SearchBrowseAboutContactDonate
Page Preview
Page 416
Loading...
Download File
Download File
Page Text
________________ धर्म॥ २०७ ॥ Jain Education Inte करणं, सति सम्भवे देवगुरुवन्दनपूर्वमित्यनुक्तमप्यवसेयं, यतो दिनकृत्ये - "देवं गुरुं च वन्दित्ता, काउं संवरणं तदा " इति । तथा 'ततः' प्रत्याख्यानकरणानन्तरं, शास्त्रार्थानां - शास्त्रप्रतिपादित भावानां चिन्तनं-स्मरणं विचारणं वा इदमित्थं भवति नवेति संप्रधारणमितियावत् । कथम् ? 'सार्द्ध' सह, कै: ? 'तज्ज्ञैः', तं शास्त्रार्थ जानन्तीति तज्ज्ञास्तैर्गीतार्थयतिभिः प्रवचनकुशलश्राद्धपुत्रैर्वेत्यर्थः, गुरुमुखाच्छ्रुतान्यपि शास्त्रार्थरहस्यानि | परिशीलनाविकलानि न चेतसि सुदृढप्रतिष्ठानि भवन्तीतिकृत्वा ॥ ६५ ॥ सम्प्रति सन्ध्याविषयं यत्क - र्त्तव्यं तदाह सायं पुनर्जिनाभ्यर्चा, प्रतिक्रमणकारिता । गुरोर्विश्रामणा चैव, स्वाध्यायकरणं तथा ॥ ६६ ॥ 'सायं' सन्ध्यासमयेऽन्तर्मुहूर्त्तादर्वाकू, पुनस्तृतीयवारमित्यर्थः । 'जिनाभ्यर्चा' देवपूजनं, विशेषतो गृहिधर्म इति सण्टङ्कः । एवमग्रेऽपि । अत्र चायं विशेष - उत्सर्गतः श्रावकेणैकवार भोजिनैव भाव्यं, यदभाणि दिनकृत्ये - "उस्सग्गेणं तु सड्डो उ, सचित्ताहारवज्जओ । इक्कासणगभोई अ, बंभयारी तहेव य ॥ १ ॥” यचैकभक्तं कर्त्तुं न शक्नोति, स दिवसस्याष्टमे भागेऽन्तर्मुहूर्त्तद्वयलक्षणे, यामिनीमुखादौ तु रजनी भोजनमहादोषप्रसङ्गादन्तर्मुहूर्त्तादर्वागेव वैकालिकं करोति, यतो दिनकृत्य एव - "अह न सकेइ काउं जो, एगभत्तं जओ गिही । दिवसस्सट्टमे भागे, तओ भुंजे सुसावओ ॥ १ ॥" वैकालिकानन्तरं च यथाशक्ति दिवसचरमं सूर्योद्गमान्तं मुख्यवृत्त्या दिवसे सति द्वितीयपदे रात्रावपि करोति, कृत्वा च सन्ध्यायां अर्द्धविम्बदर्श For Private & Personal Use Only संग्रह. ॥ २०७ ॥ Dinelibrary.org
SR No.600095
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages522
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy