________________
AAKASARA
गुणा ६ हुंति नायव्वा ॥१॥ अहिगारिणो य पंच य ५, इअरे पंचव ५ पंच आहरणा ५। एगोवग्गह १ पंचाभिहाण ५ पंचेव पडिसेहा ५॥२॥ आसायण तित्तीसं ३३, दोसा बत्तीस ३२ कारणा अट्ट८ । छदोसा ६ अडनउ, ठाणसयं वंदणे होइ १९८॥३॥” एतद्विवरणं यथा-'दिट्टिपडिलेह एगा, पप्फोडा तिन्नि तिन्नि अंतरिआ । अक्खोडा पक्खोडा, नव नव मुहपुत्ति पणवीसा ॥१॥ पायाहिणेण तिअ तिअ, बाहुसु सीसे मुहे अहिअए । पिट्ठीइ हुँति चउरो, छ प्पाए देहपणवीसा ॥२॥ एताश्च देहप्रतिलेखनाः पञ्चविंशतिः पुरुषानाश्रित्य ज्ञेया, स्त्रीणां तु गोप्यावयवगोपनाय हस्तद्वयवदनपादयानां प्रत्येकं तिस्रः २ प्रमार्जना इति पञ्चदशैव भवन्तीति प्रवचनसारोद्धारवृत्तौ । तथा मुखकायप्रतिलेखनायां(सु) मनसः स्थिरीकरणार्थमेवं विचिन्तयेत्-सुत्तत्थतत्तदिट्ठी, दंसणमोहत्तिगं च ४ रागतिगं ७। देवाईतत्ततिगं १०, तहय अदेवाइतत्ततिगं १३ । १ । नाणाइतिगं १६ तह तस्विराहणा १९ तिन्निगुत्ति २२दंडतिगं २५ । इअ मुहणंतग-18 पडिलेहणाइ कमसो विचिंतिजा ।२। हासो रई अ अरई ३, भय सोग दुगुंछया य ६ वजिजा। भुअजुअलं पेहंतो, सीसे अपसत्थलेसतिगं९।३। गारवतिगं च वयणे १२, उरि सल्लतिगं १५ कसायचउ पिढे १९ पयजुगि छज्जीववहं २५, तणुपेहाए वि जाणमिणं ।४। जइवि पडिलेहणाए, हेऊ जिअरक्खणं जिणाणा |य । तहवि इमं मणमक्कड-निजतणत्थं मुणी विंति ॥५॥” इति । आवश्यकानि २५ 'दुओणयं अहाजायं, किइकम्मं बारसावयं । चउस्सिरं तिगुत्तं च, दुपवेसं इकनिक्खमणं ॥१॥'ति । हे अवनमने-इच्छामि खमा
SWAKAR
For Private Personal Use Only
mainelibrary.org
Jain Education