SearchBrowseAboutContactDonate
Page Preview
Page 414
Loading...
Download File
Download File
Page Text
________________ धर्म ॥ २०६ ॥ Jain Education दिनकृत्ये - " साहम्मिआण वच्छलं, कायव्वं भत्तिनिभरं । देसिअं सव्वदंसीहिं, सासणस्स पभावणं ॥ १ ॥” तद्विधिस्तु वार्षिककृत्याधिकारे वक्ष्यते । तथा ददात्यौचित्येनान्येभ्योऽपि द्रमकादिभ्यः, न प्रत्त्यावर्त्तयति तान्निराशान, न कारयति कर्मबन्धं, न भवति निष्ठुरहृदयः, भोजनावसरे हि द्वारपिधानादि न महतां दयावतां वा लक्षणं, यतः - "नेव दारं पिहावेह, भुंजमाणो सुसावओ । अणुकंपा जिनिंदेहिं, सड्डाणं न निवारिआ ॥ १ ॥ दण पाणिनिवहं, भीमे भवसायरंमि दुक्खत्तं । अविसेसओऽणुकंपं, दुहावि सामत्थओ कुणइ ॥ २ ॥ " दुहावित्ति द्रव्यभावाभ्यां द्विधा, द्रव्यतो यथार्हमन्नादिदानेन, भावतस्तु धर्ममार्गप्रवर्त्तनेन । श्रीपञ्चमाङ्गादावपि श्राद्धवर्णनाधिकारे - " अवंगु यदुवारा " इत्युक्तं, श्रीजिनेनापि सांवत्सरिकदानेन दीनोद्धारः कृत एव नतु केनापि प्रतिषिद्धः 'सव्वेहिंपि जिणेहिं, दुज्जयजिअरागदोसमोहेहिं । अणुकंपादाणं सडयाण न कहिंपि पडिसिद्धं ॥ १ ॥ न कहिंपित्ति न कस्मिन् सूत्रे प्रतिषिद्धं प्रत्युत देशनाद्वारेण राजप्रश्नीयोपाङ्गे केशिनोपदेशितं, तथाहि - " मा णं तुमं पएसी ! पुवि रमणिजे भवित्ता पच्छा अरमणिले भवि जासि" इत्यादि । तथा मातृपितृभ्रातृभगिन्यादीनामपत्यस्नुषादीनां ग्लानबद्धगवादीनां च भोजनाद्युचितचिन्तां कृत्वा पञ्चपरमेष्ठिप्रत्याख्याननियमस्मरणपूर्व सात्म्याविरोधेन भुञ्जीत, यतः - “पितुर्मातुः शिशूनां च, गर्भिणीवृद्धरोगिणाम् । प्रथमं भोजनं दत्त्वा स्वयं भोक्तव्यमुत्तमैः ॥ ॥ चतुष्पदानां सर्वेषां धृतानां च तथा नृणाम् । चिन्तां विधाय धर्मज्ञः खयं भुञ्जीत नान्यथा ॥ २ ॥ सात्म्यलक्षणं च पञ्चत्रिंशद्गुणेषूक्त For Private & Personal Use Only संग्रह. 1120 11 jalnelibrary.org
SR No.600095
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages522
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy