________________
धर्म
॥ २३६ ॥
Jain Education
गवा गृहेऽथ कालेऽगुरुस्मृतिपुरस्सरम् । अल्पनिद्रोपासनं च प्रायेणाब्रह्मवर्जनम् ॥ ६७ ॥ अथेति खाध्यायानन्तर्ये, 'गृहे गत्वा' 'काले' अवसरे रात्रेः प्रथमे यामेऽर्द्धरात्रे वा शरीरसात्म्येन, निजगृहे स्वकीयपुत्रादीनां पुरतो धर्मदेशनाकथनेन निद्रावसरे जात इत्यर्थः । अल्पनिद्राया उपासनं सेवनं, विशेषतो गृहिधर्मो भवतीति सम्बन्धः । यतो दिनकृत्ये - " काऊण सयणवग्गस्स, उत्तमं धम्मदेसणं । सिजाठाणं तु गंतॄणं, तओ अन्नं करे इमं ॥ १ ॥” इति । अत्र (निद्रेति विशेष्यं, अल्पेति विशेषणं, विशेषणस्य चात्र विधिः, सविशेषणे हि विधिनिषेधौ विशेषणमुपसंक्रामेत इति न्यायात्, निद्रेति विशेष्यं, तेन न तत्र विधिः, दर्शनावरण कर्मोदयेन निद्रायाः खतः सिद्धत्वात्) 'अप्राप्ते हि शास्त्रमर्थव' दिति [निद्राया अल्पत्वे विधिरित्यवसेयं ], कथं निद्रां कुर्यादित्याह - 'अर्हदिति' अर्हन्तः - तीर्थकरा गुरवो-धर्माचार्यास्तेषां स्मृतिः - मनस्यारोपणं पुरस्सरा- पूर्व यस्य तत्तथा, क्रियाविशेषणमिदं, उपलक्षणं चैतत् चतुःशरणगमनदुष्कृत गर्दा सुकृतानुमो|दनासर्वजीवक्षमणप्रत्याख्यान करणाष्टादशपापस्थानवर्जनपञ्चनमस्कार स्मरणप्रभृतीनां न ह्येतद्विना श्रावकस्य शयनं युक्तं, तत्र देवस्मृतिः 'नमो वीअरायाणं, सव्वण्णूणं, तेलोकपूइआणं, जहट्ठिअवत्थुवाईण - मित्यादि, गुरुस्मृतिश्च 'धन्यास्ते ग्रामनगरजनपदादयो, येषु मदीयधर्माचार्या विहरन्तीत्यादि', चैत्यवन्दना - दिना वा नमस्करणं स्मृतिः, यदाह दिनकृत्ये - " सुमरिता भुवण नाहे "त्तिवृत्तौ - स्मृत्वा धातूनामनेकार्थत्वावन्दित्वा, भुवननाथान् जगत्प्रभून्, चैत्यवन्दनां कृत्वेत्यर्थः । चतुःशरणगमनं चैवं 'क्षीणरागादिदोषौघाः,
For Private & Personal Use Only
%%%
संग्रह.
॥ २३६ ॥
w.jainelibrary.org