________________
Jain Education
मेव । इत्थं च लौल्यपरिहारेणा भक्ष्यानन्तकायादिबहुसावद्यवस्तुवर्ज यथाग्निवलं भुञ्जीत । नीतिशास्त्रे त्वेवमुक्तम् - " अधौतमुखहस्ताङ्घिर्ननश्च मलिनांशुकः । सव्येन हस्तेनानात्तस्थालो भुञ्जीत न कचित् ॥ १ ॥ एकवस्त्रान्वितश्चार्द्धवासावेष्टितमस्तकः । अपवित्रोऽतिगर्ह्यश्च न भुञ्जीत विचक्षणः ॥ २ ॥ उपानत्सहितो व्यग्रचित्तः केवलभूस्थितः । पर्यङ्कस्थो विदिग्याम्याननो नाद्यात्कृशाननः ॥ ३ ॥ आसनस्थपदो नाद्यात्, श्वचण्डालैर्निरीक्षितः । पतितैश्च तथा भिन्ने, भाजने मलिनेऽपि च ॥ ४ ॥ अमेध्यसम्भवं नाद्यादृष्टं भ्रूणादिघातकैः । रजखलापरिस्पृष्टमाघातं गोश्वपक्षिभिः ॥ ५ ॥ अज्ञातागममज्ञातं, पुनरुष्णीकृतं तथा । युक्तं चबचबाशब्दैर्नाद्याद्वक्रविकारवान् ॥ ६ ॥ आह्नानोत्पादितप्रीतिः कृतदेवाभिधास्मृतिः । समे पृथावनत्युचैर्निविष्टो विष्टरे स्थिरे ॥ ७ ॥ मातृष्वस्रम्बिकाजामिभार्यायैः पक्तमादरात् । शुचिभिर्युक्तिमद्भिश्व, दत्तं चाद्याज्जनेऽसति ॥ ८ ॥ कृतमौनमवक्रानं, वहद्दक्षिणनासिकम् । प्रतिभक्ष्यं समाघ्राणहृतदृग्दोषविक्रियम् ॥ ९ ॥ नातिक्षारं नचात्यम्लं नात्युष्णं नातिशीतलम् । नातिगौल्यं नातिशाकं मुखरोचकमुच्चकैः ॥ १० ॥” तथा " अङ्गमर्दननीहार भारोत्क्षेपोपवेशनम् । नानायं च कियत्कालं भुक्त्वा कुर्यान्न बुद्धिमान् ॥ ११ ॥ भुक्त्वोपविशतस्तुन्दं, बलमुत्तानशायिनः । आयुर्वामकटिस्थस्य, मृत्युर्धावति धावतः ॥ १२ ॥ भोजनानन्तरं वामकटिस्थो घटिकादयं । शयीत निद्रया हीनं, यदा पदशतं व्रजेत् ॥ १३ ॥” इति । अथोत्तराईव्याख्या -'संवरणेति (त्यादि) भोजनानन्तरं संवरणं - प्रत्याख्यानं दिवसचरमं ग्रन्थिसहितादि वा, तस्य कृतिः
For Private & Personal Use Only
vjainelibrary.org