________________
1564
धर्म
संग्रह.
॥२३७॥
रस्मरणं च खापावसरे कार्य, ततो विविक्तायामेव शय्यायां शयितव्यं, नतु ख्यादिसंसक्तायां, तथा सति सतताभ्यस्तत्वाद्विषयप्रसङ्गस्योत्कटत्वाच्च वेदोदयस्य पुनरपि तद्वासनया बाध्येत जन्तुः, अतः सर्वथोपशा-1 न्तमोहेन धर्मवैराग्यादिभावनाभावितेनैव च निद्रा कार्येति खापविधिः । तथा 'प्रायेण' इति बाहुल्येन, गृहस्थत्वादस्य अब्रह्म-मैथुनं तस्य वर्जन-त्यजनं, गृहस्थेन हि यावजीवं ब्रह्मव्रतं पालयितुमशक्तेनापि पर्वतिथ्यादिबहुदिनेषु ब्रह्मचारिणैव भाव्यं ॥ ६७ ॥ अथ निद्रान्ते किं कर्त्तव्यमित्याह
निद्राक्षयेऽङ्गनाऽङ्गानामशौचादेविचिन्तनम् । इत्याहोरात्रिकी चर्या, श्रावकाणामुदीरिता ॥ ६८॥ । ततः परिणतायां रात्रौ निद्रायाः क्षये-नाशे सत्यनादिभवाभ्यासरसोल्लसदुर्जयकामरागजयार्थ अङ्गना:स्त्रियस्तासामङ्गानां-शरीराणां यदशौचम्-अपावित्र्यं तस्य विचिन्तनं-विशेषेण विचारणं, आदिशब्दात् जम्बूखामिस्थूलभद्रादिमहर्षिसुश्राद्धादिदुष्पालनशीलपालनपवित्रचरित्रकषायजयोपायभवस्थित्यत्यन्तदुःस्थताधर्ममनोरथानां ग्रहणम्, एषामपि चिन्तनमित्यर्थः, तद्विशेषतो गृहिधर्मो भवतीत्यन्वयः । तत्र स्त्रीशरीरेष्वशुचिचिन्तनमेवम्-"मंसं इमं मुत्तपुरीसमीसं, सिंहाण खेलाण य निजरंतं । एअं अणिचं किमिआण वासं, पासं नराणं मइबाहिराणं ॥१॥” इत्यादि । जम्बूखामिस्थूलभद्रादिमहर्षिचरित्राणि तु प्रसिद्धान्येव,
कषायजयोपायस्तु तत्सदोषप्रतिपक्षसेवादिना स्यात्, तथाहि-क्रोधः क्षमया १मानो मार्दवेन २ मायाऽऽर्जवेन है| लोभः सन्तोषेण ४ रागो वैराग्येण ५ देषो मैत्र्या ६ मोहो विवेकेन ७ कामः स्त्रीशरीराशौचभावनया ८
॥२३७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org