SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ ॥१६९॥ वत्तं ३ । सिरनमणाइसु पढम, पुण्णखमासमणदुगि बीअं॥१॥ तइअं तु छंदणदुगे, तत्थ मिहो आइमं संग्रह. सयलसंघे । बीअं तु दसणीण य, पयहिआणं च तइअं तु ॥२॥" येन च प्रतिक्रमणं मण्डल्यां कृतं न स्यात्तेन विधिना बृहद्वन्दनं दातव्यं, तद्विधिश्चैवं भाष्ये-इरिआकुसुमिणुसग्गो, चिइवंदणपुत्तिवंदणालो। वंदणखामणवंदणसंवरचउछोभदुसज्झाओ ॥१॥ इरिआचिइवंदणपुत्तिवंदणचरिमवंदणालोअं । वंदणखामणचउछोभदिवसुस्सग्गो दुसज्झाओ॥२॥ अनयोाख्या-प्रथमं ईपथिकीप्रतिक्रमणं, ततः कुसुमिणेत्यादिकायोत्सर्गः शतोच्छ्रासमानः, कुखमाग्रुपलम्भे त्वष्टोत्तरशतोच्छ्रासमानः, ततश्चैत्यवन्दना, ततः 'पुत्तित्ति मुखवस्त्रिका क्षमाश्रमणपूर्व प्रतिलेख्या, ततो वन्दनकद्वयं, आलोचनं च, पुनर्वन्दनकद्वयं, क्षमणकं च, पुनर्वन्दनकद्वयं, 'संवरत्ति' प्रत्याख्यानं च, 'चउछोभत्ति' भगवन् इत्यादीनि चत्वारि क्षमाश्रमणानि, ततः सज्झायं संदिसावर्ड सज्जाय कर इति क्षमाश्रमणद्वयं दत्त्वा स्वाध्यायः कार्य इति प्रातस्त्यवन्दनविधिः । प्रथममीर्यापथिकीप्रतिक्रमणं, ततश्चैत्यवन्दना, क्षमाश्रमणपूर्व मुखवस्त्रिकाप्रतिलेखनं, वन्दनकद्रयं, दिवसचरिममिति प्रत्याख्यानं च, ततो वन्दनकद्वयं, आलोचनं च, वन्दनकद्वयं च, क्षमणकं च, भगवन् इत्यादिछोभवन्दनानि चत्वारि, ततो देवसिअपायच्छित्तेतिकायोत्सर्गः, ततः प्राग्वत् क्षमाश्रमणद्वयपूर्व खाध्यायः, अयं सान्ध्यवन्दनविधिः। अथ च द्वादशावर्त्तवन्दने अष्टनवत्यधिकशतसङ्ख्यस्थानानि ज्ञेयानि, भागा ॥१६९।। तानि यथा “मुहणंतय २५ देहा २५ वस्सएसु २५ पणवीस हुंति पत्तेअं । छठ्ठाण ६ छगुरुवयणा ५, छच्च Jain Education Internationa For Private & Personel Use Only www.jainelibrary.org
SR No.600095
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages522
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy