________________
Jain Education In
वर्जसाधुवेषधारी, स च यावज्जीवं पूर्वाचार्यस्य, तन्मुण्डीकृतानि (च) , यानि च तेन न मुण्डितानि केवलं बोधितान्येव, तानि यमाचार्यमिच्छन्ति तस्यासौ ददाति, तदीयानि च तानि भवन्ति, अपत्यानां चायं विधिःतदपत्यानि पूर्वाचार्यस्यैव, आह च - " सारूवी जाजीवं, पुब्वायरिअस्स जे अ पब्वावे । अपव्वाविए सछंदो, | इच्छाए जस्स सो देइ ॥ १ ॥” गृहस्थः पुनर्द्विविधो मुण्डितः सशिखश्च स च द्विविधोऽपि पूर्वाचार्यस्य, यानि च तेनोत्मव्रजनानन्तरं वर्षत्रयाभ्यन्तरे बोधयित्वा मुण्डीकृतानि तानि चेति, आह च - " जो पुण गिहत्थमुंडो, अहवाऽमुंडो उ तिन्ह वरिसाणं । आरेणं पव्वावे, सयं च पुव्वायरिअ सब्वो ॥ १ ॥” इति कृतं प्रसक्तानुप्रसक्तेन । अत्र चोपयोगी साधुनिमन्त्रणभिक्षाग्रहणादिविशेषोऽतिथिसंविभागव्रताधिकार उक्त एव । इदं च सुपात्रदानं दिव्यौदारिकाद्यभीष्ट सुखसमृद्धिसाम्राज्यादिसंयोगप्राप्तिपूर्वकनिर्विलम्बनिर्वाणपदप्राप्तिफलं यतः - " अभयं सुपत्तदाणं, अणुकंपाउचिअकीत्तिदाणं च । दोहिवि मुक्खो भणिओ, तिणिवि भोगाइअं दिति ॥ १ ॥” पात्रता त्वेवमुक्ता- "उत्तमपत्तं साहू, मज्झिमपत्तं च सावया भणिआ । अविरयसम्मद्दिट्ठी, जहन्नपत्तं मुणेअव्वं ॥ १ ॥" तथा च " मिथ्यादृष्टिसहस्त्रेषु, वरमेको ह्यणुव्रती । अणुत्रतिसहस्रेषु, वरमेको महाव्रती ॥ १ ॥ महाव्रतिसहस्रेषु, वरमेको हि तात्त्विकः । तात्त्विकस्य समं पात्रं, न भूतं न भविष्यति ॥ २ ॥ एवं साध्वादिसंयोगेऽवश्यं सुपात्रे दानं विवेकिना विधेयं, तथा यथाशक्ति तदबसरायायात साधर्मिकानपि सह भोजयति, तेषामपि सुपात्रत्वात्, वात्सल्यमपि महते फलाय, यतो
For Private & Personal Use Only
ainelibrary.org