________________
SANSACAROLMANGALOCACACANCC-950
मत्सरः परसम्पदुत्कर्षेऽपि चित्तानाबाधया ९ विषयाः संयमेन १० अशुभमनोवाकाययोगा गुप्तित्रयेण ११ प्रमादोऽप्रमादेन १२ अविरतिर्विरत्या १३ च सुखेन जीयन्ते, भवस्थितेरत्यन्तदुःस्थता च गतिचतुष्टयेष्वपि प्रायो दुःखप्राचुर्यानुभवाद्भावनीया । तत्र नारकतिरश्चां दुःखबाहुल्यं प्रतीतमेव, आह च–'अच्छिनिमील
णमित्तं, णस्थि सुहं दुक्खमेव अणुबई । नरए नेरइआणं, अहोनिसं पच्चमाणाणं ॥१॥ जं नरए नेरइआ, ४ दुक्खं पावंति गोअमा! तिक्खं । तं पुण निगोअमझे, अणंतगुणिअं मुणेअव्वं ॥२॥' मानुष्यके गर्भज-18
न्मजरामरणविविधाधिव्याधिदौःस्थ्याग्रुपद्रवैःखितैव, देवत्वेऽपि च्यवनदास्यपराभवेष्यादिभिः, ऊचे च'सुईहिं अग्गिवण्णाहिं, संभिण्णस्स निरंतरं । जारिसं गोअमा! दुक्खं, गन्भे अट्ठगुणं तओ ॥१॥ग-2 भाओ नीहरंतस्स, जोणीजंतनिपीलणे । सयसाहस्सिअं दुक्खं, कोडाकोडीगुणपि वा ॥२॥चारगनिरोहवहवंधरोगधणहरणमरणवसणाई । मणसंतावो अजसो, विग्गोवणया य माणुस्से ॥ ३ ॥ चिंतासंतावेहि अ, दारिद्दरुआहि दुप्पउत्ताहिं । लहूणवि माणुस्सं, मरंति केई सुनिविण्णा ॥४॥ ईसाविसायमयकोह-11 मायलोहेहिं एवमाईहिं । देवावि समभिभूआ, तेसिं कत्तो सुहं नाम ? ॥५॥ इत्यादि । धर्ममनोरथभावना चैवम्-'सावयघरंमि वर हुज चेडओ नाणदसणसमेओ। मिच्छत्तमोहिअमई, मा राया चक्कवट्टीवि ॥१॥ कइआ संविग्गाणं, गीअत्थाणं गुरूण पयमूले । सयणाइसंगरहिओ, पव्वजं संपवजिस्सं ॥२॥ भयभेरवनिकंपो, सुसाणमाइसु विहिअउस्सग्गो । तवतणुअंगो कइआ, उत्तमचरिअं चरिस्सामि ॥३॥ इत्यादि ।।
Jan Eduent an inte
For Private & Personal Use Only
Magainelibrary.org