SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ AAKASARA गुणा ६ हुंति नायव्वा ॥१॥ अहिगारिणो य पंच य ५, इअरे पंचव ५ पंच आहरणा ५। एगोवग्गह १ पंचाभिहाण ५ पंचेव पडिसेहा ५॥२॥ आसायण तित्तीसं ३३, दोसा बत्तीस ३२ कारणा अट्ट८ । छदोसा ६ अडनउ, ठाणसयं वंदणे होइ १९८॥३॥” एतद्विवरणं यथा-'दिट्टिपडिलेह एगा, पप्फोडा तिन्नि तिन्नि अंतरिआ । अक्खोडा पक्खोडा, नव नव मुहपुत्ति पणवीसा ॥१॥ पायाहिणेण तिअ तिअ, बाहुसु सीसे मुहे अहिअए । पिट्ठीइ हुँति चउरो, छ प्पाए देहपणवीसा ॥२॥ एताश्च देहप्रतिलेखनाः पञ्चविंशतिः पुरुषानाश्रित्य ज्ञेया, स्त्रीणां तु गोप्यावयवगोपनाय हस्तद्वयवदनपादयानां प्रत्येकं तिस्रः २ प्रमार्जना इति पञ्चदशैव भवन्तीति प्रवचनसारोद्धारवृत्तौ । तथा मुखकायप्रतिलेखनायां(सु) मनसः स्थिरीकरणार्थमेवं विचिन्तयेत्-सुत्तत्थतत्तदिट्ठी, दंसणमोहत्तिगं च ४ रागतिगं ७। देवाईतत्ततिगं १०, तहय अदेवाइतत्ततिगं १३ । १ । नाणाइतिगं १६ तह तस्विराहणा १९ तिन्निगुत्ति २२दंडतिगं २५ । इअ मुहणंतग-18 पडिलेहणाइ कमसो विचिंतिजा ।२। हासो रई अ अरई ३, भय सोग दुगुंछया य ६ वजिजा। भुअजुअलं पेहंतो, सीसे अपसत्थलेसतिगं९।३। गारवतिगं च वयणे १२, उरि सल्लतिगं १५ कसायचउ पिढे १९ पयजुगि छज्जीववहं २५, तणुपेहाए वि जाणमिणं ।४। जइवि पडिलेहणाए, हेऊ जिअरक्खणं जिणाणा |य । तहवि इमं मणमक्कड-निजतणत्थं मुणी विंति ॥५॥” इति । आवश्यकानि २५ 'दुओणयं अहाजायं, किइकम्मं बारसावयं । चउस्सिरं तिगुत्तं च, दुपवेसं इकनिक्खमणं ॥१॥'ति । हे अवनमने-इच्छामि खमा SWAKAR For Private Personal Use Only mainelibrary.org Jain Education
SR No.600095
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages522
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy