________________
Jain Education
सर्वज्ञा विश्वपूजिताः । यथार्थवादिनोऽर्हन्तः शरण्याः शरणं मम ॥ १ ॥ ध्यानाग्निदग्धकर्माणः, सर्वज्ञाः सर्वदर्शिनः । अनन्तसुखवीर्येद्वाः सिद्धाश्च शरणं मम ॥ २ ॥ ज्ञानदर्शनचारित्रयुताः खपरतारकाः । जगत्पूज्याः साधवश्च भवन्तु शरणं मम ॥ ३ ॥ संसारदुःखसंहर्त्ता, कर्त्ता मोक्षसुखस्य च । जिनप्रणीतधर्मश्च, सदैव शरणं मम ॥ ४ ॥' एवं श्रावकस्य चतुःशरणकरणं महते गुणाय, यदाह - "चउरंगो जिणधम्मो, न कओ चउरंगसरणमवि न कथं । चउरंगभवच्छेओ, न कओ हा हारिओ धम्मो ॥ १ ॥ न्ति । दुष्कृत गर्हणं च - 'जं मणवयकाहिं, कयकारिअअणुमईहि आयरिअं । धम्मविरुद्धमसुद्धं सव्वं गरिहामि तं पावं ॥ १ ॥ इत्यादि । सुकृतानुमोदनं चेत्थम् — 'अहवा सव्वं चिअ वीअरायवयणाणुसारि जं सुकयं । कालत्तएवि तिविहं, अणुमोएमो तयं सव्वं ॥ १ ॥ इत्यादि । सर्वजीवक्षमणं यथा - 'खामेमि सव्वजीवे, सब्वे जीवा खमंतु मे । मित्ती मे सव्वभूएसुं, वेरं मज्झ न केणई' । १ । इत्यादि । प्रत्याख्यानं च चतुर्विधाहारविषयं ग्रन्थिसहितेन सर्वव्रतसङ्क्षेपरूपदेशावकाशिकातस्वीकरणं च यदुक्तं दिनकृत्ये - " पाणिवहमुसादत्तं" इत्यादि गाथादयं प्रारा लिखितमेव, तथा शेषपापस्थानवर्जनं यथा - 'तहा कोहं च माणं च, मायं लोभं तहेव य। पिज्जं दोसं च वज्जेमि, अभक्खाणं तहेव य ॥ १ ॥ अरईरइपेसुन्नं, परपरिवायं तहेव य । मायामोसं च मिच्छत्तं, पावठाणाणि वज्जिमो ॥ २ ॥' इति । तथा - 'जइ मे हुज्ज पमाओ, इमस्स देहस्सिमाइ रयणीए । आहारमुवहि | देहं सव्वं तिविहेण वोसिरिअं ॥ १ ॥' नमस्कारपूर्वमनया गाथया त्रिः साकारानशनखीकरणं पञ्चनमस्का
For Private & Personal Use Only
w.jainelibrary.org