________________
धर्म
॥ २०६ ॥
Jain Education
दिनकृत्ये - " साहम्मिआण वच्छलं, कायव्वं भत्तिनिभरं । देसिअं सव्वदंसीहिं, सासणस्स पभावणं ॥ १ ॥” तद्विधिस्तु वार्षिककृत्याधिकारे वक्ष्यते । तथा ददात्यौचित्येनान्येभ्योऽपि द्रमकादिभ्यः, न प्रत्त्यावर्त्तयति तान्निराशान, न कारयति कर्मबन्धं, न भवति निष्ठुरहृदयः, भोजनावसरे हि द्वारपिधानादि न महतां दयावतां वा लक्षणं, यतः - "नेव दारं पिहावेह, भुंजमाणो सुसावओ । अणुकंपा जिनिंदेहिं, सड्डाणं न निवारिआ ॥ १ ॥ दण पाणिनिवहं, भीमे भवसायरंमि दुक्खत्तं । अविसेसओऽणुकंपं, दुहावि सामत्थओ कुणइ ॥ २ ॥ " दुहावित्ति द्रव्यभावाभ्यां द्विधा, द्रव्यतो यथार्हमन्नादिदानेन, भावतस्तु धर्ममार्गप्रवर्त्तनेन । श्रीपञ्चमाङ्गादावपि श्राद्धवर्णनाधिकारे - " अवंगु यदुवारा " इत्युक्तं, श्रीजिनेनापि सांवत्सरिकदानेन दीनोद्धारः कृत एव नतु केनापि प्रतिषिद्धः 'सव्वेहिंपि जिणेहिं, दुज्जयजिअरागदोसमोहेहिं । अणुकंपादाणं सडयाण न कहिंपि पडिसिद्धं ॥ १ ॥ न कहिंपित्ति न कस्मिन् सूत्रे प्रतिषिद्धं प्रत्युत देशनाद्वारेण राजप्रश्नीयोपाङ्गे केशिनोपदेशितं, तथाहि - " मा णं तुमं पएसी ! पुवि रमणिजे भवित्ता पच्छा अरमणिले भवि जासि" इत्यादि । तथा मातृपितृभ्रातृभगिन्यादीनामपत्यस्नुषादीनां ग्लानबद्धगवादीनां च भोजनाद्युचितचिन्तां कृत्वा पञ्चपरमेष्ठिप्रत्याख्याननियमस्मरणपूर्व सात्म्याविरोधेन भुञ्जीत, यतः - “पितुर्मातुः शिशूनां च, गर्भिणीवृद्धरोगिणाम् । प्रथमं भोजनं दत्त्वा स्वयं भोक्तव्यमुत्तमैः ॥ ॥ चतुष्पदानां सर्वेषां धृतानां च तथा नृणाम् । चिन्तां विधाय धर्मज्ञः खयं भुञ्जीत नान्यथा ॥ २ ॥ सात्म्यलक्षणं च पञ्चत्रिंशद्गुणेषूक्त
For Private & Personal Use Only
संग्रह.
1120 11
jalnelibrary.org