार्थानां - शास्त्रप्रतिपादित भावानां चिन्तनं-स्मरणं विचारणं वा इदमित्थं भवति नवेति संप्रधारणमितियावत् । कथम् ? 'सार्द्ध' सह, कै: ? 'तज्ज्ञैः', तं शास्त्रार्थ जानन्तीति तज्ज्ञास्तैर्गीतार्थयतिभिः प्रवचनकुशलश्राद्धपुत्रैर्वेत्यर्थः, गुरुमुखाच्छ्रुतान्यपि शास्त्रार्थरहस्यानि । परिशीलनाविकलानि न चेतसि सुदृढप्रतिष्ठानि भवन्तीतिकृत्वा ॥ 65 ॥ सम्प्रति सन्ध्याविषयं यत्क - र्त्तव्यं तदाह सायं पुनर्जिनाभ्यर्चा, प्रतिक्रमणकारिता । गुरोर्विश्रामणा चैव, स्वाध्यायकरणं तथा ॥ 66 ॥ 'सायं' सन्ध्यासमयेऽन्तर्मुहूर्त्तादर्वाकू, पुनस्तृतीयवारमित्यर्थः । 'जिनाभ्यर्चा' देवपूजनं, विशेषतो गृहिधर्म इति सण्टङ्कः । एवमग्रेऽपि । अत्र चायं विशेष - उत्सर्गतः श्रावकेणैकवार भोजिनैव भाव्यं, यदभाणि दिनकृत्ये - "उस्सग्गेणं तु सड्डो u, सचित्ताहारवज्जओ । इक्कासणगभोई a, बंभयारी तहेव य ॥ 1 ॥ " यचैकभक्तं कर्त्तुं न शक्नोति, स दिवसस्याष्टमे भागेऽन्तर्मुहूर्त्तद्वयलक्षणे, यामिनीमुखादौ तु रजनी भोजनमहादोषप्रसङ्गादन्तर्मुहूर्त्तादर्वागेव वैकालिकं करोति, यतो दिनकृत्य एव - "अह न सकेइ काउं जो, एगभत्तं जओ गिही । दिवसस्सट्टमे भागे, तओ भुंजे सुसावओ ॥ 1 ॥ " वैकालिकानन्तरं च यथाशक्ति दिवसचरमं सूर्योद्गमान्तं मुख्यवृत्त्या दिवसे सति द्वितीयपदे रात्रावपि करोति, कृत्वा च सन्ध्यायां अर्द्धविम्बदर्श संग्रह. ॥ 207 ॥ Dinelibrary.org Page #417 -------------------------------------------------------------------------- ________________ Jain Education Int नादवग पुनरपि यथाविधि जिनं पूजयति [सा च दीपधूपरूपाऽवसेयेति भावः ] / तथा प्रतिक्रमणस्य - सामायिकं 1 चतुर्विंशतिस्तवो 2 वन्दनकं 3 प्रतिक्रमणं 4 कायोत्सर्गः 5 प्रत्याख्यानं 6 चेति षड्विधावश्यकक्रि। यालक्षणस्य कारिता-करणं, विशेषतो गृहिधर्म इति सम्बन्धः । अयं भावः - सन्ध्यायां जिनपूजनानन्तरं श्रावकः साधुपार्श्वे पोषधशालादौ वा गत्वा प्रतिक्रमणं करोति, प्रतिक्रमणशब्दश्वावश्यकविशेषवाच्यपि अत्र सामान्येन सामायिकादिषडिधावश्यकक्रियायां रूढः, अध्ययनविशेषवाचिनोऽपि प्रतिक्रमणशब्दस्य नोआगमतो भावनिक्षेपमपेक्ष्य षडावश्यकरूपज्ञानक्रियासमुदायप्रवृत्तेरविरोधात् क्रियारूप एकदेशे । आगमस्याभावान्नोआगमत्वं, नोशब्दस्य देशनिषेधार्थत्वात्, उक्तं च- "किरिआऽऽगमो ण होइ, तस्स णिसेधमि नोसहोत्ति" तत्र सामायिकम् - आर्त्तराद्र्ध्यान परिहारेण धर्मध्यानकरणेन शत्रुमित्रकाञ्चनादिषु समता, तच्च पूर्वमुक्तं, चतुर्विंशतिस्तवः - चतुर्विंशतेस्तीर्थकराणां नामोत्कीर्त्तनपूर्वकं गुणकीर्त्तनं, तस्य च कायोत्सर्गे । मनसाऽनुध्यानं शेषकालं व्यक्तवर्णपाठः, अयमपि पूर्वमुक्तः । वन्दनं- बन्दनायोग्यानां धर्माचार्याणां पञ्चविंशत्यावश्यकविशुद्धं द्वात्रिंशद्दोषरहितं नमस्करणं, तदप्युक्तमेव । प्रतिक्रमणं - प्रतीत्युपसर्गः प्रतीपे प्रातिकूल्ये वा, 'क्रमू पादविक्षेपे' अस्य प्रतिपूर्वस्य भावे ल्युडन्तस्य प्रतीपं क्रमणं, अयमर्थः-शुभयोगेभ्योऽशुभयोगान्तरं कान्तस्य शुभेष्वेव क्रमणात् प्रतीपं क्रमणं प्रतिक्रमणं, यदाह - "स्वस्थानाद्यत्परस्थानं, प्रमादस्य वशाद्गतः । तत्रैव क्रमणं भूयः, प्रतिक्रमणमुच्यते ॥ 1 ॥ " प्रतिकूलं वा गमनं प्रतिक्रमणं, यदाह - "क्षायोप jainelibrary.org Page #418 -------------------------------------------------------------------------- ________________ धर्म संग्रह. ॥ 208 ॥ पशमिकाद्भावादौदयिकवशं गतः । तत्रापि च स एवार्थः, प्रतिकूलगमाः स्मृताः(स्मृत्ः)॥1॥ प्रति प्रति क्रमणं वा प्रतिक्रमणं, उक्तं च-"प्रति प्रति वर्त्तनं वा, शुभेषु योगेषु मोक्षफलदेषु । निःशल्यस्य यतेर्यत्तद्वा ज्ञेयं प्रतिक्रमणम् ॥ 1 ॥ " तच्चातीतानागतवर्तमानकालत्रयविषयं, नन्वतीतविषयमेव प्रतिक्रमणं, यत उक्तं-"अई पडिकमामि, पडुप्पन्नं संवरेमि, अणागयं पच्चक्खामीति' तत्कथं त्रिकालविषयता ?, उच्यते, अत्र प्रतिक्रमणशब्दोऽशुभयोगनिवृत्तिमात्रार्थः, "मिच्छत्तपडिक्कमणं, तहेव अस्संजमे पडिक्कमणं । |कसायाण पडिक्कमणं, जोगाण य अप्पसत्थाणं ॥ 1 ॥ " / ततश्च निन्दाद्वारेणाशुभयोगनिवृत्तिरूपमतीतविषयं प्रतिक्रमणं, प्रत्युत्पन्नविषयमपि संवरद्वारेण, अनागतविषयमपि प्रत्याख्यानद्वारेणेति न kshciddossH। इत्थं त्रिकालविषयं प्रतीपक्रमणादि प्रतिक्रमणमिति सिद्धं । एतच्च व्युत्पत्तिमात्रं, रूढिश्च कचिदावश्यक8/विशेषे, कचिच्च षडावश्यकक्रियायामित्युक्तमेव । इत्थमेव च वक्ष्यमाणः प्रतिक्रमणविधिर्घटते । तच प्रतिदक्रमणं दैवसिक 1 रात्रिक 2 पाक्षिक 3 चातुर्मासिक 4 सांवत्सरिक 5 भेदात्पश्चविधं, तत्र दिवसस्यान्ते दैवसिकमेतस्य कालस्तूत्सर्गेणैवमुक्त:-"अद्धनिबुडे बिंबे, सुत्तं कडंति गीअत्था । इअ वयणपमाणेणं, देवसिआवस्सए कालो॥1॥" रात्रेरन्ते रात्रिकं, तस्य चैवं काल:-"आवस्सयस्स समए, निद्दामुदं चयंति - आयरिआ । तह तं कुणंति जह दसपडिलेहाणंतरं मूरो ॥ 1 ॥ " अपवादतस्तु दैवसिकं दिवसतृतीयप्रहरादन्वर्द्धरात्रं यावत्, योगशास्त्रवृत्तौ तु-"मध्याह्लादारभ्या रात्रं yAvadi"tyuktaM । रात्रिकमर्द्धरात्रादारभ्य । ॥ 20 ॥ Jain Education a l For Private Personel Use Only Rajainelibrary.org Page #419 -------------------------------------------------------------------------- ________________ मध्याहं यावत्, उक्तमपि-"उग्घाडपोरिसिं जा, राइअमावस्सयस्स चूलाए । ववहाराभिप्पाया, तेण परं जाव पुरिमहूं ॥ 1 ॥ " पाक्षिकादित्रयं तु पक्षाद्यन्ते भवति, तत्रापि पाक्षिकं च चतुर्दश्यामेव, यदि पुनः पञ्चदश्यां स्यात्तदा चतुर्दश्यां पाक्षिके चोपवासस्योक्तत्वात्पाक्षिकमपि षष्ठेन स्यात्, तथा च 'अट्ठमछट्टचउत्थं, संवच्छरचाउमासपक्खीमुं' इत्याद्याग्म्विरोध्ः। तथा यत्र चतुर्दशी गृहीता न तत्र पाक्षिकं, यत्र च पाक्षिकं न तत्र चतुर्दशी, तथाहि-'अट्ठमीचउद्दसीसु उववासकरणमिति' पाक्षिकचूर्णी [तथा 'सागरचंदो कमलामेलावि सामिपासे धम्म सोऊण गहिआणुब्वयाणि सावगाणि संवुत्ताणि, तओ सागरचंदो अट्ठमिचउद्दसीसुं सुण्णघरेसु मसाणेसु एगराइअं पडिमं ठाई' इति । 'सो अहमिचउद्दसीसु उववासं करेई' इति । 'अट्ठमिचउद्दसीसु अरहंता साहुणो अ वंदेअव्वा' इति चावश्यकचूर्णौ । तथा 'संते बलवीरिअपुरिसक्कार- परक्कमे अट्टमिचउद्दसीणाणपंचमीपज्जोसवणाचाउम्मासिए चउत्थछट्ठमे न करिजा पच्छित्तं' इति महानिशीथ 1 अध्ययने । इति पाक्षिककृत्योपलक्षितचतुर्दशीशब्दप्रतिपादकाक्षराणि] तथा 'चउत्थछट्ठमकरणे अट्ठमिपक्खचउमासवरिसेसु' इति व्यवहारभाष्यषष्ठोद्देशके च 'पक्खस्स अट्ठमी खलु, मासस्स य पक्खियं मुणेअव्वं' इत्यादिव्याख्यायां वृत्तौ चूर्णौ च पाक्षिकशब्देन चतुर्दश्येव व्याख्याता, ततश्चतुर्दशीपाक्षिकयोरैक्यमिति निश्चीयते, अन्यथा तु कचिदुभयोपादानमपि स्यादेव । चातुर्मासिकसांवत्सरिके तु पूर्व पूर्णिमापञ्चम्योः क्रियमाणे अपि श्रीकालिकाचार्याचरणातश्चतुर्दशीचतुर्योः क्रियेते, प्रामाणिकं caitat, For Private Personal Use Only Mainelibrary.org Page #420 -------------------------------------------------------------------------- ________________ dhama संग्रह. सर्वसंमतत्वाद, उक्तं च कल्पभाष्ये-"असढेण समाइण्णं, जं कत्थइ केणई असावजं । न निवारिअमनेहिं, भुज्ञ्न्म्य्मेअमाय्रि॥1॥"इति । तथा ध्रुवाध्रुवभेदाविधा प्रतिक्रमणं, तत्र ध्रुवं भरतरैवतेषु प्रथमचरमतीर्थकरतीर्थेषु, अपराधो भवतु मा वा, परं उभयकालं प्रतिक्रमणं कर्त्तव्यं, अध्रुवं मध्यमतीर्थकरतीर्थेषु विदेहेषु च कारणे जाते प्रतिक्रमणं, यदाह-"सपडिक्कमणो धम्मो, पुरिमस्स य पच्छिमस्स य जिणस्स । मज्झिमगाण जिणाणं, कारणजाए पडिक्कमणं ॥ 1 ॥ " प्रतिक्रमणविधिश्चैवं प्रतिक्रमणहेतुगर्भादौ उक्तः-"साधुना श्रावकेणापि अनुयोगद्वारगत 'तदप्पिअकरणे' इति पदस्य करणानि-तत्साधकतमानि देहरजोहरणमुखवस्त्रिकादीनि तस्मिन्नेव-आवश्यके यथोचितव्यापारनियोगेनार्पितानि-नियुक्तानि येन स तदर्पितकरणः, सम्यक्यथावस्थानन्यस्तोपकरण इत्यर्थः इति वृत्तिः। तथा 'जो मुहपोत्तियं अपडिलेहित्ता वंदणं देइ, तो गरुअं तस्स पायच्छित्तं' इति व्यवहारसूत्रम्, 'पोसहसालाए ठवित्त ठवणायरियं मुहपत्ति पमन तो सीहो गिण्हइ पोसह' इति व्यवहारचूलिका 'पावरणं मोत्तूणं, गिण्हित्ता मुहपोत्तिअं । वत्थकायविसुद्धीए, करेइ पोसहाइअं ॥ 1 ॥ इति च व्यवहारचूर्णिरित्येवमादिग्रन्थप्रामाण्यात् मुखवस्त्रिकारजोहरणादियुक्तेन द्विसन्ध्यं विधिना प्रमार्जितादौ स्थाने जातु तद्भावेऽपि ससाक्षिकं कृतमनुष्ठानमत्यन्तं दृढं जायत इति गुरुसाक्षिक तदभावे च नमस्कारपूर्व स्थापनाचार्य स्थापयित्वा पश्चाचारविशुद्ध्यर्थ प्रतिक्रमणं विधेयम् । अत्राह कश्चित् -ननु 'गुरुविरहमि उ ठपणा, गुरूवएसोवदंसणथं च । जिणविरहमि व जिणबिंबसेवणामंतणं सहलं। मुहपोत्तिनं । वारजाहरणादियुक्ते इति गुरुसाधित ॥ 209 ॥ ॥ 2 Jain Education in For Private & Personel Use Only mjainelibrary.org Page #421 -------------------------------------------------------------------------- ________________ Jain Education Inte // 1 // ' इत्यादिविशेषावश्यकवचनप्रमाणात् यतिसामायिकप्रस्तावे भदन्तशब्दं व्याख्यानयता भाष्यकृता साधुमाश्रित्य स्थापनाचार्यस्थापनमुक्तं न श्रावकमाश्रित्येति कुतस्तेषां स्थापनाधिकार इति चेन्न, भदन्तशब्द भणतां तेषां स्थापनाचार्यस्थापनं युक्तमेव, अन्यथा भदन्तशब्दपठनं व्यर्थमेव स्यात्, अथ च । स्थापनाचार्यस्थापनमन्तरेणापि वन्दनाद्यनुष्ठानं विधीयते, तदा बन्दनकनिर्युक्तौ 'आयप्यमाणमित्तो, चउद्दिसिं होइ उग्गहो गुरुणो' इत्यक्षरैर्गुरोरवग्रहप्रमाणमुक्तं तत्कथं घटते ?, नहि गुर्वभावे गुरुगतावग्रहप्रमाणं घटमानं स्याद्, ग्रामाभावे तत्सीमाव्यवस्थावत्, तथा तत्रैव यदपरमुक्तं - ' चउसिरं तिगुत्तं च, दुपवेसं एगनिक्खमणं इत्यादि, तदपि न युक्तं भवेद्, यतश्चतुः शीर्षत्वं बन्दनकदातृतत्प्रतीच्छकसद्भावे सति भवति, नतु साक्षादुर्वभावे स्थापनाचार्यस्यानभ्युपगमे च एवं द्विप्रवेशैकनिष्क्रमणे अपि दूरापास्ते एव, अवधि - भूतगुरोः स्थापनाचार्यस्य वाऽभावात् न च हृदयमध्य एव गुरुरस्तीति वाच्यं तथा सति प्रवेशनिर्ग मयोरविषयत्वादिति, तस्मात् 'अक्खे बराडए वा, कट्ठे पुत्थे अ चित्तकम्मे अ । सन्भावमसन्भावं, गुरुठवणा इत्तरावकहं' इतिवचनप्रमाणाच्च साधुश्राषकाणां स्थापनाचार्यस्थापनं समानमेवेति व्यवस्थितं । पञ्चाचाराश्च ज्ञानदर्शनचारित्रतपोवीर्याचारा इति । तत्र सामायिकेन चारित्राचारस्य शुद्धिः क्रियते 1, चतुर्विंशतिस्तवेन दर्शनाचारस्य 2, वन्दनकेन ज्ञानाद्याचाराणां 3, प्रतिक्रमणेन तेषामतिचारापनयनरूपा 4, प्रतिक्रमणेनाशुद्धानां तदतिचाराणां कायोत्सर्गेण 5, तपभचारस्य प्रत्याख्यानेन 6, वीर्याचारस्यैभिः सर्वैरपीति, jainelibrary.org Page #422 -------------------------------------------------------------------------- ________________ संग्रह. / 210 ॥ यतश्चतुःशरणप्रकीर्णके "चारित्तस्स विसोही, कीरै सामाइएण इह किरयं(किलैहयं)"इत्यादिगाथा: प्र्सिद्धाः। तत्र चावश्यकारम्भे चैत्यवन्दनाधिकारोक्तागमवचनप्रामाण्यात् 'जै गमणागमणाई, आलोइअ निंदिऊण ग्र्हित्ता। हा duTTha'mhehi कयं, मिच्छादुक्कडमिअ भणित्ता ॥ 1 ॥ तह काउस्सग्गेणं, तयणुरूवपच्छित्तमणुचरित्ता णं । जं आयहिअं चीवंदणाइ णुहिज उवुत्तो॥2॥ वच्चणे पवित्तिं, करेइ जह काउ बज्झतणुसुद्धिं । भावचणं तु कुजा, तह इरिआए विम्ल्चित्तो॥ 3 ॥ इत्यादियुक्तेश्च पूर्वमीर्यापथिकी प्रतिक्रामति । प्रतिक्रामता च तां मनसोपयोगं दत्त्वा त्रीन् वारान् पदन्यासभूमिः प्रमार्जनीया, एवं च तां प्रतिक्रम्य साधुः कृतसामायिकश्च श्रावक आदौ श्रीदेवगुरुवन्दनं विधत्ते, सर्वमप्यनुष्ठानं श्रीदेवगुरुवन्दनविनयबहुमानादिभक्तिपूर्वकं सफलं भवतीति, आहच-"विणयाहीआ विजा, दिति फलं इह परे अ लोगंमि । न फलंति विणयहीणा, सस्साणि व तोअहीणाणि ॥ 1 ॥ भत्तीइ जिणवराणं, खिजंती पुव्वसंचिआ क्म्मा। आयरिअनमुक्कारेण, विज्जा मंता य सिझंति ॥ 2 ॥ " इतिहेतोः। "पढमहिगारे वंदे, भावजिणे 1 बीअए उ दव्वजिणे । इगचेइअठवणजिणे, तइअ 3 चउत्थंमि नामजिणे 4 ॥ 1 ॥ तिहुअणठवणजिणे पुण, पंचमए 5 विहरमाणजिण छठे 6 / सत्तमए सुअनाणं 7, अट्ठमए सव्वसिद्धथुई 8 ॥ 2 ॥ तित्थाहिववीरथुई, नवमे 9 दसमे अ उज्जयंतथुई 10 / अट्ठावयाइ इगदसि 11, सुदिट्ठिसुरसमरणा चरिमे 12 ॥ 3 ॥ नमु 1 जेअई.2 अरिहं 3 लोग 4 सव्व 5 पुक्ख 6 तम 7 सिद्ध 8 जोदेवा 9 / उणि 10 चत्ता 11 वेयावच्च भवतीति, आह्च्॥ 1 ॥ भत्ती जिपमहिगारे वंदे ॥ 210 ॥ Jain Educaton Intematona For Private & Personel Use Only jainelibrary.org Page #423 -------------------------------------------------------------------------- ________________ a. saM. 36 Jain Education Internation 12 अहिगारपढमपया ॥ 4 ॥ इति चैत्यवन्दनाभाष्यगाथोक्तेर्द्वादशभिरधिकारैः पूर्वोक्तविधिना देवान् वन्दित्वा चतुरादिक्षमाश्रमणैः श्रीगुरून् वन्दते । लोकेऽपि हि राज्ञः प्रधानादीनां च बहुमानादिना खसमीहितकार्यसिद्धिर्भवति, अत्र राजस्थानीयाः श्रीतीर्थकराः, प्रधानादिस्थानीया आचार्यादय इति । श्राद्धस्तु तदनु 'समस्तश्रावको वांदु' इति भणति । ततः चारित्राचारादिशुद्धिं विधित्सुस्तत्सिद्धिमभिलषमाणचारित्राचाराधाराधकान् सम्यक् प्रणिपत्यातीचारभारभारित इवावनत काययष्टिर्भूनिहितशिराः सकलातिचारबीजं "सव्वस्सवि देवसिअ" इत्यादिसूत्रं भणित्वा मिथ्यादुष्कृतं दत्ते, इदं च सकलप्रतिक्रमणबीजभूतं ज्ञेयं, अन्यत्रापि च ग्रन्थादौ आदौ बीजस्य दर्शनात् । तत उत्थाय ज्ञानादिषु चारित्रं गरिष्ठं, तस्य मुक्तेरनन्तरकारणत्वात्, ज्ञानादेस्तु परम्पराकारणत्वात्, तथाहि सर्वात्मना चारित्रं हि शैलेश्यवस्थायामेव, तदनन्तरं चावश्यं मुक्तिः, ज्ञानं तु सर्वात्मना क्षीणमोहानन्तरं नच तदनन्तरमवश्यं मुक्तिः, जघन्यतोऽप्यन्तराले प्रत्येकमान्तर्मुहूर्तिकगुणस्थानकद्वयभावात्, तथा "जम्हा दंसणनाणा, संपुण्णफलं न दिति पत्तेयं । चारितजुया दिंति a, विसिस्सए तेण चारितं ॥ 1 ॥ " तथा "सम्मत्तं अचरित्तस्स, हुज्ज भयणाइ निअ मसो णत्थि । जो पुण चरित्तजुत्तो, तस्स उ निअमेण संमत्तं ॥ 2 ॥ " तथा "गोत्रवृद्धैर्नरो नैव, सद्गुणोऽपि प्रणम्यते । अलङ्कृतनृपश्रीस्तु, वन्द्यते नतमौलिभिः ॥ 3 ॥ एवं न केवलज्ञानी, गृहस्थो नम्यते जनैः । गृही तचारुचारित्रः, शत्रैरपि स पूज्यते ॥ 2 ॥ अतो दिशन्ति चारित्रं, केवलज्ञानतोऽधिकम् । तस्मिन् लब्धेऽपि Jainelibrary.org Page #424 -------------------------------------------------------------------------- ________________ धर्म RECCA संग्रह तल्लब्धुं, तेन धावन्ति धीध्नाः॥ 3 ॥ " इति हेतोरादौ चारित्राचारविशुद्ध्यर्थ 'करेमि भंते सामाइअं' इत्या दिसूत्रत्रयं पठित्वा द्रव्यतो वपुषा भावतश्च शुद्धपरिणामेनोच्छ्रितोच्छ्रितं वक्ष्यमाणलक्षणं कायोत्सर्ग कुर्यात्, ॥ 21 ॥ कायोत्सर्गे च साधुः प्रातस्त्यप्रतिलेखनायाः प्रभृति दिवसातिचारांश्चिन्तयति, यतः-"पाभाइअपडिक्कमणाणं तरमुहपुत्तिपमुहकजेसु । जाव इमो उस्सग्गो, ऐआरे ताव चिंतेजा ॥ 1 ॥ " इति, मनसा संप्रधारयेच्च सयणासणेत्यादिगाथाचिन्तनतः, श्राद्धस्तु 'नाणंमि दसणंमीत्यादिगाथाष्टकचिन्तनतः । ताश्चेमाः-"नापाणमि दंसणंमि य, चरणमि तवंमि तहय विरियंमि । आयरणं आयारो, इय एसो पंचहा भ्न्निओ॥1॥ काले विणए बहुमाणे, उवहाणे तह अनिण्हवणे । वंजणास्थतदुभए, अट्ठविहो नाणमायारो ॥ 2 ॥ निस्संकिय निकंखिय, निवितिगिच्छा अमूढदिट्ठी य । उववृह थिरीकरणे, वच्छल्ल पभावणे अट्ठ ॥ 3 ॥ पणि|हाणजोगजुत्तो, पंचहि~ समिईहि तीहि~ गुत्तीहिं । एस चरित्तायारो, अट्ठविहो होइ नाय्ब्वो॥4॥ बारसविहंमिवि तवे, सभितरबाहिरे कुस्ल्दिखे। अगिलाई अणाजीवी, नायवो सो त्वायारो॥5॥ अणसणमूणोअरिया, वित्तीसंखेवणं रसचाओ । कायकिलेसो संलीणया य बज्झो तवो होइ ॥ 6 ॥ पायच्छित्तं विणओ, वेयावच्चं तहेव स्ज्झाओ। झाणं उस्सग्गोवि a, अम्भितरओ तवो होइ ॥ 7 ॥ अणिमूहियबलविरिओ, परक्कमै जो झुत्त्माउत्तो। जुजै अ जहाथाम, नायव्यो बीरियायारो॥8॥" इति । एततिचारदचिन्तनं मनसा, सङ्कलनं च श्रीगुरुसमक्षमालोचनार्थ, अन्यथा तत्सम्यग न स्यात् । लोकेऽपि हि राजा ESCUSSACROCOCCESS in Education in 12Mainelibrary.org Page #425 -------------------------------------------------------------------------- ________________ दीनां किमपि विज्ञप्यं मनसा संप्रधार्य कागदादौ लिखित्वा वा विज्ञप्यते इति । ततश्च नमस्कारपूर्व कायोत्सर्ग पारयित्वा चतुर्विशतिस्तवं पठेत्, तदनु जानुपाश्चात्यभागपिण्डिकादि प्रमृज्योपविश्य च श्रीगुरूणां । वन्दनकदानार्थ मुखवस्त्रिकां कायं च द्वावपि प्रत्येकं पञ्चविंशतिधा प्रतिलिख्य पूर्वोक्तविधिना वन्दनके दद्यात्, एतद्वन्दनकं च कायोत्सर्गावधारितातीचारालोचनार्थ, ततश्च सम्यगवनताङ्गः पूर्व कायोत्सर्गे खमनोऽवधारितान् दैवसिकातीचारान् 'इच्छाकारेण संदिसह भगवन् ! देवसिअं आलोएमि' इत्यादि सूत्रं चारित्रविशुदिहेतुकमुच्चरन् श्रीगुरुसमक्षमालोचयेत् । एवं दैवसिकातीचारालोचनानन्तरं मनोवचनकायसकलातीचारसंग्राहकं 'सव्वस्सवि देवसिय' इत्यादि पठेत्, 'इच्छाकारेण संदिसह भगवन् !' इत्यनेनानन्तरालोचितातीचारप्रायश्चित्तं च मार्गयेत्, गुरवश्च 'पडिक्कमह' इति प्रतिक्रमणरूपं दशविधप्रायश्चित्ते द्वितीयं प्रायश्चित्तमुपदिशन्ति, तच मिथ्यादुष्कृतादिरूपं, उक्तं च-"पडिकमणं 1 पडियरणा 2 पडिहरणा 3 वारणा 4 निअत्ती 5 y|निण्दा 6 गरहा 7 सोही 8 पडिक्कमणं अट्ठहा होइ॥ 1 ॥ " प्रथमप्रायश्चित्तं त्वालोचनारूपं प्राक् |कृतमेव, गुरवः संज्ञादिना प्रायश्चित्तं ते नतु पडिक्कमह भाषन्ते इत्युक्तं दिनचर्यायां, तथा च tadgAthA"gaMbhIrimaguNanihiNo, मणवयकाएहिं विहिअसमभावा । पडिक्कमहत्ति न जंपइ, भणंति तं पइ गुरू रुहा ॥ 1 ॥ " रुष्टा इ [व भणन्ती] त्यर्थः । ततो विधिनोपविश्य समभावस्थितेन सम्यगुपयुक्तमनसाऽनवस्थाप्रसङ्गभीतेन पदे पदे संवेगमापद्यमानेन दंशमशकादीन् देहेऽगणयता श्राद्धेन सर्व पञ्चपरमेष्ठिनमस्कारपूर्व karma M For Private Personal Use Only Jain Education ainelibrary.org a l Page #426 -------------------------------------------------------------------------- ________________ dharma // 212 // Jain Education *** कर्त्तव्यमित्यादौ स पठ्यते, समभावस्थेन च प्रतिक्रमितव्यमित्यतः सामायिकसूत्रं भण्यते, तदनन्तरं दैवसिकाद्यतीचाराणामोघालोचनार्थ 'इच्छामि पडिक्कमिडं जो मे देवसिअ ऐआरो कओ' इत्यादि भण्यते, त दनु श्राद्धप्रतिक्रमणसूत्रं पठ्यते, यावत् 'तस्स धम्मस्स' इति । साधुस्तु सामायिकसूत्रानन्तरं मङ्गलार्थे 'च तारि मङ्गलं' इत्यादि भणति, तत ओघतोऽतीचारालोचनार्थं 'इच्छामि पडिक्कमिउं' इत्यादि, विभागालोचनार्थे तु तदनु ईर्यापथिकीं, ततश्च शेषाशेषातीचारप्रतिक्रमार्थं मूलसाधुप्रतिक्रमणसूत्रं पठति, आचरणादिनैव चेयं भिन्ना रीतिः । प्रतिक्रमणसूत्रं च तथा भणनीयं यथा स्वस्य [पठतः शृण्वतां च] परेषां संवेगभराद्रोमाञ्चो भवति, तदुक्तं दिनचर्यायाम् - "पभणंति तहा सुत्तं, न केवलं तेसि तहव अन्नेसिं । जह नयणजललवेणं, पए पए हुन्ति रोमंचो (चा) ॥ 1 ॥ " तदनु सकलातीचारनिवृत्त्याऽपगततद्भारो लघुभूत उत्तिष्ठति, एवं द्रव्यतो भावतश्चोत्थाय अन्भुट्ठिओमीत्यादिसूत्रं प्रान्तं यावत् पठति । ततः प्रतिक्रान्तातीचारः श्रीगुरुषु स्वकृतापराधक्षमणार्थ वन्दनकं ददाति प्रतिक्रमणे हि सामान्यतश्चत्वारि वन्दनकानि द्विकरूपाणि स्युः, तत्र प्रथममालोचनवन्दनकं 1, द्वितीयं क्षमणकवन्दनकं 2, तृतीयमाचार्यादिसर्वसङ्घस्य क्षमणकपूर्वमाश्र यणाय 3, चतुर्थ प्रत्याख्यानवन्दनकमिति 4 / ततो गुरून् क्षमयति पूर्वोक्तविधिना, तत्र पञ्च (त्रि)कमध्ये तु ज्येष्ठमे वैकम्, आचीर्णाभिप्रायेणेदमुक्तं, अन्यथा तु गुरुमादिं कृत्वा ज्येष्ठानुक्रमेण सर्वान् क्षमयेत्, पञ्चप्रभृतिषु सत्सु त्रीन् गुरुप्रभृतीन् क्षमयेत्, इदं च वन्दनकम् 'अल्लिआवणवंदणयं' इत्युच्यते, आचार्यादीनामाश्रयणाये संग्रह. ॥ 212 ॥ w.jainelibrary.org Page #427 -------------------------------------------------------------------------- ________________ tyartha इत्युक्तं प्र्व्च्नोद्धार्वृत्तौ। ततश्च कायोत्सर्गकरणार्थ पडिक्कमणे 1 सज्झाए 2, काउसस्गावराह 4 पाहुणए' इत्यादिवचनाबन्दनकदानपूर्वकं भूमि प्रमृज्य 'जे मे केइ कसाया' इत्याचक्षरसूचितं कषायचतुष्टयात्प्रतीपंक्रमणमनुकुर्वन्निव पाश्चात्यपदैरवग्रहाद्वहिनि मृत्य 'आयरिअउवज्झाए' इत्यादि सूत्रं पठति । तत्राद्यश्चारित्रशुद्धये कायोत्सर्गो विधीयते, चारित्रं च कषायविरहेण शुद्धं भवति, तदभावे तस्यासारत्वात् । |उक्तंच-"सामन्नमणुचरंतस्स, कसाया जस्स उक्कडा hu~ti । मन्नामि उच्छुपुप्फ व, निप्फलं तस्स सामण्णं ॥ 1 ॥ ततश्च चारित्रप्रकर्षकृते कषायोपशमाय च 'आयरिअउवज्झाए' इत्यादि गाथात्रयं पठित्वा चारित्रातिचाराणां 'paDikamaNAsuddhANa'mitivacanAt प्रतिक्रमणेनाशुद्धानां शुद्धिनिमित्तं कायोत्सर्ग चिकीर्षुः 'करेमि भंते ! सामाइअ' मित्यादि सूत्रत्रयं च पठित्वा कायोत्सर्ग करोति, सामायिकसूत्रं च सर्व धर्मानुष्ठानं समतापरिणामे स्थितस्य सफलमिति प्रतिक्रमणस्यादौ मध्येऽवसाने च पुनः पुनस्तत्स्मृत्यर्थमुच्चार्यमाणं गुणवृद्धये एव, आह च-"आइमकाउस्सग्गे, पडिक्कमंतो अकाउ सामि। तो किं करेइ बीअं, तइअं च पुणोवि उस्सग्गे? ॥ 1 ॥ समभावंमि ठिअप्पा, उस्सग्गं karia to a पडिकमै । एमेव य समभावे, ठिअस्स तइअंपि उस्सग्गे ॥ 2 ॥ सज्झायझाणतवओसहेसु उवेस्थुइप्यान्नेसुण्। संतगुणकित्तणेसुं, न hu~ti पुणरुत्तदोसा u॥3॥" इति । कायोत्सर्गे च 'चन्देसु निम्मलयरा इत्यन्तं चतुर्विशतिस्तवद्रयं चारित्राचारविशुद्ध्यर्थ चिन्तयति, पारयित्वा च कायोत्सर्ग सम्यग्दर्शनस्य सम्यग्ज्ञानहेतुत्वाज्ज्ञानाद्दर्शनं गरिष्ठमिति ज्ञानाचारा in Educatan For Private & Personel Use Only Sm.jainelibrary.org Page #428 -------------------------------------------------------------------------- ________________ dharma // 213 // Jain Education In त्पूर्वं दर्शनाचारविशुद्ध्यर्थं भरतक्षेत्रोत्पन्नत्वेनासन्नोपकारित्वाच्छ्री ऋषभादिस्तुतिरूपं चतुर्विंशतिस्तवं 'स व्वलोए अरिहंतचेइयाण' मित्यादि सूत्रं च पठित्वा तदर्थमेव कायोत्सर्गमेकचतुर्विंशतिस्तवचिन्तनरूपं क रोति । तं च तथैव पारयित्वा सामायिकादिचतुद्देशपूर्व पर्यन्तश्रुतज्ञानाचारविशुद्ध्यर्थं 'पुक्खरवरदी वड्डे' इत्यादिसूत्रं 'सुअस्स भगवओ करेमि काउस्सग्ग' मित्यादि च पठित्वैकचतुर्विंशतिस्तवचिन्तनरूपं कायोत्सर्गे कुर्यात् । पारयित्वा च तं ज्ञानदर्शनचारित्राचारनिरतिचारसमाचरणफलभूतानां सिडानां 'सिद्धाणं । बुद्धाण' मिति स्तवं पठति । इह च चतुर्विंशतिस्तवद्वयचिन्तनरूपोऽयं द्वितीयश्चारित्राचारविशुद्धिहेतुः कायोत्सर्गः, एकस्य चारित्राचारशुद्धिहेतुकस्य [दिवसातिचारचिन्तनार्थ] प्राकृतत्वात्, 'दुन्नि अति चरित्ते, दंसणनाणे अ इक्किको" इति वचनात्, अस्मिंश्च पूर्वोक्तयुक्तया चारित्राचारस्य ज्ञानाद्याचारेभ्यो वैशिष्ट्या । दिना चतुर्विंशतिस्तवद्वयचिन्तनं सम्भाव्यते, नाग्रेतनयोः तृतीयचतुर्थयोर्दर्शनाचारज्ञानाचारविशुद्धिहेतुकयोरिति स्थितम् । अथ सिद्धस्तवपठनानन्तरं आसन्नोपकारित्वात् श्रीवीरं वन्दते, ततो महातीर्थत्वादिनोजयन्तालङ्करणं श्रीनेमिं ततोऽपि चाष्टापद्नन्दीश्वरादिबहुतीर्थनमस्काररूपां 'चत्तारि अट्ठदसे त्यादिगाथां । पठति । एवं चारित्राद्याचाराणां शुद्धिं विधाय सकलधर्मानुष्ठानस्य श्रुतहेतुकत्वात् तस्य समृद्ध्यर्थं 'सुअदेवयाए करेमि काउस्सग्गं अन्नत्थेऽत्यादि च पठित्वा श्रुताधिष्ठातृदेवतायाः स्मर्तुः कर्मक्षयहेतुत्वेन श्रुतदेवताकायोत्सर्ग कुर्यात्, तत्र च नमस्कारं चिन्तयति, देवताद्याराधनस्य खल्पयत्नसाध्यत्वेनाष्टोच्छ्वासमान एवायं संग्रह. ॥ 213 ॥ Jainelibrary.org Page #429 -------------------------------------------------------------------------- ________________ Jain Education कायोत्सर्ग इत्यादि हेतुः सम्भाव्यः, पारयित्वा च तस्याः स्तुतिं पठति 'सुअदेवया भगवई' इत्यादि, अन्येन दीयमानां वा शृणोति । एवं क्षेत्रदेवताया अपि स्मृतिर्युक्तेति तस्याः कायोत्सर्गानन्तरं तस्या एव स्तुतिं भणति, यच्च प्रत्यहं क्षेत्रदेवतायाः स्मरणं तत्तृतीयत्रतेऽभीक्ष्णावग्रह्याचनरूपभावनायाः सत्यापनाथै सम्भाव्यते । ततः पञ्चमङ्गलभणनपूर्व सन्दंशकं प्रमृज्योपविशति, ततो मुखवस्त्रिकां कार्यं च प्रति। लिख्य श्रीगुरूणां वन्दनके दत्त्वा 'इच्छामो अणुसट्ठि' मिति भणित्वा जानुभ्यां स्थित्वा कृताञ्जलिर्नमोऽर्हत्सिद्वेतिपूर्वकं स्तुतित्रयं पठति । इदं च पूर्वोक्तवन्दनकदानं श्रीगुर्वाज्ञया कृतावश्यकस्य विनेयस्य मया युष्मा - कमाज्ञया प्रतिक्रान्तमिति विज्ञपनार्थ, लोकेऽपि राजादीनामादेशं विधाय प्रणामपूर्वकं तेषामादेशकरणं निगद्यते, एवमिहापि ज्ञेयम् । एतदर्थश्चायं 'इच्छामः' अभिलषामः, 'अनुशास्ति' गुर्वाज्ञां, प्रतिक्रमणं कार्यमित्येवंरूपां च वयं कृतवन्तः खाभिलाषपूर्वकं नतु राजवेष्ट्यादिना । इत्थं संभावनाविधानं च 'इच्छामो अणुसट्ठिई' मिति प्रणामानन्तरं श्रीगुरूणामादेशस्य श्रवणात् । एवं च प्रतिक्रमणं सम्पूर्ण जातं । तत्सम्पूर्णीभवनाच्च सम्पन्न निर्भर प्रमोदद्मसराकुलवर्द्धमानखरेण वर्द्धमानाक्षरं तीर्थनायकत्वात् श्रीवर्द्धमानस्य स्तुतित्रयं 'नमोऽस्तु वर्द्धमानायें' त्यादिरूपं श्रीगुरुभिरेकस्यां स्तुतौ पाक्षिकप्रतिक्रमणे तु श्रीगुरुपर्वणोर्विशेषवहुमानसूचनार्थं तिसृष्वपि स्तुतिषु भणितासु सतीषु सर्वे साधवः श्राद्धाश्च युगपत्पठन्ति । 'बालस्त्रीमन्दमूर्खाणां नृणां चारित्रकाङ्क्षिणाम् । अनुग्रहार्थं सर्वज्ञैः सिद्धान्तः प्राकृतः कृतः ॥ 1 ॥ इत्याद्युक्तेः स्त्रीणां सं jainelibrary.org Page #430 -------------------------------------------------------------------------- ________________ dharma // 214 // Jain Education स्कृतेऽनधिकारत्वसूचनात्साध्व्यः श्राविकाश्च नमोऽर्हत्सिद्धेत्यादि सूत्रं न पठन्ति, नमोऽस्तु वर्द्धमानायेत्यादिस्थाने संसारदावानलेत्यादि च पठन्ति, रात्रिकप्रतिक्रमणे तु विशाललोचनेत्यादिस्थाने । केचित्तु स्त्रीणां पूर्वाध्ययनेऽनधिकारित्वात् नमोऽस्तु वर्द्धमानेत्यादीनां च पूर्वान्तर्गतत्वेन सम्भाव्यमानत्वान्न पठन्तीत्याहुः । यच श्रीगुरुकथनावसरे प्रतिस्तुतिप्रान्तं 'नमो खमासमणाणं' इति गुरुनमस्कारः साधुश्राद्धादिभिर्भण्यते, तन्नृपाद्यालापेषु प्रतिवार्त्ताप्रान्तं जीवेत्यादिभणनवत् श्रीगुरुवचः प्रतीच्छादिरूपं सम्भाव्यते । स्तुतित्रयपाठानन्तरं शक्रस्तवपाठः, तत उदारखरेणैकः श्रीजिनस्तवं कथयति, अपरे च सर्वे सावधानमनसः कृताञ्जलयः शृण्वन्ति, स्तवनभणनानन्तरं च सर्वजिनस्तुतिरूपं वरकनकेत्यादि पठित्वा चतुर्भिः क्षमाश्रमणैः श्रीगुर्वादीन् वन्दते, अत्र च देवगुरुवन्दनं नमोऽर्हत्सि डेत्यादेरारभ्य चतुःक्षमाश्रमणप्रदानं यावत् ज्ञेयं, श्राद्धस्य तु (' अड्डाइजेसु) इत्यादि भणनावधि ज्ञेयं । इदं च देवगुरुवन्दनं प्रतिक्रमणस्य प्रारम्भे अन्ते च कृतं 'आद्यन्तग्रहणे मध्यस्यापि ग्रहण' मिति न्यायात् सर्वत्राप्यवतरतीति, यथा शक्रस्तवस्यादावन्ते नमो इति भणनं । ततोऽपि 'द्विर्बद्धं सुबद्धं भवती' तिन्यायेन पूर्व चारित्राद्याचारशुद्ध्यर्थं कृतेष्वपि कायोत्सर्गेषु पुनः प्राणातिपातविरमणाद्यतिचाररूपदैवसिकप्रायश्चित्तविशोधनार्थं चतुश्चतुर्विंशतिस्तवचिन्तनरूपं का योत्सर्ग कुरुते, अयं च कायोत्सर्गः सामाचारीवशेन कैश्चित्प्रतिक्रमणस्यादौ कैश्चित्त्वन्ते क्रियते । तदनु तथैव पारयित्वा चतुर्विंशतिस्तवं च मङ्गलार्थं पठित्वा क्षमाश्रमणद्वयपूर्व मण्डल्यामुपविश्य सावधानमनसा खा संग्रह. ॥ 214 ॥ jainelibrary.org Page #431 -------------------------------------------------------------------------- ________________ Jain Education ध्यायं कुरुते मूलविधिना, पौरुषी यावत्संपूर्णा स्यात् । अत्राह परः - ननु प्रतिक्रमणं पञ्चाचारविशुद्ध्यर्थं प्रागुक्तं, अत्र तु ज्ञानदर्शनचारित्राचाराणामेव यथास्थानं शुद्धिरुक्ता, नच तपोवीर्याचारयोः, तथाच प्रतिज्ञाहानिरितिचेन्मैवं, एतच्छुद्धिर्ज्ञानाद्याचारानन्तरीयका इति प्रतिपादितैव, तथाहि - सायं साधोः कृतचतुर्विधाहारप्रत्याख्यानस्य श्राद्धस्यापि कृतान्यतरप्रत्याख्यानस्य तद्भवति, प्रातरपि षाण्मासिकप्रभृतिनमस्कारसहितान्तं प्रत्याख्यानं करोतीति स्फुटैव तपआचारशुद्धि:, यथाविधि यथाशक्ति च प्रतिक्रामतो वीर्याचारशुद्धिरपि प्रतीतैवेति । अविधिना च कृते प्रायश्चित्तं, तथाहि - काले आवश्यकाकरणे चतुर्लघुः, मण्ड। ल्यप्रतिक्रान्तौ कुशीलैः सह प्रतिक्रान्तौ च चतुर्लघुः, निद्राप्रमादादिना प्रतिक्रमणे न मिलितः तत्रैकस्मिन् कायोत्सर्गे भिन्नमासः, द्वयोर्लघुमासः, त्रिषु गुरुमासः, तथा गुरुभिरपारिते कायोत्सर्गे स्वयं पारणे गुरुमासः, सर्वेष्वपि कायोत्सर्गेषु चतुर्लघुः, एवं वन्दनेष्वपि योज्यमिति व्यवहारसूत्रे । तथा साधवः प्रतिक्रमणानन्तरं तथैवान्तर्मुहर्त्तमात्रमासते, कदाचिदाचार्या अपूर्वी सामाचारीमपूर्वमर्थ वा प्ररूपेयुरित्युक्तमोघनिर्युक्तिवृत्तौ । इति दैवसिकप्रतिक्रमणविधिः । अथ रात्रिप्रतिक्रमणविधिर्यथा- पाश्चात्यनिशायामे पौषधशालायां गत्वा स्वस्थाने वा स्थापनाचार्यान् संस्थाप्य ईर्यापथिकी प्रतिक्रमणपूर्व सामायिकं कृत्वा क्षमाश्रमपूर्व 'कुसुमिणदुस्सुमिण उडावणिअं राइअपायच्छित्तविसोहणत्थं काउस्सगं करेमि इत्यादि भणित्वा चतुर्विंशतिस्तवचतुष्क चिन्तनरूपं शतोच्छ्वासमानं स्त्रीसेवादिकुखमोपलम्भे तु अष्टशतोच्छ्वासमानं कायो jainelibrary.org Page #432 -------------------------------------------------------------------------- ________________ संग्रह. ॥ 215 ॥ मत्सर्ग कुर्यात्, रागादिमयः कुखमः, द्वेषादिमयो दुःखमः, एतद्विधिस्तु नमस्कारेणावबोध इति प्रथमदार उक्त एव । इह च सर्व श्रीदेवगुरुवन्दनपूर्व सफलमिति चैत्यवन्दनां विधाय क्षमाश्रमणद्वयपूर्व स्वाध्यायं विधत्ते, यावत्माभातिकप्रतिक्रमणवेला । तदनु चतुरादिक्षमाश्रमणैः श्रीगुर्वादीन्वन्दित्वा क्षमाश्रमणपूर्व 'राइअपडिकमणइ ठाउ' मित्यादि भणित्वा भूनिहितशिराः 'सव्वस्सवि राइअ' इत्यादि सूत्रं सकलरात्रिकातिचारबीजकभूतं पठित्वा शक्रस्तवं भणति । प्राक्तनं चैत्यवन्दनं तु खाध्यायादिधर्मकृत्यस्य प्रतिबद्धं, नतु रात्रिकावश्यकस्येति एतदारम्भे मङ्गलाद्यर्थ पुनः शक्रस्तवेन संक्षेपदेववन्दनं । ततो द्रव्यतो भावतश्चोत्थाय 'करेमि भंते ! सामाइ' मित्यादिसूत्रपाठपूर्व चारित्रदर्शनज्ञानातिचारविशुद्ध्यर्थं कायोत्सर्गत्रयं करोति, प्रथमे द्वितीये च कायोत्सर्गे चतुर्विशतिस्तवमेकं चिन्तयति, 'सायसयं gosaddha'mitivacanAt, तृतीये तु सान्ध्यप्रतिक्रमणान्तोक्तवर्द्धमानस्तुतित्रयात्प्रभृति निशातिचारांश्चिन्तयति, यतः-"दिवसावस्सयांते, जं थुइतिअगं तयाइवावारे । जा पच्छि(म)मुस्सग्गं, चिंतिजसु ताव ऐआरे ॥ 1 ॥ " इति । इह च पूर्वोक्तयुक्त्या चारित्राचारस्य ज्ञानाद्याचारेभ्यो वैशिष्ट्येऽपि यदेकस्यैव चतुर्विशतिस्तवस्य चिन्तनं, तद्रात्रौ प्रायोऽल्पव्यापारत्वेन चारित्रातिचाराणां खल्पवादिना सम्भाव्यते । ततः कायोत्सर्ग पारयित्वा सिद्धस्तवं पठित्वा संदंशकप्रमार्जनपूर्वमुपविशति । अत्र च प्राभातिकप्रतिक्रमणे प्रादोषिकप्रतिक्रमणवत् प्रथमे चारित्रातिचारविशुद्धिकायोत्सर्गे निशातिचारचिन्तनं यन्न कृतं, तन्निद्राभिभूतस्य सम्यक् स्मरणं न स्यादिति, तृतीयका ॥ 15 ॥ For Private & Personel Use Only Page #433 -------------------------------------------------------------------------- ________________ yotsarge ca सावधानीभूतत्वात् सम्यग् स्यादिति तत्र निशातिचारचिन्तनमिति हाई, यत उक्तं समयविद्भिः-10 "निद्दामत्तो न सरै, ऐआरे कायघट्टणान्नोऽन्नं । कीकरणे दोसा वा, गोसाई तिनि उस्सग्गा ॥ 1 ॥ " इति । / ततः पूर्ववन्मुखवस्त्रिकाप्रतिलेखनापूर्व वन्दनादिविधिः प्रतिक्रमणसूत्रानन्तरकायोत्सर्ग यावत् ज्ञेयः, पूर्व चारिवाद्याचाराणां प्रत्येकं शुद्धये पृथक् कायोत्सर्गाणां कृतत्वेन साम्प्रतं तेषां समुदितानां प्रतिक्रमणेनाप्यशुद्धानां शोधनायायं कायोत्सर्गः सम्भाव्यते । अत्र च कायोत्सर्गे श्रीवीरकृतं पाण्मासिकं तपश्चिन्तयति, हे जीव ! श्री वीरेण पाण्मासिकमुत्कृष्टं तपः कृतं, तत् त्वं कर्तुं शक्रोषि? नवेत्यादि, न शक्नोमि, एवं। दित्रिचतुःपञ्चदिनैरूनं पाण्मासिकं कर्तुं शक्नोषि? न शक्नोमि, तर्हि षट्सप्ताष्टनवदशदिनोनं पाण्मासिक कत्तुं शक्नोषि? एवं एकादशतः पञ्चदिनवृद्ध्या क्रमेणैकोनत्रिंशद्दिनानि यावचिन्तयति, एवं पञ्चमे चतुर्थे तृतीये द्वितीये मासेऽपि, प्रथमे तु रे जीव! त्वमेकमासिकं कर्तुं शक्नोषि? न शक्नोमि, ततः एकदिनोनं कर्तुं शक्नोषि? न शक्नोमि, एवं यावत्रयोदशदिनोनं कत्तुं शक्नोषि? न शक्रोमि, तर्हि चतुत्रिंशत्तमं कर्तुं शक्नोषि? न शक्नोमि, द्वात्रिंशत्तमं त्रिंशत्तमं अष्टाविंशतितमं षड्विंशतितमं चतुर्विंशतितमं द्वाविंशतितमं विंशतितमं अष्टादशं षोडशं चतुर्दशं द्वादशं दशमं षष्ठं चतुर्थ कर्तुं शक्नोषीत्यादि विचिन्त्य यत्तपः कृतं स्यात्तत्र करणेच्छायां करिष्ये इति वक्ति, अन्यथा तु शक्नोमि, परं नाद्य मनो वर्तते इति, एवमाचाम्लनिर्विकृतिकैकाशनादिषु यत्र मनो भवतीति तन्मनसि निधाय पारयित्वा च कायोत्सर्ग मुखपोतिकाप्रति Jain Education For Private Personel Use Only Hrjainelibrary.org. Page #434 -------------------------------------------------------------------------- ________________ dharma // 216 // Jain Education लेखनापूर्वी वन्दन के दत्त्वा मनश्चिन्तितप्रत्याख्यानं विधत्ते, यत उक्तं दिनचर्यायाम् - "सामाइ अछम्मासः तवुरसग्ग उज्जोय पुत्तिर्वदणगं । उस्सग्गचिंतियतवो विहाणमह पञ्चखाणेणं ॥ 1 ॥ इगपंचाइ दिणूणं, पणमास चतु तेरदिण उहुं । चतीसाउ दिणूणं, चिंते नवकारसहियं जा ॥ 2 ॥ " इति । ततश्च क्रमाद्धान्या यत् कर्त्तुं शक्नोति तन्मनसि निधाय पारयित्वा च कायोत्सर्गे मुखपोतिकाप्रति लेखनापूर्व बन्दनके दत्त्वा मनश्चिन्तितप्रत्याख्यानं विधत्ते । तदनु 'इच्छामो अणुसट्ठि' इति भणित्वोपविश्य स्तुतित्रयादिपाठपूर्व चैत्यानि वन्दते । इदं च प्रतिक्रमणं मन्दखरेणैव कुर्यात्, अन्यथाऽऽरम्भिणां जागरणेनारम्भप्रवृत्तेः । ततश्च साधुः कृतपौषधः श्रावको वा क्षमाश्रमणद्वयेन 'भगवन् ! बहुवेलं संदिसावेमि बहुवेलं करेमि इति भणति, बहुवेलासंभवीनि चोच्छ्वासादीनि कार्याणि बहुवेल इत्युच्यन्ते । ततश्च चतुर्भिः क्षमाश्रमणैः श्रीगुर्वादीन् वन्दते, श्राद्धस्तु 'अड्डाइज्जेस' इत्यादि च पठति । इति रात्रिकप्रतिक्रमणविधिः । अथ पाक्षिकादिप्रतिक्रमणविधिः, तानि च दैवसिकरात्रिकाभ्यां शुद्धौ सत्यामपि सूक्ष्मवादरातिचारजातस्य विशेषेण शोधनार्थं युक्तान्येव, यतः - "जह गेहं पैदिवसंपि सोहिअं तहवि पक्खसंधीसुं । सोहिज्जइ सविसेसं, एवं इहयंपि नायव्वं ॥ 1 ॥ " अत्र पाक्षिके पूर्ववदिवसप्रतिक्रमणं प्रतिक्रमणसूत्रान्तं विधत्ते, ततः क्षमाश्रमणपूर्व 'देवसिअं आलोइअ पडिकंता इच्छाकारेण संदिसह भगवन् ! पाखी मुहपत्ती पडिलेहूं' इत्युक्त्वा तां कार्यं च प्रति लिख्य वन्दनके दत्त्वा सम्बुद्धान् श्रीगुर्वादीन् क्षमयितुं क्षमाप्रधानं च सर्वमनुष्ठानं सफलमिति ज्ञापयितुं संग्रह. ॥ 216 ॥ jainelibrary.org Page #435 -------------------------------------------------------------------------- ________________ अन्भुडिओमि संवुद्धाखामणेणं अभितरपक्खिअं खामे' इति भणित्वा 'इच्छं खामेमि पक्खि पन्नरसण्हं दिवसाणं, पन्नरसण्हं राईणं, जं किंचि अप्पत्ति मित्यादिना गुरुभिः स्थापनाचार्ये क्षमिते शिष्यः श्राद्धो वा श्रीगुर्वादीन् क्षमयति त्रीन् पञ्च वा, यदि द्वौ शेषौ, तत उत्थाय 'इच्छाकारेण संदिसह भगवन् ! पक्खिअं आलोएमि? इच्छं आलोएमि, जो मे पक्खिओ' इत्यादि सूत्रं भणिवा संक्षेपेण विस्तरेण वा पाक्षिकानतीचारानालोच्य 'सव्वस्सवि पक्खिओं इत्यादिभणिते गुरुराह-'पडिक्कमहं तत 'इच्छंति भणित्वा 'cauttheNa'mityAdinA गुरुदत्तमुपवासादिरूपं प्रायश्चित्तं प्रतिपद्यते । ततो वन्दनकदानपुरस्सरं प्रत्येकक्षमणकानि विधातुं गुरुरन्यो वा ज्येष्ठः पूर्वमुत्थायोद्धस्थित एव भणति-'देवसिअं आलोइअ पडिकंता, इच्छाकारेण संदिसह भगवन् ! अन्धुडिओऽहं अभितरपक्खिओं खामेउं, 'इच्छं' इच्छकारि अमुकतपोधन ! PHONESH स भणति 'मत्थएण वंदामि क्षमाश्रमणपूर्व । गुरुराह-'अन्भुट्टिओमि पत्तेअखामणेणं अभितरपक्खिअं खामे' सोऽपि 'अहमवि खामेमि तुन्भेत्ति भणित्वा भूमिनिहितशिराः पुनर्भणति 'इच्छं खामेमि पक्खि, पन्नरसण्हं दिवसाणं पन्नरसण्हं राईण' मित्यादि गुरुस्तु पन्नरसण्हमित्यादि 'उच्चासणे समासणे' इतिपवयवज त भणति, एवं सर्वेऽपि साधवः परस्परं क्षमयन्ति, लघुवाचनाचार्येण सह प्रतिक्रामतां साधूनां ज्येष्ठः प्रथम स्थापनाचार्य क्षमयति, ततः सर्वेऽपि यथारत्नाधिकं, गुर्वभावे सामान्यसाधवः प्रथम स्थापनाचार्य क्षमयन्ति, यावही शेषी, एवं श्रावका अपि, परं वृद्धश्रावकोऽमुकप्रमुखसमस्तश्रावको वांदुं वांहू~ इति भणित्वा 'अन्भुघ. सं. 374 MOREGCLCROCOCALSCREGUSICALCCC Jain Education in DL For Private Personal use only SAMjainelibrary.org Page #436 -------------------------------------------------------------------------- ________________ dharma // 217 // Jain Education 5 omi प्रत्येकखामणेणं अग्भितरपक्खिअं खामेडंति' (भगति) इतरे च भणन्ति 'अहमवि खामेमि तुम्भे' ततो वृद्ध इतरे चेति उभयेऽपि भणन्ति 'पंनरसहं दिवसाणं पन्नरसहं राईणं भण्यां भास्यां मिच्छामि दुक्कडं ततो वन्दनकदानपूर्व 'देवसिअं आलोइअ पडिक्कंता इच्छाकारेण संदिसह भगवन् ! पक्खिअं पडिक्कमा वेह ?' गुरुर्भणति 'सम्मं पडिक्कमह' तत 'इच्छन्ति कथनपूर्व सामायिकसूत्रं 'इच्छामि पडिक्कमिडं जो मे पक्खिओ' इत्यादि भणित्वा क्षमाश्रमणपूर्व 'इच्छाकारेण संदिसह भगवन् ! पक्खिअसुत्तं कडेमित्ति उक्त्वा गुरुस्तदादिष्टोऽन्यो वा साधुः सावधानमना व्यक्ताक्षरं नमस्कारत्रिकपूर्व पाक्षिकसूत्रं कथयति, इतरे च क्षमाश्रमणपूर्व 'संभलेमित्ति भणित्वा यथाशक्ति कायोत्सर्गादौ स्थित्वा शृण्वन्ति । पाक्षिकसूत्र भणनानन्तरं 'सुअदेवया भगवई' इति स्तुतिं भणित्वोपविश्य पूर्वविधिना पाक्षिकप्रतिक्रमणसूत्रं पठित्वोत्थाय च तच्छेषं कथयित्वा 'करेमि भंते! sAmAia'mityAdi सूत्रत्रयं पठित्वा च प्रतिक्रमणेनाशुद्धानामतीचाराणां विशुद्ध्यर्थं द्वादशचतुर्वि शतिस्तवचिन्तनरूपं कायोत्सर्ग कुर्यात् । ततो मुखवस्त्रिकाप्रतिलेखनापूर्व वन्दनकं दत्त्वा क्षमाश्रमणपूर्व 'इच्छाकारेण संदिसह भगवन् ! अहिओमि समाप्तखामणेणं अभिंतरपक्खिअं खामेउ' मित्यादि भ णित्वा क्षमणकं विधत्ते । अत्र पूर्व सामान्यतो विशेषतश्च पाक्षिकापराधे क्षमितेऽपि कायोत्सर्गे स्थितानां शुभैकाग्रभावमुपगतानां किञ्चिदपराधपदं स्मृतं भवेत्तस्य क्षमणनिमित्तं पुनरपि क्षमणकरणं युक्तमेव । तत उत्थाय 'इच्छाकारेण संदिसह भगवन् ! पाखीखामणां खामुं ? इच्छं' ततः साधवः चतुर्भिः क्षमाश्रमणैः च संग्रह - ॥ 217 ॥ jainelibrary.org Page #437 -------------------------------------------------------------------------- ________________ SAMLENGACASSAX त्वारि पाक्षिकक्षमणानि कुर्वन्ति । तत्र च राजानं यथा माणवका अतिक्रान्ते माङ्गल्यकार्ये बहुमन्यन्ते यदुत अखण्डितबलस्य ते सुष्टु कालो गतोऽन्योऽप्येवमेवोपस्थित, एवं पाक्षिकं विनयोपचारं 'इच्छामि खमासमणो दपि च में' इत्यादिप्रथमक्षामणसूत्रेण तथास्थित एव साधुराचार्यस्य करोति । ततो द्वितीये क्षमणके चैत्य-18 साधुवन्दनं निवेदयितुकाम 'इच्छामि खमासमणो पुब्धि' इत्यादि भणति । तदनु तृतीये आत्मानं गुरून् निवेदयितुं 'इच्छामि खमासमणो! अब्भुडिओऽहं तुन्भण्हमित्यादि भणति । चतुर्थे तु यच्छिक्षां ग्राहितस्तमनुग्रहं बहुमन्यमानः 'इच्छामि खमासमणो! अहमवि पुव्वाई' मित्यादि वक्ति । एतेषां चतुर्णा पाक्षिकक्षमणकानां प्रत्येकमन्ते ऽतुम्भेहिं समं 1, अहमवि वंदामि चेइआई 2, आयरिअसंतिअं 3, नित्थारपारगा होह इति 4,' श्रीगुरूक्तौ शिष्य 'इच्छन्ति भणति । श्रावकाः पुनरेकैकनमस्कारं पठन्ति । तत 'इच्छामो अणु-/ सहिति भणित्वा वन्दनदैवसिकक्षमणकवन्दनादि दैवसिकप्रतिक्रमणं कुर्यात् । श्रुतदेवतायाः पाक्षिकसूत्रान्ते स्मृतत्वेन तद्दिने तत्कायोत्सर्गस्थाने भवनदेवतायाः कायोत्सर्गः, क्षेत्रदेवतायाः प्रत्यहं स्मृतौ भवनस्य क्षेत्रान्तर्गतत्वेन तत्वतो भवनदेव्या अपि स्मृतिः कृतैव, तथापि पर्वदिने तस्या अपि बहुमानार्ह त्वात् । कायोत्सर्गः साक्षात् क्रियते । स्तवस्थाने च मङ्गलार्थमजितशान्तिस्तवपाठ इति । अत्रापि पाक्षिकप्रतिक्रमणे पश्चविधाचारविशुद्धिस्तत्तत्सूत्रानुसारेण खयमभ्यूह्या । सा चैवं सम्भाव्यते-ज्ञानादिगुणवत्प्रतिपत्तिरूपत्वाद्वन्दनकानि सम्बुद्धक्षमणानि च ज्ञानाचारस्य, द्वादशलोगस्सकायोत्सर्गानन्तरं प्रकटचतुर्विश Jain Education For Private & Personel Use Only (Amjainelibrary.org Page #438 -------------------------------------------------------------------------- ________________ dharma // 298 // Jain Education tistavakathanena दर्शनाचारस्य, अतिचारालोचनप्रत्येकक्षमणकवृहल्लघुपाक्षिकसूत्रकथन समातिपाक्षिकक्षमणकादिभिश्चारित्राचारस्य, चतुर्थतपःप्रभृतिद्वादशलोगस्सकायोत्सर्गादिद्भिर्वाह्याभ्यन्तरतपआचारस्य, सर्वैरप्येतैः सम्यगाराधितैर्वीर्याचारस्य शुद्धिः क्रियते । एतदनुसारेण चातुर्मासिकसांवत्सरिकप्रतिक्रमणयोरपि सम्भाव्यं इति पाक्षिकप्रतिक्रमणक्रमः । चातुर्मासिकसांवत्सरिकयोरपि क्रम एष एव । नवरं नाम्नि विशेषः । कायोत्सर्गेऽपि चातुर्मासिकप्रतिक्रमणे विंशतिचतुर्विंशतिस्तवचिन्तनं, सांवत्सरिकप्रतिक्रमणे च चत्वारिंशचतुर्विंशतिस्तवास्तदन्ते एको नमस्कारश्च चिन्त्यते, क्षमणकेच 'चन्हं मासाणं, अट्टहं पक्खाणं, इगसयवीसराइंदिआणं' / तथा 'बारसहं मासाणं, चउवीसण्हं पक्खाणं, तिन्निसयसहिराइदिआण' मित्यादि वक्तव्यं । साधवश्च पाक्षिकचातुर्मासिकयोः पञ्च सांवत्सरिके च सप्त गुर्वाद्याः क्षम्याः, यदि द्वौ शेषौ तिष्ठतः इति चातुर्मासिकसांवत्सरिकप्रतिक्रमणक्रमः । एतद्विधिसंवादिन्यश्चेमाः पूर्वाचार्यप्रणीता गाथाः - "पंचविहायारविसुद्धिहेउमिह साहु सावगो वावि । पडिकमणं सह गुरुणा, गुरुविरहे कुणै इक्कोवि ॥ 1 ॥ वंदित्तु चेइआई, दाउ~ चौराइए खमासमणे । भूनिहिअसिरो सयलाइआरमिच्छाकडं देई ॥ 2 ॥ सामाइअपुव्वमिच्छामिठाउं काउस्सग्गमिचाइ । सुत्तं भणिअ पलंबिअभुअकुप्परधरिअप हिरणओ ॥ 3 ॥ घोडगमाइअदोसेहिं विरहिअं तो करेइ उस्सग्गं । नाहिअहो जाणुद्धं चौरंगुलहविअक डिपट्टी ॥ 4 ॥ तत्थ य घरेइ हिअए, जहक्कमं दिणकए अ ऐआरे । पारेतु णमोक्कारेण पढइ चडवीसथयदंड ॥ 5 ॥ संडासगे पम संग्रह ॥ 218 ॥ jainelibrary.org Page #439 -------------------------------------------------------------------------- ________________ Jain Education jia, uvavisia अलग्गविअयबाहुजुओ । मुहणंतगं च कार्य, पेहए पंचवीस इहं ॥ 6 ॥ उठिओहिओ सवि णयं, विहिणा गुरुणो करेइ किकम्मं । बत्तीस दोसरहिअं, पणवीसावस्सगविसुद्धं ॥ 7 ॥ अह सम्ममवणयंगो, करजुगविहिधरि अपुत्तिरयहरणो । परिचिंतिआइआरे, जहक्कमं गुरुपुरो विअडे ॥ 8 ॥ अह उवविसित्तु सुत्तं, सामाइअमाइअं पढिअ पयओ । अन्भुट्टिओम्हि इच्चाइ, पढइ दुहओठिओ विहिणा ॥ 9 ॥ दा ऊण वंदणं तो, पणगाइसु जैसु खामए तिन्नि । कीकम्मं करिआयरिअमाइगाहातिगं पढइ ॥ 10 ॥ इ सामाइ औस्सग्गमुत्तमुच्चरिअ काउस्सग्गठिओ । चिंतह उज्जोअदुगं, चरिन्त [ ऐआर ] मुडिक ॥ 11 ॥ विहिणा पारिअ सम्मत्त सुद्धिहेउं च पढइ उज्जोअं । तह सव्वलोआरिहंत चेइआराहणुस्सग्गं ॥ 12 ॥ काउं उज्जोअगरं, चिंतिअ पारेह सुद्धसम्मत्तो । पुक्खरवरदीव, कै सुअसोहणनिमित्तं ॥ 13 ॥ पुण पणवी सुस्सासं, उस्सग्गं कुणै पारए विहिणा । तो सयलकुसलकिरिआफलाण सिद्धाण पढइ थयं ॥ 14 ॥ अह सुअसमिद्धिहेडं, सुअदेवीए करेइ उस्सग्गं । चिंतेइ नमोकारं, सुणै व देई व तीइ थुई ॥ 15 ॥ एवं वित्तसुरीए, उस्सग्गं कुणै सुणै देइ थुई । पढिऊण पंचमंगलमुवविसह पमज संडासे ॥ 16 ॥ पुब्वविहिणेव पेहिअ, पुतिं दाऊण वंदणे गुरुणो । इच्छामो अणुसट्ठिन्ति भणिउं जाणूहिं तो ठाई ॥ 17 ॥ गुरुथुइगहणे थुइ तिण्णि, वद्धमाणक्खरस्सरो पढई । सक्कथयथवं पढिअ, कुणई पच्छित्तौस्सग्गं ॥ 18 ॥ एवं ता देवसिअं, राइअमवि एवमेव नवरि तहिं । पढमं दाउमिच्छामिदुक्कडं पढइ सक्कथयं ॥ 19 ॥ udvia w.jainelibrary.org Page #440 -------------------------------------------------------------------------- ________________ संग्रह. धर्म- 18 करेइ विहिणा, उस्सग्गं चिंतए अ उज्जोअं । बीअंदसणसुद्धीएं, चिंतए तत्थ इममेव ॥ 20 ॥ तइए नि साइआरं, जहम चिंतिऊण पारेइ । सिद्धत्थयं पढित्ता, पमज संडासमुवविसइ ॥ 21 ॥ पुव्वं व पुत्ति॥219॥ पेहणवंदणमालोअ सुत्तपढणं च । वंदणखामणवंदणगाहातिगपढणमुस्सग्गो ॥ 22 ॥ ग्रं (8000) तत्थ य चिंतह संजमजोगाण न होइ जेण मे हाणी । तं पडिवजामि तवं, छम्मासं ता न काउमलं ॥ 23 ॥ एगाइ इगुणतीसूणयंपि न सहो न पंचमासमवि । एवं चउतिदुमासं, न समत्थो एगमासंपि ॥ 24 ॥ जा तंपि तेरमूणं, चौतीसैमाइअं दुहान्नीए। जा चौथं तो आयंबिलाइ जा पोरुसि नमो वा ॥ 25 ॥ ज सकतं हिअए, धरेत्तु पारेइ पेहए पुतिं । दाउ वंदणमसढो, तं चिअ पञ्चक्खए विहिणा ॥ 26 ॥ इच्छामो अणुसद्विन्ति भणिअ उवविसिअ पढइ तिणि थुई । मिउसद्देणं सकत्थयाइ तो चेइए वंदे ॥ 27 ॥ अह पक्खिअं चउद्दसिदिणंमि पुव्वं व तत्थ देव्सि। सुत्तंतं पडिकमिउं, तो सम्ममिमं कम कुणै ॥ 28 ॥ मुहपत्ती वंदणयं, संबुद्धाखामणं तहाऽऽलोए । वंदणपत्तेअखामणं च वंदणयमह सुत्तं ॥ 29 ॥ सुत्तं अब्भुट्ठाणं, उस्सग्गो पुत्तिवंदणं तहय । पजंतिअखामणयं, तह चौरो छोभवंदणया ॥ 30 ॥ पुवविहिणेव सव्वं, देवसिअं वंदणाह तो कुणै । सेजसुरीउस्सग्गो, भेओ संतिथयपढणे a॥ 31 ॥ एवं चिअ चउमासे, वरिसे अ जहकर्म विही णेओ । पक्खचउमासवरिसेसुं, नवरि नामंमि णाणतं ॥ 32 ॥ तह उस्सरगुज्जोआ, बारस वीसा समंगलगचत्ता । संबुद्धखामणं तिपणसत्तसाहूण जहसंखं ॥ 33 ॥ " प्रतिक्रमणसूत्रवि MACHCECE ॥ 219 // Jan Education International For Private Personel Use Only Drainelibrary.org Page #441 -------------------------------------------------------------------------- ________________ Jain Education I वरणं तु षडावश्यकप्रान्ते वक्ष्यते । अथ कायोत्सर्गः - कायस्य- शरीरस्य स्थानमानध्यानक्रियाव्यतिरेकेणान्यत्रोच्छ्वसितादिभ्यः क्रियान्तराध्यासमधिकृत्य य उत्सर्गः - त्यागो 'नमो अरिहंताण' मिति वचनात् प्राक् स कायोत्सर्गः । स च द्विधा चेष्टायामभिभवे च । तत्र चेष्टायां गमनागमनादावीर्यापथिक्यादिप्रतिक्रमणभावी, अभिभवे च उपसर्गजयार्थ, यदाहु:-"सो उस्सग्गो दुविहो, चिट्ठाए अभिभवे अ नायव्वो । भिक्खायरिआइ पढमो, उवसग्गभिउंजणे बीओ ॥ 1 ॥ " तत्राभिभवकायोत्सर्गी मुहर्त्तादारभ्य संवत्सरं यावद्वाहुबलेरिव भवति, स चानियत एव, चेष्टायां त्वष्टपञ्चविंशतिसप्तविंशतित्रिशती पञ्चशती अष्टोत्तरसहस्रोच्छ्वासान् यावद्भवति । तत्र नियतानियतविभाग एवमुक्त:- देसिअराइअ पक्खिन, चाउम्मासिअ तहेव वरिसे u। एएस होइ नियया, उस्सग्गा अणिअया सेसा ॥ 1 ॥ शेषा-गमनादिविषया इति । नियतकायोत्सर्गाणामोघत उच्छ्वासमानं चैवमुक्तम् - सायसगं गोसड, तिष्णेव सया हवंति पक्खमि । पंच य चाउम्मासे, अट्ठसहस्सं च वारिसए ॥ 1 ॥ 'sAya'tti सायं प्रदोषस्तत्र शतमुच्छ्वासानां भवति, चतुर्भिरुद्योतकरैरिति, भावित एवायमर्थः प्राक् । 'गोसद्धंति' प्रत्यूषे पञ्चाशद्यतस्तत्रोद्योतकरद्वयं भवति, शेषं स्पष्टं । उच्छासमानं चोपरिष्टाद्रक्ष्यति 'पायसमा ऊसासा' इत्यादिना । साम्प्रतं दैवसिकादिषूद्योतकरमानं यथा चत्तारि दो दुवालस, वीसं चत्ता य हुंति उज्जोया । देसिअ राइअ पक्खिअ चाउम्मासे अ वरिसे अ ॥ 1 ॥ भावितार्था । अथ श्लोकमानं यथा- पणवीसमद्धतेरस, सिलोग पण्णत्तरिं च बोद्धव्वा । सयमेगं पणवीसं, बेबावण्णा ya w.jainelibrary.org Page #442 -------------------------------------------------------------------------- ________________ dharma // 220 // OSASISAARASSAAPARA वारिसए ॥ 1 ॥ स्पष्टैव, नवरं चतुर्भिरुच्छ्वासैः श्लोकः परिगृह्यते, एकस्मिंश्चोद्योतकरे षट् श्लोकास्ते चतुगुणाश्चतुर्विशतिः, एकश्च पादश्चतुर्गुण इत्येकः श्लोको, मिलिताः पञ्चविंशतिः श्लोका दैवसिके, एवमग्रेऽपि भाव्यं । इत्युक्ता नियतकायोत्सर्गवक्तव्यता, अथानियतस्य तामाह-गमणागमणविहारे, सुत्तंमि a. सुमिणदंसणे राओ । नावाणैसंतरणे, इरिआवहिआपडिक्कमणं ॥ 1 ॥ गमनं-भिक्षादिनिमित्तं, आगमनं-15 ग्रामादेस्ततश्चान्नेर्यापथिकी प्रतिक्रम्य पञ्चविंशत्युच्छ्रासमानः कायोत्सर्गः कार्य्ः। यतः-"भत्ते पाणे सयणासणे अ अरहंतसमणसेज्जासुं । उच्चारे पासवणे, पणवीसं होंति उस्सासा॥1॥" अस्या अर्थः-भक्तपाननिमित्तमन्यग्रामादौ गमनं, ततो यदि सद्य एव न वलते तापथिकीप्रतिक्रमणं, ततश्चागमनेऽपि, एवं शयना-15 सननिमित्तमपि, शयन-संस्तारको वसतिर्वा, आसन-पीठकादि, अरहंतश(अर्हच्छ)य्या-चैत्यगृहं, श्रमणशय्या-साधुवसतिः, तत्रापि गत्यागत्योः पूर्ववत्, तथोचारे प्रश्रवणे च व्युत्सृष्टे हस्तमात्रादागमनेऽपि प्रतिक्रमणं, यदि च मात्रके व्युत्सृष्टं तदा परिष्ठापकः प्रतिक्रामति, नतु स्वयं, हस्तशताबहिर्गमने तु खयमपीति । एतेषु स्थानेषु पञ्चविंशतिरुच्छासाः कायोत्सर्गमानं । अथ मूलगाथायां विहारेत्ति-सूत्रपौरुषीनिमित्तं खव|सतेरन्यत्र गमनं, यतः-"निअयालयाओ गमणं, अण्णत्थ उ सुत्तपोरुसिनिमित्तं । होइ विहारो इत्थवि, पणवीसं हुंति उस्सग्गा ॥ 1 ॥ " सूत्रे च-उद्देशसमुद्देशयोः सप्तविंशतिः, अनुज्ञापनायां च, यतः-"उद्देससमुद्देसे, सत्तावीसं अणुण्णवणयाए । अद्वैव य ऊसासा, पट्ठवणपडिक्कमणमाई ॥ 1 ॥ " उत्तरार्धव्याख्या ॥ 22 ॥ Jain Education TRI For Private Personal Use Only Page #443 -------------------------------------------------------------------------- ________________ धपरिअहण कालपडिक्कमणेवि अशा पाहविज्ञह, अवस्सकाजधगच्छ, वितिअवारं jar3a तो पट्टविओ कजनिमित्तं जै खलै, अट्ठस्सासं उस्सरगं करिअ गच्छइ, बितिअवारं जै तो सोलसुस्सासं, तइअवारं जै तो न गच्छइ, अण्णो पट्टविजइ, अवस्सकज्जे वा देवे वंदिअ पुरओ साहुं ठवेत्ता अण्णण समं गच्छति । कालपडिक्कमणेवि अट्ठस्सासा, आदिसद्दाउ कालगिण्हणपट्टवणे अ गोअरचरिआए सुअक्खंधपरिअट्टणे अट्ट चेव, केसिंचि परिअणे पणवीसा । रात्रौ स्वप्नदर्शने-प्राणिवधाद्यासेवने शतोच्छ्वासाः, मैथुनासेवने चाष्टशतोच्छवासा इति भावितमेव । तथा नौनदीसन्तारे पञ्चविंशतिरुच्छ्वासाः, यतः-"नावाए उत्तरिलं, वहमाई तह नई च एमेव । संतारेण चलेण व, गंतुं प्न्न्वीस्मुस्सासा॥1॥" उच्छ्रासमानं चेत्थं-"पायसमा उस्सासा, कालपमाणेण hu~ti णायव्वा । एवं कालपमाणं, उस्सग्गे होइ णायव्वं ॥ 1 ॥ " पादः श्लोकपादः । कायोत्सर्गविधिस्त्वेवम्-पुव्वं ठंति अ गुरुणो, गुरुणा उस्सारिअंमि पारिति । ठायंति उ सविसेसं, तरुणा अण्णोण्णचरिआ u॥ 1 ॥ चौरंगुलमुहपोत्ती, उजए डब्बहत्थरयहरणं । वोसट्टचत्तदेहो, काउस्सग्गं करेजाहि ॥ 2 ॥ " चौरंगुलंति-चत्वार्यङ्गुलानि पादयोरन्तरं कार्य, मुखपोतिका च उज्जुएत्ति-दक्षिणहस्ते ग्राह्या, शेषं सुगमं । स च कायोत्सर्गः उच्छ्रित 1 निषण्ण 2 शयित 3 भेदेन त्रिधा, एकैकश्चतुर्दाउच्छ्रितोच्छ्रितो द्रव्यत उच्छ्रित ऊर्द्धस्थानं भावत उच्छ्रितो धर्मशुक्लध्यान इति प्रथमः 1, तथा द्रव्यत उच्छ्रित ऊर्द्धस्थानं भावतोऽनुच्छ्रितः कृष्णादिलेश्यापरिणाम इति द्वितीयः 2, द्रव्यतो नोच्छ्रितो नोर्द्धस्थानं भावत उच्छ्रितो धर्मध्यानशुक्लध्याने इति तृतीयः 3, न द्रव्यतो नापि भावत उच्छ्रितो नोर्द्धस्थानं कृष्णादिलेश्या Jain Education in For Private & Personel Use Only M jainelibrary.org Page #444 -------------------------------------------------------------------------- ________________ dharma- SA // 221 // ALANGACASEAAAA परिणामश्चेति चतुर्थः 4 / एवं निषण्णशयितयोरपि चतुर्भङ्गी वाच्या। कायोत्सर्गस्य च सूत्रार्थ एकोनविंशति-18| संग्रह. दोषाश्च प्राग्व्याख्याता एव । कायोत्सर्गस्यापि फलं निर्जरैव, यदाहु:-"काउस्सग्गे जह संठिअस्स भजति अंगमंगाई । इय भिंदंति सुविहिया, अट्ठविहकम्मसंघायं ॥ 1 ॥ " अथ प्रत्याख्यानं, प्रति-प्रतिकूलतया आमर्यादया ख्यान-प्रकथनं प्रत्याख्यानं, तदपि पूर्व व्याख्यातमेव । इति षडावश्यकक्रियालक्षणप्रतिक्रमणविधिः । इदं च प्रतिदिवसमुभयसन्ध्यमपि विधेयं श्राद्धेन अभ्यासाद्यर्थ च यथाभद्रकेणापि । अत्राह-नन्वप्रतिपन्नान्यतरव्रतस्य यथाभद्रकस्य तदतिचारासम्भवः, तदसम्भवे च तच्छुद्धिरूपं प्रतिक्रमणकरणमनुचितं, तथा च तत्पाठोच्चारणमप्यसङ्गतमेव, अन्यथा महाव्रतातिचाराणामप्युच्चारणप्रसङ्गः, इति चेन्नैवं, यथाभद्रकस्यापि मार्गावतारणार्थ दीक्षाविधानमिव प्रतिक्रमणकारणमपि युक्तमेव, अप्रतिपन्नान्यतरव्रतस्यापि च तस्य तदतिचारोचारणतोऽश्रद्धानादिविषयस्य प्रतिक्रमणस्यानुमतत्वाद, यत उक्तम्-"पडिसिद्धाणं करणे, किच्चाणमकरणे(a)पडिक्कमणं । असद्दहणे अतहा, विवरीअपरूवणाए a॥1॥" अत एव साधुरप्रतिपन्नाखप्युपासकभिक्षुप्रतिमासु 'एगारसहिं उवासगपडिमाहिं बारसहिं भिक्खुपडिमाहिं' इत्येवं प्रतिक्रामन् भणति । ननु यद्येवं तदा साधुप्रतिक्रमणसूत्रेणैव प्रतिक्रामतु?, इति चेदनुमतमेतत्, को वा किमाह ? केवलं श्रावकप्रतिक्रमणसूत्रमणुव्रतादिविषयस्य प्रतिषिद्धाचरणस्य प्रपश्चाभिधायकत्वेन सोपयोग ॥ 221 ॥ तरमिति तेन ते प्रतिक्रामन्तीति पञ्चाशकवृत्तौ । न चावश्यकर्त्तव्यमावश्यकं चैत्यवन्दनाद्येव श्रावकस्य For Private & Personel Use Only a rjainelibrary.org Page #445 -------------------------------------------------------------------------- ________________ FR4 na पड्डिधमिति वक्तुं युक्तं, 'समणेण सावएण य, अवस्सकायब्वयं हवै जम्हा । अंतो अहोनिसिस्स य, तम्हा आवस्सयं नाम ॥ 1 ॥ ' इत्यागमे श्रावकं प्रत्यप्यावश्यकविधेयत्वस्य स्पष्टमेवोक्तत्वात् । न चात्र चैत्यवन्दनायेवावश्यकं वक्तुमुचितं, 'अज्झयणछक्कवग्गों इत्यादितदेकार्थिकपदोपन्यासेन तस्य षधित्वेन निश्चितत्वात्, 'अंतो अहोनिसिस्स य' इति कालद्वयाभिधानाच, चैत्यवन्दनस्य च त्रैकालिकत्वेनोक्तत्वात् , अनुयोगद्वारेष्वपि-'जन्नं समणे वा समणी वा सावए वा साविआ वा तचित्ते तम्मणे तल्लेसे तद्ज्झवसिए तदट्टोवउत्ते तदप्पिअकरणे तब्भावणभाविए उभओकालं आवस्सयं करेइ, सेत्तं लउत्तरिअं भावावस्सयं' इत्युक्तं, ततः श्रावकस्यापि आवश्यककरणं युक्तमेव । अथ ब्रूषे-षड्डिधावश्यकमतिचारशुद्धिरूपं वर्त्तते, नच श्रावकाणामालोचनादिदशप्रकारशुद्धेमध्यादेकापि कल्पादिग्रन्थेषुपलभ्यते, न च तेषामतिचारा घटन्ते, संज्वलनोदय एव तेषामुक्तत्वाद्, अत्रोच्यते, यद्यपि श्रावकाणां प्रकल्पादिषु शुद्धिर्न दृश्यते, तथाप्यसौ श्रावकजीतकल्पादेः सकाशावश्यमभ्युपगन्तव्या, अन्यथोपासकदशासु यदुक्तं-किल भगवान् गौतममुनिरानन्दश्रावकं प्रत्यवादीत् 'तुमं णं आणंदा! एअस्स अट्ठस्स आलोआहि पडिक्कमाहि निंदाहि गरिहाहि अहारिहं तवोकम्मं पायच्छित्तं पडिवजाहि' इति कथं घटते ?, अत एव ज्ञापकातिचारा अपि तेषां भवन्तीति सिद्धं, यथा वा अतिचारा असंज्वलनोदयेऽपि भवन्ति तथा प्रागुक्तं । किञ्च-'सव्वंति भाणिऊणं, विरई खलु जस्स सविआ नत्थि । सो सव्वविरैवाई, चुक्का देसं च सव्वं च ॥ 1 ॥ इत्यनया गाथया सामायिकसूत्रं sarva "CA-CA For Private Personal Use Only M Jain Education in ainelibrary.org Page #446 -------------------------------------------------------------------------- ________________ dharma संग्रह. ॥ 222 ॥ शब्दवर्ज श्रावकस्योक्तं 1, चतुर्विंशतिस्तवस्तु सम्यग्दर्शनशुद्धिनिमित्तत्वात्, सम्यग्दर्शनस्य च श्रावकस्यापि शोधनीयत्वात्, कर्तृविशेषस्य चानभिहितत्वाचोपपन्न एवास्य, किञ्च-ईर्यापथिकीप्रतिक्रमणस्य गमनागमनशब्देन भगवत्यां शङ्खोपाख्यानके पुष्कलिश्रावककृतत्वेन दर्शितत्वाद, गमनागमनशब्दस्य चेर्यापथिकीप यतया भगवत्यामेव तेषु तदाख्यानकेषु ओघनियुक्तिचूया च प्रसिद्धत्वाद, ईर्यापथिकीकायोत्सर्गे च चतुर्विशतिस्तवस्य प्रायश्चिन्तनीयत्वाचासौ सिद्ध इति 2, वन्दनकमपि गुणवत्प्रतिपत्तिरूपत्वादू, गुणवत्प्रतिपत्तश्च श्रावकस्याप्यविरुद्धृत्वात् , कृष्णादिभिश्च तस्य प्रवर्तितत्वात्, सङ्गतमेवास्य, ननु 'पंचमहव्वयजुत्तो, अनलसमाणपरिवजिअमई अ । संविग्गनिजरही, कीकम्मकरो हवै साहू ॥1॥त्ति' इत्यनया नियुक्तिगाथया साधुग्रहणेन श्रावकस्य व्यवच्छेदान्न संगतं तस्य वन्दनकं, नैवं, यतः साधुग्रहणं तत्र तदन्यवन्दकोपलक्षणार्थ, यदि तु व्यवच्छेदार्थमभविष्यत्तदा साध्च्या अपि व्यवच्छेदोऽभविष्यत्, न चासौ सङ्गतो, मातुर्विशेषेण वन्दनकनिषेधात्, तथा 'पंचमहव्वयजुत्तो' अनेन यथा महाव्रतग्रहणादणुव्रतयुक्तस्य व्यवच्छेदस्तथा पञ्चग्रहणाचतुर्महाव्रतयुक्तस्य मध्यतीर्थसाधोरपि व्यवच्छेदः स्याद्, न चैतदिष्टमित्यतो निर्विशेषं वन्दनकमपीति 3, प्रतिक्रमणं सामान्यत ईर्यापथिकीप्रतिक्रमणभणनेनैव सिद्धं, न च विचित्राभिग्रहवतां |श्रावकाणां कथमेकेन प्रतिक्रमणसूत्रेण तदुपपद्यत इति वाच्यं, प्रतिपन्नव्रतस्यातिचरणे प्रतिक्रमणं युक्तं, अन्यस्य तु अश्रद्धानादिविषयस्यैव प्रतिक्रमणसमाधानस्य सुलभत्वात्, ननु साधुप्रतिक्रमणाद्भिन्नं श्राव ॥ 222 ॥ Jain Education For Private & Personel Use Only jainelibrary.org Page #447 -------------------------------------------------------------------------- ________________ gha. saM. 38 Jain Education In कप्रतिक्रमणसूत्रमयुक्तं, निर्युक्तिभाष्यचूर्ण्यादिभिरतन्त्रितत्वेनानार्षत्वात् नैवं आवश्यकादिदशशास्त्रीव्यतिरेकेण नियुक्तीनामभावेनोपपातिकाद्युपाङ्गानां च चूर्ण्यभावेनानार्षत्वप्रसङ्गात्, तत् प्रतिक्रमणमप्यस्ति तेषां 4 / कायोत्सर्गस्तु ईर्यापथिकीप्रतिक्रमणात् पञ्चमप्रतिमाकरणात् सुभद्राश्राविकादिनिदर्शनाच्च श्रावकस्य विधेयतया प्रतिपत्तव्यो, यदि हि साधवोऽपि भङ्गभयात् साकारं कायोत्सर्ग प्रतिपद्यन्ते, तदा गृहिभिः सुतरामसौ तथा प्रतिपत्तव्यः, साध्वपेक्षया तेषामनैष्ठिकत्वादिति 5 / एवं प्रत्याख्यानमपि, ननु पारिष्ठापनिकादयश्चाकाराः साधूनामेव घटन्ते, ततो गृहिणामयुक्तमेव तद्, नैवं यतो यथा गुर्वादयः पारिष्ठापनिकस्यानधिकारिणोऽपि यथा वा भगवतीयोगवाहिनो गृहस्थसंसृष्टाद्यनधिकारिणोऽपि पारिष्ठापनिकाद्याकारोच्चारणेन प्रत्याख्यान्ति, 'अखण्डं सूत्रमुच्चारणीय' मितिन्यायाद्, एवं गृहस्था अपीति न दोषः 6 / तस्मात् साधुवच्छ्रावकेणापि श्रीसुधर्मखाम्यादिपरम्परायातविधिना प्रतिक्रमणं कार्यमित्यलं प्रसङ्गेन । अथ प्राकू यत् प्रतिज्ञातं प्रतिक्रमणविवरणसूत्रं षडावश्यकप्रान्ते वक्ष्यत इति, तत्र च यतिप्रतिक्रमणसूत्र विवरणस्य यतिधर्माधिकारे वक्ष्यमाणत्वात् श्रावकप्रतिक्रमणस्येदानीमवसरः, तत्र कृतसामायिकेन प्रतिक्रमणमनुष्ठेयं, तस्य च सर्वातिचारविशोधकत्वेन विशिष्टश्रेयोभूतत्वान्मङ्गलादिविधानार्थं प्रथमगाथामाह - " वंदित्तु सव्वसिद्धे, धम्मायरिए अ सव्वसाहू अ । इच्छामि पडिक्कमिडं, सावगधम्माइआरस्स ॥ 1 ॥ " 'वन्दित्वा' नत्वा, सर्व वस्तु विदन्ति सर्वेभ्यो हिता वेति सार्वास्तीर्थकृतः सिध्यन्ति स्म सर्वकर्मक्षयान्निष्ठितार्था भवन्ति स्मेति jainelibrary.org Page #448 -------------------------------------------------------------------------- ________________ धर्म ॥ 223 ॥ सिद्धाः, सार्वाश्च सिद्धाश्च सार्वसिद्धास्तान् तथा 'धर्माचार्यान्' श्रुतचारित्रधर्माचारसाधून् धर्मदावनं वा, चशब्दादुपाध्यायान् श्रुताध्यापकान्, तथा 'सर्वसाधूंश्च' स्थविरकल्पिकादिभेदभिन्नान् मोक्षसाधकान् मुनीन्, चः समुच्चये, एवं च विघ्नत्रातोपशान्तये कृतपञ्चनमस्कार इदमाह - 'इच्छामि' अभिलषामि, 'प्रतिक्रमितुं' निवर्त्तितुं, कस्मादित्याह - 'श्रावकधर्मातिचारात्' जातावेकवचनं, पञ्चम्यर्थे षष्ठी, ततो ज्ञानाद्याचारपञ्चकस्य चतुर्विंशशतसङ्ख्यातिचारेभ्यः प्रतिक्रमितुमिच्छामीति गाथार्थः ॥ 1 ॥ सामान्येन सर्वव्रतातिचारप्रतिक्रमणार्थमाह - " जो मे वयाइयारो, नाणे तह दंसणे चरित्ते अ । सुहुमो य बायरो वा, तं निंदे तं च गरिहामि ॥ 2 ॥ " 'य' इति सामान्येन, 'मे' मम (सर्व) 'व्रतातिचारः' अणुव्रतादिमालिन्यरूपः पञ्चसप्ततिसङ्ख्यः, सञ्जात इति शेषः, तथा 'ज्ञाने' ज्ञानाचारे कालविनयाद्यष्टप्रकारे वितथाचरणरूपः, तथा 'दर्शने' सम्यक्त्वे शङ्कादीनां पञ्चानामासेवनाद्वारेण निःशङ्किताद्यष्टविधे च दर्शनाचारे अनासेवनाद्वारेण, तथा 'चारित्रे' समि तिगुसिलक्षणेऽनुपयोगरूपोऽतीचारः चशब्दात्तपोवीर्याचारयोः संलेखनायां च तत्र बाह्याभ्यन्तरभेदात्तपो द्वादशधा, वीर्य मनोवाक्कायैस्त्रिधा, अतिचारता चानयोर्धर्मे खशक्तिगोपनात्, संलेखनायास्तु पञ्चातिचाराः, एवं चतुर्विंशत्यधिकशतसङ्ख्यातिचारमध्ये यः 'सूक्ष्मो वा' अनुपलक्ष्यः 'बादरो वा' व्यक्तः, 'तं निन्दामि' मनसा पश्चात्तापेन 'तं च गर्हे' गुरुसमक्षमिति ॥ 2 ॥ प्रायोऽन्यवतातिचारा अपि परिग्रहात् प्रादुर्भवन्त्यतः सामान्येन तत्प्रतिक्रमणायाह - "दुविहे परिग्गहंमी, सावज्जे बहुविहे य आरंभे । कारावणे अ संग्रह. ॥ 223 ॥ w.jainelibrary.org Page #449 -------------------------------------------------------------------------- ________________ Jain Education करणे, पडिक्कमे देसिअं सव्वं ॥ 3 ॥ " "द्विविधे परिग्रहे' सचित्ताचित्तरूपे, 'सावधे' सपापे 'बहुविधे' अनेकप्रकारे 'आरम्भ' प्राणातिपातरूपे 'कारणे' अन्यैर्विधापने 'करणे' स्वयंनिवर्त्तने चशब्दात् कचिदनुमतावपि, यो मेतिचारस्तमित्यनुवर्त्तते, तं निरवशेषं, देसिअं ति - आर्षत्वादैवसिकं, एवं रात्रिकपाक्षिकाद्यपि खस्वप्रतिक्रमणे, अशुभभावात् प्रातिकूल्येन क्रमामि निवर्त्तेऽहमित्यर्थः, उक्तं च - " स्वस्थानाद्यत् परस्थानं, प्रमादस्य वशात् गतः । तत्रैव क्रमणं भूयः, प्रतिक्रमणमुच्यते । 1 / " इति ॥ 3 ॥ अधुना jJAnAticAranindanAyAha"jaM बद्धमिंदिरहिं, चहिं कसाएहिं अप्पसत्थेहिं । रागेण व दोसेण व, तं निंदे तं च गरिहामि ॥ 4 ॥ " 'यद्वद्धं' यत् कृतमशुभं कर्म, प्रस्तावाद्विरतिनिबन्धकाप्रशस्तेन्द्रियकषायवशगानां ज्ञानातिचारभूतं, यदुक्तम् - " तद् ज्ञानमेव न भवति यस्मिन्नुदिते विभाति रागगणः । तमसः कुतोऽस्ति शक्तिर्दिनकरकिरणाग्रतः स्थातुम् ॥ 1 ॥ " 'इन्द्रियैः स्पर्शनेन्द्रियादिभिः स्पर्शादिविषयसम्बद्ध सम्भूतसाधुसोदासराजघ्राणप्रियकुमारमथुरावणिक सुभद्राश्रेष्ठिन्यादिवत्, तथा 'चतुर्भिः कषायैः क्रोधादिभिरप्रशस्तै स्ती बौदधिक भावमुपगतैर्मण्डूकक्षपकपरशुरामधनश्रीमम्मणादिवत्, 'रागेण' दृष्टिरागादिरूपेण गोविन्दवाचकोत्तराभ्यामिव, 'द्वेषेण' अप्रीतिरूपेण गोष्ठामाहिलादिवत्, वाशब्दौ विकल्पार्थो, 'तं निन्दे' इत्यादि प्राग्वत् ॥ 4 ॥ साम्प्रतं सम्यग्दर्शनस्य चक्षुर्दर्शनस्य च प्रतिक्रमणायाह - "आगमणे निग्गमणे, ठाणे चकमणे अणाभोगे । अभिओगे अ निओगे, पडिक्कमे देसिअं सव्वं ॥ 5 ॥ " 'आगमने' 'मिध्यादृष्टिरथयात्रादेः सन्दर्शनार्थं कुतूहलेना- समन्ता w.jainelibrary.org Page #450 -------------------------------------------------------------------------- ________________ dharma // 224 // Jain Education In hamane, 'nirgamane' ca yaddhamityanuvarttate, तथा 'स्थाने' मिध्यादृष्टिदेवकुलादावूर्द्धस्थाने 'चङ्क्रमणे' च तत्रैवेतस्ततः परिष्वष्कणे, व सतीत्याह - 'अनाभोगे' अनुपयोगे 'अभियोगे' राजाभियोगादिके 'नियोगे' श्रेष्ठिपदादिरूपे, शेषं पूर्ववत् ॥ 5 ॥ साम्प्रतं सम्यक्त्वातिचारप्रतिक्रमणायाह - "संका 1 ख 2 विगिंछा 3 पसंस 4 तह संथवो कुलिंगीसु । सम्मत्तस्सइयारे, पडि0 ॥ 6 ॥ " तत्र तावद्दर्शनमोहनीय कर्मोपशमादिसमुत्थोऽर्हदुक्ततत्त्वश्रद्धानरूपः शुभ आत्मपरिणामः सम्यक्त्वं, तस्मिंश्च सम्यक्त्वे श्रमणोपासकेन शङ्कादयः पञ्चातिचारा ज्ञातव्याः, न समाचरितव्याः, तत्र 'संकत्ति' जीवादितत्त्वेषु अस्ति नवेति संशयकरणं 1 / 'कंखत्ति' क्षमाऽहिंसादिगुणलेशदर्शनादन्यान्यदर्शनाभिलाषः काङ्क्षा 2 / 'विगिंछत्ति' दानादौ फलं प्रति सन्देहो विचिकित्सा, विउंछत्तिपाठे तु मलाविलगात्रोपधीन् साधून् दृष्ट्वा जुगुप्समानस्य विद्वज्जुगुप्सा 3 / अहो महातपस्विन एते इत्यादि कुलिङ्गिषु वर्णनं प्रशंसा 4 / विभक्तिव्यत्ययात्तैश्च सह परिचयः संस्तवः 5 / दृष्टान्तावात्र पेयापायिनी 1 राजाऽमात्यौ 2 जिनदत्तमित्रदुर्गन्धः 3 शकटालः 4 सुराष्ट्राश्रावक 5 श्वेति खयमूह्याः । एतांश्च सम्यक्त्वातिचारानाश्रित्य यद्धमित्यादि प्राग्वत् ॥ 6 ॥ इदानीं चारित्रातिचारप्रतिक्रमणमभिधित्सुः प्रथमं सामान्येनारम्भनिन्दनार्थमाह -- "छक्कायसमारंभे, पयणे य पयावणे य जे दोसा । अत्तट्ठा य परट्ठा, उभयट्ठा चेव तं निदे । 7 / " षट्कायानां भूदकाग्निवायुवनस्पतित्र सरूपाणां समारम्भे- परितापने, तुलाद्ण्डन्यायात्संरम्भारम्भयोश्च - सङ्कल्पापद्रावणलक्षणयोः, एतेषु सत्सु, 'ये' 'दोसा' पापानि, न त्वतीचाराः, अनङ्गी संग्रह ॥ 224 ॥ jainelibrary.org Page #451 -------------------------------------------------------------------------- ________________ Jain Education कृते मालिन्याभावात्, के सति ? 'पचने च पाचने च' चशब्दादनुमतौ च किमर्थमित्याह - 'आत्मार्थं खभोगार्थ 'परार्थ' प्राघूर्णकाद्यर्थ 'उभयार्थ' खपरार्थ, चशब्दोऽनर्थकद्वेषादिकृतदोषसूचकः, एवकारः प्रकारेयत्ताप्रदर्शकः, यद्वा 'आत्मार्थ' मुग्धमतित्वात् साध्वर्थमशने कृते मम पुण्यं भविष्यति, एवं परार्थोभयार्थावपि, अथवा षट्रायसमारम्भादिष्वयत्नेनापरिशुद्धजलादिना ये दोषाः कृतास्तांश्च निन्दामीति ॥ 7 ॥ साम्प्रतं सामान्येन चारित्रातिचारप्रतिक्रमणायाह - "पंचण्ह मणुव्वयाणं, गुणव्वयाणं च तिण्हमैयारे । सिक्खाणं च चउन्हं, पडि0 ॥ 8 ॥ " कण्ठ्या, नवरं-अनु सम्यक्त्वप्रतिपत्तेः पश्चात् अणूनि वा महाव्रतापेक्षया लघूनि व्रतानि अणुव्रतानि तानि पश्चेति मूलगुणाः, तेषामेव विशेषगुणकारकाणि दिग्वतादीनि त्रीणि गुणव्रतानि, एतानि यावत्कथितानि, शिक्षात्रतानि पुनरित्वरकालिकानि, शिक्षकस्य विद्याग्रहणमिव पुनः पुनरभ्यसनीयानि चत्वारि सामायिकादीनि ॥ 8 ॥ अधुना प्रथममाह - "पढमे अणुब्वयंमी, धूलगपाणाइवायविरईओ । आयरियमप्पसत्थे, इत्थप्पमायप्पसंगेणं ॥ 9 ॥ " 'प्रथमे' सर्वव्रतानां सारत्वादादिमे, 'अणुव्रते' अनन्तरोक्तखरूपे, स्थूलको बाहयैरुपलक्ष्यत्वाद्वादरो गत्यागत्यादिव्यक्तलिङ्गद्वित्रिचतुष्पश्ञ्चेन्द्रियजीवसम्बन्धिनां प्राणानाम्-इन्द्रियादीनामस्थ्याद्यर्थमतिपातो विनाशस्तस्य विरतिः- निवृत्तिस्तस्याः सकाशादतिचरितमतिक्रान्तं, एतच्च सर्वविरतिसङ्गमेऽपि स्याद्, न च तत्प्रतिक्रमणार्हमत आह- 'अप्रशस्ते' क्रोधादिनौदधिकभावे सति 'इत्थं ति अत्रैव प्राणातिपाते, 'प्रमादप्रसङ्गेन' प्रमादो मद्यादि पञ्चधा, तत्र प्रसञ्जनं प्रकर्षेण प्रवर्त्तनं प्रसङ्ग jainelibrary.org Page #452 -------------------------------------------------------------------------- ________________ संग्रह. ॥ 225 ॥ स्तेन, 'एकग्रहणे तज्जातीयग्रहणादाकुट्याद्यैरपि, यद्वा विरतिमाश्रित्य यदाचरितं वक्ष्यमाणवधबन्धादिकमसाध्वनुष्ठितमिति ॥ 9 ॥ तदेवाह-"वह 1 बंध 2 छविच्छेए 3, ऐभारे 4 भत्तपाणवोच्छेए 5 / पढमवयस्सइयारे, पडिक्कमे देसि सव्वं ॥ 10 ॥ " 'वो' द्विपदादीनां निर्दयताडनं, 'बन्धो' रज्ज्वादिभिः संयमनं छविच्छेदः' कर्णादिच्छेदनं 'अतिभारः' शक्त्यनपेक्षं गुरुभारारोपणं 'भक्तपानव्यवच्छेदों' अन्नपाननिरोधः, सर्वत्र क्रोधादिति गम्यते, एतांश्च प्रथमवतातिचारानाश्रित्य यबद्धं, शेषं प्राग्वत् । वधादीनामतिचारता च प्रागतिचाराधिकारे भावितैव, अनाभोगातिक्रमादिना वा सर्वत्रातिचारताऽवसेया ॥ 9 ॥ dvitIyavratamAha"bIe अणुव्वयंमी, प्रिथूल्गलिय्व्य्न्न्विरीओ। आयरियमप्पसत्थे, इत्थ्0॥10॥" 'द्वितीये अणुव्रते' परीत्यतिशयेन स्थूलकम्-अकीर्त्यादिहेतुरलीकवचनं कन्यालीकादि पञ्चधा, तत्र द्वेषादिभिरविषकन्यां विषकन्यामित्यादि वदतः कन्यालीकं 1, एवमल्पक्षीरां बहुक्षीरां गामित्यादि वदतो गवालीकं 2, परसत्कां भूमिमात्मसत्कां वदतो भूम्यलीकं 3, उपलक्षणानि चैतानि सर्वद्विपदचतुष्पदापदालीकानां, न्यासस्य-धनधान्यादिस्थापनिकाया हरणम्-अपलापो न्यासापहारः 4, अत्र पूर्वत्र चादत्तादानवे सत्यपि वचनस्यैव प्राधान्यविवक्षणात् मृषावादत्वं, लभ्यदेयविषये प्रमाणीकृतस्योत्कोचमत्सराद्यभिभूतस्य कूटसाक्षिदानात् कूटसाक्षिकत्वं 5, अनयोश्च द्विपदाद्यलीकान्तर्भावेऽपि लोकेऽतिगर्हितत्वात्पृथगुपादानं, एतस्य पञ्चविधालीकस्य यवचनं-भाषणं तस्य विरतेः, आयरियेत्यादि प्राग्वत् ॥ 11 ॥ अस्यातिचारप्रतिक्रमणायाह-"सहसा रहस्सदारे, mosuvaese ॥ 225 // Jain Education Interational For Private & Personel Use Only mainelibrary.org Page #453 -------------------------------------------------------------------------- ________________ Jain Education ya कूडलेहे य । बीअवयस्सइयारे, पडि0 ॥ 12 ॥ तत्र 'सहसत्ति' 'सूचनात्सूत्र' मिति सहसा - अनालोच्याभ्याख्यानम् असद्दोषाधिरोपणं चौरोऽयमित्याद्यभिधानं सहसाभ्याख्यानं 1, रहस्येकान्ते मन्त्रयमाणान् वीक्ष्येदं चेदं च राजविरुद्धादिकमेते मन्त्रयन्ते इत्याद्यभ्याख्यानं रहोऽभ्याख्यानं 2, खदाराणां विश्रब्धभाषितस्यान्यस्मै कथनं खदारमन्त्रभेदः, ततो द्वन्द्वं कृत्वा तस्मिन् 3, अज्ञातमन्त्रौषधागुपदेशनं मृषोपदेशस्तस्मिन् 4, अन्यमुद्राक्षरविन्द्रादिना कूटस्यार्थस्य लेखनं कूटलेखस्तस्मिंश्च शेषं प्राग्वत् ॥ 12 ॥ इदानीं तृतीयव्रतमाह - " तइए अणुव्वयंमी, थूलगपरदव्वहरणविरईओ । आयरियमप्पसत्थे, इत्थप्प0 ॥ 13 ॥ " 'तृतीये अणुव्रते' स्थूरकं- राजनिग्रहादिहेतुः परद्रव्यहरणं तस्य विरतिरित्यादि प्राग्वत् ॥ 13 ॥ अस्यातिचारप्रतिक्रमणायाह - " तेणाहडप्पओगे, तप्पाडरूवे विरुद्धगमणे य । कूडतुलकूडमाणे, पडि0 ॥ 14 ॥ " स्तेनाः - चौरास्तैराहृतं - देशान्तरादानीतं किञ्चित्कुङ्कुमादि तत्समर्घमितिलोभाद्यत्काणक्रयेण गृह्यते तत् स्तेनाहृतं 1, 'पओगित्ति' सूचनात् तस्करप्रयोगः, तदेव कुर्वन्तीति तस्कराः - चौराः तेषामुद्यतकदानादिना हरणक्रियायां प्रेरणं प्रयोग: 2, 'तप्पडिरूवत्ति' तस्य प्रस्तुतकुङ्कुमादेः प्रतिरूपं सदृशं कुसुम्भादि कृत्रिमकुङ्कुमादि वा, तत्प्रक्षेपेण व्यवहारः तत्प्रतिरूपव्यवहारः 3, विरुद्धनृपयो राज्यं विरुद्धराज्यं तत्र ताभ्यामननुज्ञाते वाणिज्यार्थ अतिक्रमणं - गमनं विरुद्वगमनं 4, कूटतुलाकूटमानं तन्नयूनाधिकाभ्यां व्यवहरतः 5, (यदाह उचियं मोत्तूण कलं, दव्वाइकमागयं च उक्करिसं । निवडियमवि जाणतो, परस्स संतं न गिहिजा ॥ 1 ॥ एतेषु क्रियमाणेषु jainelibrary.org Page #454 -------------------------------------------------------------------------- ________________ इवरमल्पकायारे, पडि. मन2, " धर्म- 13 यद्धमित्यादि प्राग्वत् ॥ 4 ॥ तुर्यव्रतमाह-"चउत्थे अणुव्वयंमी, निच्चं परदारगमणविरईओ । आयरियम-18| संग्रह. प्पसत्थे, इत्थ0 ॥ 15 ॥ " 'चतुर्थे अणुव्रते' 'नित्यं सदा, परे-आत्मव्यतिरिक्ताः तेषां दाराः-प्रिन्नीत्स्ण्गृही॥226॥ तभेदभिन्नानि कलत्राणि तेषु गमनम्-आसेवनं तस्य विरतेरित्यादि प्राग्वत् ॥ 15 ॥ अस्यातिचारप्रतिक्रमणायाह 8/-"अपरिग्गहिया इत्तर, अणंग वीवाह तिव्वाणुरागे । चउत्थ वयस्सइयारे, प्द्दि0॥ 16 ॥ " 'अपरिगृहीता विधवा तस्यां गमनमपरिगृहीतागमनं 1, 'इतरत्ति' इत्वरमल्पकालं भाटीप्रदानतः केनचित् खवशीकृता वेश्या तस्यां गमनं इत्वरपरिगृहीतागमनं 2, 'अणंगत्ति' अनङ्ग:-कामस्तत्प्रधाना क्रीडा-अधरदशनालिङ्गनाद्या तां परदारेषु कुर्वतोऽनङ्गक्रीडा, वात्स्यायनायुक्तचतुरशीतिकरणासेवनं वा, 'वीवाहत्ति' परकीयापत्यानां स्लेहादिना विवाहस्य करणं परविवाहकरणं, स्वापत्येष्वपि सङ्घयाभिग्रहो न्याय्यः 4, 'तिव्वाणुरागेत्ति' कामभोगतीव्रानुरागः कामेषु-शब्दादिषु, भोगेषु-रसादिषु, तीव्रानुरागः-अत्यन्तं तद्ध्यवसायः 5, खदारसन्तो|षिणश्च त्रय एवान्त्या अतिचाराः, आद्यौ तु भङ्गावेव, स्त्रिया अपि तथैव, यहाऽतिक्रमादिभिरतिचारता अवसेया, एतानाश्रित्य यद्धमित्यादि प्राग्वत् ॥ 16 ॥ पश्चमाणुव्रतमाह-"इत्तो अणुव्वए पंचमंमि आयरियमप्पसत्थंमि । परिमाणपरिच्छेए, इत्थ्ः॥17॥" 'इतः' तुर्यव्रतानन्तरं, धनधान्यादिनवविधपरिग्रहपरि ॥ 226 ॥ माणलक्षणे 'पञ्चमे अणुव्रते' यदाचरितमप्रशस्ते भावे सति, क विषये ? 'परिमाणपरिच्छेदें परिग्रहप्रत्याख्यानकालगृहीतप्रमाणोल्लैने, अत्रेत्यादि प्राग्वत् ॥ 17 ॥ अस्यातिचारप्रतिक्रमणायाह-"धणधन्नखित्तवत्थु, रुप्प ORIGARLICA ऋ नङ्गकीडा. AAAAAAAU5 Jain Educationa l For Private & Personel Use Only Page #455 -------------------------------------------------------------------------- ________________ hai सुवण्णे य कुवियपरिमाणे । दुपए चउप्पयंमी, पडि0 ॥ 18 ॥ " 'धनं गणिमादि चतुर्दा, तत्र गणिमं-पूगफ लादि, धरिमं-गुडादि, मेयं-घृतादि, पारिच्छेद्य-माणिक्यादि, 'धान्यं' बीह्यादि चतुर्विशतिधा, एतयोरतिक्रमोऽतिचारः, तत्र धनधान्यस्य प्रमाणप्राप्तस्याधमर्णादिभ्योऽधिकलाभे समुपस्थिते यावताऽग्रेतनं विक्रीणीते तावत्तद्गृह एव तत्स्थापयतः, सत्यंकारेण वा खीकुर्वतः, स्थूलमूटकादिबन्धनेन वा धनधान्यातिक्रमरूपः । प्रथमोऽतिचारः, 'क्षेत्रं' सेतुकेतूभयात्मकं 'vAstu'khAtocchritobhayAtmakaM तयोरधिकसम्भवे यादिसंयोगजनितोऽतिचारः 2, 'रूप्यं' रजतं 'सुवर्ण' कनक, एतयोः पत्यादिभ्यः प्रदानेन 3, 'कुपितं' स्थालकचोलादि, तस्य स्थूलत्वादिविधानेन 4, 'द्विपदं' गन्त्रीदास्यादि 'चतुष्पदं' गवाश्वादि, तत्र द्विपदचतुष्पदा गर्भागण नेन 5, शेषं प्राग्वत् ॥ 19 ॥ साम्प्रतं त्रीणि गुणव्रतानि, तत्राद्यप्रतिक्रमणायाह-"गमणस्स य परिमाणे, 5 दिसासु उडे अहे अतिरिअं च । वुड्डिसइअंतरद्धा, पढमंमि गुणव्वए निंदे ॥ 19 ॥ " 'गमनस्य च परिमाणे॥ गतेरियत्ताकरणे, चशब्दाद्यदतिक्रान्तं, क विषये? 'दिक्षु तदेवाह-उर्दुति' उर्द्ध योजनद्विती(त)यादिना गृहीतप्रमाणस्यानाभोगादिनाऽधिकगमनमूर्द्धदिकप्रमाणातिक्रमरूपः प्रथमोऽतिचारः 1, एवमधस्तिर्यगदिशोश्चातिचारद्वयं वाच्यं 3, 'वुडित्ति' क्षेत्रवृद्धिः, कोऽर्थः? सर्वासु दिक्षु योजनशतादिना गृहीतप्रमाणस्यान्यतरस्यां दिशि योजनशतादेः परतः कार्योत्पत्तावन्यदिक्सम्बन्धीनि कतिचिद्योजनानि जिगमिषितायां दिशि वर्द्धयतो द्विगद्वयमीलने त्वङ्गीकृतप्रमाणस्यानतिक्रमाङ्गाभङ्गलक्षणक्षेत्रवृद्धिरूपस्तुर्योऽतिचारः 4, 'सइअंतर SAGAR Jan Education For Private Personel Use Only belorary.org Page #456 -------------------------------------------------------------------------- ________________ dharma // 227 // itti' स्मृत्यन्तर्द्धा-स्मृतेभ्रंश इत्यर्थः, यथा पूर्वस्यां दिशि कृतयोजनशतप्रमाणस्य गमनकाले च शतं पञ्चा शदा कृतमिति सन्देहे व्यक्तमस्मरतः पञ्चाशत उपरि गच्छतः पञ्चमोऽतिचारः, शतात्परतो भङ्ग एव 5, तदेवं प्रथमे नियमितकतिपयभूभागं मुक्त्वा चतुर्द्दशरज्जुप्रमाणलोकगतजन्तुजातयात नारक्षणरूपाय गुणाय व्रतं तस्मिन् यदतिचरितमित्यादि प्राग्वत् ॥ 19 ॥ साम्प्रतं द्वितीयं गुणवतं, तच द्विधा भोगतः कर्मतश्च, भोगोऽपि द्विधा - उपभोगपरिभोगभेदात्, तत्र उप इति सकृत् भोग-आहारमात्यादेरासेवनमुपभोगः, परीत्यसकृद्भोगो-भवनाङ्गनादीनामासेवनं परिभोगः । तत्र गाथामाह - "मजंमि य मंसंमि य, पुष्फे य फले य गंधमले य । उवभोगपरीभोगे, घीयंमि गुणच्चए निंदे ॥ 20 ॥ श्रावकेण तावदुत्सर्गतः प्रासुकैषणीयास्स् - हारिणा भाव्यं, असति सच्चित्त परिहारिणा, तदसति बहुसावयमद्यादीन् वर्जयित्वा प्रत्येकमिश्रादीनां कृतप्रमाणेन भवितव्यं तत्र मद्यं मदिरा, मांसं पिशितं चशब्दाच्छेषाभक्ष्यद्रव्याणामनन्तकायादीनां च ग्रहः, तानि च प्रागुक्तानि पञ्चोदुम्बर्यादीनि पुष्पाणि-करीरमधुकादिकुसुमानि चशब्दात्र ससंसक्त पत्रादिपरिग्रहः, फलानि जम्बूबील्वादीनि एषु च मद्यादिषु राजव्यापारादौ वर्त्तमानेन यत्किञ्चित्क्रापणादि कृतं तस्मिन्, एतैरन्तर्भोगः सूचितः, बहिस्त्वयं - 'गन्धमल्लेत्ति' गन्धा- वासाः, माल्यानि - पुष्पस्रजः, अत्रोपलक्षणत्वाच्छेषभोग्य वस्तुपरिग्रहः, तस्मिन्नुक्तरूपे, 'उपभोगपरिभोगे' 'भीमो भीमसेन' इति न्यायादुपभोगपरिभोगपरिमाणाख्ये 'द्वितीये गुणवते' अनाभोगादिना यदतिक्रान्तं तन्निन्दामि ॥ 20 ॥ अत्र भोगतोऽतिचारप्रतिक्रमणा Jain Education Intemational saMgraha. // 227 // w.jainelibrary.org Page #457 -------------------------------------------------------------------------- ________________ FOROSAGAGROGRAASARA याह-"सचित्ते 1 पडिबद्धे 3, अप्पोलदुप्पोलिए य आहारे । तुच्छोसहिभक्खणया, पडि0 ॥ 21 ॥ " कृत-13 सच्चित्तप्रत्याख्यानस्य कृततत्परिमाणस्य वा सच्चित्तमतिरिक्तमनाभोगादिनाऽभ्यवहरतः सच्चित्ताऽऽहारोऽति-हू चारः 1, एवं वृक्षस्थं गुन्दादि राजाद्नादि वा सास्थिकफलं मुखे प्रक्षिपतः सञ्चित्तप्रतिबद्धाहारः 2, एवमपकस्याग्निनाऽसंस्कृतस्यापरिणतकणिकादेः पिष्टस्य भक्षणमपक्कौषधिभक्षणता 3, एवं दुष्पकस्य पृथुकादेर्दुष्पकौषधिभक्षणता 4, तुच्छा अतृप्तिहेतुत्वादसारा ओषधिः-कोमलमुद्गशिम्बादिका तां भक्षयतस्तुच्छौषधिभक्षणता 5 / एतद्विषये ऽपडिक्कमे इत्यादि प्राग्वत् ॥ 21 ॥ अत्र व्रते भोगोपभोगोत्पादकानि बहुसावद्यानि कर्मतोऽङ्गारकर्मादीनि पञ्चदश कर्मादानानि तीव्रकर्मोपादानानि श्रावकेण ज्ञेयानि, न तु समाचरणीयानि, अतस्तेषु यदनाभोगादिनाऽऽचरितं तत्प्रतिक्रमणाय गाथाद्वयमाह-"इंगाली वणसाडी, भाडी फोडी सुवजए कम्मं । वाणिज चेव य दंतलक्खरसकेसविसविसयं ॥ 22 ॥ एवं खु जंतपीलणकम्मं निल्लंछणं च दवदाणं । सरदहतलायसोसं, असईपोसं च वज्जिज्जा ॥ 23 ॥ " कर्मशब्दः पूर्वार्द्ध प्रत्येकं योज्या, तेनाङ्गारकर्म वनकर्म शकटकर्म भाटककर्म स्फोटकर्म चेति पञ्च कर्माणि, तत्रागारकर्माङ्गारकरणं, एवमन्यदपि वह्निसमारम्भेण यज्जीवनं तदङ्गारजीविका 1, एवं वनकर्मादीन्यपि वाच्यानि, उत्तरार्द्धन पञ्च वाणिज्यान्याह-वाणिज्जमित्यादि विषयशब्दः प्रत्येकं योज्यस्ततो दन्तविषयं वाणिज्यं दन्तवाणिज्यम् , एवं लाक्षादिष्वपि, तत्राकरे दन्तिदन्तादित्रसाङ्गग्रहणं दन्तवाणिज्यं, एवं लाक्षादिविक्रयो लाक्षावाणिज्यं, मधुघृतादिविक्रयो रसवा Jain Educationit For Private Personal use only D r.jainelibrary.org Page #458 -------------------------------------------------------------------------- ________________ dharma // 228 // Jain Education णिज्यं, गोमनुष्यादिविक्रयः केशवाणिज्यं, विषशस्त्रादिविषयो विषवाणिज्यं, एतत्पञ्चविधं वाणिज्यं पूर्वोक्तं च पञ्चप्रकारं कर्म श्रावको वर्जयेदिति सण्टङ्कः । 'जंतपीलणत्ति' यन्त्रे - उलूखलादौ पीडनं धान्यखण्डनादि । तेन कर्म- जीविका यत्रपीडनकर्म, 'निलंछणत्ति' नितरां लाञ्छनम् - अङ्गावयवच्छेदस्तेन कर्म- जीविका निर्लाञ्छनकर्म, 'देवदाणत्ति' अरण्येऽग्निप्रज्वालनं 'सरदह इत्यादि' सरोद्रहतटाकशोषः- सारणीकर्षणेन ततो जलनिष्कासन मित्यर्थ, 'असईपोसंति' वृत्त्यर्थं दास्यादिदुःशीलजन्तुपोषणं लिङ्गमतन्त्रं, सूत्रे च एवंखुशब्दौ गाथापर्यन्ते सम्बध्येते, ततश्चैवंप्रकाराणि खरकर्माणि गुप्तिपालादीनि च, खु निश्चयेन, सुश्रावको वर्जयेदिति ॥ 22-23 ॥ साम्प्रतमनर्थदण्डाख्यं तृतीयं गुणवतं, तत्रार्थी- देहखजनादीनां कार्य तद्भावोऽनर्थः, ततः प्राणी निष्प्रयोजनं पुण्यधनापहारेण दण्ड्यते पापकर्मणा विलुप्यते येन सोऽवध्यानाचरितादिकश्चतुर्द्धाऽनर्थदण्डः, तस्य । मुहर्त्तादिकालावधिना निषेधोऽनर्थदण्डव्रतं । तत्र चापध्यानाचरितपापोपदेशौ व्रताधिकारस्थव्याख्यानादेवावसेयौ, हिंस्रप्रदानप्रमादाचरिते तु बहुसावद्यत्वात् साक्षात्सूत्रकृदेव द्विसूत्र्याऽऽह - "सत्यग्गिमुसल। जंतगतणकट्ठेमंतमूल भेसज्जे । दिन्ने दवाविए वा, पडि0 ॥ 24 ॥ न्हाणुव्वट्टणवण्णगविलेवणे सहरूवरसगंधे । वत्थासणआभरणे, पडि0 ॥ 25 ॥ " 'शस्त्राग्निमुशलानि' प्रतीतानि, 'यन्त्रकं' गन्र्यादि 'तृणं' महारज्जुकर। णादिहेतुर्दर्भादि वा व्रणकृमिशोधनं बहुकरी वा 'काष्ठं' अरघयष्ट्यादि, 'मन्त्रो' विषापहारादिः वशीकरणादिर्वा, 'मूल' नागदमन्यादि ज्वराद्युपशमनमूलिका वा गर्भशातनादि वा मूलकर्म, 'भेषजं' सांयोगिकद्र संग्रह. ॥ 228 ॥ jainelibrary.org Page #459 -------------------------------------------------------------------------- ________________ व्यमुच्चाटनादिहेतुः, एतच्छस्त्रादि प्रभूतभूतसङ्घातघातहेतुभूतं दाक्षिण्याद्यभावेऽन्येभ्यो यद् दत्तं दापितं वा तस्य 'पडिक्कमे इत्यादि' प्राग्वत् ॥ 24 ॥ 'लानं' अभ्यङ्गपूर्वकमङ्गप्रक्षालनं, तचायतनया त्रससंसक्तभूम्यां सम्पातिमसत्त्वाकुले वाऽकाले वस्त्रापूतजलेन वा यत्कृतं, 'उद्वर्त्तनं' संसक्तचूर्णादिभिः, उद्वर्त्तनिकाश्च न भस्मनि क्षिप्तास्ततस्ताः कीटिकाकुलाः श्वादिभिर्भक्ष्यन्ते, पादैर्वा मृद्यन्ते, 'वर्णकः' कस्तूरिकादिः विलेपनं' कुङ्कुमचन्दनादि, एते च सम्पातिमसत्त्वाद्ययतनया कृते 'शब्दों' वेणुवीणादीनां कौतुकेन श्रुतः, शब्दो वा निश्युचैःखरेण कृतस्तत्र, 'आउज्जोयणविणए' इत्याद्यधिकरणं यदभूत् 'रूपाणि' नाटकादौ निरीक्षितानि, 'रस' अन्येषामपि तद्गृद्धिहेतुर्वर्णितः, एवं 'गन्धादीन्यपि' अत्र विषयग्रहणात्तजातीयमद्यादिप्रमादस्य पञ्चविधस्यापि ग्रहः, यद्वाऽऽलस्येन तैलादिभाजनास्थगनं प्रमादाचरितं तस्मिंश्च, 'पडिक्कमे इत्यादि प्राग्वत् ॥ 25 ॥ अत्रातिचारप्रतिक्रमणायाह-"कंदप्पे कु कुइए, मोहरिअहिगरणभोगाइरित्ते । दंडंमि अणहाए, तइअंमि गुणव्वए निंदे ॥ 26 ॥ " 'कन्दर्पो' मोहोद्दीपकं हास्यं 1, 'कौकुच्यं' नेत्रादिविक्रियागर्भ हास्यजनकं विटचेष्टितं 2, 'मौखर्य' असम्बद्धबहुभाषित्वं 3, 'अधिकरणत्ति' संयुक्ताधिकरणता, तत्राधिक्रियते नरकादिष्वात्माऽनेनेत्यधिकरणं-मुशलोदूखलादि संयुक्तमर्थक्रियायां प्रगुणीकृतं तच तदधिकरणं च तद्भावः संयुक्ताधि करणता, इह विवेकिना संयुक्तं गन्धादि न धरणीयं, तदृष्ट्वा जनो गृह्णन्न निवारयितुं शक्यते, विसंयुक्ते तु रावत एव निवारितः स्यात् 4, "भोगाइरित्तेत्ति' उपभोगपरिभोगातिरिक्तता, तदाधिक्यकरणे hyanye'pi Jain Education a l For Private & Personel Use Only adjainelibrary.org Page #460 -------------------------------------------------------------------------- ________________ dharma // 229 // तत्तैलामलकादि याचित्वा नानादौ प्रवर्त्तन्ते, 'दण्डंमि अणट्टाएति' अनर्थदण्डाख्ये 'तइअंमीत्यादि' प्राग्वत् ॥ 26 ॥ साम्प्रतं शिक्षाव्रतानि, तत्र प्रथमं सामायिकं, तत्खरूपं च पूर्वमुक्तमेव, तस्यातिचारप्रतिक्रमणायाह - "तिविहे दुप्पणिहाणे, अणवट्ठाणे तहा सैविणे । सामाइअ बितहकए, पढमे सिक्खावए निंदे ॥ 27 ॥ 'त्रिविधं' त्रिप्रकारं 'दुष्प्रणिधानं' कृतसामाधिकस्य मनोवाक्कायानां दुष्प्रयुक्तता, तत्र मनसा गृहादिव्यापारचिन्तनं 1, वाचा सावधकर्कशादिभाषणं 2, कायेनाप्रत्युपेक्षिताप्रमार्जितस्थण्डिलादौ निषदनादिविधानं 3, 'अनवस्थानं' सामायिककालावधेरपूरणं यथाकथञ्चिद्वाऽनादृतस्य करणं 4, तथा 'स्मृतिविहीनं' निद्रादि। प्रमादात् शून्यतयाऽनुष्ठितं 5, एतानाश्रित्य 'सामायिके' प्रथमे शिक्षावते 'वितथाकृते' सम्यगननुपालिते, योऽतिचारस्तं निन्दामीति ॥ 27 ॥ अधुना देशावकाशिकं व्रतं तच पूर्व योजनशतादिना यावज्जीवं गृहीतदिग्व्रतस्य तथाभीष्टकालं गृहशय्यास्थानादेः परतो गमननिषेधरूपं, सर्वव्रतसंक्षेपकरणरूपं वा । अस्यातिचारप्रतिक्रमणायाह - "आणवणे पेसवणे, सद्दे रूवे य पुग्गलक्खेवे । देसावगासियंमी, बीए सिक्खावए । निंदे ॥ 28 ॥ " गृहादौ कृतदेशावकाशिकस्य गृहादेवहिस्तात् केनचित्किञ्चिद्रस्त्वानयतः आनयनप्रयोगः 1, एवं प्रस्थापयतः प्रेष्यप्रयोगः 2, गृहादेर्बहिःस्थस्य कस्यचित् काशितादिना कार्यकरणार्थमात्मानं ज्ञापयतः शब्दानुपात: 3, एवं खरूपं दर्शयतो मालादावारुह्य पररूपाणि वा प्रेक्षमाणस्य रूपानुपात: 4, नियन्त्रितक्षेत्राइहिः स्थितस्य कस्यचित् लेष्वादिक्षेपणेन खकार्य स्मारयतः पुद्गलक्षेपः 5, 'देसावगासियंमीत्यादि' प्राग्वत् Jain Education Intemational saMgraha * // 229 // jainelibrary.org Page #461 -------------------------------------------------------------------------- ________________ Jain Education %%% // 28 // अधुना पोषधोपवासः - तत्र पोषं पुष्टिं प्रक्रमाद्धर्मस्य धत्त इति पोषधः - अवश्यमष्टम्यादिपर्वदिनानुष्ठेयो व्रतविशेषः तत्रोपवसनं पोषघोपवासः । तद्भेदास्तु पौषधव्रते उक्तास्ततोऽवसेयाः । अत्र चातिचारप्रतिक्रमणायाह - " संथारुच्चारविही, पमाय तह चैव भोयणाभोए । पोसहविहिविवरीए, तइए सिक्खावए निंदे ॥ 29 ॥ " 'संस्तारकः' कम्बलादिमय उपलक्षणत्वाच्छय्यापीठफलकादि च, 'उच्चारत्ति' उच्चारप्रश्रवणभूमयो द्वादश द्वादश विण्मूत्रस्थण्डिलानि एषां विधौ प्रमादः कोऽर्थः ? शय्यायां संस्तारके च चक्षुषा अप्रत्युपेक्षिते दुष्प्रत्युपेक्षिते वोपवेशनादि कुर्वतः प्रथमोऽतिचारः 1, एवं रजोहरणादिना अप्रमार्जिते दुष्प्रमार्जिते च द्वितीय: 2, एवमुच्चारादिभूमीनामपि द्वावतिचारौ, अतः प्रोच्यते- 'तहचे वत्ति' तथैव 'भवत्यनाभोगे' अनु पयुक्ततायां सत्यामित्यतिचारचतुष्टयं 4, तथा 'पौषधविधिविपरीत' पोषधविधेश्चतुर्विधस्यापि विपरीतोऽसम्यक्पालनरूपः, यथा कृतपौषधस्य क्षुधायार्त्तस्य पौषधे पूर्णे श्वः स्वार्थमाहारादि इत्थमित्थं कारयिष्ये इत्यादि ध्यायतः पञ्चमोऽतिचारः, पाठान्तरं वा 'भोयणाभोयत्ति' भोजने आहारे उपलक्षणत्वात् देहसत्कारादौ आभोग-उपभोगः, कदा पौषधः पूर्णो भविष्यति । येनाहं भोक्ष्ये इत्यादितत्परतेति पञ्चमः 5 / एवं पञ्चभिरतिचारैः पौषधविधिविपरीते वैपरीत्ये सति 'तइए इत्यादि' प्राग्वत् ॥ 29 ॥ साम्प्रतमतिथिसंविभागाख्यं तुर्य शिक्षावतं, तत्र तिथिपर्वादिलौकिकव्यवहारत्यागाद्भोजनकालोपस्थायी श्रावकस्यातिथिः साधुरुच्यते, तस्य सङ्गतो- निर्दोषो न्यायागतानां कल्पनीयान्नपानादीनां देशकालश्रद्धासत्कारक्रमयुक्तः पश्चात्कर्मा jainelibrary.org Page #462 -------------------------------------------------------------------------- ________________ धर्म संग्रह. ॥ 230 ॥ दिदोषपरिहारेण विशिष्टो भाग आत्मानुग्रहबुद्ध्या दानमतिथिसंविभागः । अत्र चायं विधिः-कृतपौषधेन 1 श्राद्धेन पारणकदिने साधुसद्भावेऽवश्यमतिथिसंविभागवतमासेव्य पारयितव्यं, अन्यदा त्वनियमः, yadAha'paDhamaM जईण दाऊण इत्यादि । अनातिचारप्रतिक्रमणायाह-"सच्चित्ते निक्खिवणे, पिहिणे ववएस मच्छरे चेव । कालाइकमदाणे, चउत्थे सिक्खावए निंदे ॥ 30 ॥ " देयस्यान्नादेरदानवुद्ध्याऽतिक्रमादिभिरनाभोगेन वा 'सञ्चित्ते' पृथ्व्यादौ निक्षिपतः सञ्चित्तनिक्षेपणतेति प्रथमोऽतिचारः 1, एवं सच्चित्तेन पिद्धतः सचित्तपिधानता 2, खकीयमपि परकीयमिदमित्यभिधतः परव्यपदेशः 3, किमस्मादप्यहं न्यून इतिमात्सर्याइदतो मत्सरिता 4, साधुभिक्षावेलामतिक्रम्य निमन्त्रयमाणस्य कालातिक्रमः 5, शेषं प्राग्वत् ॥ 30 ॥ साम्प्रतमत्र यद्रागादिना दत्तं तत्प्रतिक्रमणायाह-"सुहिएसु य दुहिएसु य, जा मे अस्संजएसु अणुकंपा । रागेण व दोसेण व, तं निंदे तं च गरिहामि ॥ 31 ॥ " साधुष्विति विशेष्यं गम्यं संविभागवतप्रस्तावात्, ततः साधुषु कीदृक्षु ? सुष्टु हितं-ज्ञानादित्रयं येषां ते सुहितास्तेषु, पुनः कीदृक्षु ? 'दु:खितेषु' रुजा तपसा वा क्लान्तेषु प्रान्तोपधिषु वा, पुनः किंविशिष्टेषु ? (न) खयं-स्वच्छन्देन यता-उद्यता अखंयतास्तेषु, गुर्वाज्ञया विहरत्सु इत्यर्थः, 'या' मया कृताऽनुकम्पा-अन्नादिदानरूपा भक्तिः, अनुकम्पाशब्देनात्र भक्तिः सूचिता, यथोक्तम्-"आयरिअणुकंपाए, गच्छो अणुकंपिओ महाभागो । गच्छाणुकंपणाए, अव्वुच्छित्ती कया तित्थे ॥ 1 ॥ " रागेण पुत्रादिप्रेम्णा, नतु गुणवत्त्ववुद्ध्या, तथा 'देषेण देषोऽत्र साधुनिन्दाख्या, यथा अदत्तदाना धनधा ॥ 23 ॥ Jain Education a l For Private & Personel Use Only Enjainelibrary.org kA Page #463 -------------------------------------------------------------------------- ________________ Jain Education Int न्यादिरहिता मलाविलसकलदेहा ज्ञातिजनपरित्यक्ताः क्षुधार्त्ताः सर्वथा निर्गतिका अमी, अत उपष्टम्भाह । इत्येवं निन्दापूर्वकं याऽनुकम्पा सापि निन्दार्हा अशुभदीर्घायुष्कहेतुत्वात्, यदागमः - "तहारूवं समणं वा । माहणं वा संजयविरयपडियपच्चक्खायपावकम्मं हीलित्ता निंदित्ता खिंसित्ता गरहित्ता अवमन्नित्ता अमनेणं अपीइकारगेणं असणपाणखाइमसाइमेणं पडिलाभित्ता असुहृदीहाउयत्ताए कम्मं पकरेइ" यद्वा- सुखितेषु वा, असंयतेषु पार्श्वस्थादिषु, शेषं तथैव । नवरं 'देषेण' 'दगवाणं पुप्फफल' मित्यादितगतदोषदर्शनान्मत्सरेण, अथवा 'असंयतेषु षडिधजीववधकेषु कुलिङ्गिषु, 'रागेण' एकग्रामोत्पत्त्यादिप्रीत्या, 'द्वेषेण' प्रवचनप्रत्यनीकतादिदर्शनोद्भवेन, तदेवंविधं दानं निन्दामि गर्हे च, यत् पुनरौचित्यदानं तन्न निन्दाहै, जिनैरपि वार्षिकं दानं ददद्भिस्तस्य दर्शितत्वात् ॥ 31 ॥ सम्प्रति साधुषु यन्न दत्तं तत्प्रतिक्रमितुमाह - " साहसु संविभागो, न कओ तवचरणकरणजुत्तेसु । संते फायदाणे, तं निंदे0 ॥ 32 ॥ कण्ठ्या । नवरं तपश्चरणकरणयुतेष्वित्यत्र तपसः पृथगुपादानमनेन निकाचितान्यपि कर्माणि क्षीयन्त इति प्राधान्यख्यापनार्थ ॥32॥ सम्प्रति संलेखनातिचारान् परिजिहीर्षुराह - " इहलोए परलोए, जीवियमरणे य आससपओगे । पंचविहो ऐयारो, मा मज्झं हुज्ज मरणंते ॥ 33 ॥ " अत्राशंसाप्रयोग इति सर्वत्र योज्यं, तत्र प्रतिक्रामकं प्रतीत्येहलोको - नरलोकस्तत्राशंसा-राजा स्यामित्याद्यभिलाषस्तस्याः प्रयोगो व्यापार इहलोकाशंसाप्रयोगः 1, एवं देवः स्यामित्यादिपरलोकाशंसाप्रयोगः 2 तथा कश्चित्कृतानशनः प्रभूतपौरजनवातविहितमहामहसततावलोकनात् ainelibrary.org Page #464 -------------------------------------------------------------------------- ________________ संग्रह. ॥ 231 ॥ CAUSLOGANSLCUL प्रचुरवन्दारुवृन्दवन्दनसम्मर्ददर्शनात् अस्तोकविवेकिलोकसत्कृतश्लोकसमाकर्णनात् पुरतः संभूय भूयो भूयः सदार्मिकजनविधीयमानोपबृंहणश्रवणात् अनघसमस्तसजनमध्यसमारब्धपुस्तकवाचनवस्त्रमाल्यादिसत्कारनिरीक्षणाचैवं मन्यते-प्रतिपन्नानशनस्थापि मम जीवितमेव सुचिरं श्रेयः, यत एवंविधा मदुद्देशेन विभूतिर्वर्त्तत इति जीविताशंसाप्रयोगः 3, तथा कश्चित् कर्कशक्षेत्रे कृतानशनः प्रागुक्तपूजाद्यभावे क्स्सुधाद्यातो वा चिन्तयति-किमिति शीघ्रं न म्रियेऽहमिति मरणाशंसाप्रयोगः 4, तथा कामभोगाशंसाप्रयोगः, तत्र कामौ-शब्दरूपौ, भोगा-गन्धरसस्पर्शाः, यथा ममास्य तपसः प्रभावात् प्रेत्य सौभाग्यादि भूयादिति 5, एष 'paJcavidho'ticAroM'mA 'मम' 'भूयान्' मरणान्ते यावच्चरमोच्छ्रास इति ॥ 33 ॥ सर्वोऽप्यतिचारो योगत्रयसम्भवोऽतस्तमुद्दिश्य तैरेव प्रतिक्रामन्नाह-"काएण काइयस्सा, पडिक्कमे वाइयस्स वायाए । मणसा माण|सियस्सा, सव्वस्स वयाइयारस्स ॥ 34 ॥ " कायेन वधादिकारिणा शरीरेण कृतः कायिकस्तस्य, आर्षत्वादत्र दीर्घः, 'कायेन' तपाकायोत्सर्गाद्यनुष्ठानपरेण देहेन, एवं वाचा सहसाभ्याख्यानदानादिरूपया कृतस्य वाचिकस्य, वाचैव मिथ्यादुष्कृतकरणादिलक्षणया, तथा मनसा देवतत्त्वादिषु शङ्कादिकलुषितेन कृतो मानसिकस्तस्य मनसैव हा दुष्टं कृतमित्याद्यात्मनिन्दापरेण, सर्वस्य व्रतातिचारस्य प्रतिक्रमामीति सामान्येन योगत्रयप्रतिक्रमणमुक्तं ॥ 34 ॥ सम्प्रति विशेषतस्तदेवाह-वंदणवयसिक्खागारवेसु सन्नाकसायदंडेसु । गुत्तीसु समिईसु य, जो ऐयारो तयं निंदे ॥ 35 ॥ " 'वन्दनं' चैत्यवन्दनं गुरुवन्दनं च, 'व्रतानि स्थूलप्राणाति ॥ 231 ॥ For Private & Personel Use Only Rijainelibrary.org Page #465 -------------------------------------------------------------------------- ________________ पातादीनि पौरुष्यादिप्रत्याख्यानरूपा नियमा वा, 'शिक्षा ग्रहणासेवनरूपा द्विविधा, तत्र ग्रहणशिक्षा सामायिकादिसूत्रार्थग्रहणरूपा, यदाह-"सावगस्स जहन्नेणं अट्ठप्पवयणमायाओ, उक्कोसेणं छज्जीवणिया सुत्तओवि अत्थओवि, पिंडेसणज्झयणं न सुत्तओ, अत्थओ पुण उल्लावेणं सुणैत्ति', आसेवनशिक्षा तु 'नमस्कारेणावबोध' इत्यादिदिनकृत्यलक्षणा, 'गौरवाणि जात्यादिमदस्थानानि, तानि प्रतीतानि, ऋद्ध्यादीनि वा, वन्दनं च व्रतानि चेत्यादिद्वन्द्वस्तेषु, तथा 'संज्ञाः' आहार 1 भय 2 मैथुन 3 परिग्रह 4 रूपाश्चतस्रः, तथा पराः षट् संज्ञाः क्रोध 1 मान 2 माया 3 लोभ 4 लोक 5 ओघ 6 रूपा मीलिताश्च दश, पञ्चदश वा ताश्च आहारादि 4 क्रोधादि 4 सुखदुःखमोहवितिगिच्छाशोकधर्मांघरूपाः, आसु च लोकसंज्ञामीलने षोडशापि, तथा कषः-संसारस्तस्याऽऽयो-लाभो येभ्यस्ते कषायाः-क्रोधादयः, तथा दण्ज्यते धर्मधनापहारेण प्राणी यैस्तेऽशुभमनोवाकायरूपा दण्डा, मिथ्यादर्शनमायानिदानशल्यरूपा वा, तेषु, तथा 'गुप्तिषु' अशुभयोगनिरोधरूपासु, तथा 'ईर्यादिषु' पञ्चसु समितिषु, चशब्दाद्दर्शनप्रतिमाद्यशेषधर्मकृत्येषु च, निषिद्धकरणादिना योऽतिचारस्तकं निन्दामीति ॥ 35 ॥ साम्प्रतं सम्यग्दर्शनमाहात्म्योपदर्शनायाह-"सम्मद्दिट्ठी जीवो, जैविहु पावं समायरै किंचि । अप्पो सि होइ बंधो, जेण न निद्धंधसं कुणै ॥ 36 ॥ " सम्यग्-अविपरीता दृष्टिःबोधो यस्य स सम्यग्दृष्टिईवो, 'यद्यपि कथञ्चिदनिर्वहन् 'पापं कृष्याद्यारम्भं 'समाचरति 'किश्चित् स्तोकं निर्वाहमात्रमित्यर्थः, हुरत्र तथापीत्यर्थे, ततस्तथाप्यल्पा-पूर्वगुणस्थानापेक्षया स्तोकः, 'सित्ति' तस्य श्राव Jain Education in Mininelibrary.org Page #466 -------------------------------------------------------------------------- ________________ dharma // 232 // Jain Education kasya 'bhavati' 'bandho' ज्ञानावरणादिकर्मणां कुत इत्याह- 'येने ऽति यस्मान्न 'निद्र्धसंति' निर्दयं, क्रियाविशेषणमिदं, 'कुरुते' प्रवर्त्तते, पशुवधनिबन्धनवाणिज्योद्यतचारुदत्तवदिति । ननु स्तोकस्य विषस्य विषमा गतिरित्यल्पस्यापि बन्धस्य का गतिरित्यत आह - "तंपि हु सप्पडिकमणं, सप्परियावं सौत्तरगुणं च । खिष्पं उवसामेई, वाहिव्व सुसिक्खिओ विज्जो ॥ 37 ॥ " 'तदर्पि' यत्सम्यक्दृष्टिना कृतमल्पं पापं, सह प्रतिक्रमणेन षड्धिआवश्यकेन वर्त्तत इति सप्रतिक्रमणं, 'सपरितापं' पश्चात्तापानुगतं, पकारस्य द्वित्वमार्षत्वात्, 'सोत्तरगुणं च' गुरूपदिष्टप्रायश्चित्तचरणान्वितं 'क्षिप्रं' शीघ्रं 'उपशमयति' निष्प्रतापं करोति क्षपयति वा, श्रावकः हुरित्यस्यात्रैवार्थत्वात् निष्प्रतापं करोत्येवेत्यर्थः । कमिव इत्याह- 'व्याधिमिव' साध्यरोगमिव 'सुशिक्षितो वैद्य' | इति ॥ 37 ॥ दृष्टान्तान्तरमाह -- "जहा विसं कुट्टगयं, मंतमूलविसारया । विज्जा हणंति मंतेहिं, तो तं हवै निव्विसं ॥ 38 ॥ कण्ठ्या । नवरं - 'विज्ञा' इति वैद्याः 'तं ति' तत्पापं यद्यप्यसौ विषार्त्तस्तेषां मत्राक्षराणां न तथाविधमर्थमवबुद्ध्यते, तथाप्यचिन्त्यो हि मणिमन्त्रौषधीनां प्रभाव इति तदक्षरश्रवणेऽपि गुणः संपनीपद्यते ॥ 38 ॥ दाष्टन्तिकमाह - " एवं अट्ठविहं कम्मं, रागदोस समज्जियं । आलोयंतो य निंदितो, खिप्पं हणइ सुसावओ ॥ 39 ॥ " कण्ठ्या । नवरं - सुशब्दः पूजार्थः, स च 'कयवयकम्मो' इत्यादिना पूर्वोक्तषट्स्थानयुक्तस्य भावश्रावकत्वस्य सूचकः, एनमेवार्थे सविशेषमाह - "कयपावोवि मणुस्सो, आलोइयनिंदिओ गुरुसगासे । होइ ऐरेगलहुओ, ओहरियभरुव भारवहो ॥ 40 ॥ " सुबोधा । नवरं मनुष्यग्रहणमे संग्रह. ॥ 232 ॥ v.jainelibrary.org Page #467 -------------------------------------------------------------------------- ________________ Jain Education ** तेषामेव प्रतिक्रमात्वख्यापनार्थ, 'आलोइअनिंदिओत्ति' आलोचितनिन्दितः सम्यकृतालोचननिन्दाविधिरित्यर्थः, 'गुरुसकाशे' इत्यनेन चागुरोरगीतार्थादेरन्तिके आत्मनैव वा क्रियमाणाया आलोचनायाः शुद्ध्यभावो दर्शितः, 'ओहरिअभवत्ति' अपहृतभार इवेति ॥ 40 ॥ सम्प्रति श्रावकस्य बह्वारम्भरतस्याप्यावश्यकेन दुःखान्तो भवतीति दर्शयितुमाह - "आवस्सएण एएण, सावओ जैवि बहुओ होइ । दुक्खाणमंतकिरियं, काही अचिरेण कालेण ॥ 41 ॥ " आवश्यकेनैतेनेति षड्विधभावावश्यकरूपेण, नतु दन्तधावनादिना द्रव्यावश्यकेन, 'श्रावको' 'यद्यपि' 'बहुरजा' बहुबध्यमानकर्मा बहुरतो वा विविध सावद्यारम्भासक्तो भवति, तथापीत्यध्याहारादू 'दुःखानां' शारीरमानसानां 'अंतकिरियं' अन्तक्रियां विनाशं 'करिष्यत्यचिरेण' स्तोकेनैव कालेन, अत्र चान्तक्रियाया अनन्तरहेतुर्यथाख्यातचारित्रं, तथापि परम्पराहेतुरिदमपि जायते, सुदर्शनादेरिवेति ॥ 41 ॥ सम्प्रति विस्मृतातिचारं प्रतिक्रमितुमाह - " आलोयणा बहुविहा, न य संभरिया पडिकमणकाले । मूलगुणउत्तरगुणे, तं निंदे तं च गरिहामि ॥ 42 ॥ " कण्ठ्या । नवरं - 'आलोचना' गुरुभ्यो निजदोषकथनं, उपचारात् तत्कारणभूता प्रमादक्रियाप्यालोचना, 'पडिक्कमणकालेत्ति' आलोचना निन्दागर्हाऽवसरे ॥ 42 ॥ एवं प्रतिक्रामको दुष्कृतनिन्दादीन् विधाय विनयमूलधर्माराधनाय कायेनाभ्युत्थितः 'तस्स धम्मस्स केवली पण्णत्तस्सप्ति' भणित्वा मङ्गलगर्भमिदमाह - " अभुट्टिओमि आराहणाइ, विरओ विराहणाए अ । तिविहेण पडिक्कतो, वंदामि जिणे चउव्वीसं ॥ 43 ॥ ' 'तस्य' गुरुपार्श्वे प्रति ainelibrary.org Page #468 -------------------------------------------------------------------------- ________________ धर्म ॥ 233 ॥ पन्नस्य 'धर्मस्य' श्रावकधर्मस्य 'केवलिप्रज्ञप्तस्य' 'अभ्युत्थितोऽस्म्याराधनाय' उद्यतोऽहं सम्यक्पालनार्थे, 'विरतश्च विराधनाया' निवृत्तः खण्डनायाः त्रिविधेनेत्यादि सुगमम् ॥ 43 ॥ एवं भावजिनान्नत्वा सम्यक्त्व। शुद्ध्यर्थं त्रिलोकगतस्थापनार्हद्वन्दनार्थमाह - " जावंति चेहयाई0 ॥ 44 ॥ कण्ठ्या । नवरं - 'इहसंतोत्ति' इहस्थितः ॥ 44 ॥ साम्प्रतं सर्वसाधुवन्दनायाह - "जावंत केवि साहु, भर0 ॥ 45 ॥ " 'यावन्तः केचित्साधवो' जिनस्थविरकल्पिकादिभेदभिन्नाः, उत्कर्षतो नवकोटिसहस्रसङ्ख्या, जघन्यतस्तु [द्विकोटि सहस्रप्रमिताः, भरतैरावतमहाविदेहेषु, चशब्दात्संहरणादिनाऽकर्मभूम्यादिषु च सर्वेभ्यस्तेभ्यः प्रणतस्त्रि ] विधेनेत्यादि सुगमम् ॥ 45 ॥ एवमसौ प्रतिक्रामकः कृतसमस्तचैत्ययतिप्रणतिर्भविष्यत्कालेऽपि शुभभावमाशं। सन्नाह-- "चिरसंचियपावपणासणीइ भवसयसहस्समहणीए । चउवीसजिणविणिग्गयकहाइ बोलंतु मे दिअहा ॥ 46 ॥ " 'कण्ठ्या । नवरं - 'कथया' तन्नामोच्चारणतगुणोत्कीर्त्तनतच्चरितवर्णनादिकया वचनपद्धत्या, 'वोलंतुति' व्रजन्तु ॥ 46 ॥ सम्प्रति मङ्गलपूर्वकं जन्मान्तरेऽपि समाधिबोध्याशंसामाह - मम मंगलमरहंता, सिद्धा साहू सुअं च धम्मो य । समद्दिट्ठी देवा, दिंतु समाहिं च बोहिं च ॥ 47 ॥ " 'मम मङ्गलमर्हन्तः सिद्धाः साधवः' 'श्रुतं' चाङ्गोपाङ्गाद्यागमः, 'धर्मः' चारित्रात्मकः चशब्दाल्लोकोत्तमाश्च शरणं चैते इति द्रष्टव्यं । चत्तारि मङ्गलमित्यादौ चत्वार्येव मङ्गलान्युक्तानि अत्र तु धर्मान्तर्गतत्वेऽपि श्रुतस्य पृथग्ग्रहणं ज्ञानक्रियाभ्यां समुदिताभ्यामेव मोक्ष इति ज्ञापनार्थ, तथा 'सम्यग्दृष्टयः' अर्हत्याक्षिका देवाश्च देव्यश्चेत्येकशे संग्रह ॥ 233 ॥ jainelibrary.org Page #469 -------------------------------------------------------------------------- ________________ GAURRECTORAGALLERS षाद्देवा-यक्षाम्बाप्रभृतयो 'ददतु' प्रयच्छन्तु 'समाधि' चित्तस्वास्थ्यं 'बोधि' प्रेत्य जिनधर्मप्राप्तिरूपां । आह-ते। देवाः समाधिदाने किं समर्था नवा?, यद्यसमर्थास्तर्हि तत्प्रार्थनस्य वैयर्थ्य, यदि समर्थास्तहि दूरभव्याभव्येभ्यः किं न प्रयच्छन्ति ?, अथैवं मन्यते-योग्यानामेव ते समर्था, नायोग्यानां, तर्हि योग्यतैव प्रमाणं, किं तैरजागलस्तनकल्पैः?, अत्रोच्यते, सर्वत्र योग्यतैव प्रमाणं, परं न वयं विचाराक्षमनियतिवाद्यादिवदेकान्तवादिनः, किंतु जिनमतानुयायिनः, तच्च सर्वनयसमूहात्मकस्याद्वादमुद्रानतिभेदि, 'सामग्री वै जनिति वचनात् , यथा हि घटनिष्पत्ती मृदो योग्यतायामपि कुलालचक्रचीवरदवरकदण्डादयोऽपि तत्र सहकारिकारणं, एवमिहापि जीवयोग्यतायां सत्यामपि तथा तथा प्रत्यूहनिराकरणेन देवा अपि समाधिबोधिदाने समर्था भवन्ति मेतार्यादेरिव इत्यतो न निरर्थका तत्प्रार्थनेति ॥ 47 ॥ ननु खीकृतव्रतस्य प्रतिक्रमणं युक्तं, नवव्रतिनां, व्रतासत्त्वेनातिचारासंभवादितिचेत्, मैवं, यतो नातिचारेष्वेव प्रतिक्रमणं, किंतु चतुर्यु स्थानेषु इति । येषु चतुर्पु स्थानेषु प्रतिक्रमणं भवति तदुपदर्शनायाह-"पडिसिद्धाणं करणे, किचाणमकरणे अ पडिक्कमणं । अस्सद्दहणे अ तहा, विवरीअपरूवणाए y॥48॥" 'प्रतिषिद्धानां सम्यक्त्वाणुव्रतादिमालि-| न्यहेतुशङ्कावधादीनां करणे' 'कृत्यानां' चाङ्गीकृतपूजादिनियमानामकरणे ऽअश्रद्धानेऽच निगोदादिविचारविप्रत्यये, तथा 'विपरीतप्ररूपणायां' उन्मार्गदेशनायां, इयं हि चतुरन्ताद्भभवभ्रमणहेतुर्मरीच्यादेरिव, तस्यां चानाभोगादिना कृतायां प्रतिक्रमणं भवतीति । ननु श्रावकस्य धर्मकथनेऽधिकारोऽस्ति ?, अस्तीति ब्रूमः, Jain Education For Private Personal use only Mainelibrary.org Page #470 -------------------------------------------------------------------------- ________________ dharma // 234 // Jain Education गीतार्थादधिगतसूत्रार्थस्य गुरुपरतन्त्रवचनस्य तस्यैव सूत्रार्थस्य कथने को नाम नाधिकारः ?, 'पढइ सुणेइ गुणेइ, जणस्स धम्मं परिकहेइ' इत्यादिवचनात् तथा चूर्णि:- 'सो जिणदाससावओ अट्ठमिचउद्दसी उववासं करेइ पुत्थयं च वाएइ' इत्यादि ॥ 48 ॥ साम्प्रतमनादिसंसारसागरावर्त्तान्तर्गतानां सत्त्वानामन्योऽन्यं वैरसम्भवात्तत्क्षमणायाह - "खामेमि सव्वजीवे, सव्वे जीवा खमंतु मे । मित्ती मे सव्वभूएस, वेरं मज्झ न केणई ॥ 49 ॥ " 'क्षमयामि सर्वजीवान्' अनन्तभवेष्वप्यज्ञानमोहावृतेन या तेषां कृता पीडा तयोरपगमात्मर्षयामि सर्वे जीवाः क्षाम्यन्तु मे दुश्चेष्टितं, अत्र हेतुमाह - 'मैत्री मे सर्वभूतेषु' 'वैरं मम न केनचित् ' कोऽर्थः ? मोक्षलाभ हेतुभिस्तान् सर्वान् वशक्त्या लम्भयामि, न च केषाञ्चिन्निकृतामपि विघाते वर्त्तेऽहमिति । वैरं हि भूरिभवपरम्पराऽनुयायि कमठमरुभूत्यादीनामिवेति ॥ 49 ॥ साम्प्रतं प्रतिक्रमणाध्ययनमुपसंहरन्नवसानमङ्गलप्रदर्शनार्थमाह - " एवमहं आलोइय, निंदिय गरहिय दुगंछिउं समं । तिविहेण पडिक्कतो, वंदामि जिणे चउव्वीसं ॥ 50 ॥ " कण्ठ्या । नवरं 'दुर्गाछिउ~'ति जुगुप्सित्वा धिग्मां पापकारिणमित्यादिना, सम्यगिति च सर्वत्र योज्यं । इत्येवमल्परुचिसत्त्वबोधनाय श्राद्धप्रतिक्रमणसूत्रसङ्क्षेपार्थोऽत्र लिखितो, विस्तरार्थस्तु वृहद्वृत्तितश्चूर्णितश्चावसेयः । अत्र च प्रसङ्गतोऽन्यान्यपि शेषसूत्राणि व्याख्यायन्ते - "आयरिअ उवज्झाए, सीसे साहम्मिए कुलगणे अ । जे मे केइ कसाया, सव्वे तिविहेण खामेमि ॥ 1 ॥ " आचार्ये उपाध्याये शिष्ये साधर्मिके कुले गणे च ये मे केऽपि कषायाः कृताः सन्ति, तान् सर्वान् अहं त्रिविधेन मनोवा संग्रह. ॥ 234 ॥ jainelibrary.org Page #471 -------------------------------------------------------------------------- ________________ ध. सं. 40 Jain Education काययोगेन क्षमयामि ॥ 1 ॥ " सव्वस्स समणसंघस्स, भगवओ अंजलिं करिअ सीसे । सव्वं खमावैत्ता, खमामि सव्वस्स अहयंपि ॥ 2 ॥ " सर्वस्य श्रमणसङ्घस्य भगवतः अञ्जलिं कृत्वा शीर्षे सर्व क्षमयित्वा क्षाम्यामि सर्वस्य च अहमपि ॥ 2 ॥ " सव्वस्स जीवरासिस्स, भावओ धम्मनिहिअनिअचित्तो । सव्वं खमावैत्ता, खमामि सव्वस्स अहयंपि ॥ 3 ॥ सर्वस्य जीवराशेः, भावतो धर्मे निहितं निजचित्तं येन स तथा ईदृशः, सर्व क्षमयित्वा क्षाम्यामि सर्वस्य अहमपि ॥ 3 ॥ अथ स्तुति:- "सुअदेवया भगवई, नाणावरणीयकम्मसंघायं । तेसिं खवेउ सययं, जेसिं सुअसायरे भन्ती ॥ 1 ॥ " श्रुतदेवता भगवती ज्ञानावरणीयकर्मसङ्घातं तेषां क्षपयतु सततं येषां श्रुतसागरे भक्तिरस्ति ॥ 1 ॥ " जीसे खित्ते साहू, दंसणनाणेहिं चरणसहिएहिं । साहृति मुक्खमग्गं, सा देवी हर दुरिआई ॥ 1 ॥ " यस्याः क्षेत्रे चारित्रसहितैर्दर्शनज्ञानैः साधवो मोक्षमार्ग साधयन्ति सा देवी दुरितानि हरतु ॥ 1 ॥ अथ वर्द्धमानस्तुतिः - " नमोऽस्तु वर्द्धमानाय, स्पर्द्धमानाय कर्मणा । तज्जयावासमोक्षाय, परोक्षाय कुतीर्थिनाम् ॥ 1 ॥ " वर्द्धमानाय नमोऽस्तु कीदृशाय ? - कर्मणा सह स्पर्द्धमानाय स्पर्द्धा कुर्वाणाय, पुनः कीदृशाय ?-तज्जयावाप्तमोक्षाय, तस्य कर्मणो जयः-अभिभवस्तेनावाप्तः -प्राप्तो मोक्षो येन स तस्मै, पुनः किंलक्षणाय ? -कुतीर्थिनां परोक्षाय-अदृश्याय ॥ 1 ॥ " येषां विकचारविन्दराज्या, ज्यायः क्रमकमलावलीं दधत्या । सदृशैरतिसङ्गतं प्रशस्यं कथितं सन्तु शिवाय ते जिनेन्द्राः ॥2॥" येषां जिनेन्द्राणां ज्यायः क्रमकमलावली -प्रधानपदपद्मश्रेणिं दधत्या - धारयन्त्या विकचारविन्दराज्या- unni inal ww.jainelibrary.org Page #472 -------------------------------------------------------------------------- ________________ dharma // 235 // द्रसुरसञ्चारित हेमकमलश्रेण्या कृत्वा सदृशैः सह अतिसङ्गतं अतिशयमिलनं प्रशस्यं प्रशंसार्ह इति कथितं बुधैरिति शेषः, ते जिनेन्द्राः शिवाय -कल्याणाय सन्तु भवन्तु ॥ 2 ॥ " कषायता पार्दितजन्तुनिर्वृतिं करोति यो जैनमुखाम्बुदोद्गतः । स शुक्रमासोद्भववृष्टिसन्निभो, दधातु तुष्टिं मयि विस्तरो गिराम् ॥ 3 ॥ " यो जैनमुखाम्बुदोद्गतः- जिनसम्बन्धिमुखरूपमेघोत्पन्नः कषायतापादितजन्तुनिर्वृतिं कषायतापपीडितप्राणिसमाधिं करोति, स शुक्रमासोद्भववृष्टिसन्निभः- ज्येष्ठमासजन्यवर्षासदृशो, गिरां विस्तरःसिद्धान्तरूपो वाक्प्रसरो, मयि विषये, तुष्टिं तोषं दधातु-पुष्णातु ॥ 3 ॥ तथा - "विशाललोचनदलं, प्रोद्यतांशुकेसरम् । प्रातर्वीरजिनेन्द्रस्य, मुखपद्मं पुनातु वः ॥ 1 ॥ " विशाललोचनरूपपत्रं दीप्यद्दन्तकिरणकेसरं वीरजिनेन्द्रस्य मुखपद्मं प्रातर्वो- युष्माकं पुनातु ॥ 1 ॥ " येषामभिषेककर्म कृत्वा, मत्ता हर्षभरात् सुखं सुरेन्द्राः । तृणमपि गणयन्ति नैव नाकं, प्रातः सन्तु शिवाय ते जिनेन्द्राः ॥ 2 ॥ येषां जिनेन्द्राणां अभिषेककार्य विधाय, सुखमिति क्रियाविशेषणं, हर्षभरात् (मत्ताः) सुरेन्द्राः, तृणमपि तृणमात्रमपि, नाकं स्वर्ग, न गणयन्ति, ते जिनेन्द्राः प्रातर्वः शिवाय सन्तु ॥ 2 ॥ कलङ्कनि [मुक्तममुक्तपूर्णतं, कुतर्क राहुग्रसनं सदोदयम् । अपूर्वचन्द्र जिनचन्द्रभाषितं, दिनागमे नौमि बुधैर्नमस्कृतम्] ॥ 3 ॥ " कलङ्कनिर्मुक्तं- कलङ्करहितं, अमुक्ता पूर्णता येन तत् अमुक्तपूर्णतं, पूर्णमित्यर्थः, कुतर्क राहुग्रसनं कुविचाररूपराहुभक्षकं, सदोदयं, अतोऽपूर्वचन्द्रमिव, ईदृशं जिनचन्द्रभाषितं - जिनेन्द्रवचनं, दिनागमे प्रभाते, नौमि पुनः कीदृशम् ? - बुधैर्नमस्कृतम् ॥ 3 ॥ अथ सप्त संग्रह. / / 235 / / w.jainelibrary.org Page #473 -------------------------------------------------------------------------- ________________ Jain Education In तिशतजिनस्तुतिः - "वरकनकशङ्खविद्रुममरकतघनसन्निभं विगतमोहम् । सप्ततिशतं जिनानां सर्वामरपूजितं वन्दे ॥ 1 ॥ " वरं श्रेष्ठं यत्कनकं स्वर्ण शङ्खः कम्बुः विद्रुमः प्रवालं मरकतं- नीलरत्नं घनो-मेघस्तैः सन्निभं तत्सदृशवर्ण, पञ्चवर्णमित्यर्थः, तथा विगतमोहं-मोहरहितं, तथा सर्वामरपूजितं सकलदेवमहितं, ईदृशं जिनानां सप्ततिशतं - जिनसम्बन्धि सप्तत्यधिकशतं वन्दे-नौमीत्यर्थलेशः । साम्प्रतं प्रतिक्रमणकरणानन्तरं यत्कर्त्तव्यं तदाह - 'गुरो:' धर्माचार्यस्य 'विश्रामणा' श्रमापनयन सम्बाधनादिरूपा, उपलक्षणत्वात्संयमयात्रापृच्छाद्यपि ग्राह्यं, चः समुच्चये, एवो निश्चये, अन्वयस्तूक्त एव । अत्र च यद्यपि साधव उत्सर्गतः सम्बाधनां न कारयन्ति, 'संवाहणदंत होअणा येऽतिवचनात्, तथापि द्वितीयपदे साधुभ्यः सकाशात्, तदभावे तथाविधश्रावकादेरपि कारयन्त्येव, एवं श्रमापनयनाद्यपि, परिणामविशुद्ध्या तद्विषये क्षमाश्रमणं ददतो निर्जरालाभो विनयश्च कृतो भवतीति । ततो विश्रामणकरणानन्तरं स्वाध्यायस्याणुव्रतविध्यादिस्मरणस्य नमस्कारादिपरावर्त्तनस्य वाचनादिपञ्चविधस्य वा करणं विधानं, यस्तु साधूपाश्रयमागन्तुमशक्तो राजादिर्वा महर्द्धिको वा बहुपायः स स्वगृह एवावश्यकं स्वाध्यायं च करोति, खाध्यायस्य हि महाफलं, यदाह - " बारसविहम्मिवि तवे, सन्भितरबाहिरे कुसलदिट्ठे । नवि किंचि अत्थि होही, सज्झायसमं तवो कम्मं ॥ 1 ॥ " तथा " सज्झाएण पसत्थं, झाणं जाणइ अ सच्चपरमत्थं । सज्झाए वहतो, खणे खणे जाइ वेरग्गं ॥ 1 ॥ " इति । साम्प्रतं रात्रिविषयं यद्विधेयं तद्दर्शयन्नाह - jainelibrary.org Page #474 -------------------------------------------------------------------------- ________________ dharma // 236 // Jain Education गवा गृहेऽथ कालेऽगुरुस्मृतिपुरस्सरम् । अल्पनिद्रोपासनं च प्रायेणाब्रह्मवर्जनम् ॥ 67 ॥ अथेति खाध्यायानन्तर्ये, 'गृहे गत्वा' 'काले' अवसरे रात्रेः प्रथमे यामेऽर्द्धरात्रे वा शरीरसात्म्येन, निजगृहे स्वकीयपुत्रादीनां पुरतो धर्मदेशनाकथनेन निद्रावसरे जात इत्यर्थः । अल्पनिद्राया उपासनं सेवनं, विशेषतो गृहिधर्मो भवतीति सम्बन्धः । यतो दिनकृत्ये - " काऊण सयणवग्गस्स, उत्तमं धम्मदेसणं । सिजाठाणं तु गंतॄणं, तओ अन्नं करे इमं ॥ 1 ॥ " इति । अत्र (निद्रेति विशेष्यं, अल्पेति विशेषणं, विशेषणस्य चात्र विधिः, सविशेषणे हि विधिनिषेधौ विशेषणमुपसंक्रामेत इति न्यायात्, निद्रेति विशेष्यं, तेन न तत्र विधिः, दर्शनावरण कर्मोदयेन निद्रायाः खतः सिद्धत्वात्) 'अप्राप्ते हि शास्त्रमर्थव' दिति [निद्राया अल्पत्वे विधिरित्यवसेयं ], कथं निद्रां कुर्यादित्याह - 'अर्हदिति' अर्हन्तः - तीर्थकरा गुरवो-धर्माचार्यास्तेषां स्मृतिः - मनस्यारोपणं पुरस्सरा- पूर्व यस्य तत्तथा, क्रियाविशेषणमिदं, उपलक्षणं चैतत् चतुःशरणगमनदुष्कृत गर्दा सुकृतानुमो|दनासर्वजीवक्षमणप्रत्याख्यान करणाष्टादशपापस्थानवर्जनपञ्चनमस्कार स्मरणप्रभृतीनां न ह्येतद्विना श्रावकस्य शयनं युक्तं, तत्र देवस्मृतिः 'नमो वीअरायाणं, सव्वण्णूणं, तेलोकपूइआणं, जहट्ठिअवत्थुवाईण - मित्यादि, गुरुस्मृतिश्च 'धन्यास्ते ग्रामनगरजनपदादयो, येषु मदीयधर्माचार्या विहरन्तीत्यादि', चैत्यवन्दना - दिना वा नमस्करणं स्मृतिः, यदाह दिनकृत्ये - " सुमरिता भुवण नाहे "त्तिवृत्तौ - स्मृत्वा धातूनामनेकार्थत्वावन्दित्वा, भुवननाथान् जगत्प्रभून्, चैत्यवन्दनां कृत्वेत्यर्थः । चतुःशरणगमनं चैवं 'क्षीणरागादिदोषौघाः, %%% संग्रह. ॥ 236 ॥ w.jainelibrary.org Page #475 -------------------------------------------------------------------------- ________________ Jain Education सर्वज्ञा विश्वपूजिताः । यथार्थवादिनोऽर्हन्तः शरण्याः शरणं मम ॥ 1 ॥ ध्यानाग्निदग्धकर्माणः, सर्वज्ञाः सर्वदर्शिनः । अनन्तसुखवीर्येद्वाः सिद्धाश्च शरणं मम ॥ 2 ॥ ज्ञानदर्शनचारित्रयुताः खपरतारकाः । जगत्पूज्याः साधवश्च भवन्तु शरणं मम ॥ 3 ॥ संसारदुःखसंहर्त्ता, कर्त्ता मोक्षसुखस्य च । जिनप्रणीतधर्मश्च, सदैव शरणं मम ॥ 4 ॥ ' एवं श्रावकस्य चतुःशरणकरणं महते गुणाय, यदाह - "चौरंगो जिणधम्मो, न कओ चौरंगसरणमवि न कथं । चौरंगभवच्छेओ, न कओ हा हारिओ धम्मो ॥ 1 ॥ न्ति । दुष्कृत गर्हणं च - 'जं मणवयकाहिं, कयकारिआणुमईहि आयरिअं । धम्मविरुद्धमसुद्धं सव्वं गरिहामि तं पावं ॥ 1 ॥ इत्यादि । सुकृतानुमोदनं चेत्थम् -- 'अहवा सव्वं चिअ वीअरायवयणाणुसारि जं सुकयं । कालत्तएवि तिविहं, अणुमोएमो तयं सव्वं ॥ 1 ॥ इत्यादि । सर्वजीवक्षमणं यथा - 'खामेमि सव्वजीवे, सब्वे जीवा खमंतु मे । मित्ती मे सव्वभूएसुं, वेरं मज्झ न केणई' / 1 / इत्यादि । प्रत्याख्यानं च चतुर्विधाहारविषयं ग्रन्थिसहितेन सर्वव्रतसङ्क्षेपरूपदेशावकाशिकातस्वीकरणं च यदुक्तं दिनकृत्ये - " पाणिवहमुसादत्तं" इत्यादि गाथादयं प्रारा लिखितमेव, तथा शेषपापस्थानवर्जनं यथा - 'तहा कोहं च माणं च, मायं लोभं तहेव y। पिज्जं दोसं च वज्जेमि, अभक्खाणं तहेव य ॥ 1 ॥ अरईरैपेसुन्नं, परपरिवायं तहेव य । मायामोसं च मिच्छत्तं, पावठाणाणि वज्जिमो ॥ 2 ॥ ' इति । तथा - 'जै मे हुज्ज पमाओ, इमस्स देहस्सिमाइ रयणीए । आहारमुवहि । देहं सव्वं तिविहेण वोसिरिअं ॥ 1 ॥ ' नमस्कारपूर्वमनया गाथया त्रिः साकारानशनखीकरणं पञ्चनमस्का w.jainelibrary.org Page #476 -------------------------------------------------------------------------- ________________ 1564 dharma संग्रह. ॥ 237 ॥ रस्मरणं च खापावसरे कार्य, ततो विविक्तायामेव शय्यायां शयितव्यं, नतु ख्यादिसंसक्तायां, तथा सति सतताभ्यस्तत्वाद्विषयप्रसङ्गस्योत्कटत्वाच्च वेदोदयस्य पुनरपि तद्वासनया बाध्येत जन्तुः, अतः सर्वथोपशा-1 न्तमोहेन धर्मवैराग्यादिभावनाभावितेनैव च निद्रा कार्येति खापविधिः । तथा 'प्रायेण' इति बाहुल्येन, गृहस्थत्वादस्य अब्रह्म-मैथुनं तस्य वर्जन-त्यजनं, गृहस्थेन हि यावजीवं ब्रह्मव्रतं पालयितुमशक्तेनापि पर्वतिथ्यादिबहुदिनेषु ब्रह्मचारिणैव भाव्यं ॥ 67 ॥ अथ निद्रान्ते किं कर्त्तव्यमित्याह निद्राक्षयेऽङ्गनाऽङ्गानामशौचादेविचिन्तनम् । इत्याहोरात्रिकी चर्या, श्रावकाणामुदीरिता ॥ 68 ॥ / ततः परिणतायां रात्रौ निद्रायाः क्षये-नाशे सत्यनादिभवाभ्यासरसोल्लसदुर्जयकामरागजयार्थ अङ्गना:स्त्रियस्तासामङ्गानां-शरीराणां यदशौचम्-अपावित्र्यं तस्य विचिन्तनं-विशेषेण विचारणं, आदिशब्दात् जम्बूखामिस्थूलभद्रादिमहर्षिसुश्राद्धादिदुष्पालनशीलपालनपवित्रचरित्रकषायजयोपायभवस्थित्यत्यन्तदुःस्थताधर्ममनोरथानां ग्रहणम्, एषामपि चिन्तनमित्यर्थः, तद्विशेषतो गृहिधर्मो भवतीत्यन्वयः । तत्र स्त्रीशरीरेष्वशुचिचिन्तनमेवम्-"मंसं इमं मुत्तपुरीसमीसं, सिंहाण खेलाण य निजरंतं । एअं अणिचं किमिआण वासं, पासं नराणं मैबाहिराणं ॥ 1 ॥ " इत्यादि । जम्बूखामिस्थूलभद्रादिमहर्षिचरित्राणि तु प्रसिद्धान्येव, कषायजयोपायस्तु तत्सदोषप्रतिपक्षसेवादिना स्यात्, तथाहि-क्रोधः क्षमया 1मानो मार्दवेन 2 मायाऽऽर्जवेन है। लोभः सन्तोषेण 4 रागो वैराग्येण 5 देषो मैत्र्या 6 मोहो विवेकेन 7 कामः स्त्रीशरीराशौचभावनया 8 ॥ 237 ॥ Page #477 -------------------------------------------------------------------------- ________________ SANSACAROLMANGALOCACACANCC-950 मत्सरः परसम्पदुत्कर्षेऽपि चित्तानाबाधया 9 विषयाः संयमेन 10 अशुभमनोवाकाययोगा गुप्तित्रयेण 11 प्रमादोऽप्रमादेन 12 अविरतिर्विरत्या 13 च सुखेन जीयन्ते, भवस्थितेरत्यन्तदुःस्थता च गतिचतुष्टयेष्वपि प्रायो दुःखप्राचुर्यानुभवाद्भावनीया । तत्र नारकतिरश्चां दुःखबाहुल्यं प्रतीतमेव, आह च-'अच्छिनिमील णमित्तं, णस्थि सुहं दुक्खमेव अणुबई । narae neraiANaM, ahonisaM paccamANANaM // 1 // jaM narae neraiA, 4 दुक्खं पावंति गोअमा! तिक्खं । तं पुण निगोअमझे, अणंतगुणिअं मुणेअव्वं ॥ 2 ॥ ' मानुष्यके गर्भज-18 न्मजरामरणविविधाधिव्याधिदौःस्थ्याग्रुपद्रवैःखितैव, देवत्वेऽपि च्यवनदास्यपराभवेष्यादिभिः, ऊचे ca'suIhiM अग्गिवण्णाहिं, संभिण्णस्स निरंतरं । जारिसं गोअमा! दुक्खं, गन्भे अट्ठगुणं तओ ॥1॥g-2 भाओ नीहरंतस्स, जोणीजंतनिपीलणे । सयसाहस्सिअं दुक्खं, कोडाकोडीगुणपि वा ॥2॥चार्ग्निरोह्व्ह्व्ण्ध्रोग्ध्न्न्ह्र्न्न्म्र्न्न्व्स्न्नाई । मणसंतावो अजसो, विग्गोवणया य माणुस्से ॥ 3 ॥ चिंतासंतावेहि a, दारिद्दरुआहि दुप्पउत्ताहिं । लहूणवि माणुस्सं, मरंति केई सुनिविण्णा ॥ 4 ॥ ईसाविसायमयकोह-11 मायलोहेहिं एवमाईहिं । देवावि समभिभूआ, तेसिं कत्तो सुहं नाम ? ॥ 5 ॥ इत्यादि । धर्ममनोरथभावना चैवम्-'सावयघरंमि वर हुज चेडओ नान्न्द्स्न्न्स्मेओ। मिच्छत्तमोहिअमई, मा राया चक्कवट्टीवि ॥ 1 ॥ कइआ संविग्गाणं, गीअत्थाणं गुरूण पयमूले । सयणाइसंगरहिओ, पव्वजं संपवजिस्सं ॥ 2 ॥ भयभेरवनिकंपो, सुसाणमाइसु विहिअउस्सग्गो । तवतणुअंगो कइआ, उत्तमचरिअं चरिस्सामि ॥ 3 ॥ इत्यादि । / Jan Eduent an inte Magainelibrary.org Page #478 -------------------------------------------------------------------------- ________________ dharma // 238 // अथाहोरात्रिकीं क्रियामुपसंहरन्नुत्तरार्द्धमाह - 'इति' अमुना उक्तप्रकारेणाहोरात्रे भवाऽऽहोरात्रिकी 'चर्या' चरणा 'श्रावकाणां' उक्तखरूपाणां 'उदीरिता' निरूपिता, सा च विशेषतो गृहिधर्मो भवतीति पूर्वक्रियया सम्बन्धः ॥ 68 ॥ एवं सविस्तरं श्रावकाणां दिनकृत्यानि गृहिधर्मत्वेन विधेयतयोपदर्याथ तेषामेव पर्वादिकृत्यानि पूर्वमुक्तप्रायाण्यपि व्यक्त्याऽतिदिशन्नाह - एवं पर्वसु सर्वेषु चतुर्मास्यां च हायने । जन्मन्यपि यथाशक्ति, स्वस्वसत्कर्मणां कृतिः ॥ 69 ॥ 'एवं' उक्तेन प्रकारेण 'सर्वेषु' न त्वेकद्व्यादिषु 'पर्वसु' चतुर्दश्यादितिथिषु, 'चः' समुच्चये, चतुर्णा मासानां समाहारचतुर्मासी तस्यां च परं 'हायने' वर्षे, तथा 'जन्मन्यपि' न तु केवलं पर्वादिष्वेवेत्यपिशब्दार्थः, एतेषु 'यथाशक्ति' शक्तिमनतिक्रम्य चित्तवित्तगतसामर्थ्यानुल्लङ्घनेनेत्यर्थः तेषु किमित्याह - 'खेत्यादि' खानि स्वानीति वीप्सायां द्वित्वं, पर्वसु पर्वकर्माणि खान्युच्यन्ते, एवं चतुर्मास्यादौ भावनीयं तानि चाशोभनान्यपि भवन्त्यतो विशेषणमाह-सन्तीति-सदिति, खानि खानि यानि सन्ति-शोभनानि, धार्मिकाणीत्यर्थः, कर्माणि कृत्यानि तेषां कृतिः करणं, विशेषतो गृहिधर्मो भवतीति सम्बन्धः । नित्यकृत्यानि यथा नित्यं कार्याणि तथा पर्वादिकृत्यानि पर्वादिष्विति भावः । तत्र पर्वाणि चैवमूचुः - " अट्ठमि चौदसि पुण्णिमा य तहामावसा हवै पव्वं । मासंमि पव्वछक्कं तिन्नि अ पव्वाई पक्खमि ॥ 1 ॥ ' "चाउद्दसमुद्दिपुण्णमासी su"tti सूत्रप्रामाण्यात्, महानिशीथे तु ज्ञानपश्चम्यपि पर्वत्वेन विश्रुता । 'अट्ठमीचउद्दसीसुं नाणपंचमीसु उववासं संग्रह. ॥ 238 ॥ Page #479 -------------------------------------------------------------------------- ________________ Jain Education na kareD पच्छित्तमित्यादिवचनात् तथाऽन्यत्र च - "बीआ पंचमि अट्ठमि, एगारसि चउद्दसी पण तिहीउ । / एआओ सुअतिहीओ, गोअमगणहारिणा भणिआ ॥ 1 ॥ बीआ दुविहे धम्मे, पंचमि नाणेसु अट्टकम्मे अ । एगारसि अंगाणं, चौदसी चौदपुत्र्वाणं ॥ 2 ॥ " एवं पञ्चपर्वी पूर्णिमामावास्याभ्यां सह षट्पर्वी च प्रतिपक्षं उत्कृष्टतः स्यात् । एषु च पर्वसु कृत्यानि यथा - पौषधकरणं, प्रतिपर्व तत्करणाशक्तौ तु अष्टम्यादिषु नियमेन, यदागमः - " सव्वेसु कालपव्वेसु, पसत्यो जिणमए हवै जोगो । अट्ठमिचउद्दसीसु a, नियमेण हविज पोसहिओ ॥ 1 ॥ " इति । यथाशक्तिग्रहणादष्टम्यादिष्वपि पौषधकरणाशक्ती द्विष्प्रतिक्रमणबहुबहुतरसामायिककरणबहुसंक्षेपदेशावकाशिकव्रतखीकरणादि कार्य । पौषधविधिश्व पूर्व दर्शित एव । स्नानशीर्षादिशोधनग्रथनवस्त्रादिधावनरञ्जनशकटहलादिखेटनमूटकादिबन्धनयन्त्रादिवाहनदलनखण्डनपेषणपत्रपुष्पफलादिनोटन सच्चित्तखटीवर्णिकादिमर्दनधान्यादिलवन लिम्पनमृदादिखननकर्त्तनगृहादिनिष्पादनसच्चित्ताहार भक्षणादिसर्वारम्भवर्जन विशेषतपोऽभ्युपगमनविशेषतः स्नात्र पूजा चैत्यपरिपाटीकरणसर्वसाधुनमस्करण सुपात्रदान ब्रह्मचर्यपालनादीनि धर्मानुष्ठानानि कार्याणि, यतः - " जै सव्वेसु दिणेसुं, पालह किरिअं तओ हवै लहं । जं पुण तहा न सक्कह, तहवि हु पालिज पव्वदिणं ॥ 1 ॥ " tathA"nAhaNacIvaraghoaNamatthayaguMthaNamavaMbhaceraM च । खंडनपीसणलिप्पण, वज्जेअव्वाइं पञ्चदि ॥ 2 ॥ " आगमे|'पि पर्वतिथिपालनस्य शुभायुर्बन्धहेतुत्वादिना महाफलत्वं प्रतिपादितं यतः - "भयवं ! बीअपमुहासु पंचसु तथा तेषु w.jainelibrary.org Page #480 -------------------------------------------------------------------------- ________________ dharma // 239 // तिहीसु विहिअं धम्माणुट्ठाणं किंफलं होइ ?, गोयमा ! बहुफलं होइ, जम्हा एआसु तिहीसु जीवो परभवाउअं समज्जिणइ, तम्हा तवोवहाणाइ धम्माणुट्ठाणं कायव्यं जम्हा सुहाउअं समज्जिणइ " इति । तथा वर्षामध्येऽश्विन चैत्रचातुर्मासिक वार्षिकाष्टाहिकाचतुर्मास कत्रय सांवत्सरपर्वादिदिवसा अर्हज्जन्मादिपञ्चकल्याणकदिवसाचापि पर्वतिथित्वेन विज्ञेयाः, तत एष्वपि विशेषेण पूर्वोक्तो विधिर्विधेयः, उक्तं च- "संवच्छरचाउम्मासिएस अट्ठाहिआसु अ तिहीसुं । सव्वायरेण लग्गह, जिणवरपूआतवगुणेसुं ॥ 1 ॥ " अत्र गुणा-ब्रह्मव्रतादयः । अष्टाहिकाखपि चैत्राश्विनाष्टाहिके शाश्वत्यौ तयोर्वैमानिकदेवा अपि नन्दीश्वरादिषु तीर्थयात्राद्युत्सवान् कुर्वन्ति, यदाहुः - " दो सासयजत्ताओ, तत्थेगा होइ चित्तमासंमी । अट्ठाहिआदिमहिमा, बीआ पुण अस्सिणे मासे ॥ 1 ॥ एआओ दोवि सासयजत्ताओ करंति सव्वदेवावि । नंदीसरंमि खयरा, अहवा निअस ठाणेसु ॥ 2 ॥ तह चउमासिअतिअगं, पज्जोसवणा य तहय इअ छक्कं । जिणजम्मदिक्खकेवल निव्वाणाइसु असासइआ ॥ 3 ॥ " जीवाभिगमे त्वेवम् - " तत्थ णं बहवे भवणवैवाणमंतरजोइसवेमाणिआ देवा तिहिं चउमासिएहिं पज्जोसवणाए अट्ठाहिआओ महामहिमाओ करिंति" इति । तिथिश्च प्रातः प्रत्याख्यानवेलायां या स्यात् सा प्रमाणं, सूर्योदयानुसारेणैव लोकेऽपि दिवसादिव्यवहारात्, आहुरपि - "चाउम्मासिअवरिसे, पक्खिअपंचमीसु नायवा । ताओ तिहीओ जासिं, उदेइ सूरो न अण्णा ॥ 1 | आप चक्खाणं, पडिकमणं तहय निअमगहणं च । जीए उदेइ सूरो, तीइ तिहीए उ कायव्वं संग्रह. / / 239 / / Page #481 -------------------------------------------------------------------------- ________________ | // 2 // उदयंमि जा तिही सा, पमाणमिअराइ कीरमाणीए । आणाभंगणवत्था, मिच्छत्तविराहणं पावे ॥ 3 ॥ "P पारासरस्मृत्यादावपि-"आदित्योदयवेलायां, या स्तोकाऽपि तिथिर्भवेत् । सा सम्पूर्णेति मन्तव्या, प्रभूता 8 नोदयं विना ॥ 1 ॥ उमाखातिवाचकप्रघोषश्चैवं श्रूयते ऽक्षये पूर्वी तिथिः कार्या, वृद्धौ कार्या त्थोत्त्रा। श्रीवीरज्ञाननिर्वाणं, (मोक्षकल्याण), कार्य लोकानुगैरिह ॥ 1 ॥ इति । एवं पौषधादिना पर्वदिवसा आराध्या इति पर्वकृत्यानि । अथ चतुर्मासीकृत्यानि यथा-पूर्वप्रतिपन्नव्रतेन प्रतिचतुर्मासकं तन्नियमाः स प्याः, अप्रतिपन्ननियमेन तु यथाखं प्रतिचतुर्मासकं नियमा ग्राह्याः, वर्षाचतुर्मास्यां पुनर्ये नित्यनियमाः सम्यक्त्वा|धिकारे प्रागुक्तास्ते विशिष्य ग्राह्याः, तथाहि-त्रिर्दिआ देवपूजाऽष्टभेदादिका, सम्पूर्णदेववन्दनं चैत्ये, सर्वबि|म्बानामर्चनं वंदनं वा, स्नात्रमहो महापूजाप्रभावनादि, गुरोर्बुहद्धन्दनं, अङ्गपूजनप्रभावनाखस्तिकरचनादिपूर्वव्याख्यानश्रवणं, विश्रामणा, अपूर्वज्ञानपाठाद्यनेकविधस्वाध्यायकरणं, प्रासुकनीरपानं, सचित्तत्यागस्तदशक्तावनुपयोगितत्त्यागः, गृहहद्दभित्तिस्तम्भखटाकपाटपट्टपट्टिकासिककघृततैलजलादिभाजनेन्धनधान्यादिसर्ववस्तूनां पनकादिसंसक्तिरक्षार्थ चूर्णकरक्षादिखरण्टनमलापनयनातपमोचनशीतलस्थानस्थापना|दिना जलस्य द्विस्त्रिर्गालनादिना स्लेहगुडतक्रजलादीनां सम्यक् स्थगनादिनाऽवश्रावणलानजलादीनां पनकाद्यसंसक्तरजोबहुलभूमौ पृथक् पृथक् त्यागेन चुल्लीदीपादेरनुद्घाटमोचनेन पेषणरन्धनवस्त्रभाजनादिक्षालनादौ सम्यग् प्रत्युपेक्षणेन चैत्यशालादेरपि विलोक्यमानसमारचनेन गृहे च व्यापारणस्थाने Jan Education For Private Personel Use Only Chainelibrary.org Page #482 -------------------------------------------------------------------------- ________________ dharma संग्रह, ॥ 240 ॥ SAROCHURCOSMOSAMASSIS चन्द्रोदयबन्धनेन यथार्ह यतना, अभ्याख्यानपैशुन्यपरुषवचननिरर्थकमृषावर्जनं, कूटतुलादिनाऽव्यवह- हरणं, ब्रह्मचर्यपालनं, तथाऽशक्तौ पर्वतिथिपालनं, शेषदिनेषु दिवाऽब्रह्मत्यागो रात्रौ परिमाणकरणं च, इच्छापरिग्रहप्र(परि)माणसङ्केपतरः, सर्वदिग्गमननिषेधस्तदशक्तावनुपयोगिदिग्गमननियमः, यथाशक्तिलानशिरोगुम्फनदन्तकाष्ठोपानहादित्यागः, भूखननवस्त्रादिरञ्जनशकटखेटनादिनिषेधः, वादलाब्दवृष्ट्यादिना इलिकादिपातो (तात्) राजाद्नाम्रत्यागादि च, पर्युषितद्विदलपूपिकादिपर्पटवटिकादिशुष्कशाकतन्दुलीयकादिपत्र। शाकनागवल्लीदलटुप्परकखारिकखजूरद्राक्षाखण्डशुण्ठ्यादीनां फुल्लिकुन्थ्विलिकादिसंसक्तिसम्भवात्यागः, औषधादिविशेषकार्ये तु सम्यक् शोधनादियतनयैव तेषां ग्रहणं, खरकर्मव्यापारवर्जनं, जलक्रीडादिनियमनं, स्लानोद्वर्त्तनरन्धनादिपरिमाणकरणं, देशावकाशिकसामायिकपौषधवताना विशेषतः पर्वसु करणं, नित्यं पारणे वाऽतिथिसंविभागः, यथाशक्त्युपधानमासादिप्रतिमाकषायेन्द्रियसंसारतारणाष्टाहिकापक्षक्षपणमासक्षपणादिविशेषतपोविधानं, रात्रौ चतुर्विधाहारस्य त्रिविधाहारस्य वा प्रत्याख्यानं, दीनानाथायुद्धरणमित्यादीनि । एतदर्थसंवादिन्यश्चतुर्मास्यभिग्रहप्रतिपादिकाः पूर्वाचार्यप्रणीता गाथाश्चोक्ताः श्राद्धविधिवृत्ती-"चाउम्मासि अभिग्गह, नाणे तह दंसणे चरिते अ । तवविरिआयारम्मि a, व्वाइ अणेगहा हुंति ॥ 1 ॥ परिवाडी सज्झाओ, देसणसवणं च चिंतणी चेव । सत्तीए कायव्वं, सिअपंचमि नाणपूआ य ॥ 2 ॥ संमजणोवलेवण, गहिलिया मंडणं च चीभवणे । चेइअपूआवंदणनिम्मलकरणं च बिंबाणं ॥ 3 ॥ ॥ 240 // Jain Education l a Page #483 -------------------------------------------------------------------------- ________________ CROREGAOCTORRESCAM चारित्तंमि जलूआ, जूआ गंडोलपाडणं चेव । वणकीडखारदाणं, इंधणजलणन्नतसरक्खा ॥ 4 ॥ वजह अन्भक्खाणं, अकोसं तय रुक्खवयणं च । देवगुरुसवहकरणं, पेसुन्नं परपरीवायं ॥ 5 ॥ पीमाइदिहिवंचण, जयणं निहिसुंकपडिअविसयंमि । दिणि बंभ रयणिवेला, परनरसेवाइ प्रिहारो॥6॥ध्न्न्ध्न्नाईन्व्विहिच्छामान्न्मिनिअम्स्ण्खेवो । परपेसणसंदेसय, अहगमणाई अदिसिमाणे ॥ 7 ॥ पहाणंगरायधूवणविलेवणाहरणफुल्लतंयोलं । घणसारागुरुकुंकुमपोहिसमयनाहिपरिमाणं ॥ 8 ॥ मंजिट्टलक्खकोसुंभगुलिअरागाण वत्थपरिमाणं । रयणं वजेमणिकणगरुप्पसुत्ताइपरिमाणं ॥ 9 ॥ जंबीरांबजंबुअराइणनारिंगबीजपूराणं । / ककडिअक्खोडवायमकविट्ठटिंबरुअबिल्लाणं ॥ 10 ॥ खजूरदक्खदाडिमौत्सत्तिअनालिकेरकेलाई । चिंचिणिअओरविल्लाफलचिन्भडचिन्भडीणं च ॥ 11 ॥ कयरकरमंदयाणं, भोरडनिंबूआंबिलीणं च । अत्थाणं है अंकुरिअनाणाविहफुल्लपत्ताणं ॥ 12 ॥ सचित्तं बहुबीअं, अणंतकायं च वजए कमसो । विगईविगैगयाणं, व्वाणं कुणै परिमाणं ॥ 13 ॥ अंसुअधोअणलिंपणवत्तक्वणणं च पहाणदाणं च । जूआकड्डणमन्नस्स, खित्तकजं च भुभेअण्॥ 14 ॥ खंडणपीसणमाईण कूडसक्खाइ कुणै संखेवं । जलझिल्लणन्नरंधणउव्वट्टणमाइआणं च ॥ 15 ॥ देसावगासिअवए, पुढवीखणणे जलस्स आणयणे । तह चीरधोअणे पहाणपिअण जलणस्स जालणए ॥ 16 ॥ तह दीवयोहणे वायवीअणे हरिअछिंदणे चेव । अणिवद्धजपणे गुरुजणेण य अदत्तए गहणे ॥ 17 ॥ पुरिसासणसयणीए, तह संभासणपलोयणाईसुं । ववहारे परिमाणं, दिसिमाणं R OIN ORATHIE tha..41 Jain Education Inte For Private & Personel Use Only Dirjainelibrary.org Page #484 -------------------------------------------------------------------------- ________________ संग्रह भोग्प्रिभोगे॥18॥ तह सव्वणत्थदंडे, सामाइअपोसहेऽतिहिविभागे । सव्वेसुवि संखेवं, काहं पैदि वसपरिमाणं ॥ 19 ॥ खंडणपीसणरंधणझुंजणविक्खणणवत्थरयणं च । क्त्त्न्न्पिण्ज्ञ्न्लोद्ध्न्न्ध्व्ल्न्न्लिण्प्॥24॥ ण्णयसोहणए ॥ 20 ॥ वाहणरोहण लिक्खाइ जोअणे वाणहाण परिभोगे । निंदणलूणणउंछणरंधणदल णाइकम्मे a॥ 21 ॥ संवरणं कायव्वं, जहसंभवमणुदिणं तहा पढणे । जिणभुवणदंसणे सुणणगुणणजिणभवणकिच्चे a॥ 22 ॥ अट्ठमीचउद्दसीसुं, कल्लाणतिहीसु तवविसेसेसुं । काहामि उजममहं, धम्मत्थं वरिसमज्झमि ॥ 23 ॥ धम्मत्थं मुहपत्ती, जलछाणण ओसहाइदाणं च । साहम्मिअवच्छल्लं, जहसत्ति गुरूण |विणओ अ ॥ 24 ॥ मासे मासे सामाइअंच वरिसंमि पोसहं तु तहा । काहामि ससत्तीए, अतिहीणं संविभागं च ॥ 25 ॥ " इति चतुर्मासीकृत्यानि । अथ वार्षिककृत्यानि यथा-सङ्घार्चनादीनि बहुविधानि, यतः श्राद्धविधावेकादशद्वारैः प्रतिपादितानि । गाथोत्तरार्द्ध-"पैवरिसं सच्चण 1 साहम्मिअभत्ति 2 जत्ततिगं3 ॥ 1 ॥ जिणगिहण्हवणं 4 जिणधणवुड्डी 5 महपूअ 6 धम्मजागरिआ 7 / सुअपूआ 8 उज्जवणं 9, तह दतित्थपहावणा सोही 10 ॥ 2 ॥ " तत्र सङ्घपूजायां निजविभवाद्यनुसारेण भृशादबहुमानाभ्यां साधुसा ध्वीयोग्यमाधाकर्मादिदोषरहितं वस्त्रकम्बलपादप्रोञ्छनसूत्रोर्णापात्रदण्डकण्डिकासूचीकण्टककर्षणकागद। कुम्पकलेखनीपुस्तकादिकं श्रीगुरुभ्यो दत्ते, यद्दिनकृत्यसूत्रम्-"वत्थं पत्तं च पुत्थं च, कंबलं पायपुंछणं । दंड तसंथारयं सिज्जं, अन्नं जं किंचि सुज्झई ॥ 1 ॥ " एवं प्रातिहारिकपीठफलकपटिकाद्यपि संयमोपकारि sarva RAMANASALMAALARAM // 24 For Private & Personel Use Only Page #485 -------------------------------------------------------------------------- ________________ RECORRISOLOGROGRESHESASARDAROADS साधुभ्यः श्रद्धया देयं । सूच्यादीनामुपकरणत्वं तु श्रीकल्पे उक्तं, यथा-"असणाई वत्थाई, सूआइ चउक्कगा तिनि" अशनादीनि वस्त्रादीनि सूच्यादीनि चेति त्रीणि चतुष्कानि, सङ्कलनया द्वादश, यथा-अशनं 1 पानं 2 खादिमं 3 खादिमं 4, वस्त्रं 1 पात्रं 2 कम्बलं 3 पादप्रोञ्छनं 4, सूची 1 पिप्पलको 2 नखच्छेदन 3 कर्णशोधनकं 4 चेति । एवं श्रावकश्राविकारूपसवमपि यथाशक्ति सभक्तिपरिधापनकादिना सत्करोति, यथोचितं च देवगुर्वादिगुणगायकान् याचकादीनपि । सङ्घार्चा हि उत्कृष्टादिभेदात् त्रिधा-तत्रोत्कृष्टा सर्व-15 परिधापनेन, जघन्या सूत्रमात्रादिना, एकड्यादेर्वा, शेषा मध्यमा, तत्राधिकव्ययनेऽशक्तोऽपि प्रतिवर्ष गु-18 रुभ्यो मुखवस्त्रादिमानं द्विवादिश्राद्धेश्यः पूगादीनि दत्त्वा सङ्घार्चाकृत्यं भक्त्या सत्यापयति, निःखस्य तावतापि महाफलत्वात्, शक्त्या च क्रियमाणेयं महागुणकरी, यतः पञ्चाशके-"सत्तीह संघपूजा, विसेसपूजा |u बहुगुणा एसा । जं एस सुए भणिओ, तित्थयराणंतरो स्ण्घो॥1॥" इति सार्चाविधिः ॥ साधर्मिकाणां वात्सल्यमपि प्रतिवर्ष यथाशक्ति कार्य, सर्वेषां तत्करणाशक्तेनाप्येकड्यादीनामवश्यं तत् कार्य, समानधर्माणो हि प्रायेण दुष्पापाः, यतः-"सर्वैः सर्वे मिथः सर्वसम्बन्धा लब्धपूर्विणः । साधर्मिकादिसम्बन्धलब्धारस्तु मिताः कचित् ॥ 1 ॥ " तेषां महत्पुण्यलभ्यसङ्गमानां प्रतिपत्तेस्तु फलमतुलमेव, यतः-"एगत्थ सव्वधम्मो, साहम्मिअवच्छलंतु एगत्थ । वुद्धितुलाए तुलिआ, दोवि अतुल्लाई भ्न्निआई॥1॥" साधर्मिकवात्सल्येनैव च राज्ञामतिथिसंविभागवताराधनं, राजपिण्डस्य मुनीनामकल्पत्वादिति । तद्विधिस्त्वेवं-sati Jain Education For Private & Personel Use Only X w.jainelibrary.org Page #486 -------------------------------------------------------------------------- ________________ dharma // 242 // Jain Education | सामर्थ्यं प्रत्यहमेकड्यादिसाधर्मिकाणामन्यथा तु स्वपुत्रादिजन्मोत्सवे विवाहेऽन्यस्मिन्नपि प्रकरणे साधर्मि - कजनानां सविनयं निमन्त्रणं, भोजनवेलायां स्वयं पादप्रक्षालनादिप्रतिपत्तिपुरस्सरं विशिष्टासनेषु संनिवेश्य प्रवरभाजनेषु नानाव्यञ्जनसहितविशिष्ट भोजनताम्बूलवस्त्राभरणादिदानं, आपन्निमग्नानां च स्वधनव्ययेनाभ्युद्धरणम्, अन्तरायदोषाच्च विभवक्षये पुनः पूर्व भूमिकाप्रापणम् उक्तमपि - " न कथं दीद्धरणं, न कयं साहम्मिआण वच्छलं । हिअयंमि वीअराओ, न धारिओ हारिओ जम्मो ॥ 1 ॥ " धर्मे च विषीदतां तेन तेन प्रकारेण स्थैर्यारोपणं, प्रमाद्यतां च स्मारणवारणचोदनप्रति चोदनादिकरणं, यतः - " सारणा वारणा चेव, चोअणा पडियोअणा । सावएणावि दायव्वा, सावयस्स हिआवहा ॥ 1 ॥ एतदर्थो यथा - विस्मृतस्य धर्मकृत्यस्य ज्ञापनं स्मारणा, तथा कुसंसर्गाद्यकृत्यस्य निषेधनं वारणा, एतयोश्च सततं क्रियमाणयोर्हि कस्यचित्प्रमाद बहुलस्य नियमस्खलितादौ युक्तं किं श्राद्धकुलोत्पन्नस्य तवेत्थं प्रवर्त्तितुं ?' इत्यादिवाक्यैः सोपालम्भं प्रेरणं चोदना, तथा तत्रैवासकृत्स्वलितादौ धिग ते जन्मेत्यादिनिष्ठुरवाक्यैर्गाढतरप्रेरणा प्रतिचोदना, उक्तं च - " पहुट्टे सारणा बुत्ता, अणायारस्स वारणा । चुक्काणं चोअणा होइ, निठुरं पडिचोअणा ॥ 1 ॥ " इति एतच्च भाववात्सल्यं, यतो दिनकृत्ये - " साहम्मिआण वच्छलं, एअं अन्नं विहिअं । धम्मट्ठाणेसु सीअंतं, सव्वभावेण चोअणा ॥ 1 ॥ " साधर्मिकाणां वात्सल्यमेतदनन्तरोक्तं द्रव्यवात्सल्यं, अन्यदिति भाववात्सल्यमिति तदर्थः । इत्थं च तेषां प्रतिपत्तिरेव श्रेयसी नतु तैः सह कलहादि, यतः - "विवायं कलहं संग्रह ॥ 242 ॥ w.jainelibrary.org Page #487 -------------------------------------------------------------------------- ________________ Jain Education ceva, सव्वहा परिवज्जए । साहम्मिएहिं सद्धिं तु, जओ एअं विआहियं ॥ 1 ॥ जो किर पहणइ साहम्मिअंमि कोवेण दंसणमयंमि । आसायणं तु सो कुणै, निक्किवो लोगबंधूणं ॥ 2 ॥ " इति साधर्मिक वात्सल्यद्वारम् 2 / अथ ' जत्ततिगंति प्रस्तावात् जिनयात्रात्रिकं तत्र जिनयात्रेति कः शब्दार्थः 1, उच्यते पञ्चाशकगाथया - "जता महसवो खलु, उद्दिस्स जिणाण कीरए जो उ । सो जिणजन्ता भण्णइ, तीइ विहाणं तु दाणाइ ॥ 1 ॥ " महोत्सव एव यात्रा नतु देशान्तरगमनमिति तद्वृत्तिः । जिनानुद्दिश्य महोत्सवो जिनयात्रेतिभावः । तस्या विधानं तु-कल्पः, दानादि, सर्वयात्रासाधारणो, यथा - "दाणं तवोवहाणं, सरीरसक्कारमो जहासत्ती । उचिअं च गीअवाइअथुइथोत्ता पेच्छणाईआ ॥ 1 ॥ " प्रेक्षणकानामवसरो हि यात्राया आरम्भो मध्यमन्तोऽपि च, यतः - " पत्थावो पुण हौ, इमेसिमारंभमाईओ" इति दानस्यावसरस्तु यात्रारम्भकाल एव, यतस्तत्रैव - " आरम्भे चिअ दाणं, दीणादीण मणतुहिजणणत्थं । रण्णामघायकारणमणहं गुरुणा ससत्ती ॥ 1 ॥ " उत्तरार्द्धव्याख्या - नृपेण राज्ञा, मा-लक्ष्मीः, सा च द्वेधा धनलक्ष्मीः प्राणलक्ष्मीश्च, अतस्तस्या घातो - हननं तस्याभावः अमाघातोऽमारिरद्रव्यापहारश्चेत्यर्थः, तस्य कारणं-विधापनं, अनघं निर्दोषं, वधप्रवृत्तभोजनवृत्तिमात्रसम्पादनेन, अन्यथा तद्वृत्त्युच्छेदापत्तेः, 'गुरुणा' प्रावचनिकेन, 'खशक्त्या' खसामर्थ्येन, ताहरगुर्वभावे श्रावकादिभिरपि खद्रव्यप्रदानपूर्व कारयितव्य इति भावः । सा च यात्रा त्रिविधा, yaduktaM"aSTAhikAbhidhAmekAM, रथयात्रामथापराम् । तृतीयां तीर्थयात्रां चेत्याहुर्यात्रां त्रिधा बुधाः ॥ 1 ॥ " तत्राष्टा jainelibrary.org Page #488 -------------------------------------------------------------------------- ________________ धर्म संग्रह. 18|हिकाखरूपं पूर्वमुक्तं, तासु च सविस्तरं सर्वचैत्यपरिपाटीकरणादिमहोत्सवोऽष्टाहिकायात्रा, इयं चैत्ययात्रा: प्युच्यते, रथयात्रा तु शृङ्गारितप्रवररथे जिनप्रतिमा संस्थाप्य समहं स्लाबपूजादिपुरस्सरं समस्तनगरे पूजा॥243॥ प्रवर्तनादिरूपा, यतो हैमपरिशिष्टपर्वणि-"सुहस्त्याचार्यपादानामवन्त्यामेव तस्थुषाम् । चैत्ययात्रोत्सवश्चक्रे, सङ्घनान्यत्र वत्सरे ॥ 1 ॥ मण्डपं चैत्ययात्रायां, सुहस्ती भगवानपि । एत्य नित्यमलश्चक्रे, श्रीसङ्घन स्म्न्विताः॥2॥ सुहस्तिखामिनः शिष्यः, परमाणुरिवाग्रतः । कृताञ्जलिस्तत्र नित्यं, निषसाद च सम्प्रतिः ॥ 3 ॥ यात्रोत्सवाङ्गे सङ्घन, रथयात्रा प्रचक्रमे । यात्रोत्सवो हि भवति, सम्पूर्णो रथयात्रया ॥ 4 ॥ रथोऽथ रथशालाया, दिवाकररथोपमः । निर्ययौ व्र्न्न्मान्निक्य्द्युतिद्योतित्दिग्मुख्ः॥5॥shriimdhtprtimaayaa, रथस्थाया महर्द्धिभिः । विधिज्ञैः स्नात्रपूजादि, श्रावकैरुपचक्रमे ॥ 6 ॥ क्रियमाणेऽहंतः स्लाने, लात्राम्भो न्यपतद्रथात् । जन्मकल्याणके पूर्व, सुमेरुशिखरादिव ॥ 7 ॥ श्राद्धैः सुगन्धिभिर्द्रव्यैः, प्रतिमाया विलेपनम् । / खामिविज्ञीप्सुभिरिवाकारि vkraahitaaNshukaiH||8|| मालतीशतपत्रादिदामभिः प्रतिमाऽर्हतः । पूजिताऽभात्क। लेवेन्दोवृत्ता shaardvaaridaiH||9|| दह्यमानागरूत्थाभिधूमलेखाभिरावृता । अराजत्प्रतिमा नीलवासोभिरिव पूजिता ॥ 10 ॥ आरात्रिकं जिनार्चायाः, कृतं श्राद्धैचलच्छिखम् । दीप्यमानौषधीचक्रशैलशृङ्गविडम्बकम् ॥ 11 ॥ वन्दित्वा श्रीमदर्हन्तमथ तैः परमाईतैः । रथ्यैरिवाग्रतो भूयः, स्वयमाचकृषे रथः ॥ 12 ॥ नागरी|भिरुपक्रान्तसहल्लीसकरासकः । चतुर्विधाऽऽतोद्यवाद्यसुन्दरप्रेक्षणीयकः ॥ 13 ॥ परितः श्राविकालोकगी-| यो स्वर्णमाणिकोत्सवो हि भवातस्तत्र नित्यं, न श्रीसद्देन sama.. ॥ 243 ॥ Jan Education For Private Personel Use Only jainelibrary.org Page #489 -------------------------------------------------------------------------- ________________ Jain Education यमानोरुमङ्गलः । प्रतीच्छन् विविधां पूजां प्रत्यहं प्रतिमन्दिरम् ॥ 14 ॥ बहुलैः कुङ्कुमाम्भोभिरभिषिक्ताग्रभूतलः । सम्प्रतेः सदनद्वारमाससाद शनै रथः ॥ 15 ॥ त्रिभिर्विशेषकम् । राजाऽपि सम्प्रतिरथ, रथपूजा|र्थमुद्यतः । आगात् पनसफलवत्सर्वाङ्गोद्भिन्नकण्टकः ॥ 16 ॥ रथाधिरूढां प्रतिमां, पूजयाऽष्टप्रकारया । अपूज यन्नवानन्दसरोहंसोऽवनीपतिः ॥ 17 ॥ " इति । महापद्मचक्रिणाऽपि मातुर्मनोरथ पूर्त्तये रथयात्राऽत्याडम्बरैः चक्रे । कुमारपालरथयात्रा त्वेवमुक्ता - "चित्तस्स अट्ठमिदिणे, चउत्थपहरे महाविभूईए । सहरिसमिलंतनायरजण कय मंगलजय सहो ॥ 1 ॥ सोवण्णजिणवररहो, नीहरै चलंतसुरगिरिसमाणो । कणगोरुदंडधयछत्तचा। मरराईहिं दिप्तो ॥ 2 ॥ हविअवित्तिं कुसुमेहिं पूईअं तत्थ पासजिणपडिमं । कुमरविहारदुवारे, महायणो ठवह रिद्धीए ॥ 3 ॥ तूररवभरिअभुवणो, सरभसणचंतचारुतरुणिगणो । सामंतमंतिसहिओ, वचै निवमंदिरंमि रहो ॥ 4 ॥ राया रहत्थपडिमं, पहंसुअकणयभूसणाईहिं । सयमेव अचिडं कारवेइ विविहाइ नहाई ॥ 5 ॥ तत्थ गमिऊण रयणिं, नीहरिओ सीहबारबाहिंमि । वाएण चलिअधयतंडवंमि पडमंडवंमि रहो ॥ 6 ॥ तत्थ पभाए राया, रहजिणपडिमाइ विरहौं पूअं । चउविहसंघसमक्खं, सयमेवारत्तिअं कुणै ॥ 7 ॥ तत्तो नयरंमि रहो, परिसक्कै कुंजरेहिं जुतेहिं । ठाणे ठाणे पडमंडवे विउलेसु चितो ॥ 8 ॥ " इत्यादि । अथ तीर्थयात्रास्खरूपं तत्र तीर्थानि श्रीशत्रुञ्जयोज्जयन्तादीनि, तथा तीर्थकृज्जन्मदीक्षाज्ञाननिर्वाणविहारभूमयोऽपि प्रभूतभव्यस्य शुभभावसम्पादकत्वेन भवाम्भोनिधितारणात्तीर्थान्युच्यन्ते तेषु सद्दर्शन - Jainelibrary.org Page #490 -------------------------------------------------------------------------- ________________ धर्म संग्रह. ॥ 244 ॥ विशुद्ध्यर्थ विधिवजिनानुद्दिश्य महोत्सवः तीर्थयात्रा, तत्रायं विधिः-प्रथमं मुख्यवृत्त्या ब्रह्मव्रतैकाहारपादचाराद्यभिग्रहान् प्रतिपद्यते, सत्यामपि वाहनसामय्यां पादचारणाशुचितमेव, यतः-"एकाहारी दर्शनधारी, यात्रासु भूशयनकारी । सच्चित्तपरीहारी, पदचारी ब्रह्मचारी च ॥ 1 ॥ " ततो राजानमनुज्ञापयति, प्रगुणीकरोति च यथाशक्ति युक्तिविशिष्टान् यात्रार्थ देवालयान, कारयति च विविधपटमण्डपप्रौढकटाहादिचलस्कूपसरोवरादीन, सन्जयति शकटाद्यनेकविधवाहनानि, निमन्त्रयते च सबहुमानं श्रीगुरून सङ्घ खजनवर्ग च, प्रवर्तयत्यमारिं, करोति चैत्यादौ महापूजादिमहोत्सवं, ददाति दीनादिभ्यो दानं, प्रोत्साहयति निराधारेभ्यो विभववाहनादिदानविषयोघोषणापूर्व, आह्वयति कवचाङ्गकाग्रुपस्करार्पणादिसन्मानपूर्वमनेकोद्भटभटान् , प्रगुणयति च गीतनृत्यवाद्यादि, ततः करोति शुभेऽह्नि प्रस्थानमङ्गलं, तत्र सकलसमुदाय विशिष्टभोज्यताम्बूलादिभिः परिभोज्य परिधाप्य च दुकूलादिभिः विधापयति सुप्रतिष्ठधर्मिष्ठपूज्यभागवत्तरनरेभ्यः सङ्घाधिपत्यतिलकं, विद्धाति सङ्घपूजामहं, मार्गे च सम्यग् सङ्घसम्भालनां कुर्वन् प्रतिग्राम प्रतिपुरं च चैत्येषु स्नात्र पूजाध्वजप्रदानचैत्यपरिपाट्याद्यतुच्छोत्सवं जीर्णोद्धारादिचिन्तां च विद्धन् तीर्थ प्रामोति । तद्दर्शने च रत्नमौक्तिकादिवर्धापनलपनेप्सितमोदकादिलम्भनिकादि कुरुते । तीर्थे चास्स्त्त्प्र्कारादिम्हाह्पूजा-विधिलात्र्-मालोद्घात्त्न्-घृत्धाराप्र्दान्-न्वान्ग्ग्जिन्पूज्ञ्-दुकूलादिम्य्म्हाध्व्ज्प्र्दान्-रात्रिजाग्र्न्न्-गीत्-॥244॥ नृत्यायुत्सवकरण-तीर्थोपवासषष्ठादितपोविधान-विविधफलभोज्यादिवस्तुढीकन-परिधापनिकामोचन-विचित्र र्थोपवासषष्टामदान नवाङ्गजिनपूजन-कलाद कुरुते । तीर्थे चाट En Edanemone For Private Personal use only Page #491 -------------------------------------------------------------------------- ________________ candrodayabandhana-दीपतैलघृतधौतिकेसरचन्दनागुरुपुष्पचङ्गेरिकादिसमस्तपूजोपकरणप्रदान-नवदेवकुलिकादिवि- | धापन-सूत्रधारादिसत्करण-तीर्थाशातकनिवारण-तीर्थरक्षकसन्मानन-तीर्थदायप्रवर्त्तन-साधर्मिकवात्सल्यगुरुसापरिधापनादिभक्ति-मार्गणदीनाशुचितदानादिसत्कृत्यानि कुरुते । एवं यात्रां कृत्वा प्रौढप्रवेशोत्सवैः खगृहमागतो देवाहानादिमहं विधाय सर्वसङ्घ भोजनादिसत्कारपूर्वकं विसर्य वर्षादि यावत्तीर्थोपवा सादिकरणादिना दिनमाराधयतीति तीर्थयात्राविधिः । यात्रा च कल्याणकदिवसेषु विशेषलाभकरी, यतः4 हैपश्चाशके-"ता रहणिक्खमणाइवि, एते उ दिणे पडुच्च कायव्वं । जं एसो चिअ विसओ, पहाणमो तीएं किरिआए ॥ 1 ॥ " तथा-"संवच्छरचाउम्मासिएसु अट्टाहिआसु अ तिहीसु । सव्वायरेण लग्गह, जिणवरपूआतवगुणेसु ॥ 1 ॥ " इत्यागमप्रामाण्यादेष्वपि दिवसेषु विशेषलाभकरी ज्ञेया, यात्रायाश्च दर्शनशुयङ्गत्वात्प्रयत्नः श्रेयानेच, यतः-"दंसणमिह मोक्खंगं, परमं एअस्स अत्त्त्थाऽऽयारो। निस्संकादि भणिओ, पभावणं तो जिणिंदेहिं ॥ 1 ॥ पवरा पभावणा इह, असेसभावम्मि तीएं सम्भावा । जिणजत्ता य तयंगं, जं पवरं तप्पयासोऽयं ॥ 2 ॥ " इति तृतीयद्वारं 3 / जिनगृहे लपनं-स्लात्रं, तदपि प्रत्यहं पर्वसु वा करणाशक्तेनापि प्रतिवर्षमेकैकं साडम्बरसमग्रसामग्रीमेलनादिपूर्व कार्य 4 / तथा देवरव्यवृद्ध्यर्थ प्रतिवर्ष ऐन्द्री अन्या वा माला यथाशक्ति ग्राह्या, एवं नवीनभूषणचन्द्रोदयादि यथाशक्ति मोच्यं 5 / तथा सर्वाङ्गाभरणविशिष्टाङ्गपत्रभङ्गीरचनपुष्पगृहकदलीगृहपुत्रिकाजलयत्रादिरचनानानागीतनृत्यागुत्सवैर्महापूजा रात्रिजाग JainEducation intel mainelibrary.org Page #492 -------------------------------------------------------------------------- ________________ dharma संग्रह. ॥ 245 ॥ ACOCCALCULASACROS: रणं च कार्ये 7 / श्रुतज्ञानस्य पुस्तकादेः कर्पूरादिना पूजामानं सर्वदाऽपि सुकर, तदशक्तेनापि प्रतिवर्षमेकशः कार्या 8 / तथा नमस्कारावश्यकसूत्रोपदेशमालादिज्ञानदर्शनविविधतपासम्बन्धिषूद्यापनेषु जघन्यतोऽप्येकैकं तत्प्रतिवर्ष विधिवत्कार्य, नमस्कारस्योपधानोबहनादिविधिपूर्वकमालारोपणेन आवश्यकादिसूत्राणाम् , एवं गाथासङ्ख्यचतुश्चत्वारिंशदधिकपञ्चशत्यादिमोदकनालिकेरादिढौकनादिना उपदेशमालादीनां सौवर्णादिगर्भदर्शनमोदकलम्भनादिना दर्शनादीनां शुक्लपञ्चम्यादिविविधतपसामपि तत्तदुपवासादिसङ्ख्यनाणकवर्तुलिकानालिकेरमोदकादिनानाविधवस्तुढौकनादिनोद्यापनानि कार्याणि 9 / तीर्थप्रभावनानिमित्तं प्रतिवर्षमेकैकशोऽपि गुरुप्रवेशोत्सवसङ्घपरिधापनिका प्रभावनादि च कार्य । तत्र गुरुप्रवेशोत्सवः सर्वाङ्गीणप्रौढाडम्बरचतुर्विधश्रीसङ्घसम्मुखगमनश्रीगुर्वादिसङ्घसत्कारादिना यथाशक्ति कार्यः, यतः-'अभिगमणवंदणनमंसणेण' इत्यादि । न च साधूनां प्रवेशोत्सवोऽनुचित इति वाच्यं, आगमे उपेत्य तत्करणस्य प्रतिपादनात्, तथाहि साधोः प्रतिमाधिकारे व्यवहारभाष्यं-"तीरिअ उभामगनिउगरिसणं स्न्निसाहुम्प्पाहे। दंडिअभोइ8 असई, सावगसंघो व स्कार्ण्॥1॥" अस्या भावार्थोऽयं-प्रतिमासमापकः साधुःप्रत्यासन्नग्रामे बहुसाधुगमनागमनस्थाने आत्मानं दर्शयति, दर्शयंश्चात्मानं प्रतिमां समाप्यागतोऽहमिति कथयति, ततो गुरवो राजादीन् कथय-1 ति-यदमुको महातपस्वी समाप्सतपा इति महता सत्कारेण गच्छे प्रवेशनीय इति राजा, तदभावे ग्रामाधिकारी तभावे समृद्धश्रावकस्तभावे च चतुर्विधः सङ्घः सत्कुरुते, जीतमेतदिति । तथा सङ्घस्यापि नालिकेरप्रदानादि ॥ 45 ॥ Jain Education in For Private Personel Use Only jainelibrary.org Page #493 -------------------------------------------------------------------------- ________________ Jain Education रूपा प्रभावना कार्या, शासनप्रभावनायाश्च तीर्थकृत्त्वादिफलत्वात् उक्तं च - " अप्पुव्वनाणगहणे, सुअभक्ती पवयणे प्भाव्न्न्या। एएहिं कारणेहिं, तित्थयरक्तं लहै जीवो ॥ 1 ॥ " तथा - " कारणाद्विकां मन्ये, भावनातः प्रभावनाम् । भावना मोक्षदा खस्य, खान्ययोस्तु प्रभावना ॥2॥" इति 10 / तथा गुरुयोगे जघन्यतोऽपि प्रतिवर्षमालोचना गुरुभ्यो दातव्या, यतः - "प्रतिसंवत्सरं ग्राह्यं, प्रायश्चित्तं गुरोः पुरः । शोध्यमानो भवेदात्मा, येनादर्श इवोज्वलः ॥ 1 ॥ " आवश्यकनिर्युक्तौ तु तस्याः काल एवमुक्तः- " पक्खिअचाउम्मासिअ, आलोयण णिअमसो उ दायव्वा । गहणं अभिग्गहाण य, पुव्वग्गहिए णिवेदेउं ॥ 1 ॥ " प्रथममालोचनेति कः शब्दार्थः ?, उच्यते, आ सामस्त्येन स्वगताकरणीयस्य वागादियोगत्रयेण गुरोः पुरो भावशुद्ध्या प्रकटनमालोचना, यतः पञ्चाशके - "आलोअणं अकिच्चे, अभिविहिणा दंसणं ति लिंगेहिं । वैमाइएहि~ सम्मं, गुरुणो आलोयणा णेआ ॥ 1 ॥ " तद्विधिश्चायं श्राद्धजीतकल्पपञ्चाशकाद्युक्तो यथा - "एत्थं पुण एस विही, अरिहो अरिहंमि दलै अ कमेणं । आसेवणाइणा खलु सम्मं दब्वाइसुद्धस्स ॥ 1 ॥ " व्याख्या - अत्र आलोचनायामेष वक्ष्यमाणो विधिः- कल्पः, तद्यथा- अर्ह आलोचनादानोचितः, अर्हे- आलोचनादानयोग्ये गुरौ विषयभूते, ददाति-प्रयच्छति, तथा क्रमेण, किंविधेन तेनेत्याह- आसेवनादिना, आदिशब्दादालोचनाक्रमग्रहः । आसेवनाक्रमेण आलोचनाक्रमेणेत्यर्थः, तथा 'सम्यक' यथावत्, आकुट्टिकादिभावप्रकाशनतः, तथा द्रव्यादि4 शुद्धौ सत्यां, प्रशस्तेषु द्रव्यादिष्वित्यर्थः इति द्वारगाथा । अथार्हद्वारविवरणं - "संविग्गो उ अमायी, w.jainelibrary.org Page #494 -------------------------------------------------------------------------- ________________ dharma मैमं कप्पट्टिओ अन्नास्ण्सी। पण्णवणिजो सहो, आणाउतो दुकडतावी ॥ 1 ॥ तव्विहिसमूसगो खलु, अभिग्गहा सेवणाइलिंगजुओ । आलोअणापयाणे, जोग्गो भणिओ जिणिंदेहिं ॥ 2 ॥ " व्याख्या -संविग्नस्तु ॥ 246 ॥ OM संसार भीरुरेवालोचनाप्रदाने योग्य इति योगः, तस्यैव दुष्करकरणाध्यवसायित्वात्, दुष्करं चालोचनादानं, Jain Education यदाह - "अवि राया चए रजं, नय दुच्चरिअं कहे" 1, तथा 'अमायी' अशठः, मायी हि न यथावद्दुष्कृतं कथयितुं शक्नोति 2, तथा 'मतिमान' विद्वान्, तदन्यो हि आलोचनीयादिखरूपमेव न जानाति 3, तथा 'कल्पस्थितः स्थविरजातसमाप्तकल्पादिव्यवस्थितः, तदन्यस्य हि अतीचारविषया जुगुप्सैव न स्यात् 4, तथा 'अनाशंसी आचार्याचाराधनाशंसारहितः, सांसारिकफलानपेक्षो वा, आशंसिनो हि समग्रातिचारालोचनाऽसम्भवादाशंसाया एवातिचारत्वात् 5, तथा 'प्रज्ञापनीयः' सुखावबोध्यः, तदन्यो हि खाग्रहादकृत्यविषयान्निवर्त्तयितुं न शक्यते 6, तथा 'श्राद्ध' श्रद्धालुः, स हि गुरुक्तां शुद्धिं श्रद्धत्ते 7, तथा 'आज्ञावान्' आप्तोपदेशवर्त्ती, स हि प्रायोऽकृत्यं न करोत्येव 8, तथा दुष्कृतेन अतिचारासेवनेन तप्यते अनुतापं करोतीत्येवंशीलः दुष्कृततापी, स एव हि तदालोचयितुं शक्नोति 9, तथा 'तविधिसमुत्सुकः खलु' आलोचनाकल्पलालस एव स हि तदविधिं प्रयत्नेन परिहरति 10, तथा अभिग्रहासेवनादिभिः द्रव्यादिनियमविधानविधापनानुमोदनप्रभृतिभिर्लिङ्गैः-आलोचनायोग्यतालक्षणैर्युतो युक्तो यः स तथा 11, आलोचनाप्रदाने प्रतीते योग्य:- अर्हो भणितो जिनैरिति गाथाद्वयार्थः ॥ अथार्हगुरुद्वारविवरणं श्राद्धजीतकल्पे एवं - "गीअत्थो कडजोगी, चारित्ती तय गाहणाकु संग्रह ॥ 246 ॥ w.jainelibrary.org Page #495 -------------------------------------------------------------------------- ________________ slo| kheanno अविसाई, भणिओ आलोअणायरिओ ॥ 1 ॥ " गीतार्थः-अधिगतनिशीथादिश्रुतसूत्रार्थः, कृतःअभ्यस्तो योगो-मनोवाकायव्यापारः,शुभोविविधतपोवास यस्यास्ति स कृतयोगी, विविधशुभध्यानतपोविशेषैः परिकर्मितात्मशरीर इत्यर्थः, चारित्री-निरतिचारचारित्रवान्, ग्राहणा-बहुयुक्तिभिरालोचनादायकानां विविधप्रायश्चित्तादितपोविधेरङ्गीकरणं तत्र कुशलः, खेदः-सम्यक्प्रायश्चित्तविधेः परिश्रमोऽभ्यास इत्यर्थः, तं जानातीति खेदज्ञः, अविषादी महत्यप्यालोचकस्य पापविषे-पापे श्रुते न विषाद्वान् , प्रत्युताऽऽलोचनादायकस्य तत्तनिदर्शनगर्भवैराग्यवचनरुत्साहक इत्य्र्थ्ः॥1॥pnycaashke वित्थम्-"तह परहिअम्मि जुत्तो, विसेसओ सुहुम्भाव्कुस्ल्म्ती। भावाणुमाणवं तह, जोग्गो आलोअन्नाय्रिओ॥1॥" 'परहिते' परोपकारे, 'युक्त' उद्युक्त उद्यत इत्यर्थः, तथा 'विशेषतः' आचार्यान्तरापेक्षया विशेषेण, सूक्ष्मभावकुशलमतिः, अत एव 'भावानुमानवान्' परचेतसामिङ्गितादिभिर्निश्चायकः, अयं 'आलोचनाचार्यों विकटनागुरुः, उक्तगुणकलापशून्यो हि न शुद्धिकरणक्षम इति । आलोचनाचार्यस्यैतेऽष्टौ गुणा:-"आयारवमाहारव, ववहारुब्वीलए पकुव्वी a। अपरिस्सावी निजव, अवायदंसी गुरू भणिओ ॥ 1 ॥ " व्याख्या-'आचारवान्' ज्ञानासेवाभ्यां ज्ञानादिपञ्चप्रकाराचारयुक्तः, अयं हि गुणित्वेन श्रद्धेयवाक्यो भवति । तथा 'AhAra'tti अवधार आलोचकोक्तापराधानामवधारणं तद्वान् , अयं हि सर्वापराधानां यथावधारणासमों भवति, तथा 'vavahAra'tti मतुब्लोपायवहारवान् आगमश्रुताज्ञाधारणाजीतलक्षणपश्चप्रकारव्यवहारान्यतरयुक्तः, व्यवहारवांश्च यथावच्छुद्धिकरणसमर्थों भवति, तत्रा Jain Education Internard For Private & Personel Use Only jainelibrary.org Page #496 -------------------------------------------------------------------------- ________________ dharma संग्रह. ॥ 247 ॥ MOCRACHOCOLOGROADCASSAGROGGC गमव्यवहारः केवलमनःपर्यायावधिज्ञानिचतुर्दशदशनवपूर्विषु 1, श्रुतव्यवहारोऽष्टाघेकार्डावसानपूर्वधरैकादशाङ्गिनिशीथाद्यशेषश्रुतज्ञेषु 2, आज्ञाव्यवहारो दूरस्थगीतार्थाचार्ययोगूढपदैरालोचनाप्रायश्चित्तयोः प्रदानं |3, धारणाव्यवहारो गुरुणा यदपराधे यद्यथा प्रायश्चित्तं दत्तं तत्तथैवान्यो दत्ते इत्यादिः 4, जीतं श्रुतोक्तादपि हीनमधिकं वा परम्परया आचीर्ण तेन व्यवहारो जीतव्यवहारः पञ्चमः 5, सम्प्रति मुख्य्ः। तथा अपनीडयति -लजयाऽतिचारान् गोपायन्तमुपदेशविशेषैरपत्रीडयति विगतलजं करोत्यपत्रीडका, अयं ह्यालोचकस्यात्यन्तमुपकारको भवतीति । तथा 'पकुव्वी त्ति आलोचितातिचाराणां प्रायश्चित्तप्रदानेन शुद्धिं प्रकर्षेण कारयतीत्येवंशीलः, इत्येतदर्थस्य कुर्वेत्यागमप्रसिद्धस्य धातोर्दर्शनात् (ग्रं0 9000) यस्य विकुर्वणेतिप्रयोगः । आचारवत्त्वादिगुणयुक्तोऽपि कश्चिच्छुद्धिदानं नाभ्युपगच्छतीत्येतद्व्यवच्छेदार्थ प्रकुर्वीत्युक्तं, चः समुच्चये, तथा न परिश्रवति आलोचकोक्तमकृत्यमन्यस्मै न निवेदयतीत्येवंशीलोऽपरिश्रावी, तदन्यो ह्यालोचकानां लाघवकारी स्यात्, तथा 'nijava'tti प्राकृतत्वान्निर्यापयति निर्वाहयतीति निर्यापकः, यो यथा समर्थस्तस्य तथा प्रायश्चित्तं दत्ते इत्यर्थः । तथाऽपायान् दुर्भिक्षदुर्बलत्वादिकानैहिकाननर्थान् पश्यति, अथवा दुर्लभबोधिकत्वादिकान् सातिचाराणां तान् दर्शयतीत्येवंशीलोऽपायदर्शी, अयं चात एवालोचकस्योपकारी, एतादृशो 'गुरु' आलोच|नाचार्यो भणितो जिनैः ॥ 1 ॥ इत्यष्टौ गुरुगुणाः । "आलोअणापरिणओ, सम्म संपट्टिओ गुरुसगासे । जै अंतरावि कालं, करेज आराहओ तहवि ॥ 1 ॥ " अथालोचनाचार्येऽपवादमाह-"आयरिआइ sagacche, CASEASRA / // 247 // RS For Private & Personel Use Only elainelibrary.org Page #497 -------------------------------------------------------------------------- ________________ ORDERENCCORLCASSADOROSAGE संभोइअइअरगीअपासत्थो । सारूवी पच्छाकड देवयपडिमा अरिहसिद्धो ॥ 1 ॥ " साधुना श्राद्धेन वा नियमतः प्रथमं खगच्छे आचार्यस्य तदद्योगे उपाध्यायस्य एवं प्रवर्तिनः स्थविरस्य गणावच्छेदिनो वा आलोचनीयं, स्वगच्छे पश्चानामप्यभावे साम्भोगिक एकसमाचारीके गच्छान्तरे आचार्यादिक्रमेणालोच्यं, तेषामप्यभावे इतरस्मिन्नसाम्भोगिके संविग्ने गच्छे स एव क्रमः, तेषामप्यभावे गीतार्थपार्श्वस्थस्य, तस्याप्यभावे गीतार्थसारूपिकस्य, तस्याप्यभावे गीतार्थपश्चात्कृतस्यालोचयितव्यं । सारूपिकः शुक्लाम्बरो मुण्डोऽबद्धकच्छो रजोहरणरहितोऽब्रह्मचर्योऽभार्यों भिक्षाग्राही, सिद्धपुत्रः सशिखः सभार्यश्च, पश्चात्कृतस्तु त्यक्तचारित्रवेषो गृहस्था, पार्श्वस्थादेरपि गुरुवद्वन्दनकप्रदानादिविधिः कार्यो, विनयमूलत्वाधर्मस्य, यदि तु पार्श्वस्थादिः खं हीनगुणं पश्यन् न वन्दनं कारयति तदा तस्य निषद्यामारचय्य प्रणाममात्रं कृत्वा आलोचनीयं, पश्चात्कृतस्य चेत्वरसामायिकारोपणं लिङ्गप्रदानं च कृत्वा यथाविध्यालोच्यं, पार्श्वस्थादीनामप्यभावे यत्र राजगृहे गुणशिलादावर्हद्गणधराद्यैर्बहुशः प्रायश्चित्तप्रदानं यया देवतया दृष्टं, तत्र तस्याः सम्यग्दृष्टरष्टमाद्याराधनेन प्रत्यक्षाया आलोच्यं, जातु सा च्युताऽन्योत्पन्ना तदा महाविदेहेऽर्हन्तं पृष्ठा प्रायश्चित्तं दत्ते, तदयोगेऽर्हत्प्रतिमानां पुर आलोच्य स्वयं प्रायश्चित्तं प्रतिपद्यते, तासामप्ययोगे पूर्वोत्तराभिमुखोऽहत्सिद्धसमक्षमप्यालोचयेत्, न त्वनालोचित एव तिष्ठेत्, सशल्यस्यानाराधकत्वात् । इत्थं च पार्श्वस्थादीनामपि गीतार्थानां पुर आलोचयितव्यं न तु संविग्नस्याप्यगीतार्थस्य पुरः, यतः-"अग्गीओ नवि जाणइ, सोहिं चरणस्स देइ कृतस्य चेत्सरसामगाराबहुशः प्रायश्चित्तप्रदान ला महाविदेहेऽर्हन्तं दृष्ट्वा प्रामुखोऽहत्सिद्धसमक्षप्याला Jain Education in For Private & Personel Use Only ainelibrary.org Page #498 -------------------------------------------------------------------------- ________________ A संग्रह. ध्र्म्-18ऊन्न्हिअण्। तो अप्पाणं आलोअगं च पाडेइ संसारे ॥ 1 ॥ " व्यवहारसूत्रेऽप्येतदर्थसंवादी पाठः स्पष्ट एव, यतः-"भिक्खू अन्नयरं अकिच्चठाणं पडिसेवित्ता इच्छिज्जा आलोइअत्तए पडिक्कमित्तए निंदित्तए ॥ 248 ॥ वा विउहित्तए वा विसोहित्तए वा अकरणयाए अन्भुट्टित्तए वा अहारिहं तवोकम्मं पायच्छित्तं पडिवजित्तिए वा, जत्थेव अप्पणो आयरिअउवज्झाए पासिज्जा कप्पइ से तस्संतिए आलोइत्तए जाव प्द्दिव्जित्ते। णो चेव णं अप्पणो आयरिअउवज्झाए पासिज्जा, जत्थेव संभोइअं साहम्मिअं बहुस्सुअं बज्झागमं पासेजा, कप्पइ से तस्संतिए आलोइत्तए जाव पडिवजितए वा। णो चेव णं संभोइअं साहम्मिअं बहुस्सुअं बज्झागमं पासेजा, जत्थेव अन्नसंभोइअं साहम्मिअं बहुस्सुअं बज्झागर्म पासेज्जा, कप्पइ से तस्संतिए आलोइत्तए, जाव पडिवजित्तए वा । णो चेव णं अण्णसंभोइअं साहम्मिअं बहुस्सुअं बज्झागमं पासेजा, जत्थेव सारूविअं बहुस्सुअं बज्झागमं पासेजा, कप्पइ से तस्संतिए आलोइत्तए जाव पडिवजित्तए वा । णो चेव णं सारूविअं बहुस्सुअं वज्झागमं पासेजा, जत्थेव समणोवासगं पच्छाकडं बहुस्सुअं बज्झागमं पासेजा, कप्पइ से तस्संतिए आलोइत्तए जाव पडिवजित्तए वा । णो चेव णं समणोवासगं पच्छाकडं बहुस्सुअं बज्झागर्म पासेज्जा, जत्थेव सम्मभाविआई चेइआई पासेजा, कप्पर्3a से तस्संतिए आलोइत्तए जाव पडिवजित्तए वा। णो चेव णं सम्मंभाविआई चेइआई पासेज्जा, बहिआ गामस्स नयरस्स वा करयलपरिग्गहिअं सिर-18 सावत्तं मत्थए अंजलिं कटु कप्पर्3a से एवं वैत्तए-एवइआ मे अवराहा, एवतिखुत्तो अहं avaraddho, RCHROCARRIAGRA // 248 // Jain Education in For Private Personal Use Only Page #499 -------------------------------------------------------------------------- ________________ अरहंताणं सिद्धाणं अंतिए आलोइज्जा पडिक्कमेजा जाव पायच्छित्तं पडिवज्जेज्जासि त्तिवेमि" व्यवहारस्य प्रथमोदेशके । अत एव गीतार्थस्य दुर्लभत्वे कालतो द्वादश वर्षाणि क्षेत्रतः सप्त योजनशतानि तद्भवेषणा कार्या, न तु अगीतार्थस्य पुरः आलोच्यं, यतः - " सल्लुद्धरणनिमित्तं गीअत्थन्नसणा उ उक्कोसा । जोअणसयाई सत्त u, बारसवरिसाई कायव्वा ॥ 1 ॥ " इह च शेषविशेषणानुपादनेन यद्गीतार्थग्रहणं कृतं, तत्सकलोक्तगुणयुक्ताचार्यालाभे संविग्नगीतार्थमात्रस्याप्यालोचनाचार्यत्वस्य ज्ञापनार्थ इत्यलं प्रसङ्गेन । अथ पूर्व द्वारगाथायां क्रमेणालोच्यमिति द्वारमुक्तं, तत्प्रकाशनायाह - "दुविणणुलोमेणं, आसेवणविअडणाभिहाणं । आसेवणाणुलोमं, जं जह आसेविअं विअडे ॥ 1 ॥ आलोयणाणुलोमं, गुरुगवराहे उ पच्छओ विअडे । पणगाइणा कमेणं, जह जह पच्छित्तबुट्टी उ ॥ 2 ॥ " व्याख्या- 'द्विविधेन' द्विप्रकारेण, 'अनुलोम्येन' क्रमेण, द्वैविध्यमेवाह-आसेवनेन यदानुलोम्यं तदासेवनमेव, विकटनेन यत्तद्विकटनमेवातस्ते एवाभिधाने यस्य तत्तथा तेनासेवनविकदनाभिधानेनालोचनां ददातीति द्वारगाथायां सम्बन्धनीयं । तत्राद्यं खरूपत आहआसेवनानुलोम्यं तत् यत् येन क्रमेणासेवितं विकटयत्यालोचनाकारीत 1, आलोचनानुलोम्यं पुनस्तत्, 'गुरुकापराधान्' महदतिचारान् 'पश्चात्' लघ्वपराधानन्तरं 'विकटयति' आलोचयति, कथमित्याह - पणगत्ति समभाषात्वात्पञ्चकदशकप्रभृतिना क्रमेण प्रायश्चित्तवृद्धिर्वर्धनं यथा तथा विकटयतीति प्रकृतम्, इह च लघावतीचारे पञ्चकं नाम प्रायश्चित्तं, गुरुके तु दशकं, गुरुतरे तु पञ्चदशकमित्येवमादीति । अत्र गीतार्थ Aloca ainelibrary.org Page #500 -------------------------------------------------------------------------- ________________ dharma // 249 // Jain Education Inte नानुलोम्येनैवालोचयति, कारणं तु गीतार्थगम्यम्, इतरस्त्वा सेवनानुलोम्येन, आलोचनानुलोम्यानभिज्ञत्वात् तस्य, अत्र च कारणमतिचाराणां सुस्मरत्वमिति गाथाद्वयार्थः ॥ अथ सम्यगितिद्वारं विवृणोति - "तह आउहिअदप्पप्पमायओ कप्पओ व जयणाए । कज्जे वाऽजयणाए, जहट्ठिअं सव्वमालोए ॥ 1 ॥ " तथेतिशब्दो यथाक्रमं आलोचनाङ्गमेवमाकुध्यादिकृतत्वमपीत्येतदर्थः । आकुट्टिका उपेत्यकरणं, दर्पो वल्गनादिः प्रमादोमद्यादि: स्मृतिभ्रंशादिर्वा, एषां इन्द्रोऽतस्तेभ्यस्तत आकुट्टिकादर्पप्रमादतः, तथा 'कल्पतो वा' अशिवादिपुष्टालम्बनतो वा, कल्पश्च यतनादिविषय इत्यत आह-यतनया यथाशक्ति संयमरक्षारूपया, 'कार्ये वा' प्रयोजने वा सम्भ्रमहेतौ प्रदीपनकादावयतनयाऽनपेक्षितसारेतरविभागतया यदासेवितं तदिति गम्यं, यथास्थितं सर्वमालोचयेत्- गुरुभ्यो निवेदयेद्विशुद्धिकामो, नतु लज्जादिना किञ्चिद्गोपयति, यतः - "जह बालो जंपतो, कज्जमकज्जं च उज्जुअं भणइ । तं तह आलोइजा, मायामयविप्यमुक्को अ ॥ 1 ॥ मायाइदोसर हिओ, पैसमयं माणसंवेगो । आलोइज्ज अकज्जं, न पुणो कार्हति निच्छयओ ॥ 2 ॥ लज्जाइ गारवेणं, बहुस्सुअमएण वावि दुच्चरिअं । जो न कहेइ गुरूणं, नहु सो आराहओ भणिओ ॥ 3 ॥ गारवेणत्ति - रसादिगौरवप्रतिबद्धत्वेन, तपोऽचिकीर्षुतयेत्यर्थः । अथ द्रव्यादिशुद्धिमाह - "दव्वाईसु सुहेसुं, देआ आलोअणा जओ जेसुं । होंति सुहभाववुडी, पाएण सुहा उ सुहहेऊ ॥ 1 ॥ " कण्ठ्या । शुभद्रव्यादिव्याख्यानायाह - "दब्वे खीरदुमाई, जिणभुवणाई अ होंति खिन्तंमि । पुण्णतिहिपभी काले, सुहोवओगाइ भावेसुं ॥ 2 ॥ " सुगमा । नवरं - संग्रह ॥ 249 ॥ jainelibrary.org Page #501 -------------------------------------------------------------------------- ________________ Jain Education Int क्षीरद्रुमो न्यग्रोधादिः, आदिशब्दाच्चम्पकाशोकादिपरिग्रहः । आह च - "दुब्वे सुवण्णगाइस्, खीरदुमाइस आलोएऽति । जिनभुवनादि, आदिशब्दादन्यदपि शुभक्षेत्रं, आह च -- " उच्छुवणे सालिवणे, चेइहरे चेव होइ खेत्तम्मि । गंभीरसाणुणाए, पयाहिणावत्तौद्गे अ ॥ 1 ॥ " पूर्णाप्रभृतितिथयः, प्रभृतिग्रहणादशुभतिथिवर्जतिथिग्रहः, यतः - "पडिकूले अ (उण) दिवसे, वज्जेज्जा अट्ठमिं च नवमिं च । छद्धिं च चउत्थि च, वारसि दोपि पक्खाणं" ॥ 1 ॥ इति । शुभोपयोगादीत्यत्रादिशब्दान्निमित्तशास्त्रगतशुभभावपरिग्रहः । इति मूलद्वारगाथा विवरणं । एवं विधिना शुद्धिः कार्या यथा भावतो निःशल्यत्वं स्यात्, भावशल्यं तु स्वकृतदुश्चरितस्य सम्यक् परसाक्षिकमप्रकाशनं, यतः - " सम्मं दुच्चरिअस्सा, परसक्खिमप्पगासणं जं तु । एअंच भावसलं, पण्णत्तं वी अरागेहिं ॥ 1 ॥ " अत्र परसाक्षिकमित्युक्तेश्च खयमालोच्य स्वकल्पनया शुद्धौ कृतायामपि सशल्यतैवेति ज्ञापितं यतः- "आलोअणं अदाडं, सइ अण्णंमि taha'ppaNo दाउ~ / जेविहु करेंति सोहिं, तेवि ससल्ला विणिद्दिट्ठा ॥ 1 ॥ " अनेन च परसद्भावे परस्यैव तां यच्छन् शुद्ध्यतीत्युक्तं, yadAha"chattIsaguNasamannAgaeNa तेणषि अवस्स कायव्या । परसक्खिआ विसोही, सुहृवि ववहारकुसलेणं ॥ 1 ॥ " पराभावे तु आत्मनोऽपि यच्छन् शुद्ध्यति, केवलं सिद्धान् साक्षीकृत्य, यदाह - 'सिद्धावसाणे अत्ति' / एवं यथा तथापि निःशल्यतया भवितव्यं, सशल्यमरणे च महान् दोषो, यतः- "जं कुणै भावसलं, अणुद्धिअं उत्तम कालम्मि । दुल्लहबोहीगत्तं, अनंतसंसारिअत्तं च ॥ 1 ॥ " इत्यादिशल्यानुद्धरणविपाकदर्शिनैव jainelibrary.org Page #502 -------------------------------------------------------------------------- ________________ धर्म- ॥ 25 ॥ SCALCUSALAMICROCROSOM सम्यग् आलोचयितुमुत्सद्यते, यतः-"संवेगपरं चित्तं, काऊणं तेहि तेहि सुत्तेहिं । सल्लाणुद्धरणविवागदं-18| संग्रह. सगाईहिं आलोए ॥ 1 ॥ " आलोचकस्य दश दोषानाह-"आकंपैत्ता अणुमाणइत्ता जं दिढ वायरं च सुहम वा । छन्नं सद्दाउलयं, बहुजणाव्बत्ततस्सेवी ॥ 1 ॥ " 'आकम्प्य' वैयावृत्त्यादिना गुरुमावालोचयति, यथा स्तोकं प्रायश्चित्तं दत्ते इत्यभिप्राये प्रथमो दोषः 1, 'anumAnya'anumAnaM कृत्वा लघुतरापराधनिवेदनेन मृददण्डादित्वमाचार्यस्याकलय्य 2, यत्परैर्दष्टं तदालोचयति न त्वदृष्टं 3, बादरमालोचयति नतु सूक्ष्म, तत्रावज्ञापरत्वात् 4, सूक्ष्मं तृणग्रहणादिरूपमालोचयति, नतु बादरं, सूक्ष्मालोचको हि कथं बादरं नालोचयेदिति ज्ञापनार्थ 5, छन्नमव्यक्तखरं 6, तथा शब्दाकुलं यथा गुरुः सम्यग् नावगच्छति, यद्वाऽन्येऽपि यथा शृण्वन्ति तथा शब्दाकुलं 7, 'bahujana'tti बहवो जना आलोचनागुरवो यत्रालोचने तहहुजनं यथा भवत्येवमालोचयति, एकस्यापराधस्य बहुभ्यो निवेदनमित्यर्थः 8, अव्यक्तस्यानवगतच्छेदग्रन्थरहस्यस्य गुरोरालोचयति 9, यमपराधमालोचयिष्यति तमेवासेवते यो गुरुः स तत्सेवीति, यतः-समानशीलाय गुरवे सुखेनैव विवक्षितापराधो निवेदयितुं शक्यते इति तत्सेविने निवेदयतीति 10 / तदेते दश दोषा आलोचकेन वर्जनीयाः, अविधिनालोचने च प्रत्युतापायसम्भवात् , यतः-"इहरा विवजओऽविहु, कुवेजकिरिआइ णायओ णेओ । अवि होय(i) तत्थ सिद्धी, आणाभंगा नौण एत्थ ॥ 1 ॥ " इति । सम्यगालोचने गुणानाह-"लहुआ 1 ॥ 250 ॥ ल्हाईजणणं 2, अप्पपरनिवत्ति 3 अन्जवं 4 सोही 5 / दुक्करकरणं 6 ANA 7, निस्सल्लत्तं च 8 सोहिगुणा CALCRAPA-25% JainEducation int For Private Personal use only Page #503 -------------------------------------------------------------------------- ________________ Jain Education // 1 // " यथा भारवाहिनो भारेऽपहृते लघुता तथा शल्योद्वारे आलोचकस्यापि 1, 'ल्हादिजननं' प्रमोदोत्पादः 2, आत्मपरयोर्दोषेभ्यो निवृत्तिः, आलोचनादाने हि स्वयं दोषनिवृत्तिः प्रतीता, तत् दृष्ट्वाऽन्येऽप्यालोचनाभिमुखाः स्युरित्यन्येषामपि दोषेभ्यो निवृत्तिः 3, 'आर्जवं निर्मायता सम्यगालोचनात् 4, 'शोधि:' शुद्धिता अ तिचारमलापगमात् 5, 'दुष्करकरणं' दुष्करकारिता, यतो यत्प्रतिसेवनं तन्न दुष्करं अनादिभवाभ्यस्तत्वात्, यत्पुनरालोचयति तद्दुष्करं प्रबलमोक्षानुयायिवीर्योल्लासविशेषेणैव तस्य कर्तुं शक्यत्वात्, nizIthacUrNAvapyUce"taM न दुक्करं, जं पडिसेविज्जइ, तं दुक्करं, जं सम्मं आलोइज्जइत्ति" अत एव आभ्यन्तरतपोरूपं सम्यगालोचनं मासक्षपणादिभ्यो दुष्करं 6, तथा आज्ञा तीर्थकृतामाराधिता स्यात् 7, निःशल्यत्वं स्पष्टं । उक्तं चैकोनत्रिंशदुत्तराध्ययने - "आलोयणयाए णं भंते ! जीवे किं जणइ ?, आलोयणयाए णं मायानियाणमिच्छादंसणसल्लाणं अनंतसंसारवडणाणं उद्धरणं करेइ, उज्जुभावं च णं जणयै । उज्जुभावपडिवन्ने अ णं जीवे अमायी इत्थीवेअं नपुंसगवेअं च न बंधै, पुव्वबद्धं च णं निजरेइ" इति 8 / एते शोधेरालोचनाया गुणाः 8 / इति श्राद्धजीतकल्पतद्वृत्तिपञ्चाशकतद्वृत्तिभ्य उद्धृतः किञ्चिदालोचनाविधिः । तीव्रतराध्यवसायकृतं बृहत्तरमपि निकाचितमपि बालस्त्रीहत्यादि महापापं सम्यगालोच्य गुरुदत्तप्रायश्चित्तविधाने दृढप्रहारिप्रभृतिवत्तद्भवेऽपि क्षीयत इति प्रतिवर्ष प्रतिचातुर्मासकं वाऽऽलोचना दातव्येति वर्षकृत्यानि ॥ अथ जन्मकृत्यानि यथा - "चेइअ 1 पडिम 2 पट्ठा 3, सुआइपव्वावणा य 4 पयट्टवणा 5 / पुत्थयलेहणवायण 6 पोसहसालाइ कारवणं 7 jainelibrary.org Page #504 -------------------------------------------------------------------------- ________________ dharma // 251 // Jain Education Int // 1 // " tatra 'चैत्यं' जिनभवनं तस्य निर्मापणं, तच्च विधेयतया पूर्व सप्तक्षेत्र्यधिकारे उक्तमपीदानीं तद्विधिः प्रदर्श्यते एवं जिनप्रतिमाकारणपुस्तकलेखनयोरपि भाव्यं तत्र प्रथमं तदधिकारी इत्थं षोडशके - "न्यायार्जितवित्तेशो, मतिमान् स्फीताशयः सदाचारः । गुर्वादिमतो जिनभवनकारणस्याधिकारीति ॥ 1 ॥ " पञ्चाशकेऽपि - "अहिगारी उ गिहत्थो, सुहस्यणो वित्तसंजुओ कुलजो । अखुद्दो धीबलिओ, मैमं तह धम्मरागी अ ॥ 1 ॥ गुरुपूआकरणरई, सुस्सूसाइगुणसंगओ चेव । णायाहिगयविहाणस्स घणिअमाणापहाणो य ॥ 2 ॥ " इति कण्ठ्ये । नवरं 'akhudda'tti अक्षुद्रोऽकृपणः, 'धृतिबलिकः' चित्तसमाधानलक्षणसामर्थ्ययुक्तः, तथा 'ज्ञाता' विद्वान्, कस्येत्याह- 'अधिकृतविधानस्य' जिनभवनकारणविधेः, तथा धनिकमत्यर्थ, 'आज्ञाप्रधानश्च' आगमपरतन्त्रश्चेति । अथ तद्विधिर्यथा - "जिणभवणकारणविही, सुद्धा भूमी दलं च कट्ठाई । भिअगाणैसंघाणं, सासयवुडी अ जयणा य ॥ 1 ॥ " द्वारगाधेयं । जिनभवनकारणविधिः, किंविधः ? इत्याह-शुद्धा निर्दोषा, भूमिः क्षेत्रं, दलं चोपादानकारणं काष्ठेष्टकादि, तथा भृतकानां कर्मकराणामनतिसङ्घानम् - अवञ्चनं, तथा खाशयस्य- शोभनाध्यवसायस्य वृद्धिः-वर्द्धनं, सा च, तथा 'यतना' यथाशक्ति दोषत्यागेनेति द्वारगाथार्थः । अथ शुद्धभूमिं दर्शयन्नाह - "दब्वे भावे अ तहा, सुद्धा भूमी पएसकीला य । दब्वेऽपत्तिगरहिआ, अण्णेसिं होइ भावे उ ॥ 2 ॥ " द्रव्यतः शुद्धा भूमिः प्रदेशे विशिष्टजनोचितभूभागे, अकीला च शङ्करहिता, उपलक्षणत्वादस्थ्ध्यादिशल्यरहिता । भावतस्तु अप्रीतिरहिता अन्येषामिति गम्यं । षोडशकेऽपि - "शुद्धाऽत्र वास्तु संग्रह. ॥ 251 ॥ ninelibrary.org Page #505 -------------------------------------------------------------------------- ________________ Jain Education Inte विद्याविहिता सन्न्यायतश्च योपात्ता । न परोपतापहेतुश्च सा जिनेन्द्रैः समाख्याता ॥ 1 ॥ " इति । अथ दलद्वारं व्याख्यानयन्नाह - "कट्ठाईवि दलं इह, सुद्धं जं देवतादुववणाओ । णो अविहिणोवणीअं, सयं च काराविअं जं णो ॥ 3 ॥ " तत्काष्ठादि दलं शुद्धं यद्देवतोपवनादेः व्यन्तरकाननादेर्नानीतं, तदानयने हि तस्याः प्रद्वेषसम्भवादिति । तथा अविधिना - द्विपदचतुष्पदशरीरादिसन्तापजननद्वारेण, नानीतं, तथा स्वयं यन्न कारितं वृक्षच्छेदेष्टकापचनादिभिः, तच्छुद्धं, यतः षोडशकेऽपि - "दलमिष्टकादि तदपि च, शुद्धं तत्कारिवर्गतः क्रीतम् । उचितक्रयेण यत्स्यादानीतं चैव विधिना तु ॥ 1 ॥ " इति । अथ दलस्यैव शुद्धाशुद्धपरिज्ञानोपायमाह" तस्सवि अ इमो णेओ, सुद्धासुद्धपरिजाणणोवाओ । तक्कहगहणादिम्मी, सउणेअरसण्णिवाओ जो ॥ 4 ॥ " तस्य दलस्यापिशब्दाद्भूमेश्चायं शुद्धाशुद्धपरिज्ञानोपायो ज्ञेयः, तयोर्दलभूम्योः कथा - ग्रहणपर्यालोचः, ग्रहणं च परतः स्वीकरणं, तदादिर्यस्यानयनादेस्तत्तथा, तत्र तत्कथाग्रहणादौ, 'शकुनेतरसन्निपातः साधकसाध्यच्छीत्कृतादिनिमित्तसम्बन्धो यः स उपाय इति प्रस्तुतमिति गाथार्थः । शकुनाशकुनयोरेव svarUpoddezamAha"NaMdAi सुहो सद्दो, भरिओ कलसोत्थ सुंदरा पुरिसा । जहजोगाई सउणो, कंदिअसद्दादि इअरो उ ॥ 5 ॥ " 'नन्द्यादि:' नन्दीप्रभृतिः, तत्र नन्दी द्वादशतूर्यनिर्घोषः, तद्यथा - 'भंभामौंद्मद्दल कलंबझल्लरिहुडुक्क कंसाला । वीणा वंसो पडहो, संखो पणवो अ बारसमो ॥ 1 ॥ ' आदिशब्दात् घण्टाशब्दादिग्रहः । तथा 'भृतो' जलपरिपूर्ण: 'कलशो' घटः, 'अन' व्यतिकरे, सुन्दराकारनेपथ्या नराः 'शुभयोगादि' प्रशस्तचेष्टाप्रभृति शुभचन्द्र jainelibrary.org Page #506 -------------------------------------------------------------------------- ________________ संग्रह नक्षत्रादि सम्बन्धादि वा 'शकुनो' विवक्षितार्थसिद्धिसूचकं निमित्तं, 'क्रन्दितशब्दादि' आक्रन्दध्वनिप्रतिषेध-15 वचनप्रभृति, पुनः इतरोऽशकुन इत्यर्थः । षोडशकेऽपि-"दार्वपि च शुद्धमिह यन्नानीतं देव्ताग्रुप्व्नादेः। ॥ 252 ॥ प्रगुणं सारवभिनवमुच्चैर्ग्रन्थ्यादिरहितं च ॥ 1 ॥ सर्वत्र शकुनपूर्व, ग्रहणादावत्र वर्तितव्यमिति । पूर्णकलशादिरूपश्चित्तोत्साहानुगः शकुनः ॥ 2 ॥ " अथ भृतकानतिसन्धानद्वारमाह-"कारवणेऽविअ तस्सिह, भितगाणतिसंधणं ण कायव्वं । अविआहिगप्पदाणं, दिहादिवप्फलं एअण्॥6॥" 'कारापणे विधापने अपि, चैत्यवत्तस्य-जिनभवनस्य, इह द्रव्यस्तवाधिकारे, भृतकानां कर्मकराणां सूत्रधारादीनां, अतिसन्धानं वश्चनं । देयद्रव्यापेक्षया न कर्त्तव्यम्, अपि च 'अधिकतरप्रदान' प्रतिपन्नवेतनापेक्षया समर्गलतरद्रव्यवितरणं, कर्त्तव्यमिति प्रक्रमः, यतो दृष्टादृष्टफलम्-उपलभ्यानुपलभ्यप्रयोजनमेतद्-अधिकप्रदानमिति । अत्र च दृष्टफलं यथा ते भृतका वराका अधिकप्रदानेन तुष्टाः सम्यक् कार्य कुर्वन्ति, अदृष्टफलं च धर्मप्रशंसया केचिद्बोधिबीजान्यप्युपार्जयन्तीति भावः । षोडशकेऽपि-"भृतका अपि कर्त्तव्या, य इह विशिष्टाः स्वभावतः केचित् । यूयमपि गोष्ठिका इह, वचनेन सुखं तु ते स्थाप्याः॥1॥ अतिसन्धानं चैषां, कर्त्तव्यं न खलु धर्ममित्राणाम् । न व्याजादिह धर्मो, भवति तु शुद्धाशयादेव ॥ 2 ॥ " अथ स्वाशयवृद्धिद्वारमाह-"sAsayavuDDI'vi इहं, भुवणगुरुजिणिंदगुणपरिणाए । तबिंबठावणत्थं, सुद्धपवित्तीए णिअमेणं ॥ 7 ॥ पेच्छिस्सं इत्थमहं, टूबंदणगणिमित्तमागए साहू । कयपुण्णे भगवंते, गुणरयणणिही महासत्ते ॥ 8 ॥ पडिबुझिस्संति इह, दळूण । Jain Education in For Private & Personel Use Only Page #507 -------------------------------------------------------------------------- ________________ जिणिद्विबमकलंकं । अण्णेऽवि भव्वसत्ता, काहिंति ततो परं धम्मं ॥9॥ता एअं मे वित्तं, जमित्थमुव ओगमेइ अणवरयं । इअ चिंताऽपरिवडिआ, सासयवुड्डी अ मोक्खफला ॥ 10 ॥ " एताः कण्ठ्याः । नवरंयस्मादिह जिनभवने सति तहिम्बस्थापनादि पूर्वोक्तं भविष्यति, तस्मादेतद्रव्यं मदीयमेव, यदत्र जिनभवने उपयोगं-विनियोगमेति, अन्यत्सर्व परमार्थतः परकीयमेवेत्यर्थः । इत्येवंप्रकारा चिन्ता-विकल्पोऽप्रतिपतिता -अविच्छिन्ना स्वाशयवृद्धिः-कुशलपरिणामवर्द्धनं भवतीति गम्यं । सा च मोक्षफलैवेति । अथ यतनाद्वारमाह -"जयणा य पयत्तेणं, कायव्वा एत्थ सव्वजोगेसुं । जयणा उ धम्मसारा, जं भणिआ वीअरागेहिं 31 ॥ 11 ॥ " सा च स्वरूपेणेत्थं-"सा इह परिणयजलदलविसुद्धिरूवा उ होइ णायब्वा । अण्णारंभणिदिवित्ती', अप्पणाहिढणं चेव ॥ 12 ॥ " सा पुनर्यतना, इह जिनभवनविधाने, परिणतं-प्रासुकं जलं दलं च |तयोर्विशुद्धिः-अनवद्यता, सरहितत्वादिलक्षणा, तत्स्वरूपा ज्ञातव्या, तथा अन्यारम्भनिवृत्त्या-कृष्याद्यारम्भत्यागेन, आत्मना-खयमेवाधिष्ठान-जिनभवनारम्भाणामध्यासनमेव च, एषा यतना भवति ज्ञातव्येति प्रकृतं । जिनभवनारम्भाणां हि खयमधिष्ठायकत्वं प्रतिपन्नो यथोचितं जीवान् रक्षयन् कर्मकरांस्तदारम्भेषु प्रवर्त्तयति, निरधिष्ठायकास्तु ते यथा कथञ्चित्तेषु प्रवर्तन्ते इत्यात्माधिष्ठायकत्वं यतनेति । इयं चान्याकुशलारम्भतो निवर्तनान्निवृत्तिरूपैव परमार्थत इति भाव इति जिनभवनकारणविधिः ॥ जीर्णोद्धारे त्वेवं विशिष्योपक्रम्यं, यतः-"नवीनजिनगेहस्य, विधाने यत्फलं भवेत् । तस्मादष्टगुणं पुण्यं, जीर्णोद्धारेण जायते घ. सं. 43 RECORCAMERICA अविच्छिन्ना स्वाशयवृद्धिः-कुशलापत्य सव्वजोगेसुं । जपणावा उ होइ णायचा ! दलं ca Jain Education a l For Private Personel Use Only Sr.jainelibrary.org Page #508 -------------------------------------------------------------------------- ________________ संग्रह धर्म- 131 ॥ 1 ॥ जीर्णे समुद्धते यावत्तावत्पुण्यं न नूतने । उपमर्दो महांस्तत्र, खचैत्यख्यातिधीरपि ॥ 2 ॥ " तथा-"राया अमचसिट्ठी, कोडंबीएवि देसणं काउं । जिपणे पुवाययगे, जिणकप्पी वावि कारवै ॥ 1 ॥ जिणभवणाई ॥ 253 ॥ जे उद्धरंति भत्तीइ स्द्दिअप्द्दिआई। ते उद्धरंति अप्पं, भीमाओ भवसमुद्दाओ ॥ 2 ॥ " जीर्णचैत्योद्धार कारणपूर्वकमेव च नव्यचैत्यकारापणमुचितं, तत एव सम्प्रतिनृपतिना एकोननवतिः सहस्रा जीर्णोद्धाराः कारिताः, नवचैत्यानि तु षट्त्रिंशत्सहस्रा एव, एवं कुमारपालवस्तुपालाद्यैरपि नव्यचैत्येभ्यो जीर्णोद्धारा एव बहवो व्यधाप्यन्त इति । चैत्ये च कुण्डिकाकलशोरसप्रदीपादिसर्वाङ्गीणोपस्करणकारणं यथाशक्ति कोशदेवदायवाटिकादियुक्तिकरणं च, राजादेस्तु विधापयितुः प्रचुरतरकोशग्रामगोकुलादिदानं, यथा अविच्छिन्ना पूजा प्रवर्तते इति द्वारं 1 / इत्थं च चैत्ये निष्पन्ने शीघ्रमेव प्रतिमा स्थापयेत्, यदाह षोडशके श्रीहरिभद्रसूरि:-"जिनभवने जिनबिम्ब, कारयितव्यं द्रुतं तु बुद्धिमता । साऽधिष्ठानं ह्येवं, तद्भवनं वृद्धिमद्भवति ॥ 1 ॥ " बिम्बकारणविधिस्त्वेवम्-"जिनबिम्बकारणविधिः, काले पूजापुरस्सरं कर्तुः । विभवोचितमूल्यापणमनघस्य शुभेन भावेन ॥ 1 ॥ " काले तदुचितावसरे, कर्तुः सूत्रधारस्य, पूजापूर्वकं, विभवोचितं स्वसमृद्ध्यनुरूपं, यन्मूल्यं वेतनं, तस्यार्पणं दानम् , अनघस्य-निर्दोषस्य कर्तुः, शुभेन भावेन-उदारतया प्रवर्द्धमानप्रशस्ताध्यवसायेनेत्यर्थः । अनघशिल्पिनोऽभावे यद्विधेयं तदाह-"नार्पणमितरस्य तथा, युक्त्या वक्तव्यमेव मूल्यमिति । काले च दानमुचितं, शुभभावेनैव विधिपूर्वः (पूर्व्म्)॥2॥" इतरस्य सदोषस्य, तथा svavibhavo ॥ 253 // Jain Education into na For Private & Personel Use Only ww.jainelibrary.org Page #509 -------------------------------------------------------------------------- ________________ AACANCHARACCORRORSC चितमूल्यस्य नार्पणं-न दानं, तदा कथं देयमित्याह-मूल्यं बिम्बवेतनं, युक्त्या वक्तव्यं यथेयता द्रव्येणेयडिम्ब विधातव्यं भवता, तथा भागशो मूल्यं दास्यामीति, काले च कालमाश्रित्य च, यत् उचितं तस्य दानं, कचित्काले लघावपि बिम्बे मूल्यं प्रचुरं स्यात्, कदाचिच्चाल्पमिति, शुभभावेनेति बिम्बार्थ कल्पितद्रव्यभक्षणतो यद्विम्बकः संसारगर्तपतनं त्द्र्क्स्स्न्न्ल्क्स्स्न्नेनेत्य्र्थ्ः। तथा चैत्यप्रतिमादिविधापने च भावशुद्ध्यै गुरु सङ्घसमक्षमेवं वाच्यं-यत्राविधिना किञ्चित्परवित्तमागतं तत्पुण्यं तस्य भूयात्, तदुक्तं षोडशके-"यद्यस्य सत्कमनुचितमिह वित्तं तस्य तज्जमिह पुण्यम् । भवतु शुभाशयकरणादित्येतद्भावशुद्धं स्यात् ॥ 1 ॥ " अत्र च मत्रन्यासो, यथा तत्रैवोक्तं-"मन्त्रन्यासश्च तथा, प्रणवनमःपूर्वकं च तन्नाम । मन्त्रः परमो ज्ञेयो, मननत्राणे ह्यतो नियमात् ॥ 2 ॥ " इति बिम्बकारणविधिः । प्रतिमाश्च मणिस्वर्णादिमृत्तिकान्तद्रव्यनिष्पाद्या उत्कर्षतः पञ्चधनु शतमाना जघन्यतोऽङ्गुष्ठमानाश्च यथाशक्ति विधाप्याः । तत्फलं च-"दालिदं दोहग्गं, कुजाइकुसरीरकुगैकुमईओ । अवमाणरोगसोगा, न हुंति जिणबिंबकारीणं ॥ 1 ॥ " प्रतिमाश्च वास्तुशास्त्रो-| क्तविधिनिष्पन्नाः सुलक्षणा अत्राप्यभ्युदयगुणहेतुः, यतः-"अन्यायद्रव्यनिष्पन्ना, परवास्तुदलोद्भवा । हीनाधिकाङ्गा प्रतिमा, खपरोन्नतिनाशिनी ॥ 1 ॥ मुहनक्कनयणनाहीकडिभंगे मूलनायगं चयह । आहरणवत्थपरिगरचिंधाउहभंगि पूइज्जा ॥ 2 ॥ वरिससयाओ उहुं, जं बिंब उत्तमेहिं संठविअं । विअलंगवि पूइज्जइ, तं विंबं निक्क(प्फ)लं न जो॥3॥ बिंबपरिवारमझे, सेलस्स य वण्णसंकरं न सुह्ण्। समांगुलप्पमाणं, Jan Education For Private Personel Use Only Hijainelibrary.org Page #510 -------------------------------------------------------------------------- ________________ dharma // 254 // Jain Education In na सुंदरं होइ कइआवि ॥ 4 ॥ इक्कंगुलाई पडिमा इक्कारस जाव गेहि पूइज्जा । उहुं पासाइ पुणो, इअ भणिअं पुव्वसूरीहिं ॥ 5 ॥ निरयावलसुत्ताओ, लेबोवलदंतकट्ठलोहाणं । परिवारमाणरहिअं, घरंमि नो अए बिंबं ॥ 6 ॥ गिहपडिमाणं पुरओ, बलिवित्थारो न चैव कायव्वो । निचं पहवण तिसंझं मज्जणं भावओ कुज्जा ॥ 7 ॥ " प्रतिमा मुख्यवृत्त्या सपरिकराः सतिलकाद्याभरणाश्च कारयितव्याः, विशिष्य च मूलनायकः, तथैव विशेषशोभातज्जनितविशेषपुण्यानुबन्धिपुण्यादिसम्भवात् उक्तं च- "पासाईआ पडिमा " इत्यादि द्वारं 2 / अथैवं निष्पन्नस्य विम्वस्य सद्यः प्रतिष्ठा विधाप्या, यदुक्तं षोडशके - "निष्पन्नस्यैवं खलु, जिनबिम्बस्यो - दिता प्रतिष्ठाऽऽशु । दसदिवसाभ्यन्तरतः, सा च त्रिविधा समासेन ॥ 1 ॥ व्यक्त्याख्या खल्वेका" इत्यादि । बृहद्भाष्येऽपि - " वत्तपट्टा एगा, वित्तपइट्ठा महापइट्ठा य । एगचउवीससत्तरिसयाण सा होइ अणुकमसो ॥ 1 ॥ " प्रतिष्ठाविधिश्व सर्वाङ्गीणतदुपकरणमीलन नानास्थानश्रीसङ्घगुर्वाकारणप्रौढप्रवेशम हादितत्खागतकरण भोजनवसनप्रदानादिसर्वाङ्गीणसत्कारणवन्दिमोक्षकारणमारिनिवारणाऽवारितसत्रवितरणसूत्रधारसत्कारण स्फीतसङ्गीताद्यभिनवाद्भुतोत्सवावतारणादिरष्टादशनात्र कारणादिश्च प्रतिष्ठाकल्पादेर्ज्ञेयः । किञ्चिच्च पञ्चाशकत उड्रियते, तथाहि -- "णिष्कण्णस्स य सम्मं, तस्स पइट्ठावणे विही एसो । सुहजोएण पवेसो, आयतणे ठाणठावण्या ॥ 1 ॥ सम्यक् विधिवन्निष्पन्नस्य तस्य-जिनबिम्बस्य, प्रतिष्ठापने, एष वक्ष्यमाणो, विधिज्ञेयः, तमेवाह - शुभयोगेन साधकचन्द्रनक्षत्रादिसम्बन्धेन प्रशस्तमनः प्रभृतिव्यापारेण वा, प्रवेशो विम्बस्य कर्त्तव्य संग्रह. ॥ 254 ॥ jainelibrary.org Page #511 -------------------------------------------------------------------------- ________________ Jain Education Int iti शेषः, आयतने भवने, स्थानस्थापना उचितस्थानन्यासश्च बिम्बस्यैवेति गाथार्थः ॥ 1 ॥ " तेणेव खेत्तसुद्धी, हत्थसयादिविसया णिओगेणं । कायच्वो सकारो, गंधपुप्फाइएहि~ तहिं ॥ 2 ॥ " तथा तेन शुभयोगेन, क्षेत्रशुद्धिर्भूमिशोधनं, अस्थिमांसाद्यशुचिद्रव्यापनयनेन, हस्तशतादिविषया आदिशब्दाद्बहुतरविषयापि, नियोगेनावश्यं, कार्येति गम्यं, तथा गन्धपुष्पादिभिर्जिन भवने प्रतिष्ठावसरे चेति गाथार्थः ॥ 2 ॥ "दिसिदेवयाण पूआ, सव्वेसिं तहय लोगपालाणं । ओसरणकमेणण्णे, सव्वेसिं चेव देवाणं ॥ 3 ॥ दिग्देवतानामिन्द्रादीनां पूजा कार्या, तथा लोकपालानां सोमादीनां खड्ग 1 दण्ड 2 पाश 3 गदा 4 हस्तानां अवसरणक्रमेण समवसरणन्यायेन, अन्ये आचार्याः सर्वेषां देवानां पूजा कार्येत्येवमाहुरिति गाथार्थः ॥ 3 ॥ "तत्तो सुहजोएणं, सहाणे मंगलेहिं ठवणा उ । अहिवासणमुचिएणं, गंधोदगमाइणा एत्थ ॥ 4 ॥ ततो दिग्देवतादिपूजानन्तरं, शुभयोगेन प्रशस्तचन्द्रनक्षत्र लग्नसंबन्धेन, स्वस्थानेऽधिवासनोचिते देशे, मङ्गलैर्गेयविशेषैश्चन्दनादिभिर्वा, स्थापना न्यासो, बिम्बस्य कार्येति गम्यं, ततश्चाधिवासनशुद्धिविशेषापादनेन । विम्बप्रतिष्ठायोग्यताकरणं प्रतिष्ठाकल्पप्रसिद्धं, उचितेन गन्धोदकादिना सद्गन्धमिश्रजलप्रभृतिना, आदि। शब्दात्कषायमृत्तिकादिपरिग्रहः, अत्र प्रतिष्ठायामिति गाथार्थः ॥ 4 ॥ " चत्तारि पुण्णकलसा, पहाणमुद्दा विचित्तकुसुमजुआ । सुहपुण्णचत्तचउतंतुगोत्थया होंति पासेसुं ॥ 5 ॥ तथा चत्वारो जलपूर्णघटाः, प्रधानमुद्रा स्वर्णरूप्यादिमय्या विचित्रपुष्पैश्च युक्ताः, तथा शुभपूर्णचत्रचतुस्तन्तुकावस्तृताः, पूर्ण सूत्रकुर्कु jainelibrary.org Page #512 -------------------------------------------------------------------------- ________________ dharma / / 255 / / Jain Education In टिकापूरितं यच्च तर्कस्तस्य संबन्धि यच्चतुस्तन्तुकं तन्तुचतुष्टयं तत्तथा शुभं च तत् पूर्णचत्रचतुस्तन्तुकं चेति समासस्तेनावस्तृता- आच्छादिताः कण्ठदेशा येषु ते तथा, विधेया इति शेषः, पार्श्वेषु चतसृषु दिक्षु प्रतिष्ठाप्यप्रतिमाया इति ॥ 5 ॥ "मंगलदीवा य तहा, घयगुलपुण्णा सुभिक्खुभक्खा य । जवयारयवण्णसत्धिगादि सव्वं महारम्मं ॥ 6 ॥ " तथा घृतगुडपूर्णा मङ्गलदीपाः कीदृशास्ते ? - शुभा इक्षवः - इक्षुखण्डानि, भक्ष्याणि च खण्डकानि येषु ते, अथवा स्वतन्त्राण्येव शुभेक्षुभक्ष्याणि भवन्ति, तत्र शुभा इक्षवो, वृक्षाश्च कदल्यादयः, तथा यवारकाः शरावादिरोपितयवाङ्कुराः, वर्णकञ्चन्दनश्रीखण्डादि, स्वस्तिकः प्रसिद्ध एव, आदि शब्दान्नन्दावर्त्तादि सर्व यथा रम्यं रमणीयं विधेयमित्यन्वयः ॥ 6 ॥ "मंगलपडिसरणाई, चित्ताई रिद्धिविद्धिजुत्ताइं । पढमदिअहंमि चंदणविलेवणं देवगंधङ्कं ॥ 7 ॥ " मङ्गलप्रतिसरणानि कङ्कणानि, चित्राणि विचित्राणि, ऋद्धिवृद्ध्यभिधानौषधीसनाथानि, प्रथमदिवसे अधिवासनादिने, चन्दनविलेपनमेव गन्धाढ्यं कर्पूरकस्तूरिकादिभिः पूर्ण विधेयमिति ॥ 7 ॥ "चडणारीओमिणणं, णिअमा अहिगासु णत्थि उ विरोहो । वत्थं च इमासिं, जं पवरं तं इदं सेअं ॥ 8 ॥ चतुःसङ्ख्या नार्यः स्त्रियस्ताभिर्मङ्गल्याभिः, 'ओमिणणं' ति अवमानं प्रोङ्खणकं लोकशास्त्रसिद्धं तचातुर्णार्यवमानं, तत्र नियमात् कर्त्तव्यं, चतसृभ्योऽधिकासु नास्त्येव विरोध:शास्त्रबाधा, नेपथ्यं च वेषः, आसामवमानकारिनारीणां यत्प्रवरं श्रेष्ठं तत्, इह प्रस्तावे श्रेयः कल्याणभूत। मिति ॥ 8 ॥ अधिवासनगतं विध्यन्तरमाह - "उक्कोसिआ य पूआ, पहाणदव्वेहिं एत्थ कायव्वा । ओसहि संग्रह । / 255 / / Jainelibrary.org Page #513 -------------------------------------------------------------------------- ________________ Jain Education फलवत्थसुवण्णमुत्तरयणाइएहिं च ॥ 9 ॥ " उत्कर्षिका पूजाऽर्हडिम्बस्य प्रधानद्रव्यैश्चन्दनागरुकर्पूरपुष्पादिभि:, अत्र अधिवासनावसरे, कर्त्तव्या, तथा औषध्यादिभिश्च प्रतीतैः परं औषध्यो व्रीह्मादयः, फलानि नालिके|रदाडिमानीति ॥ 9 ॥ तथा-"चित्तवलिचित्तगंधेहिं, चित्तकुसुमेहिं चित्तवासेहिं । चित्तेहिं विऊहेहिं, भावेहिं विहवसारेणं ॥ 10 ॥ " चित्रवलिचित्रगन्धैः पूजा कर्त्तव्येति प्रकृतं, 'चित्तेहिं viUhehiM'ti व्यूह रचनाविशेषैः, भावैश्च रचनागतैः प्रक्रीडितप्रमुदितालिङ्गितादिभिर्भक्तिसारैर्विभवसारेण-विभूत्युत्कर्षेणेति ॥ 10 ॥ पूजाद्यनन्तरं यत्कर्त्तव्यं तदाह - "चीवंदण थुइबुट्टी, उस्सग्गो साहु सासणसुरीए । धयसरण पूअ काले, |ठवणा मंगलगपुव्वा उ ॥ 11 ॥ " चैत्यवन्दना प्रतीता कर्त्तव्या, स्तुतिवृद्धिः प्रवर्द्धमानस्तुतिपाठरूपा कर्त्तव्या, कायोत्सर्गः, साधु यथा भवति असंमूढतयेत्यर्थः, कस्या आराधनायेत्याह-शासनसुर्याः, स्तवस्मरणं चतुर्विंश। तिस्तवानुचिन्तनं कायोत्सर्गे कार्यम्, अथवा चतुर्विंशतिस्तवः पठनीयः, स्मरणं चैषु गुर्वादीनामिति, ततः पूजा कार्या विम्बस्य प्रतिष्ठाकारस्य वा ततः काले प्रतिष्ठालग्नस्याभिमतांशे, स्थापना जिनबिम्बस्य, मङ्गलपूर्वा तु पञ्चनमस्कारपूर्वैव कर्त्तव्येति ॥ 11 ॥ ततश्च - " पूआ वंदणमुस्सग्ग पारणा भावथेज्जकरणं वा । सिद्धाचलदीवसमुद्दमंगलाणं च पाढो उ ॥ 12 ॥ " पूजा प्रतिष्ठितबिम्बस्य विधेया, वन्दनं चैत्यवन्दनं, कायोत्सर्गः, पारणा च तस्य कार्या, तथा भावस्थैर्यकरणं चित्तस्थिरता सम्पादनं भावेन वा आशीर्वचनहेतुभूतेन प्रतिष्ठास्थैर्यकरणं च विधेयमत एवाह - सिद्धाचलद्वीपसमुद्रमङ्गलानां च सिद्धानुपमोपेतमङ्गलगाथानां वक्ष्यमाणरू jainelibrary.org Page #514 -------------------------------------------------------------------------- ________________ // 256 // Jain Education पाणां, पाठोऽभिधानं, विधेयः ॥ 12 ॥ स यथा - "जह सिद्धाण [पसिद्धा ] पट्ठा तिलोगचूडामणिमि सिद्धिए । आचंद्रसूरिअं तह, हौ इमा सुप्पतिट्ठत्ति ॥ 13 ॥ कण्ठ्या । शेषा मङ्गलगाथा अतिदेशत आह-- " एवं अचलादीसुवि, मेरुप्पमुहे हुंति बत्तव्यं । एते मंगलसद्दा, तम्मि सुहनिबंधणा दिट्ठा ॥ 14 ॥ " प्रतिष्ठायां च स्नात्रैर्जन्मावस्थां फलनैवेद्य पुष्पविलेपनसङ्गीताद्युपचारैः कौमाराद्युत्तरोत्तरावस्थां छाद्मस्थ्य सूचकाच्छादनाच्छादितकायत्वाद्यधिवासनया शुद्धचारित्रावस्थां नेत्रोन्मीलनेन केवलोत्पत्त्यवस्थां सर्वाङ्गीणपूजोपचारैश्च समवत्यवस्थां चिन्तयेदिति श्राद्धसमाचारीवृत्तौ । अथ प्रतिष्ठानन्तरं यद्विधेयं तदाह - " सत्तीए संघपूजा, विसेसपूजा उ बहुगुणा एसा । एस सुए भणिओ, तित्थयराणंतरो संघो ॥ 15 ॥ " तथा - "उचिओ जणोवयारो, विसेसओ णवरि सयणवग्गंमि । साहम्मिअवग्गंमि a, एअं खलु परमवच्छलं ॥ 16 ॥ " तथा "अट्ठाहिआ य महिमा, सम्मं अणुबंधसाहिगा केई । अण्णे उ तिण्णि दिअहे, णिओगओ चैव कायव्वा ॥ 17 ॥ " अष्टाहिका महिमा कार्या, सा ह्यनुबन्धसाधिका - पूजाऽविच्छेद्गमिका भवतीति केचिदाचार्या आहुः, अन्ये तु त्रीन् दिवसान् यावत् महिमा नियोगत एव-नियमेनैव कार्येति ॥ 17 ॥ षोडशकेऽपि - " अष्टौ दिवसान् यावत्, पूजाऽविच्छेदतोऽस्य कर्त्तव्या । दानं च यथाविभवं, दातव्यं सर्वसत्त्वेभ्यः ॥ 1 ॥ " इति । ततो महिमानन्तरं कर्त्तव्यमाह - "तत्तो विसेस आपुवं विहिणा पडिस्सरोम्मुअणं । भूअबलि दीणदाणं, एत्थंपि । ससत्तिओ किंपि ॥ 18 ॥ " ततो विशेषपूजापूर्व प्रतिसरोन्मोचनं कङ्कणमोचनं विधेयं, तथा भूतबलिः संग्रह. ॥ 256 ॥ jainelibrary.org Page #515 -------------------------------------------------------------------------- ________________ Jain Education In प्रेतोपहारः पत्रपुष्पफलाक्षताद्यः (ढ्यः) सुरभिगन्धोदकोन्मिश्रः सिद्धान्नप्रक्षेपरूपो, दीनदानं कृपणेभ्योऽनुकम्पा - वितरणमिति ॥ 18 ॥ "तत्तो पडिदिणपूआविहाणओं तह तहेव कायव्यं । विहिआणुट्ठाणं खलु, भवविरहफलं जहा हुंति (होर ) ॥ 19 ॥ " इति । प्रतिष्ठानन्तरं च द्वादश मासान् विशिष्य च प्रतिष्ठादिने लात्रादि कृत्वा सम्पूर्णे वर्षेऽष्टाहिकादिविशेष पूजापूर्वमायुर्ग्रन्धिर्बन्धनीयः, उत्तरोत्तरं विशेषपूजा च कार्येति प्रतिष्ठाद्वारम् 3 / तथैव प्रौढोत्सवैः सुतादीनामादिशब्दात्पुत्रभ्रातृभ्रातृव्यखजनसुहृत्परिजनादीनां दीक्षादापनं, उपलक्षणत्वादुपस्थापनाकारणं च श्रूयतेऽपि कृष्णचेटकनुपयोः स्वापत्यविवाहनेऽपि नियमवतोः खपुत्र्यादीनामन्येषां च थावच्चापुत्रादीनां प्रौढोत्सवैः प्रव्राजना, इयं च महाफला, यतः - "ते धन्ना कयपुण्णा, जणओ जणणी अ सयणवग्गो अ । जेसिं कुलम्मि जायै, चारितधरो महापुत्तो ॥ 1 ॥ " इति । द्वारम् 4 / तथा पदस्थापना गणि वाचनाचार्यादिपदप्रतिष्ठापनं, दीक्षितखपुत्रादीनामन्येषां वा पदार्हाणां शासनोन्नत्यादिनिमित्तं प्रौढोत्सवै - विधाप्या, श्रूयते हि प्रथमेऽर्हतः समवसरणे सौधर्मेन्द्रेण गणधर पदस्थापनाकारणं, मन्त्रिवस्तुपालेनाप्येकविंशतिसरीणां पदस्थापना कारितेति द्वारं 5 / तथा पुस्तकानां श्रीकल्पाद्यागमजिनचरित्रादिसत्कानां न्यायार्जितवित्तेन विशिष्टपत्र विशुद्धाक्षरादियुक्त्या लेखनं । तथा वाचनं संविग्नगीतार्थेभ्यः प्रौढाडम्बरैः प्रत्यहं पूजादिबहुमानपूर्वकं व्याख्यापनं, उपलक्षणत्वात्तद्वाचनभणनादिकृतां वस्त्रादिभिरुपष्टम्भदानं, यतः - "ये लेख - यन्ति जिनशासनपुस्तकानि व्याख्यानयन्ति च पठन्ति च पाठयन्ति । शृण्वन्ति रक्षणविधौ च समाद्रि lainelibrary.org Page #516 -------------------------------------------------------------------------- ________________ धर्म मंग्रह. यन्ते. ते मर्त्यदेवशिवशर्म नरा लभन्ते ॥ 1 ॥ " इत्यादि पूर्व जिनागमे धनवपनाधिकारे प्रदर्शितमेवेति द्वारं 6 तथा पौषधशालायां श्राद्धादीनां पोषधादिग्रहणार्थ साधारणस्थानस्य निरवद्यधर्मिजनाकीर्णस्थाने ॥ 257 ॥ 18 विधापनं, सा च धर्मिजनार्थ कारिता प्रगुणिताच निरवद्याहस्थानत्वेन यथावसरं साधूनामप्युपाश्रयत्वेन प्रदेथा, तदानस्य च महाफलं, यतः-"जो देइ उवस्सयं जैवराण तवणिअमजोगजुत्ताणं । तेणं दिण्णा वत्थन्नपत्तसयणासणविगप्पा ॥1॥"इति द्वारगाथा समाप्ता । श्राद्धविधौ तु गृहनिर्मापणादीन्यपि कर्माणि जन्मकृत्येषु न्यस्तानि, परं तानि सामान्यगृहिधर्माधिकारीयाणीति तत्रैव लिखितानि । व्रतादीन्यपि पूर्व व्याख्यातत्यान्नात्र लिखितानि । प्रतिमानुष्ठानं च विशेषत उपयोगित्वात् स्वतन्त्रमेव मूले वक्ष्यत इति नात्रोक्तमिति जन्मकृत्यानि ॥ 69 ॥ अथ प्रतिमापालनरूपं जन्मसंबन्ध्येव कृत्यं खातयेणाहविधिना दर्शनाद्यानां, प्रतिमानां प्रपालनम् । यासु स्थितो गृहस्थोऽपि, विशुद्ध्यति विशेषतः ॥ 7 ॥ 'विधिना' दशाश्रुतस्कन्धाद्यागमप्रतिपादितेन, दर्शन-सम्यक्त्वं तत्प्रधाना तेनोपलक्षिता वा प्रतिमापि दर्शनं, सा आद्या-प्रथमा यासां प्रतिमानां ता दर्शनाद्यास्तासां, एकादशसङ्ख्यानामित्यर्थः । 'प्रतिमानां' अभिग्रहविशेषाणां 'प्रपालनं' प्रकर्षेण पालनं, विशेषतो गृहिधर्मों भवतीत्यन्वयः । आसां पालने किं भवतीत्याह-याखित्यादि' 'यासु' प्रतिमासु 'स्थितो निष्ठः 'गृहस्थोऽपि' यतितामप्राप्नुवन्नपि, आस्तां कृतससङ्गत्यागोऽनगार इत्यपिशब्दार्थः, 'विशेषतः' असङ्ख्यगुणया गुणश्रेण्या 'विशुद्ध्यति' क्षीणपापो भवति । ॥ 257 ॥ ww.jainelibrary.org Page #517 -------------------------------------------------------------------------- ________________ RECAREASEAUCR अथ पुनः काः प्रतिमाः? यासु स्थितो गृहस्थोऽपि विशेषतः शुद्ध्यति, उच्यते-"दसण 1 वय 2 सामाइअ, 3 पोसह 4 पडिमा 5 अबंभ 6 सचित्ते 7 / आरंभ 8 पेस 9 उद्दिट्ट 10, वजए समणभूए a॥1॥" इति । तत्र शङ्कादिदोषरहितं प्रशमादिलिङ्गं स्थैर्यादिभूषणं मोक्षमार्गप्रासादपीठभूतं सम्यग्दर्शनं, भयलोभलज्जादिभिरप्यनतिचरन् मासमात्रं सम्यक्त्वमनुपालयतीत्येषा प्रथमा प्रतिमा 1 / द्वौ मासौ यावदखण्डितान्यविराधितानि च पूर्वप्रतिमानुष्ठानसहितानि द्वादशापि व्रतानि पालयतीति द्वितीया 2 / त्रीन्मासानुभयकालमप्रमत्तः पूर्वोक्तप्रतिमानुष्ठानसहितः सामायिकमनुपालयतीति तृतीया 3 / चतुरो मासांश्चतुष्पा । पूर्वप्रतिमानुष्ठानसहितोऽखण्डितं पौषधं पालयतीति चतुर्थी 4 / पञ्च मासांश्चतुष्पा गृहे तद्वारे चतुष्पथे वा । परीषहोपसर्गादिनिष्कम्पकायोत्सर्गः पूर्वोक्तप्रतिमानुष्ठानं पालयन् सकलां रात्रिमास्त इति पञ्चमी 5 / एवं वक्ष्यमाणाखपि प्रतिमासु पूर्वपूर्वप्रतिमानुष्टाननिष्ठताऽवसेया, नवरं षण्मासान् ब्रह्मचारी भवतीति षष्ठी । सप्त मासान् सचित्ताहारान् परिहरतीति सप्तमी 7 / अष्टौ मासान् खयमारम्भं न करोतीत्यष्टमी 8 / नव मासान् प्रेष्यैरप्यारम्भं न कारयतीति नवमी 9 / दश मासानात्मार्थ निष्पन्नमाहारं न भुत इति दशमी 10 / एकादश मासांस्त्यक्तसङ्गो रजोहरणादिमुनिवेषधारी कृतकेशोत्पाट: खायत्तेषु गोकुलादिषु वसन् प्रतिमाप्रतिपन्नाय श्रमणोपासकाय भिक्षां दत्तेति वदन् धर्मलाभशब्दोचारणरहितं सुसाधुवत्समाचरतीत्येकादशी 11 / उक्तं च-"दसणपडिमा नेया, सम्मत्तजुअस्स सा इहं बुण्दी। कुग्गहकलंकरहिआ, मिच्छत्त JainEducationa For Private Personel Use Only M ainelibrary.org ) Page #518 -------------------------------------------------------------------------- ________________ संग्रह. धर्म खओवसमभावा ॥ 1 ॥ बिईया पडिमा णेया, सुद्धाणुव्वयधारणं । सामाइअपडिमा U, सुद्धं सामाइअंपि a॥2॥ अट्ठमीमाइपव्वेसु, सम्मं पोसहपालणं । सेसाणुट्ठाणजुत्तस्स, चउत्थी पडिमा इमा ॥ 3 ॥ निकंपो काउस्सग्गं तु, पुबुत्तगुणसंजुओ । करेइ पव्वराईसुं, पंचमी प्द्दिव्न्नो॥4॥ असिणाण विअडभोई, मौलिउडो दिवसबंभयारी अ । रत्तिं परिमाणकडो, पडिमावजेसु दिअएसु॥5॥" मौलिउडत्ति अबद्धकच्छ: "झायै पडिमाइ ठिओ, तिलोगपुजे जिणे जिअकसाए । णिअदोसपञ्चणीअं, अण्णे वा पंच जा मासा ॥ 6 ॥ छट्ठीए बंभयारी सो, फासुआहार सत्तमी । वजिजा वजमाहारं, अहमि प्द्दिव्न्नो॥5॥" षष्ठ्यां पुनरयं विशेषः-पुव्वोइअगुणजुत्तो, विसेसओ विजिअमोहणिज्जो अ । बजइ अबंभमेगंतओ अ राइंपि थिर्चित्तो॥ 6 ॥ सिंगारकहाविरओ, इत्थीए समं रहम्मि णो ठाई । चयै अ अतिप्पसंगं, तहा विभूसं च उक्कोसं ॥ 7 ॥ एवं जा छम्मासा, एसोहिगओ इहरहा दिढ । जावजीवं पि इम, वजइ एअंमि लोगंमि ॥ 8 ॥ अवरेणवि आरंभं, नवमीए नो करावए । दसमीए पुणोद्दिटुं, फासुअंपि न मुण्जे॥7॥ णिक्खित्तभरो पायं, पुत्ताइसु अव सेसपरिवारे । थेवममत्तो अ तहा, सव्वत्थ परिणओ नवरं ॥ 8 ॥ लोगववहारविरओ, बहुसो संवेगभाविअमई अ । पुव्वोइअगुणजुत्तो, णव मासा जाव विहिणा उ ॥ 9 ॥ दशम्यां पुनरयं विशेषोऽपि, यथा-उद्दिट्टकडं भत्तं, विवजए किमुअ सेसमारंभं । से होइ अ खुरमुंडो, सिहलिं वा धारई कोई ॥ 10 ॥ जं णिहिअमत्थजायं, पुट्ठो णिअएहिं णवरि सो तत्थ । जै जाणइ to GACASSAGAR SMSO-CASOM // 258 // For Private Jain Education jainelibrary.org Personel Use Only Page #519 -------------------------------------------------------------------------- ________________ साहै, अह णवि तो बेइ णवि जाणे ॥ 11 ॥ जैपज्जुवासणपरो, सुहमपयत्येसु णिचतल्लिच्छो । पुव्वोदिअ|गुणजुत्तो, दसमासा कालमासेण ॥ 12 ॥ एकारसीसु निस्संगो, धरे लिंग पडिग्गहं । कयलोओ सुसाहुव्व, पुव्वुत्तगुणसायरो ॥ 13 ॥ पुवाउत्तं कप्पइ, पच्छाउत्तं तु ण खलु एअस्स । ओयणभिलिंगसूआइ, सवमाहारजायं तु ॥ 14 ॥ " इति । आवश्यकचूर्णी वित्थं-राइभत्तपरिण्णा पंचमी, सचित्ताहारपरिण्णा इति षष्ठी, दिआ बंभचारी, राओ परिमाणकडेत्ति सप्तमी, दियावि राओवि बंभयारी, असिणाणए वोसट्टकेसमंसुरोमनहेत्ति अष्टमी, पेसारंभपरिणाएत्ति दशमी, उद्दिभत्तविवज्जए समणभूएत्ति एकादशीति ॥ 70 ॥ निरूपिता एकादश श्रावकप्रतिमाः, अथ गृहिधर्मोपवर्णनमुपसंहरन्नाह। प्ररूपितो जिनैरेवं, गृहिधर्मो विशेषतः । सतामनुष्ठेयतया, चारित्रगिरिपधिका ॥ 71 ॥ 'एवं उक्तनीत्या 'जिनैः' अर्हद्भिः 'विशेषतः सामान्यगृहस्थधर्मवैलक्षण्येन गृहिणो-गृहस्थस्य धर्मः-परमाप्तप्रणीतवचनानुसारी मैत्र्यादिभावभावितोऽनुष्ठानविशेषः, 'प्ररूपित' उपदिष्टः, स च पृथ्वीधरसरित्समुद्रद्वीपादिसदावस्थितभाववत्केवलं ज्ञेयतया मिथ्यात्वाद्याश्रववद्धेयतया वोपदिष्टो भविष्यतीत्याशङ्कायामाह-'सतामित्यादि' 'सतां' उत्तमानां मार्गानुसार्यादिभावापन्नानामित्यर्थः, 'अनुष्ठेयतया' विधेयतया, सद्भिरयं विधेय इत्युपदिष्ट इति भावः । कीदृशोऽसावित्याह-'चारित्रगिरिपद्यिकेति' चारित्रं-सर्वसावद्ययोगपरिहारनिरवद्ययोगसमाचाररूपं तदेव गिरिः-पर्वतस्तस्य पद्यिकेव पद्यिका, पद्यारोहण पुमान् घ. सं. 44॥ Jain Education in For Private & Personel Use Only KIPjainelibrary.org Page #520 -------------------------------------------------------------------------- ________________ dhrm|| 259 // Jain Education यथा सुखेन महाशैलमारोहति तथा निष्कलङ्कानुपालित्श्रमणोपासकाचारः सर्वविरतिं सुखेनावगाहत इति भावः । तदुक्तं धर्मविन्दौ - "पदं पदेन मेधावी, यथाऽऽरोहति पर्वतम् । सम्यक् तथैव नियमाद्धीरचारित्रपर्वतम् ॥ 1 ॥ " एवं च स्तोकगुणाराधनानुपूर्व्या बहुगुणाराधनस्य न्याय्यत्वात् प्रथमं गृहस्थधर्मः प्रतिपादितः, तदुक्तं तत्रैव धर्मविन्दौ - " स्तोकान् गुणान् समाराध्य, बहूनामपि जायते । यस्मादाराधनायोग्यस्तस्मादादावयं मतः ॥ 1 ॥ " इति, अयं च पुरुषविशेषापेक्षो न्यायः, अन्यथा तथाविधाध्यवसायसामर्थ्यादिरलीभूतचारित्रमोहानां स्थूलभद्रादीनामेतक्रममन्तरेणापि परिशुद्धसर्वविरतिलाभस्य शास्त्रेषु श्रूयमाणत्वात्, कालविशेषापेक्षोऽप्ययमेव न्यायोऽनुसरणीयः, यतः पञ्चमारके प्रतिमा परिपालन पर्यन्तश्राद्धधर्मानुगृहीतचित्तस्यैव यतिधर्मप्रतिपत्तिः पञ्चाशकेऽभिहिता, तथा च तद्वचः - " जुत्तो पुण एस कमो, ओहेणं संपयं विसेसेणं । जम्हा विसमो कालो, दुरणुचरो संजमो एत्थं ॥ 1 ॥ " इति ॥ 71 ॥ इति परमगुरु भट्टारकश्री विजयानन्दसूरिशिष्यपण्डित श्री शान्तिविजयगणिचरणसेविमहोपाध्याय श्रीमानविजयगणिविरचितायां स्वोपज्ञधर्मसंग्रहवृत्तौ विशेषतो गृहिधर्मव्यावर्णनो नाम द्वितीयोऽधिकारः । ग्रन्थाग्रम् 9423. इति धर्मसंग्रहस्य द्वितीयोऽधिकारः ॥ इति श्रीधर्म संग्रहस्य पूर्वभागः । इति श्रेष्ठ देवचन्द्र लालभाई - जैनपुस्तकोडारे - ग्रन्थाङ्क: 26. संग्रह. ॥ 259 ॥ jainelibrary.org Page #521 -------------------------------------------------------------------------- ________________ +% CCASI- अद्यावधि मुद्रितग्रन्थस्य सूचीपत्रम्. | अंकः नामः मूल्यः । अंकः नाम: मूल्यः । अंकः नामः मूल्यः 1 श्रीवीतरागस्तोत्रम् x 0-8-0 12 श्रीयोगदृष्टिसमुच्चयः 4 0-3-022 श्रीआनन्दकाव्यमहोदधि2 श्रीश्रमणप्रतिक्रमणसूत्रवृत्तिः40-1-6 13 धी कर्मफिलोसोफी (अंग्रेजी)0-5-0 मौक्तिकं तृतीयं (गूज्राती)0-10-0| 3 श्रीस्यादवादभाषा x 0-1-614 श्रीआनन्दकाव्यमहोदधिमौक्तिक 23 श्रीचतुर्विंशतिजिनानंदस्तुतिः 0-2-0 4 श्रीपाक्षिकसूत्रम् x 0 -6-0 प्रथमं (गूजराती) 0-10-024 श्रीषट् पुरुषचरित्रम् । 0-2-0 5 श्रीअध्यात्ममतपरीक्षा X 0-6-0 15 श्रीधर्मपरीक्षाकथा 0-5-025 श्रीस्थूलिभद्रचरितम् 0-2-0 6 श्रीषोडशकपकरणम् 4 0-6-0 16 श्रीशास्त्रवार्तासमुच्चयः 26 श्रीधर्मसंग्रहस्य पूर्वार्द्धम् 1-0-0 7 श्रीकल्पसूत्रसुबोधिकावृत्तिः40-12-0 प्रथमविभागः 2-0-0 27 श्रीचंद्रीयसंग्रहणीवृत्तिः (mu0 मन्दिरे ) 8 श्रीवृन्दारवृत्त्यपरनाम्नी 17 zrIkarmaprakRtiHX0-14-028 श्री उपदेशशतकसम्यक्त्वपरीक्षे हा श्राद्धप्रतिक्रमणसूत्रवृत्तिः x0-8-018 श्रीपञ्चप्रतिक्रमणसूत्रम् 4 0-4-0 (mu0 मन्दिरे.) 9 श्रीदानकल्पद्रुमः वा 19 श्रीकल्पसूत्रम् वा बारसासूत्रम्0-8-0 प्राप्तिस्थानम्-लायब्रेरीयन शेठ देवचंद धन्यचरितम् 4 0-6-020 श्रीआनन्दकाव्यमहोदधि लालभाई जैनपुस्तकोद्धार फंड. *|10 धी योगफिलोसोफी (अंग्रेजी) 0-5-0/ मौक्तिक द्वितीयं (गूजराती)0-10-0 शेठ देवचंद लालभाई धर्मशाला, |11 श्रीजल्पकल्पलता X 0 -3-0 21 श्रीउपदेशरत्नाकरः 1-3-01 बडेखांचकलो, गोपीपुरा, surata siTI. .CC+CR-CAR For Private Personal Use Only Trainelibrary.org Page #522 -------------------------------------------------------------------------- ________________ ARRRRRRRRRRRRRRRY 5 iti उपाध्याय श्रीमन्मानविजयप्रणीतं-श्रीयशोविजयमहो1 पाध्यायसंस्कृतं-श्रीधर्मसंग्रहस्य पूर्वार्द्धम् सम्पूर्णम् । / SECRETR ESSES इति श्रेष्ठि देवचन्द्र लालभाई-जैनपुस्तकोद्धारे-ग्रन्थाङ्कः 26.