SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ धर्म तपोविनयाद्यनुष्ठानविषयिणी रुचिः क्रियारुचिः, नचाज्ञारुचिरपि धर्मानुष्ठानविषया इयमपि तथेति कोऽ- नयोर्भेदः इति शङ्कनीयं, साह्याज्ञास्मरणनियता, इयं त्वसङ्गेत्येवंभेदाद, अत एव सर्वसात्म्येन परिणतचारित्र॥ ३८॥ क्रियाश्चारित्रकाया महर्षयो भणिता, 'इत्तो उ चरित्तकाओ'त्ति वचनेन हरिभद्राचार्यैः ८। अनभिगृहीत-131 कुदृष्टः प्रवचनाविशारदस्य निर्वाणपदमात्रविषयिणी रुचिः संक्षेपरुचिर्यथोपशमादिपत्रयविषयिणी चिलातिपुत्रस्य, न च विशेष्यभागरहितं विशेषणद्वयमात्रमेतल्लक्षणंयुक्तं, मूर्छादिदशासाधारण्यात् ।धर्मपदमात्रश्रवणजनितप्रीतिसहताध(ऽऽहिताधर्मपद्वाच्यविषयिणी रुचिर्द्धर्मरुचिः। आह च-जोअस्थिकायधम्म, सुयधम्म खलु चरित्तधम्मं च । सद्दहइ जिणाभिहिअं, सो धम्मरुइत्ति णायव्यो॥१॥"ति [ नचैवं ग्रामधर्मादिपदवाच्यविषयिण्यपि रुचिस्तथा स्यादिति वाच्यं, निरुपपद्धर्मपद्वाच्यत्वस्यैव ग्रहणात् । नचैवं चारित्रधर्मादिपद्वाच्यविषयिण्यामव्याप्तिनिरुपपदत्वस्य वास्तवधर्मातिप्रसञ्जकोपपदाहित्यस्य विवक्षणादिति दिक] १० । शिष्यव्युत्पादनार्थ चेत्थमुपाधिभेदेन सम्यक्त्वभेदनिर्देशः, तेन कचित्केषाञ्चिदन्तर्भावेऽपि न क्षतिसारित्युत्तराध्ययनवृत्तौ । यथाच नान्तर्भावस्तथोक्तमस्माभिः, तथापि नैतदन्यतरत्वं सम्यक्त्वलक्षणं, रुचीनां तत्तद्विषयभेदेन परिगणनस्याशक्यत्वात्, रुचे प्रीतिरूपत्वेन वीतरागसम्यक्त्वेऽव्याप्तेश्च । 'दसविहे सरागसम्मत्तदंसणे पण्णत्ते' इति स्थानाङ्गसूत्रस्य खारस्येन सरागसम्यक्त्वस्यैव लक्ष्यत्वेन च रागस्थाननुगतत्वेन लक्ष्यभेदाल्लक्षणभेदोऽवश्यमनुसरणीय इति । वस्तुतो लक्षणमिह लिङ्गं व्यञ्जकमितियावत् । व्यञकस्य च CRORSCORECACANCE%949 ॥३८॥ For Private 3 Personal Use Only jainelibrary.org in Education
SR No.600095
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages522
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy